Library / Tipiṭaka / तिपिटक • Tipiṭaka / द्वेमातिकापाळि • Dvemātikāpāḷi |
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
Namo tassa bhagavato arahato sammāsambuddhassa
भिक्खुनीपातिमोक्खपाळि
Bhikkhunīpātimokkhapāḷi
पुब्बकरणं-४
Pubbakaraṇaṃ-4
सम्मज्जनी पदीपो च, उदकं आसनेन च।
Sammajjanī padīpo ca, udakaṃ āsanena ca;
उपोसथस्स एतानि, ‘‘पुब्बकरण’’न्ति वुच्चति॥
Uposathassa etāni, ‘‘pubbakaraṇa’’nti vuccati.
पुब्बकिच्चं-५
Pubbakiccaṃ-5
छन्द, पारिसुद्धि, उतुक्खानं, भिक्खुनिगणना च ओवादो।
Chanda, pārisuddhi, utukkhānaṃ, bhikkhunigaṇanā ca ovādo;
उपोसथस्स एतानि, ‘‘पुब्बकिच्च’’न्ति वुच्चति॥
Uposathassa etāni, ‘‘pubbakicca’’nti vuccati.
पत्तकल्लअङ्गा-४
Pattakallaaṅgā-4
उपोसथो, यावतिका च भिक्खुनी कम्मप्पत्ता।
Uposatho, yāvatikā ca bhikkhunī kammappattā;
सभागापत्तियो च न विज्जन्ति।
Sabhāgāpattiyo ca na vijjanti;
वज्जनीया च पुग्गला तस्मिं न होन्ति, ‘‘पत्तकल्ल’’न्ति वुच्चति॥
Vajjanīyā ca puggalā tasmiṃ na honti, ‘‘pattakalla’’nti vuccati.
पुब्बकरणपुब्बकिच्चानि समापेत्वा देसितापत्तिकस्स समग्गस्स भिक्खुनिसङ्घस्स अनुमतिया पातिमोक्खं उद्दिसितुं आराधनं करोम।
Pubbakaraṇapubbakiccāni samāpetvā desitāpattikassa samaggassa bhikkhunisaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ karoma.
निदानुद्देसो
Nidānuddeso
सुणातु मे अय्ये सङ्घो, अज्जुपोसथो पन्नरसो, यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्य।
Suṇātu me ayye saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya.
किं सङ्घस्स पुब्बकिच्चं? पारिसुद्धिं अय्यायो आरोचेथ, पातिमोक्खं उद्दिसिस्सामि, तं सब्बाव सन्ता साधुकं सुणोम मनसि करोम। यस्सा सिया आपत्ति, सा आविकरेय्य, असन्तिया आपत्तिया तुण्ही भवितब्बं, तुण्हीभावेन खो पनाय्यायो, ‘‘परिसुद्धा’’ति वेदिस्सामि। यथा खो पन पच्चेकपुट्ठस्सा वेय्याकरणं होति, एवमेवं एवरूपाय परिसाय यावततियं अनुसावितं होति। या पन भिक्खुनी यावततियं अनुसावियमाने सरमाना सन्तिं आपत्तिं नाविकरेय्य, सम्पजानमुसावादस्सा होति। सम्पजानमुसावादो खो पनाय्यायो, अन्तरायिको धम्मो वुत्तो भगवता, तस्मा सरमानाय भिक्खुनिया आपन्नाय विसुद्धापेक्खाय सन्ती आपत्ति आविकातब्बा, आविकता हिस्सा फासु होति।
Kiṃ saṅghassa pubbakiccaṃ? Pārisuddhiṃ ayyāyo ārocetha, pātimokkhaṃ uddisissāmi, taṃ sabbāva santā sādhukaṃ suṇoma manasi karoma. Yassā siyā āpatti, sā āvikareyya, asantiyā āpattiyā tuṇhī bhavitabbaṃ, tuṇhībhāvena kho panāyyāyo, ‘‘parisuddhā’’ti vedissāmi. Yathā kho pana paccekapuṭṭhassā veyyākaraṇaṃ hoti, evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti. Yā pana bhikkhunī yāvatatiyaṃ anusāviyamāne saramānā santiṃ āpattiṃ nāvikareyya, sampajānamusāvādassā hoti. Sampajānamusāvādo kho panāyyāyo, antarāyiko dhammo vutto bhagavatā, tasmā saramānāya bhikkhuniyā āpannāya visuddhāpekkhāya santī āpatti āvikātabbā, āvikatā hissā phāsu hoti.
उद्दिट्ठं खो, अय्यायो, निदानं। तत्थाय्यायो पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
Uddiṭṭhaṃ kho, ayyāyo, nidānaṃ. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
निदानं निट्ठितं।
Nidānaṃ niṭṭhitaṃ.
पाराजिकुद्देसो
Pārājikuddeso
तत्रिमे अट्ठ पाराजिका धम्मा उद्देसं आगच्छन्ति।
Tatrime aṭṭha pārājikā dhammā uddesaṃ āgacchanti.
मेथुनधम्मसिक्खापदं
Methunadhammasikkhāpadaṃ
१. या पन भिक्खुनी छन्दसो मेथुनं धम्मं पटिसेवेय्य, अन्तमसो तिरच्छानगतेनपि, पाराजिका होति असंवासा।
1. Yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchānagatenapi, pārājikā hoti asaṃvāsā.
अदिन्नादानसिक्खापदं
Adinnādānasikkhāpadaṃ
२. या पन भिक्खुनी गामा वा अरञ्ञा वा अदिन्नं थेय्यसङ्खातं आदियेय्य, यथारूपे अदिन्नादाने राजानो चोरं गहेत्वा हनेय्युं वा बन्धेय्युं वा पब्बाजेय्युं वा चोरासि बालासि मूळ्हासि थेनासीति, तथारूपं भिक्खुनी अदिन्नं आदियमाना अयम्पि पाराजिका होति असंवासा।
2. Yā pana bhikkhunī gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corāsi bālāsi mūḷhāsi thenāsīti, tathārūpaṃ bhikkhunī adinnaṃ ādiyamānā ayampi pārājikā hoti asaṃvāsā.
मनुस्सविग्गहसिक्खापदं
Manussaviggahasikkhāpadaṃ
३. या पन भिक्खुनी सञ्चिच्च मनुस्सविग्गहं जीविता वोरोपेय्य, सत्थहारकं वास्स परियेसेय्य, मरणवण्णं वा संवण्णेय्य, मरणाय वा समादपेय्य ‘‘अम्भो पुरिस, किं तुय्हिमिना पापकेन दुज्जीवितेन, मतं ते जीविता सेय्यो’’ति, इति चित्तमना चित्तसङ्कप्पा अनेकपरियायेन मरणवण्णं वा संवण्णेय्य, मरणाय वा समादपेय्य, अयम्पि पाराजिका होति असंवासा।
3. Yā pana bhikkhunī sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya ‘‘ambho purisa, kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo’’ti, iti cittamanā cittasaṅkappā anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājikā hoti asaṃvāsā.
उत्तरिमनुस्सधम्मसिक्खापदं
Uttarimanussadhammasikkhāpadaṃ
४. या पन भिक्खुनी अनभिजानं उत्तरिमनुस्सधम्मं अत्तुपनायिकं अलमरियञाणदस्सनं समुदाचरेय्य ‘‘इति जानामि, इति पस्सामी’’ति, ततो अपरेन समयेन समनुग्गाहीयमाना वा असमनुग्गाहीयमाना वा आपन्ना विसुद्धापेक्खा एवं वदेय्य ‘‘अजानमेवं, अय्ये, अवचं जानामि, अपस्सं पस्सामि, तुच्छं मुसा विलपि’’न्ति, अञ्ञत्र अधिमाना, अयम्पि पाराजिका होति असंवासा।
4. Yā pana bhikkhunī anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya ‘‘iti jānāmi, iti passāmī’’ti, tato aparena samayena samanuggāhīyamānā vā asamanuggāhīyamānā vā āpannā visuddhāpekkhā evaṃ vadeyya ‘‘ajānamevaṃ, ayye, avacaṃ jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi’’nti, aññatra adhimānā, ayampi pārājikā hoti asaṃvāsā.
उब्भजाणुमण्डलिकासिक्खापदं
Ubbhajāṇumaṇḍalikāsikkhāpadaṃ
५. या पन भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स, अधक्खकं उब्भजाणुमण्डलं आमसनं वा परामसनं वा गहणं वा छुपनं वा पटिपीळनं वा सादियेय्य, अयम्पि पाराजिका होति असंवासा उब्भजाणुमण्डलिका।
5. Yā pana bhikkhunī avassutā avassutassa purisapuggalassa, adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ vā sādiyeyya, ayampi pārājikā hoti asaṃvāsā ubbhajāṇumaṇḍalikā.
वज्जप्पटिच्छादिकासिक्खापदं
Vajjappaṭicchādikāsikkhāpadaṃ
६. या पन भिक्खुनी जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेवत्तना पटिचोदेय्य, न गणस्स आरोचेय्य, यदा च सा ठिता वा अस्स चुता वा नासिता वा अवस्सटा वा, सा पच्छा एवं वदेय्य ‘‘पुब्बेवाहं, अय्ये, अञ्ञासिं एतं भिक्खुनिं ‘एवरूपा च एवरूपा च सा भगिनी’ति, नो च खो अत्तना पटिचोदेस्सं, न गणस्स आरोचेस्स’’न्ति, अयम्पि पाराजिका होति असंवासा वज्जप्पटिच्छादिका।
6. Yā pana bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeyya, na gaṇassa āroceyya, yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avassaṭā vā, sā pacchā evaṃ vadeyya ‘‘pubbevāhaṃ, ayye, aññāsiṃ etaṃ bhikkhuniṃ ‘evarūpā ca evarūpā ca sā bhaginī’ti, no ca kho attanā paṭicodessaṃ, na gaṇassa ārocessa’’nti, ayampi pārājikā hoti asaṃvāsā vajjappaṭicchādikā.
