Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཁུདྡསིཀྑཱ-མཱུལསིཀྑཱ • Khuddasikkhā-mūlasikkhā |
༣༦. བྷེསཛྫནིདྡེསོ
36. Bhesajjaniddeso
བྷེསཛྫནྟི –
Bhesajjanti –
༢༧༤.
274.
ཛནསྶ ཀཱཏུཾ བྷེསཛྫཾ, དཱཏུཾ ཝཏྟུཾ ན ལབྦྷཏི།
Janassa kātuṃ bhesajjaṃ, dātuṃ vattuṃ na labbhati;
བྷིཀྑཱཙརིཡཝིཉྙཏྟི, སཀེཧི སཧདྷམྨིནཾ༎
Bhikkhācariyaviññatti, sakehi sahadhamminaṃ.
༢༧༥.
275.
པིཏཱུནཾ ཏདུཔཊྛཱཀབྷིཀྑུནིསྶིཏབྷཎྜུནཾ།
Pitūnaṃ tadupaṭṭhākabhikkhunissitabhaṇḍunaṃ;
ལབྦྷཾ བྷེསཛྫཀརཎཾ, ཝེཡྻཱཝཙྩཀརསྶ ཙ༎
Labbhaṃ bhesajjakaraṇaṃ, veyyāvaccakarassa ca.
༢༧༦.
276.
མཧཱཙཱུལ༹པིཏཱམཱཏཱབྷཱཏཱབྷགིནིཨཱདིནཾ།
Mahācūḷapitāmātābhātābhaginiādinaṃ;
ཏེསཾ སཀེནཏྟནིཡེ, དཱཏབྦཾ ཏཱཝཀཱལིཀཾ༎
Tesaṃ sakenattaniye, dātabbaṃ tāvakālikaṃ.
༢༧༧.
277.
ཀུལདཱུསནཝིཉྙཏྟི, བྷེསཛྫཀརཎཱདི ཧི།
Kuladūsanaviññatti, bhesajjakaraṇādi hi;
མཱཏཱཔིཏཱུཧི སམྦནྡྷཉཱཏཀེསུ ན རཱུཧཏི༎
Mātāpitūhi sambandhañātakesu na rūhati.
༢༧༨.
278.
པིཎྜཔཱཏོ ཨནཱམཊྛོ, མཱཏཱདཱིནམཝཱརིཏོ།
Piṇḍapāto anāmaṭṭho, mātādīnamavārito;
ཚནྣཾ དཱམརིཀཙོརསྶ, དཱཏུམིསྶརིཡསྶ ཙ༎
Channaṃ dāmarikacorassa, dātumissariyassa ca.
༢༧༩.
279.
ཏེསཾ སུཏྟོདཀེཧེཝ, པརིཏྟཾ ཀཡིརཱ ནཏྟནོ།
Tesaṃ suttodakeheva, parittaṃ kayirā nattano;
བྷཎིཏབྦཾ བྷཎཱཔེནྟེ, པརིཏྟཾ སཱསནོགདྷཾ༎
Bhaṇitabbaṃ bhaṇāpente, parittaṃ sāsanogadhaṃ.
༢༨༠.
280.
སཱིལཾ དྷམྨཾ པརིཏྟཾ ཝཱ, ཨཱགནྟྭཱ དེཏུ བྷཱསཏུ།
Sīlaṃ dhammaṃ parittaṃ vā, āgantvā detu bhāsatu;
དཱཏུཾ ཝཏྟུཉྩ ལབྦྷཏི, གནྟྭཱ ཀེནཙི པེསིཏོཏི༎
Dātuṃ vattuñca labbhati, gantvā kenaci pesitoti.