उक्खित्तानुवत्तिकासिक्खापदं
Ukkhittānuvattikāsikkhāpadaṃ
७. या पन भिक्खुनी समग्गेन सङ्घेन उक्खित्तं भिक्खुं धम्मेन विनयेन सत्थुसासनेन अनादरं अप्पटिकारं अकतसहायं तमनुवत्तेय्य, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘एसो खो, अय्ये, भिक्खु समग्गेन सङ्घेन उक्खित्तो, धम्मेन विनयेन सत्थुसासनेन अनादरो अप्पटिकारो अकतसहायो, माय्ये, एतं भिक्खुं अनुवत्ती’’ति, एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियं चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्य, अयम्पि पाराजिका होति असंवासा उक्खित्तानुवत्तिका।
7. Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvatteyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘eso kho, ayye, bhikkhu samaggena saṅghena ukkhitto, dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo, māyye, etaṃ bhikkhuṃ anuvattī’’ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyaṃ ce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi pārājikā hoti asaṃvāsā ukkhittānuvattikā.
अट्ठवत्थुकासिक्खापदं
Aṭṭhavatthukāsikkhāpadaṃ
८. या पन भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स हत्थग्गहणं वा सादियेय्य, सङ्घाटिकण्णग्गहणं वा सादियेय्य, सन्तिट्ठेय्य वा, सल्लपेय्य वा, सङ्केतं वा गच्छेय्य, पुरिसस्स वा अब्भागमनं सादियेय्य, छन्नं वा अनुपविसेय्य, कायं वा तदत्थाय उपसंहरेय्य एतस्स असद्धम्मस्स पटिसेवनत्थाय, अयम्पि पाराजिका होति असंवासा अट्ठवत्थुका।
8. Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthaggahaṇaṃ vā sādiyeyya, saṅghāṭikaṇṇaggahaṇaṃ vā sādiyeyya, santiṭṭheyya vā, sallapeyya vā, saṅketaṃ vā gaccheyya, purisassa vā abbhāgamanaṃ sādiyeyya, channaṃ vā anupaviseyya, kāyaṃ vā tadatthāya upasaṃhareyya etassa asaddhammassa paṭisevanatthāya, ayampi pārājikā hoti asaṃvāsā aṭṭhavatthukā.
उद्दिट्ठा खो, अय्यायो, अट्ठ पाराजिका धम्मा। येसं भिक्खुनी अञ्ञतरं वा अञ्ञतरं वा आपज्जित्वा न लभति भिक्खुनीहि सद्धिं संवासं यथा पुरे, तथा पच्छा, पाराजिका होति असंवासा। तत्थाय्यायो, पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
Uddiṭṭhā kho, ayyāyo, aṭṭha pārājikā dhammā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhunīhi saddhiṃ saṃvāsaṃ yathā pure, tathā pacchā, pārājikā hoti asaṃvāsā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
पाराजिकं निट्ठितं।
Pārājikaṃ niṭṭhitaṃ.
सङ्घादिसेसुद्देसो
Saṅghādisesuddeso
इमे खो पनाय्यायो सत्तरस सङ्घादिसेसा
Ime kho panāyyāyo sattarasa saṅghādisesā
धम्मा उद्देसं आगच्छन्ति।
Dhammā uddesaṃ āgacchanti.
उस्सयवादिकासिक्खापदं
Ussayavādikāsikkhāpadaṃ
१. या पन भिक्खुनी उस्सयवादिका विहरेय्य गहपतिना वा गहपतिपुत्तेन वा दासेन वा कम्मकारेन वा अन्तमसो समणपरिब्बाजकेनापि, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
1. Yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakārena vā antamaso samaṇaparibbājakenāpi, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
चोरीवुट्ठापिकासिक्खापदं
Corīvuṭṭhāpikāsikkhāpadaṃ
२. या पन भिक्खुनी जानं चोरिं वज्झं विदितं अनपलोकेत्वा राजानं वा सङ्घं वा गणं वा पूगं वा सेणिं वा, अञ्ञत्र कप्पा वुट्ठापेय्य, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
2. Yā pana bhikkhunī jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā, aññatra kappā vuṭṭhāpeyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
एकगामन्तरगमनसिक्खापदं
Ekagāmantaragamanasikkhāpadaṃ
३. या पन भिक्खुनी एका वा गामन्तरं गच्छेय्य, एका वा नदीपारं गच्छेय्य, एका वा रत्तिं विप्पवसेय्य, एका वा गणम्हा ओहियेय्य, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
3. Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya, ekā vā rattiṃ vippavaseyya, ekā vā gaṇamhā ohiyeyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
उक्खित्तकओसारणसिक्खापदं
Ukkhittakaosāraṇasikkhāpadaṃ
४. या पन भिक्खुनी समग्गेन सङ्घेन उक्खित्तं भिक्खुनिं धम्मेन विनयेन सत्थुसासनेन अनपलोकेत्वा कारकसङ्घं, अनञ्ञाय गणस्स छन्दं ओसारेय्य, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
4. Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ, anaññāya gaṇassa chandaṃ osāreyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
भोजनपटिग्गहणपठमसिक्खापदं
Bhojanapaṭiggahaṇapaṭhamasikkhāpadaṃ
५. या पन भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स हत्थतो खादनीयं वा, भोजनीयं वा सहत्था पटिग्गहेत्वा खादेय्य वा भुञ्जेय्य वा, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
5. Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā, bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
भोजनपटिग्गहणदुतियसिक्खापदं
Bhojanapaṭiggahaṇadutiyasikkhāpadaṃ
६. या पन भिक्खुनी एवं वदेय्य ‘‘किं ते, अय्ये, एसो पुरिसपुग्गलो करिस्सति अवस्सुतो वा अनवस्सुतो वा, यतो त्वं अनवस्सुता, इङ्घ, अय्ये, यं ते एसो पुरिसपुग्गलो देति खादनीयं वा भोजनीयं वा, तं त्वं सहत्था पटिग्गहेत्वा खाद वा भुञ्ज वा’’ति, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
6. Yā pana bhikkhunī evaṃ vadeyya ‘‘kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā, iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
सञ्चरित्तसिक्खापदं
Sañcarittasikkhāpadaṃ
७. या पन भिक्खुनी सञ्चरित्तं समापज्जेय्य इत्थिया वा पुरिसमतिं, पुरिसस्स वा इत्थिमतिं, जायत्तने वा जारत्तने वा अन्तमसो तङ्खणिकायपि, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
7. Yā pana bhikkhunī sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ, purisassa vā itthimatiṃ, jāyattane vā jārattane vā antamaso taṅkhaṇikāyapi, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
दुट्ठदोससिक्खापदं
Duṭṭhadosasikkhāpadaṃ
८. या पन भिक्खुनी भिक्खुनिं दुट्ठा दोसा अप्पतीता अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेय्य ‘‘अप्पेव नाम नं इमम्हा ब्रह्मचरिया चावेय्य’’न्ति, ततो अपरेन समयेन समनुग्गाहीयमाना वा अस मनुग्गाहीयमाना वा अमूलकञ्चेव तं अधिकरणं होति, भिक्खुनी च दोसं पतिट्ठाति, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
8. Yā pana bhikkhunī bhikkhuniṃ duṭṭhā dosā appatītā amūlakena pārājikena dhammena anuddhaṃseyya ‘‘appeva nāma naṃ imamhā brahmacariyā cāveyya’’nti, tato aparena samayena samanuggāhīyamānā vā asa manuggāhīyamānā vā amūlakañceva taṃ adhikaraṇaṃ hoti, bhikkhunī ca dosaṃ patiṭṭhāti, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
अञ्ञभागियसिक्खापदं
Aññabhāgiyasikkhāpadaṃ
९. या पन भिक्खुनी भिक्खुनिं दुट्ठा दोसा अप्पतीता अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेय्य ‘‘अप्पेव नाम नं इमम्हा ब्रह्मचरिया चावेय्य’’न्ति, ततो अपरेन समयेन समनुग्गाहीयमाना वा असमनुग्गाहीयमाना वा अञ्ञभागियञ्चेव तं अधिकरणं होति। कोचिदेसो लेसमत्तो उपादिन्नो, भिक्खुनी च दोसं पतिट्ठाति, अयम्पि भिक्खुनी पठमापत्तिकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
9. Yā pana bhikkhunī bhikkhuniṃ duṭṭhā dosā appatītā aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya ‘‘appeva nāma naṃ imamhā brahmacariyā cāveyya’’nti, tato aparena samayena samanuggāhīyamānā vā asamanuggāhīyamānā vā aññabhāgiyañceva taṃ adhikaraṇaṃ hoti. Kocideso lesamatto upādinno, bhikkhunī ca dosaṃ patiṭṭhāti, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
सिक्खंपच्चाचिक्खणसिक्खापदं
Sikkhaṃpaccācikkhaṇasikkhāpadaṃ
१०. या पन भिक्खुनी कुपिता अनत्तमना एवं वदेय्य ‘‘बुद्धं पच्चाचिक्खामि धम्मं पच्चाचिक्खामि, सङ्घं पच्चाचिक्खामि, सिक्खं पच्चाचिक्खामि, किन्नुमाव समणियो या समणियो सक्यधीतरो, सन्तञ्ञापि समणियो लज्जिनियो कुक्कुच्चिका सिक्खाकामा, तासाहं सन्तिके ब्रह्मचरियं चरिस्सामी’’ति। सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्ये कुपिता अनत्तमना एवं अवच ‘बुद्धं पच्चाचिक्खामि, धम्मं पच्चाचिक्खामि, सङ्घं पच्चाचिक्खामि, सिक्खं पच्चाचिक्खामि, किन्नुमाव समणियो या समणियो सक्यधीतरो, सन्तञ्ञापि समणियो लज्जिनियो कुक्कुच्चिका सिक्खाकामा, तासाहं सन्तिके ब्रह्मचरियं चरिस्सामी’ति, अभिरमाय्ये, स्वाक्खातो धम्मो, चर ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति, एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्य, अयम्पि भिक्खुनी यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
10. Yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya ‘‘buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’’ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyye kupitā anattamanā evaṃ avaca ‘buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’ti, abhiramāyye, svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
अधिकरणकुपितसिक्खापदं
Adhikaraṇakupitasikkhāpadaṃ
११. या पन भिक्खुनी किस्मिञ्चिदेव अधिकरणे पच्चाकता कुपिता अनत्तमना एवं वदेय्य ‘‘छन्दगामिनियो च भिक्खुनियो, दोसगामिनियो च भिक्खुनियो, मोहगामिनियो च भिक्खुनियो, भयगामिनियो च भिक्खुनियो’’ति, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्ये, किस्मिञ्चिदेव अधिकरणे पच्चाकता कुपिता अनत्तमना एवं अवच ‘छन्दगामिनियो च भिक्खुनियो, दोसगामिनियो च भिक्खुनियो, मोहगामिनियो च भिक्खुनियो, भयगामिनियो च भिक्खुनियो’ति, अय्या खो छन्दापि गच्छेय्य, दोसापि गच्छेय्य, मोहापि गच्छेय्य, भयापि गच्छेय्या’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्य, अयम्पि भिक्खुनी यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
11. Yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeyya ‘‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo’’ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca ‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo’ti, ayyā kho chandāpi gaccheyya, dosāpi gaccheyya, mohāpi gaccheyya, bhayāpi gaccheyyā’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
पापसमाचारपठमसिक्खापदं
Pāpasamācārapaṭhamasikkhāpadaṃ
१२. भिक्खुनियो पनेव संसट्ठा विहरन्ति पापाचारा पापसद्दा पापसिलोका भिक्खुनिसङ्घस्स विहेसिका अञ्ञमञ्ञिस्सा वज्जप्पटिच्छादिका, ता भिक्खुनियो भिक्खुनीहि एवमस्सु वचनीया ‘‘भगिनियो खो संसट्ठा विहरन्ति पापाचारा पापसद्दा पापसिलोका भिक्खुनिसङ्घस्स विहेसिका अञ्ञमञ्ञिस्सा वज्जप्पटिच्छादिका, विविच्चथाय्ये, विवेकञ्ञेव भगिनीनं सङ्घो वण्णेती’’ति, एवञ्च ता भिक्खुनियो भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्युं, ता भिक्खुनियो भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्युं, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्युं, इमापि भिक्खुनियो यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
12. Bhikkhuniyo paneva saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā ‘‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’’ti, evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajjeyyuṃ, imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
पापसमाचारदुतियसिक्खापदं
Pāpasamācāradutiyasikkhāpadaṃ
१३. या पन भिक्खुनी एवं वदेय्य ‘‘संसट्ठाव, अय्ये, तुम्हे विहरथ, मा तुम्हे नाना विहरित्थ, सन्ति सङ्घे अञ्ञापि भिक्खुनियो एवाचारा एवंसद्दा एवंसिलोका भिक्खुनिसङ्घस्स विहेसिका अञ्ञमञ्ञिस्सा वज्जप्पटिच्छादिका, ता सङ्घो न किञ्चि आह तुम्हञ्ञेव सङ्घो उञ्ञाय परिभवेन अक्खन्तिया वेभस्सिया दुब्बल्या एवमाह – ‘भगिनियो खो संसट्ठा विहरन्ति पापाचारा पापसद्दा पापसिलोका भिक्खुनिसङ्घस्स विहेसिका अञ्ञमञ्ञिस्सा वज्जप्पटिच्छादिका, विविच्चथाय्ये, विवेकञ्ञेव भगिनीनं सङ्घो वण्णेती’’’ति, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्ये, एवं अवच, संसट्ठाव अय्ये तुम्हे विहरथ, मा तुम्हे नाना विहरित्थ, सन्ति सङ्घे अञ्ञापि भिक्खुनियो एवाचारा एवंसद्दा एवंसिलोका भिक्खुनिसङ्घस्स विहेसिका अञ्ञमञ्ञिस्सा वज्जप्पटिच्छादिका, ता सङ्घो न किञ्चि आह, तुम्हञ्ञेव सङ्घो उञ्ञाय परिभवेन अक्खन्तिया वेभस्सिया दुब्बल्या एवमाह – ‘भगिनियो खो संसट्ठा विहरन्ति पापाचारा पापसद्दा पापसिलोका भिक्खुनिसङ्घस्स विहेसिका अञ्ञमञ्ञिस्सा वज्जप्पटिच्छादिका, विविच्चथाय्ये, विवेकञ्ञेव भगिनीनं सङ्घो वण्णेती’’’ति, एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्य, अयम्पि भिक्खुनी यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
13. Yā pana bhikkhunī evaṃ vadeyya ‘‘saṃsaṭṭhāva, ayye, tumhe viharatha, mā tumhe nānā viharittha, santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā saṅgho na kiñci āha tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – ‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’’’ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyye, evaṃ avaca, saṃsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharittha, santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā saṅgho na kiñci āha, tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – ‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’’’ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
सङ्घभेदकसिक्खापदं
Saṅghabhedakasikkhāpadaṃ
१४. या पन भिक्खुनी समग्गस्स सङ्घस्स भेदाय परक्कमेय्य, भेदनसंवत्तनिकं वा अधिकरणं समादाय पग्गय्ह तिट्ठेय्य, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्या, समग्गस्स सङ्घस्स भेदाय परक्कमि, भेदनसंवत्तनिकं वा अधिकरणं समादाय पग्गय्ह अट्ठासि, समेताय्या, सङ्घेन, समग्गो हि सङ्घो सम्मोदमानो अविवदमानो एकुद्देसो फासु विहरती’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं। नो चे पटिनिस्सज्जेय्य, अयम्पि भिक्खुनी यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
14. Yā pana bhikkhunī samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyyā, samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyyā, saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
भेदानुवत्तकसिक्खापदं
Bhedānuvattakasikkhāpadaṃ
१५. तस्सायेव खो पन भिक्खुनिया भिक्खुनियो होन्ति अनुवत्तिका वग्गवादिका एका वा द्वे वा तिस्सो वा, ता एवं वदेय्युं ‘‘माय्यायो, एतं भिक्खुनिं किञ्चि अवचुत्थ धम्मवादिनी चेसा भिक्खुनी, विनयवादिनी चेसा भिक्खुनी, अम्हाकञ्चेसा भिक्खुनी छन्दञ्च रुचिञ्च आदाय वोहरति, जानाति, नो भासति, अम्हाकम्पेतं खमती’’ति, ता भिक्खुनियो भिक्खुनीहि एवमस्सु वचनीया ‘‘माय्यायो, एवं अवचुत्थ, न चेसा भिक्खुनी धम्मवादिनी, न चेसा भिक्खुनी विनयवादिनी, माय्यानम्पि सङ्घभेदो रुच्चित्थ, समेताय्यानं सङ्घेन, समग्गो हि सङ्घो सम्मोदमानो अविवदमानो एकुद्देसो फासु विहरती’’ति, एवञ्च ता भिक्खुनियो भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्युं, ता भिक्खुनियो भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्युं। इच्चेतं कुसलं। नो चे पटिनिस्सज्जेय्युं, इमापि भिक्खुनियो यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
15. Tassāyeva kho pana bhikkhuniyā bhikkhuniyo honti anuvattikā vaggavādikā ekā vā dve vā tisso vā, tā evaṃ vadeyyuṃ ‘‘māyyāyo, etaṃ bhikkhuniṃ kiñci avacuttha dhammavādinī cesā bhikkhunī, vinayavādinī cesā bhikkhunī, amhākañcesā bhikkhunī chandañca ruciñca ādāya voharati, jānāti, no bhāsati, amhākampetaṃ khamatī’’ti, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā ‘‘māyyāyo, evaṃ avacuttha, na cesā bhikkhunī dhammavādinī, na cesā bhikkhunī vinayavādinī, māyyānampi saṅghabhedo ruccittha, sametāyyānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti, evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ. Iccetaṃ kusalaṃ. No ce paṭinissajjeyyuṃ, imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
दुब्बचसिक्खापदं
Dubbacasikkhāpadaṃ
१६. भिक्खुनी पनेव दुब्बचजातिका होति उद्देसपरियापन्नेसु सिक्खापदेसु भिक्खुनीहि सहधम्मिकं वुच्चमाना अत्तानं अवचनीयं करोति ‘‘मा मं अय्यायो किञ्चि अवचुत्थ कल्याणं वा पापकं वा, अहम्पाय्यायो, न किञ्चि वक्खामि कल्याणं वा पापकं वा, विरमथाय्यायो, मम वचनाया’’ति, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्या, अत्तानं अवचनीयं अकासि, वचनीयमेव, अय्या, अत्तानं करोतु, अय्यापि भिक्खुनियो वदतु सहधम्मेन, भिक्खुनियोपि अय्यं वक्खन्ति सहधम्मेन, एवं संवद्धा हि तस्स भगवतो परिसा यदिदं अञ्ञमञ्ञवचनेन अञ्ञमञ्ञवुट्ठापनेना’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं। नो चे पटिनिस्सज्जेय्य, अयम्पि भिक्खुनी यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
16. Bhikkhunī paneva dubbacajātikā hoti uddesapariyāpannesu sikkhāpadesu bhikkhunīhi sahadhammikaṃ vuccamānā attānaṃ avacanīyaṃ karoti ‘‘mā maṃ ayyāyo kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahampāyyāyo, na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyyāyo, mama vacanāyā’’ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyyā, attānaṃ avacanīyaṃ akāsi, vacanīyameva, ayyā, attānaṃ karotu, ayyāpi bhikkhuniyo vadatu sahadhammena, bhikkhuniyopi ayyaṃ vakkhanti sahadhammena, evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
कुलदूसकसिक्खापदं
Kuladūsakasikkhāpadaṃ
१७. भिक्खुनी पनेव अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति कुलदूसिका पापसमाचारा, तस्सा खो पापका समाचारा दिस्सन्ति चेव सुय्यन्ति च, कुलानि च ताय दुट्ठानि दिस्सन्ति चेव सुय्यन्ति च, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘अय्या, खो कुलदूसिका पापसमाचारा, अय्याय खो पापका समाचारा दिस्सन्ति चेव सुय्यन्ति च, कुलानि चाय्याय, दुट्ठानि दिस्सन्ति चेव सुय्यन्ति च, पक्कमताय्या इमम्हा आवासा, अलं ते इध वासेना’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना ता भिक्खुनियो एवं वदेय्य ‘‘छन्दगामिनियो च भिक्खुनियो, दोसगामिनियो च भिक्खुनियो, मोहगामिनियो च भिक्खुनियो, भयगामिनियो च भिक्खुनियो, तादिसिकाय आपत्तिया एकच्चं पब्बाजेन्ति एकच्चं न पब्बाजेन्ती’’ति, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्या, एवं अवच, न च भिक्खुनियो छन्दगामिनियो, न च भिक्खुनियो दोसगामिनियो , न च भिक्खुनियो मोहगामिनियो, न च भिक्खुनियो भयगामिनियो, अय्या खो कुलदूसिका पापसमाचारा, अय्याय खो पापका समाचारा दिस्सन्ति चेव सुय्यन्ति च, कुलानि चाय्याय दुट्ठानि दिस्सन्ति चेव सुय्यन्ति च, पक्कमताय्या, इमम्हा आवासा अलं ते इध वासेना’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं। नो चे पटिनिस्सज्जेय्य, अयम्पि भिक्खुनी यावततियकं धम्मं आपन्ना निस्सारणीयं सङ्घादिसेसं।
17. Bhikkhunī paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsikā pāpasamācārā, tassā kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tāya duṭṭhāni dissanti ceva suyyanti ca, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘ayyā, kho kuladūsikā pāpasamācārā, ayyāya kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyyāya, duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyyā imamhā āvāsā, alaṃ te idha vāsenā’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tā bhikkhuniyo evaṃ vadeyya ‘‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo, tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentī’’ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyyā, evaṃ avaca, na ca bhikkhuniyo chandagāminiyo, na ca bhikkhuniyo dosagāminiyo , na ca bhikkhuniyo mohagāminiyo, na ca bhikkhuniyo bhayagāminiyo, ayyā kho kuladūsikā pāpasamācārā, ayyāya kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyyāya duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyyā, imamhā āvāsā alaṃ te idha vāsenā’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
उद्दिट्ठा खो अय्यायो सत्तरस सङ्घादिसेसा धम्मा नव पठमापत्तिका, अट्ठ यावततियका,
Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesā dhammā nava paṭhamāpattikā, aṭṭha yāvatatiyakā,
येसं भिक्खुनी अञ्ञतरं वा अञ्ञतरं वा आपज्जति, ताय भिक्खुनिया उभतोसङ्घे पक्खमानत्तं चरितब्बं। चिण्णमानत्ता भिक्खुनी यत्थ सिया वीसतिगणो भिक्खुनिसङ्घो, तत्थ सा भिक्खुनी अब्भेतब्बा। एकायपि चे ऊनो वीसतिगणो भिक्खुनिसङ्घो तं भिक्खुनिं अब्भेय्य, सा च भिक्खुनी अनब्भिता, ता च भिक्खुनियो गारय्हा, अयं तत्थ सामीचि। तत्थाय्यायो पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि, पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati, tāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ. Ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo bhikkhunisaṅgho, tattha sā bhikkhunī abbhetabbā. Ekāyapi ce ūno vīsatigaṇo bhikkhunisaṅgho taṃ bhikkhuniṃ abbheyya, sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīci. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi, pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
सङ्घादिसेसो निट्ठितो।
Saṅghādiseso niṭṭhito.
निस्सग्गिय पाचित्तिया
Nissaggiya pācittiyā
इमे खो पनाय्यायो तिंस निस्सग्गिया पाचित्तिया
Ime kho panāyyāyo tiṃsa nissaggiyā pācittiyā
धम्मा उद्देसं आगच्छन्ति।
Dhammā uddesaṃ āgacchanti.
पत्तसन्निचयसिक्खापदं
Pattasannicayasikkhāpadaṃ
१. या पन भिक्खुनी पत्तसन्निचयं करेय्य, निस्सग्गियं पाचित्तियं।
1. Yā pana bhikkhunī pattasannicayaṃ kareyya, nissaggiyaṃ pācittiyaṃ.
अकालचीवरभाजनसिक्खापदं
Akālacīvarabhājanasikkhāpadaṃ
२. या पन भिक्खुनी अकालचीवरं ‘‘कालचीवर’’न्ति अधिट्ठहित्वा भाजापेय्य, निस्सग्गियं पाचित्तियं।
2. Yā pana bhikkhunī akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpeyya, nissaggiyaṃ pācittiyaṃ.
चीवरपरिवत्तनसिक्खापदं
Cīvaraparivattanasikkhāpadaṃ
३. या पन भिक्खुनी भिक्खुनिया सद्धिं चीवरं परिवत्तेत्वा सा पच्छा एवं वदेय्य ‘‘हन्दाय्ये, तुय्हं चीवरं, आहर मेतं चीवरं, यं तुय्हं तुय्हमेवेतं, यं मय्हं मय्हमेवेतं, आहर मेतं चीवरं, सकं पच्चाहरा’’ति अच्छिन्देय्य वा अच्छिन्दापेय्य वा, निस्सग्गियं पाचित्तियं।
3. Yā pana bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā sā pacchā evaṃ vadeyya ‘‘handāyye, tuyhaṃ cīvaraṃ, āhara metaṃ cīvaraṃ, yaṃ tuyhaṃ tuyhamevetaṃ, yaṃ mayhaṃ mayhamevetaṃ, āhara metaṃ cīvaraṃ, sakaṃ paccāharā’’ti acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.
अञ्ञविञ्ञापनसिक्खापदं
Aññaviññāpanasikkhāpadaṃ
४. या पन भिक्खुनी अञ्ञं विञ्ञापेत्वा अञ्ञं विञ्ञापेय्य, निस्सग्गियं पाचित्तियं।
4. Yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyya, nissaggiyaṃ pācittiyaṃ.
अञ्ञचेतापन सिक्खापदं
Aññacetāpana sikkhāpadaṃ
५. या पन भिक्खुनी अञ्ञं चेतापेत्वा अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियं।
5. Yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
पठमसङ्घिकचेतापनसिक्खापदं
Paṭhamasaṅghikacetāpanasikkhāpadaṃ
६. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियं।
6. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
दुतियसङ्घिकचेतापनसिक्खापदं
Dutiyasaṅghikacetāpanasikkhāpadaṃ
७. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन सङ्घिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियं।
7. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
पठमगणिकचेतापनसिक्खापदं
Paṭhamagaṇikacetāpanasikkhāpadaṃ
८. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियं।
8. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
दुतियगणिकचेतापनसिक्खापदं
Dutiyagaṇikacetāpanasikkhāpadaṃ
९. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन महाजनिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियं।
9. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
पुग्गलिकचेतापनसिक्खापदं
Puggalikacetāpanasikkhāpadaṃ
१०. या पन भिक्खुनी अञ्ञदत्थिकेन परिक्खारेन अञ्ञुद्दिसिकेन पुग्गलिकेन सञ्ञाचिकेन अञ्ञं चेतापेय्य, निस्सग्गियं पाचित्तियं।
10. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
पत्तवग्गो पठमो।
Pattavaggo paṭhamo.
गरुपावुरणसिक्खापदं
Garupāvuraṇasikkhāpadaṃ
११. गरुपावुरणं पन भिक्खुनिया चेतापेन्तिया चतुक्कंसपरमं चेतापेतब्बं। ततो चे उत्तरि चेतापेय्य, निस्सग्गियं पाचित्तियं।
11. Garupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā catukkaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttari cetāpeyya, nissaggiyaṃ pācittiyaṃ.
लहुपावुरणसिक्खापदं
Lahupāvuraṇasikkhāpadaṃ
१२. लहुपावुरणं पन भिक्खुनिया चेतापेन्तिया अड्ढतेय्यकंसपरमं चेतापेतब्बं। ततो चे उत्तरि चेतापेय्य, निस्सग्गियं पाचित्तियं।
12. Lahupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttari cetāpeyya, nissaggiyaṃ pācittiyaṃ.
कथिनसिक्खापदं
Kathinasikkhāpadaṃ
१३. निट्ठितचीवरस्मिं भिक्खुनिया उब्भतस्मिं कथिने दसाहपरमं अतिरेकचीवरं धारेतब्बं। तं अतिक्कामेन्तिया, निस्सग्गियं पाचित्तियं।
13. Niṭṭhitacīvarasmiṃ bhikkhuniyā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ. Taṃ atikkāmentiyā, nissaggiyaṃ pācittiyaṃ.
उदोसितसिक्खापदं
Udositasikkhāpadaṃ
१४. निट्ठितचीवरस्मिं भिक्खुनिया उब्भतस्मिं कथिने एकरत्तम्पि चे भिक्खुनी तिचीवरेन विप्पवसेय्य, अञ्ञत्र भिक्खुनिसम्मुतिया निस्सग्गियं पाचित्तियं।
14. Niṭṭhitacīvarasmiṃ bhikkhuniyā ubbhatasmiṃ kathine ekarattampi ce bhikkhunī ticīvarena vippavaseyya, aññatra bhikkhunisammutiyā nissaggiyaṃ pācittiyaṃ.
अकालचीवरसिक्खापदं
Akālacīvarasikkhāpadaṃ
१५. निट्ठितचीवरस्मिं भिक्खुनिया उब्भतस्मिं कथिने भिक्खुनिया पनेव अकालचीवरं उप्पज्जेय्य, आकङ्खमानाय भिक्खुनिया पटिग्गहेतब्बं, पटिग्गहेत्वा खिप्पमेव कारेतब्बं, नो चस्स पारिपूरि, मासपरमं ताय भिक्खुनिया तं चीवरं निक्खिपितब्बं ऊनस्स पारिपूरिया सतिया पच्चासाय। ततो चे उत्तरि निक्खिपेय्य सतियापि पच्चासाय, निस्सग्गियं पाचित्तियं।
15. Niṭṭhitacīvarasmiṃ bhikkhuniyā ubbhatasmiṃ kathine bhikkhuniyā paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānāya bhikkhuniyā paṭiggahetabbaṃ, paṭiggahetvā khippameva kāretabbaṃ, no cassa pāripūri, māsaparamaṃ tāya bhikkhuniyā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari nikkhipeyya satiyāpi paccāsāya, nissaggiyaṃ pācittiyaṃ.
अञ्ञातकविञ्ञत्तिसिक्खापदं
Aññātakaviññattisikkhāpadaṃ
१६. या पन भिक्खुनी अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेय्य अञ्ञत्र समया, निस्सग्गियं पाचित्तियं। तत्थायं समयो अच्छिन्नचीवरा वा होति भिक्खुनी, नट्ठचीवरा वा, अयं तत्थ समयो।
16. Yā pana bhikkhunī aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo acchinnacīvarā vā hoti bhikkhunī, naṭṭhacīvarā vā, ayaṃ tattha samayo.
ततुत्तरिसिक्खापदं
Tatuttarisikkhāpadaṃ
१७. तञ्चे अञ्ञातको गहपति वा गहपतानी वा बहूहि चीवरेहि अभिहट्ठुं पवारेय्य, सन्तरुत्तरपरमं ताय भिक्खुनिया ततो चीवरं सादितब्बं। ततो चे उत्तरि सादियेय्य, निस्सग्गियं पाचित्तियं।
17. Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tāya bhikkhuniyā tato cīvaraṃ sāditabbaṃ. Tato ce uttari sādiyeyya, nissaggiyaṃ pācittiyaṃ.
पठमउपक्खटसिक्खापदं
Paṭhamaupakkhaṭasikkhāpadaṃ
१८. भिक्खुनिं पनेव उद्दिस्स अञ्ञातकस्स गहपतिस्स वा गहपतानिया वा चीवरचेतापन्नं उपक्खटं होति ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुनिं चीवरेन अच्छादेस्सामी’’ति। तत्र चेसा भिक्खुनी पुब्बे अप्पवारिता उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य ‘‘साधु वत, मं आयस्मा इमिना चीवरचेतापन्नेन एवरूपं वा एवरूपं वा चीवरं चेतापेत्वा अच्छादेही’’ति कल्याणकम्यतं उपादाय, निस्सग्गियं पाचित्तियं।
18. Bhikkhuniṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ upakkhaṭaṃ hoti ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuniṃ cīvarena acchādessāmī’’ti. Tatra cesā bhikkhunī pubbe appavāritā upasaṅkamitvā cīvare vikappaṃ āpajjeyya ‘‘sādhu vata, maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī’’ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.
दुतियउपक्खटसिक्खापदं
Dutiyaupakkhaṭasikkhāpadaṃ
१९. भिक्खुनिं पनेव उद्दिस्स उभिन्नं अञ्ञातकानं गहपतीनं वा गहपतानीनं वा पच्चेकचीवरचेतापन्नानि उपक्खटानि होन्ति ‘‘इमेहि मयं पच्चेकचीवरचेतापन्नेहि पच्चेकचीवरानि चेतापेत्वा इत्थन्नामं भिक्खुनिं चीवरेहि अच्छादेस्सामा’’ति। तत्र चेसा भिक्खूनी पुब्बे अप्पवारिता उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य ‘‘साधु वत मं आयस्मन्तो इमेहि पच्चेकचीवरचेतापन्नेहि एवरूपं वा एवरूपं वा चीवरं चेतापेत्वा अच्छादेथ उभोव सन्ता एकेना’’ति कल्याणकम्यतं उपादाय, निस्सग्गियं पाचित्तियं।
19. Bhikkhuniṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni upakkhaṭāni honti ‘‘imehi mayaṃ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuniṃ cīvarehi acchādessāmā’’ti. Tatra cesā bhikkhūnī pubbe appavāritā upasaṅkamitvā cīvare vikappaṃ āpajjeyya ‘‘sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha ubhova santā ekenā’’ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.
राजसिक्खापदं
Rājasikkhāpadaṃ
२०. भिक्खुनिं पनेव उद्दिस्स राजा वा राजभोग्गो वा ब्राह्मणो वा गहपतिको वा दूतेन चीवरचेतापन्नं पहिणेय्य ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुनिं चीवरेन अच्छादेही’’ति। सो चे दूतो तं भिक्खुनिं उपसङ्कमित्वा एवं वदेय्य ‘‘इदं खो, अय्ये, अय्यं उद्दिस्स चीवरचेतापन्नं आभतं, पटिग्गण्हाताय्या चीवरचेतापन्न’’न्ति। ताय भिक्खुनिया सो दूतो एवमस्स वचनीयो ‘‘न खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हाम, चीवरञ्च खो मयं पटिग्गण्हाम कालेन कप्पिय’’न्ति। सो चे दूतो तं भिक्खुनिं एवं वदेय्य ‘‘अत्थि पनाय्याय, कोचि वेय्यावच्चकरो’’ति, चीवरत्थिकाय, भिक्खवे, भिक्खुनिया वेय्यावच्चकरो निद्दिसितब्बो आरामिको वा उपासको वा ‘‘एसो खो, आवुसो, भिक्खुनीनं वेय्यावच्चकरो’’ति। सो चे दूतो तं वेय्यावच्चकरं सञ्ञापेत्वा तं भिक्खुनिं उपसङ्कमित्वा एवं वदेय्य ‘‘यं खो, अय्ये, अय्या वेय्यावच्चकरं निद्दिसि, सञ्ञत्तो सो मया, उपसङ्कमताय्या कालेन, चीवरेन तं अच्छादेस्सती’’ति। चीवरत्थिकाय, भिक्खवे, भिक्खुनिया वेय्यावच्चकरो उपसङ्कमित्वा द्वत्तिक्खत्तुं चोदेतब्बो सारेतब्बो ‘‘अत्थो मे, आवुसो, चीवरेना’’ति, द्वत्तिक्खत्तुं चोदयमाना सारयमाना तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसलं, नो चे अभिनिप्फादेय्य, चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूताय उद्दिस्स ठातब्बं, चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूता उद्दिस्स तिट्ठमाना तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसलं। ततो चे उत्तरि वायममाना तं चीवरं अभिनिप्फादेय्य, निस्सग्गियं पाचित्तियं। नो चे अभिनिप्फादेय्य, यतस्सा चीवरचेतापन्नं आभतं, तत्थ सामं वा गन्तब्बं, दूतो वा पाहेतब्बो ‘‘यं खो तुम्हे आयस्मन्तो भिक्खुनिं उद्दिस्स चीवरचेतापन्नं पहिणित्थ, न तं तस्सा भिक्खुनिया किञ्चि अत्थं अनुभोति, युञ्जन्तायस्मन्तो सकं, मा वो सकं विनस्सा’’ति, अयं तत्थ सामीचि।
20. Bhikkhuniṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuniṃ cīvarena acchādehī’’ti. So ce dūto taṃ bhikkhuniṃ upasaṅkamitvā evaṃ vadeyya ‘‘idaṃ kho, ayye, ayyaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātāyyā cīvaracetāpanna’’nti. Tāya bhikkhuniyā so dūto evamassa vacanīyo ‘‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya’’nti. So ce dūto taṃ bhikkhuniṃ evaṃ vadeyya ‘‘atthi panāyyāya, koci veyyāvaccakaro’’ti, cīvaratthikāya, bhikkhave, bhikkhuniyā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā ‘‘eso kho, āvuso, bhikkhunīnaṃ veyyāvaccakaro’’ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuniṃ upasaṅkamitvā evaṃ vadeyya ‘‘yaṃ kho, ayye, ayyā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatāyyā kālena, cīvarena taṃ acchādessatī’’ti. Cīvaratthikāya, bhikkhave, bhikkhuniyā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo ‘‘attho me, āvuso, cīvarenā’’ti, dvattikkhattuṃ codayamānā sārayamānā taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, no ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtāya uddissa ṭhātabbaṃ, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtā uddissa tiṭṭhamānā taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ. Tato ce uttari vāyamamānā taṃ cīvaraṃ abhinipphādeyya, nissaggiyaṃ pācittiyaṃ. No ce abhinipphādeyya, yatassā cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo ‘‘yaṃ kho tumhe āyasmanto bhikkhuniṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassā bhikkhuniyā kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā’’ti, ayaṃ tattha sāmīci.
चीवरवग्गो दुतियो।
Cīvaravaggo dutiyo.
रूपियसिक्खापदं
Rūpiyasikkhāpadaṃ
२१. या पन भिक्खुनी जातरूपरजतं उग्गण्हेय्य वा उग्गण्हापेय्य वा उपनिक्खित्तं वा सादियेय्य, निस्सग्गियं पाचित्तियं।
21. Yā pana bhikkhunī jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiyaṃ.
रूपियसंवोहारसिक्खापदं
Rūpiyasaṃvohārasikkhāpadaṃ
२२. या पन भिक्खुनी नानप्पकारकं रूपियसंवोहारं समापज्जेय्य, निस्सग्गियं पाचित्तियं।
22. Yā pana bhikkhunī nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.
कयविक्कयसिक्खापदं
Kayavikkayasikkhāpadaṃ
२३. या पन भिक्खुनी नानप्पकारकं कयविक्कयं समापज्जेय्य, निस्सग्गियं पाचित्तियं।
23. Yā pana bhikkhunī nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.
ऊनपञ्चबन्धनसिक्खापदं
Ūnapañcabandhanasikkhāpadaṃ
२४. या पन भिक्खुनी ऊनपञ्चबन्धनेन पत्तेन अञ्ञं नवं पत्तं चेतापेय्य, निस्सग्गियं पाचित्तियं। ताय भिक्खुनिया सो पत्तो भिक्खुनिपरिसाय निस्सज्जितब्बो, यो च तस्सा भिक्खुनिपरिसाय पत्तपरियन्तो, सो तस्सा भिक्खुनिया पदातब्बो ‘‘अयं ते भिक्खुनि पत्तो यावभेदनाय धारेतब्बो’’ति, अयं तत्थ सामीचि।
24. Yā pana bhikkhunī ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ. Tāya bhikkhuniyā so patto bhikkhuniparisāya nissajjitabbo, yo ca tassā bhikkhuniparisāya pattapariyanto, so tassā bhikkhuniyā padātabbo ‘‘ayaṃ te bhikkhuni patto yāvabhedanāya dhāretabbo’’ti, ayaṃ tattha sāmīci.
भेसज्जसिक्खापदं
Bhesajjasikkhāpadaṃ
२५. यानि खो पन तानि गिलानानं भिक्खुनीनं पटिसायनीयानि भेसज्जानि, सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं, तानि पटिग्गहेत्वा सत्ताहपरमं सन्निधिकारकं परिभुञ्जितब्बानि। तं अतिक्कामेन्तिया, निस्सग्गियं पाचित्तियं।
25. Yāni kho pana tāni gilānānaṃ bhikkhunīnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmentiyā, nissaggiyaṃ pācittiyaṃ.
चीवरअच्छिन्दनसिक्खापदं
Cīvaraacchindanasikkhāpadaṃ
२६. या पन भिक्खुनी भिक्खुनिया सामं चीवरं दत्वा कुपिता अनत्तमना अच्छिन्देय्य वा अच्छिन्दापेय्य वा, निस्सग्गियं पाचित्तियं।
26. Yā pana bhikkhunī bhikkhuniyā sāmaṃ cīvaraṃ datvā kupitā anattamanā acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.
सुत्तविञ्ञत्तिसिक्खापदं
Suttaviññattisikkhāpadaṃ
२७. या पन भिक्खुनी सामं सुत्तं विञ्ञापेत्वा तन्तवायेहि चीवरं वायापेय्य, निस्सग्गियं पाचित्तियं।
27. Yā pana bhikkhunī sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyaṃ.
महापेसकारसिक्खापदं
Mahāpesakārasikkhāpadaṃ
२८. भिक्खुनिं पनेव उद्दिस्स अञ्ञातको गहपति वा गहपतानी वा तन्तवायेहि चीवरं वायापेय्य, तत्र चेसा भिक्खुनी पुब्बे अप्पवारिता तन्तवाये उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य ‘‘इदं खो आवुसो चीवरं मं उद्दिस्स विय्यति, आयतञ्च करोथ, वित्थतञ्च अप्पितञ्च सुवीतञ्च सुप्पवायितञ्च सुविलेखितञ्च सुवितच्छितञ्च करोथ, अप्पेव नाम मयम्पि आयस्मन्तानं किञ्चिमत्तं अनुपदज्जेय्यामा’’ति, एवञ्च सा भिक्खुनी वत्वा किञ्चिमत्तं अनुपदज्जेय्य अन्तमसो पिण्डपातमत्तम्पि, निस्सग्गियं पाचित्तियं।
28. Bhikkhuniṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra cesā bhikkhunī pubbe appavāritā tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya ‘‘idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati, āyatañca karotha, vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha, appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā’’ti, evañca sā bhikkhunī vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyaṃ.
अच्चेकचीवरसिक्खापदं
Accekacīvarasikkhāpadaṃ
२९. दसाहानागतं कत्तिकतेमासिकपुण्णमं भिक्खुनिया पनेव अच्चेकचीवरं उप्पज्जेय्य, अच्चेकं मञ्ञमानाय भिक्खुनिया पटिग्गहेतब्बं, पटिग्गहेत्वा याव चीवरकालसमयं निक्खिपितब्बं। ततो चे उत्तरि निक्खिपेय्य, निस्सग्गियं पाचित्तियं।
29. Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuniyā paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānāya bhikkhuniyā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttari nikkhipeyya, nissaggiyaṃ pācittiyaṃ.
परिणतसिक्खापदं
Pariṇatasikkhāpadaṃ
३०. या पन भिक्खुनी जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामेय्य, निस्सग्गियं पाचित्तियं।
30. Yā pana bhikkhunī jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyaṃ.
पत्तवग्गो ततियो।
Pattavaggo tatiyo.
उद्दिट्ठा खो, अय्यायो, तिंस निस्सग्गिया पाचित्तिया धम्मा। तत्थाय्यायो, पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
Uddiṭṭhā kho, ayyāyo, tiṃsa nissaggiyā pācittiyā dhammā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
निस्सग्गियपाचित्तिया निट्ठिता।
Nissaggiyapācittiyā niṭṭhitā.
सुद्धपाचित्तिया
Suddhapācittiyā
इमे खो पनाय्यायो, छसट्ठिसता पाचित्तिया
Ime kho panāyyāyo, chasaṭṭhisatā pācittiyā
धम्मा उद्देसं आगच्छन्ति।
Dhammā uddesaṃ āgacchanti.
लसुणसिक्खापदं
Lasuṇasikkhāpadaṃ
१. या पन भिक्खुनी लसुणं खादेय्य पाचित्तियं।
1. Yā pana bhikkhunī lasuṇaṃ khādeyya pācittiyaṃ.
सम्बाधलोमसिक्खापदं
Sambādhalomasikkhāpadaṃ
२. या पन भिक्खुनी सम्बाधे लोमं संहरापेय्य, पाचित्तियं।
2. Yā pana bhikkhunī sambādhe lomaṃ saṃharāpeyya, pācittiyaṃ.
तलघातकसिक्खापदं
Talaghātakasikkhāpadaṃ
३. तलघातके पाचित्तियं।
3. Talaghātake pācittiyaṃ.
जतुमट्ठकसिक्खापदं
Jatumaṭṭhakasikkhāpadaṃ
४. जतुमट्ठके पाचित्तियं।
4. Jatumaṭṭhake pācittiyaṃ.
उदकसुद्धिकसिक्खापदं
Udakasuddhikasikkhāpadaṃ
५. उदकसुद्धिकं पन भिक्खुनिया आदियमानाय द्वङ्गुलपब्बपरमं आदातब्बं। तं अतिक्कामेन्तिया पाचित्तियं।
5. Udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ ādātabbaṃ. Taṃ atikkāmentiyā pācittiyaṃ.
उपतिट्ठनसिक्खापदं
Upatiṭṭhanasikkhāpadaṃ
६. या पन भिक्खुनी भिक्खुस्स भुञ्जन्तस्स पानीयेन वा विधूपनेन वा उपतिट्ठेय्य, पाचित्तियं।
6. Yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya, pācittiyaṃ.
आमकधञ्ञसिक्खापदं
Āmakadhaññasikkhāpadaṃ
७. या पन भिक्खुनी आमकधञ्ञं विञ्ञत्वा वा विञ्ञापेत्वा वा भज्जित्वा वा भज्जापेत्वा वा कोट्टेत्वा वा कोट्टापेत्वा वा पचित्वा वा पचापेत्वा वा भुञ्जेय्य, पाचित्तियं।
7. Yā pana bhikkhunī āmakadhaññaṃ viññatvā vā viññāpetvā vā bhajjitvā vā bhajjāpetvā vā koṭṭetvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā bhuñjeyya, pācittiyaṃ.
पठमउच्चारछड्डनसिक्खापदं
Paṭhamauccārachaḍḍanasikkhāpadaṃ
८. या पन भिक्खुनी उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा तिरोकुट्टे वा तिरोपाकारे वा छड्डेय्य वा छड्डापेय्य वा, पाचित्तियं।
8. Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyaṃ.
दुतियउच्चारछड्डनसिक्खापदं
Dutiyauccārachaḍḍanasikkhāpadaṃ
९. या पन भिक्खुनी उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा हरिते छड्डेय्य वा छड्डापेय्य वा, पाचित्तियं।
9. Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyaṃ.
नच्चगीतसिक्खापदं
Naccagītasikkhāpadaṃ
१०. या पन भिक्खुनी नच्चं वा गीतं वा वादितं वा दस्सनाय गच्छेय्य, पाचित्तियं।
10. Yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya, pācittiyaṃ.
लसुणवग्गो पठमो।
Lasuṇavaggo paṭhamo.
रत्तन्धकारसिक्खापदं
Rattandhakārasikkhāpadaṃ
११. या पन भिक्खुनी रत्तन्धकारे अप्पदीपे पुरिसेन सद्धिं एकेनेका सन्तिट्ठेय्य वा सल्लपेय्य वा, पाचित्तियं।
11. Yā pana bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṃ.
पटिच्छन्नोकाससिक्खापदं
Paṭicchannokāsasikkhāpadaṃ
१२. या पन भिक्खुनी पटिच्छन्ने ओकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठेय्य वा सल्लपेय्य वा, पाचित्तियं।
12. Yā pana bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṃ.
अज्झोकाससल्लपनसिक्खापदं
Ajjhokāsasallapanasikkhāpadaṃ
१३. या पन भिक्खुनी अज्झोकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठेय्य वा सल्लपेय्य वा, पाचित्तियं।
13. Yā pana bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṃ.
दुतियिकउय्योजनसिक्खापदं
Dutiyikauyyojanasikkhāpadaṃ
१४. या पन भिक्खुनी रथिकाय वा ब्यूहे वा सिङ्घाटके वा पुरिसेन सद्धिं एकेनेका सन्तिट्ठेय्य वा सल्लपेय्य वा निकण्णिकं वा जप्पेय्य दुतियिकं वा भिक्खुनिं उय्योजेय्य, पाचित्तियं।
14. Yā pana bhikkhunī rathikāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṃ vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyojeyya, pācittiyaṃ.
अनापुच्छापक्कमनसिक्खापदं
Anāpucchāpakkamanasikkhāpadaṃ
१५. या पन भिक्खुनी पुरेभत्तं कुलानि उपसङ्कमित्वा आसने निसीदित्वा सामिके अनापुच्छा पक्कमेय्य, पाचित्तियं।
15. Yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya, pācittiyaṃ.
अनापुच्छाअभिनिसीदनसिक्खापदं
Anāpucchāabhinisīdanasikkhāpadaṃ
१६. या पन भिक्खुनी पच्छाभत्तं कुलानि उपसङ्कमित्वा सामिके अनापुच्छा आसने अभिनिसीदेय्य वा अभिनिपज्जेय्य वा, पाचित्तियं।
16. Yā pana bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.
अनापुच्छासन्थरणसिक्खापदं
Anāpucchāsantharaṇasikkhāpadaṃ
१७. या पन भिक्खुनी विकाले कुलानि उपसङ्कमित्वा सामिके अनापुच्छा सेय्यं सन्थरित्वा वा सन्थरापेत्वा वा अभिनिसीदेय्य वा अभिनिपज्जेय्य वा, पाचित्तियं।
17. Yā pana bhikkhunī vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.
परउज्झापनकसिक्खापदं
Paraujjhāpanakasikkhāpadaṃ
१८. या पन भिक्खुनी दुग्गहितेन दूपधारितेन परं उज्झापेय्य, पाचित्तियं।
18. Yā pana bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpeyya, pācittiyaṃ.
परअभिसपनसिक्खापदं
Paraabhisapanasikkhāpadaṃ
१९. या पन भिक्खुनी अत्तानं वा परं वा निरयेन वा ब्रह्मचरियेन वा अभिसपेय्य, पाचित्तियं।
19. Yā pana bhikkhunī attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapeyya, pācittiyaṃ.
रोदनसिक्खापदं
Rodanasikkhāpadaṃ
२०. या पन भिक्खुनी अत्तानं वधित्वा वधित्वा रोदेय्य, पाचित्तियं।
20. Yā pana bhikkhunī attānaṃ vadhitvā vadhitvā rodeyya, pācittiyaṃ.
रत्तन्धकारवग्गो दुतियो।
Rattandhakāravaggo dutiyo.
नग्गसिक्खापदं
Naggasikkhāpadaṃ
२१. या पन भिक्खुनी नग्गा नहायेय्य, पाचित्तियं।
21. Yā pana bhikkhunī naggā nahāyeyya, pācittiyaṃ.
उदकसाटिकसिक्खापदं
Udakasāṭikasikkhāpadaṃ
२२. उदकसाटिकं पन भिक्खुनिया कारयमानाय पमाणिका कारेतब्बा, तत्रिदं पमाणं , दीघसो चतस्सो विदत्थियो सुगतविदत्थिया, तिरियं द्वे विदत्थियो। तं अतिक्कामेन्तिया छेदनकं पाचित्तियं।
22. Udakasāṭikaṃ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ , dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmentiyā chedanakaṃ pācittiyaṃ.
चीवरसिब्बनसिक्खापदं
Cīvarasibbanasikkhāpadaṃ
२३. या पन भिक्खुनी भिक्खुनिया चीवरं विसिब्बेत्वा वा विसिब्बापेत्वा वा सा पच्छा अनन्तरायिकिनी नेव सिब्बेय्य, न सिब्बापनाय उस्सुक्कं करेय्य अञ्ञत्र चतूहपञ्चाहा, पाचित्तियं।
23. Yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya, na sibbāpanāya ussukkaṃ kareyya aññatra catūhapañcāhā, pācittiyaṃ.
सङ्घाटिचारसिक्खापदं
Saṅghāṭicārasikkhāpadaṃ
२४. या पन भिक्खुनी पञ्चाहिकं सङ्घाटिचारं अतिक्कामेय्य, पाचित्तियं।
24. Yā pana bhikkhunī pañcāhikaṃ saṅghāṭicāraṃ atikkāmeyya, pācittiyaṃ.
चीवरसङ्कमनीयसिक्खापदं
Cīvarasaṅkamanīyasikkhāpadaṃ
२५. या पन भिक्खुनी चीवरसङ्कमनीयं धारेय्य, पाचित्तियं।
25. Yā pana bhikkhunī cīvarasaṅkamanīyaṃ dhāreyya, pācittiyaṃ.
गणचीवरसिक्खापदं
Gaṇacīvarasikkhāpadaṃ
२६. या पन भिक्खुनी गणस्स चीवरलाभं अन्तरायं करेय्य, पाचित्तियं।
26. Yā pana bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ kareyya, pācittiyaṃ.
पटिबाहनसिक्खापदं
Paṭibāhanasikkhāpadaṃ
२७. या पन भिक्खुनी धम्मिकं चीवरविभङ्गं पटिबाहेय्य, पाचित्तियं।
27. Yā pana bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyya, pācittiyaṃ.
चीवरदानसिक्खापदं
Cīvaradānasikkhāpadaṃ
२८. या पन भिक्खुनी अगारिकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा समणचीवरं ददेय्य, पाचित्तियं।
28. Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dadeyya, pācittiyaṃ.
कालअतिक्कमनसिक्खापदं
Kālaatikkamanasikkhāpadaṃ
२९. या पन भिक्खुनी दुब्बलचीवरपच्चासाय चीवरकालसमयं अतिक्कामेय्य, पाचित्तियं।
29. Yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyya, pācittiyaṃ.
कथिनुद्धारसिक्खापदं
Kathinuddhārasikkhāpadaṃ
३०. या पन भिक्खुनी धम्मिकं कथिनुद्धारं पटिबाहेय्य, पाचित्तियं।
30. Yā pana bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāheyya, pācittiyaṃ.
नग्गवग्गो ततियो।
Naggavaggo tatiyo.
एकमञ्चतुवट्टनसिक्खापदं
Ekamañcatuvaṭṭanasikkhāpadaṃ
३१. या पन भिक्खुनियो द्वे एकमञ्चे तुवट्टेय्युं, पाचित्तियं।
31. Yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ, pācittiyaṃ.
एकत्थरणतुवट्टनसिक्खापदं
Ekattharaṇatuvaṭṭanasikkhāpadaṃ
३२. या पन भिक्खुनियो द्वे एकत्थरणपावुरणा तुवट्टेय्युं, पाचित्तियं।
32. Yā pana bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭeyyuṃ, pācittiyaṃ.
अफासुकरणसिक्खापदं
Aphāsukaraṇasikkhāpadaṃ
३३. या पन भिक्खुनी भिक्खुनिया सञ्चिच्च अफासुं करेय्य, पाचित्तियं।
33. Yā pana bhikkhunī bhikkhuniyā sañcicca aphāsuṃ kareyya, pācittiyaṃ.
नउपट्ठापनसिक्खापदं
Naupaṭṭhāpanasikkhāpadaṃ
३४. या पन भिक्खुनी दुक्खितं सहजीविनिं नेव उपट्ठहेय्य, न उपट्ठापनाय उस्सुक्कं करेय्य, पाचित्तियं।
34. Yā pana bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭhaheyya, na upaṭṭhāpanāya ussukkaṃ kareyya, pācittiyaṃ.
निक्कड्ढनसिक्खापदं
Nikkaḍḍhanasikkhāpadaṃ
३५. या पन भिक्खुनी भिक्खुनिया उपस्सयं दत्वा कुपिता अनत्तमना निक्कड्ढेय्य वा निक्कड्ढापेय्य वा, पाचित्तियं।
35. Yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.
संसट्ठसिक्खापदं
Saṃsaṭṭhasikkhāpadaṃ
३६. या पन भिक्खुनी संसट्ठा विहरेय्य गहपतिना वा गहपतिपुत्तेन वा, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्ये, संसट्ठा विहरि गहपतिनापि गहपतिपुत्तेनापि, विविच्चाय्ये, विवेकञ्ञेव भगिनिया सङ्घो वण्णेती’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं। नो चे पटिनिस्सज्जेय्य, पाचित्तियं।
36. Yā pana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā, sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyye, saṃsaṭṭhā vihari gahapatināpi gahapatiputtenāpi, viviccāyye, vivekaññeva bhaginiyā saṅgho vaṇṇetī’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.
अन्तोरट्ठसिक्खापदं
Antoraṭṭhasikkhāpadaṃ
३७. या पन भिक्खुनी अन्तोरट्ठे सासङ्कसम्मते सप्पटिभये असत्थिका चारिकं चरेय्य, पाचित्तियं।
37. Yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiyaṃ.
तिरोरट्ठसिक्खापदं
Tiroraṭṭhasikkhāpadaṃ
३८. या पन भिक्खुनी तिरोरट्ठे सासङ्कसम्मते सप्पटिभये असत्थिका चारिकं चरेय्य, पाचित्तियं।
38. Yā pana bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiyaṃ.
अन्तोवस्ससिक्खापदं
Antovassasikkhāpadaṃ
३९. या पन भिक्खुनी अन्तोवस्सं चारिकं चरेय्य, पाचित्तियं।
39. Yā pana bhikkhunī antovassaṃ cārikaṃ careyya, pācittiyaṃ.
चारिकनपक्कमनसिक्खापदं
Cārikanapakkamanasikkhāpadaṃ
४०. या पन भिक्खुनी वस्संवुट्ठा चारिकं न पक्कमेय्य अन्तमसो छप्पञ्चयोजनानिपि, पाचित्तियं।
40. Yā pana bhikkhunī vassaṃvuṭṭhā cārikaṃ na pakkameyya antamaso chappañcayojanānipi, pācittiyaṃ.
तुवट्टवग्गो चतुत्थो।
Tuvaṭṭavaggo catuttho.
राजागारसिक्खापदं
Rājāgārasikkhāpadaṃ
४१. या पन भिक्खुनी राजागारं वा चित्तागारं वा आरामं वा उय्यानं वा पोक्खरणिं वा दस्सनाय गच्छेय्य, पाचित्तियं।
41. Yā pana bhikkhunī rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya, pācittiyaṃ.
आसन्दिपरिभुञ्जनसिक्खापदं
Āsandiparibhuñjanasikkhāpadaṃ
४२. या पन भिक्खुनी आसन्दिं वा पल्लङ्कं वा परिभुञ्जेय्य, पाचित्तियं।
42. Yā pana bhikkhunī āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya, pācittiyaṃ.
सुत्तकन्तनसिक्खापदं
Suttakantanasikkhāpadaṃ
४३. या पन भिक्खुनी सुत्तं कन्तेय्य, पाचित्तियं।
43. Yā pana bhikkhunī suttaṃ kanteyya, pācittiyaṃ.
गिहिवेय्यावच्चसिक्खापदं
Gihiveyyāvaccasikkhāpadaṃ
४४. या पन भिक्खुनी गिहिवेय्यावच्चं करेय्य, पाचित्तियं।
44. Yā pana bhikkhunī gihiveyyāvaccaṃ kareyya, pācittiyaṃ.
अधिकरणसिक्खापदं
Adhikaraṇasikkhāpadaṃ
४५. या पन भिक्खुनी भिक्खुनिया ‘‘एहाय्ये, इमं अधिकरणं वूपसमेही’’ति वुच्चमाना ‘‘साधू’’ति पटिस्सुणित्वा सा पच्छा अनन्तरायिकिनी नेव वूपसमेय्य, न वूपसमाय उस्सुक्कं करेय्य, पाचित्तियं।
45. Yā pana bhikkhunī bhikkhuniyā ‘‘ehāyye, imaṃ adhikaraṇaṃ vūpasamehī’’ti vuccamānā ‘‘sādhū’’ti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya, na vūpasamāya ussukkaṃ kareyya, pācittiyaṃ.
भोजनदानसिक्खापदं
Bhojanadānasikkhāpadaṃ
४६. या पन भिक्खुनी अगारिकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा ददेय्य, पाचित्तियं।
46. Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiyaṃ.
आवसथचीवरसिक्खापदं
Āvasathacīvarasikkhāpadaṃ
४७. या पन भिक्खुनी आवसथचीवरं अनिस्सज्जेत्वा परिभुञ्जेय्य, पाचित्तियं।
47. Yā pana bhikkhunī āvasathacīvaraṃ anissajjetvā paribhuñjeyya, pācittiyaṃ.
आवसथविहारसिक्खापदं
Āvasathavihārasikkhāpadaṃ
४८. या पन भिक्खुनी आवसथं अनिस्सज्जित्वा चारिकं पक्कमेय्य, पाचित्तियं।
48. Yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkameyya, pācittiyaṃ.
तिरच्छानविज्जापरियापुणनसिक्खापदं
Tiracchānavijjāpariyāpuṇanasikkhāpadaṃ
४९. या पन भिक्खुनी तिरच्छानविज्जं परियापुणेय्य, पाचित्तियं।
49. Yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya, pācittiyaṃ.
तिरच्छानविज्जावाचनसिक्खापदं
Tiracchānavijjāvācanasikkhāpadaṃ
५०. या पन भिक्खुनी तिरच्छानविज्जं वाचेय्य, पाचित्तियं।
50. Yā pana bhikkhunī tiracchānavijjaṃ vāceyya, pācittiyaṃ.
चित्तागारवग्गो पञ्चमो।
Cittāgāravaggo pañcamo.
आरामपविसनसिक्खापदं
Ārāmapavisanasikkhāpadaṃ
५१. या पन भिक्खुनी जानं सभिक्खुकं आरामं अनापुच्छा पविसेय्य, पाचित्तियं।
51. Yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyya, pācittiyaṃ.
भिक्खुअक्कोसनसिक्खापदं
Bhikkhuakkosanasikkhāpadaṃ
५२. या पन भिक्खुनी भिक्खुं अक्कोसेय्य वा परिभासेय्य वा, पाचित्तियं।
52. Yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā, pācittiyaṃ.
गणपरिभासनसिक्खापदं
Gaṇaparibhāsanasikkhāpadaṃ
५३. या पन भिक्खुनी चण्डीकता गणं परिभासेय्य, पाचित्तियं।
53. Yā pana bhikkhunī caṇḍīkatā gaṇaṃ paribhāseyya, pācittiyaṃ.
पवारितसिक्खापदं
Pavāritasikkhāpadaṃ
५४. या पन भिक्खुनी निमन्तिता वा पवारिता वा खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तियं।
54. Yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
कुलमच्छरिनीसिक्खापदं
Kulamaccharinīsikkhāpadaṃ
५५. या पन भिक्खुनी कुलमच्छरिनी अस्स, पाचित्तियं।
55. Yā pana bhikkhunī kulamaccharinī assa, pācittiyaṃ.
अभिक्खुकावाससिक्खापदं
Abhikkhukāvāsasikkhāpadaṃ
५६. या पन भिक्खुनी अभिक्खुके आवासे वस्सं वसेय्य, पाचित्तियं।
56. Yā pana bhikkhunī abhikkhuke āvāse vassaṃ vaseyya, pācittiyaṃ.
अपवारणासिक्खापदं
Apavāraṇāsikkhāpadaṃ
५७. या पन भिक्खुनी वस्संवुट्ठा उभतोसङ्घे तीहि ठानेहि न पवारेय्य दिट्ठेन वा सुतेन वा परिसङ्काय वा, पाचित्तियं।
57. Yā pana bhikkhunī vassaṃvuṭṭhā ubhatosaṅghe tīhi ṭhānehi na pavāreyya diṭṭhena vā sutena vā parisaṅkāya vā, pācittiyaṃ.
ओवादसिक्खापदं
Ovādasikkhāpadaṃ
५८. या पन भिक्खुनी ओवादाय वा संवासाय वा न गच्छेय्य, पाचित्तियं।
58. Yā pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya, pācittiyaṃ.
ओवादूपसङ्कमनसिक्खापदं
Ovādūpasaṅkamanasikkhāpadaṃ
५९. अन्वद्धमासं भिक्खुनिया भिक्खुसङ्घतो द्वे धम्मा पच्चासीसितब्बा उपोसथपुच्छकञ्च ओवादूपसङ्कमनञ्च। तं अतिक्कामेन्तिया पाचित्तियं।
59. Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā uposathapucchakañca ovādūpasaṅkamanañca. Taṃ atikkāmentiyā pācittiyaṃ.
पसाखेजातसिक्खापदं
Pasākhejātasikkhāpadaṃ
६०. या पन भिक्खुनी पसाखे जातं गण्डं वा रुधितं वा अनपलोकेत्वा सङ्घं वा गणं वा पुरिसेन सद्धिं एकेनेका भेदापेय्य वा फालापेय्य वा धोवापेय्य वा आलिम्पापेय्य वा बन्धापेय्य वा मोचापेय्य वा, पाचित्तियं।
60. Yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā rudhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā, pācittiyaṃ.
आरामवग्गो छट्ठो।
Ārāmavaggo chaṭṭho.
गब्भिनीसिक्खापदं
Gabbhinīsikkhāpadaṃ
६१. या पन भिक्खुनी गब्भिनिं वुट्ठापेय्य, पाचित्तियं।
61. Yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya, pācittiyaṃ.
पायन्तीसिक्खापदं
Pāyantīsikkhāpadaṃ
६२. या पन भिक्खुनी पायन्तिं वुट्ठापेय्य, पाचित्तियं।
62. Yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya, pācittiyaṃ.
पठमसिक्खमानसिक्खापदं
Paṭhamasikkhamānasikkhāpadaṃ
६३. या पन भिक्खुनी द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं सिक्खमानं वुट्ठापेय्य, पाचित्तियं।
63. Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.
दुतियसिक्खमानसिक्खापदं
Dutiyasikkhamānasikkhāpadaṃ
६४. या पन भिक्खुनी द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सिक्खमानं सङ्घेन असम्मतं वुट्ठापेय्य, पाचित्तियं।
64. Yā pana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyaṃ.
पठमगिहिगतसिक्खापदं
Paṭhamagihigatasikkhāpadaṃ
६५. या पन भिक्खुनी ऊनद्वादसवस्सं गिहिगतं वुट्ठापेय्य, पाचित्तियं।
65. Yā pana bhikkhunī ūnadvādasavassaṃ gihigataṃ vuṭṭhāpeyya, pācittiyaṃ.
दुतियगिहिगतसिक्खापदं
Dutiyagihigatasikkhāpadaṃ
६६. या पन भिक्खुनी परिपुण्णद्वादसवस्सं गिहिगतं द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं वुट्ठापेय्य, पाचित्तियं।
66. Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiyaṃ.
ततियगिहिगतसिक्खापदं
Tatiyagihigatasikkhāpadaṃ
६७. या पन भिक्खुनी परिपुण्णद्वादसवस्सं गिहिगतं द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सङ्घेन असम्मतं वुट्ठापेय्य, पाचित्तियं।
67. Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyaṃ.
पठमसहजीविनीसिक्खापदं
Paṭhamasahajīvinīsikkhāpadaṃ
६८. या पन भिक्खुनी सहजीविनिं वुट्ठापेत्वा द्वे वस्सानि नेव अनुग्गण्हेय्य न अनुग्गण्हापेय्य, पाचित्तियं।
68. Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya na anuggaṇhāpeyya, pācittiyaṃ.
पवत्तिनीनानुबन्धनसिक्खापदं
Pavattinīnānubandhanasikkhāpadaṃ
६९. या पन भिक्खुनी वुट्ठापितं पवत्तिनिं द्वे वस्सानि नानुबन्धेय्य, पाचित्तियं।
69. Yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyya, pācittiyaṃ.
दुतियसहजीविनीसिक्खापदं
Dutiyasahajīvinīsikkhāpadaṃ
७०. या पन भिक्खुनी सहजीविनिं वुट्ठापेत्वा नेव वूपकासेय्य न वूपकासापेय्य अन्तमसो छप्पञ्चयोजनानिपि, पाचित्तियं।
70. Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyya na vūpakāsāpeyya antamaso chappañcayojanānipi, pācittiyaṃ.
गब्भिनिवग्गो सत्तमो।
Gabbhinivaggo sattamo.
पठमकुमारिभूतसिक्खापदं
Paṭhamakumāribhūtasikkhāpadaṃ
७१. या पन भिक्खुनी ऊनवीसतिवस्सं कुमारिभूतं वुट्ठापेय्य, पाचित्तियं।
71. Yā pana bhikkhunī ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpeyya, pācittiyaṃ.
दुतियकुमारिभूतसिक्खापदं
Dutiyakumāribhūtasikkhāpadaṃ
७२. या पन भिक्खुनी परिपुण्णवीसतिवस्सं कुमारिभूतं द्वे वस्सानि छसु धम्मेसु असिक्खितसिक्खं वुट्ठापेय्य, पाचित्तियं।
72. Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiyaṃ.
ततियकुमारिभूतसिक्खापदं
Tatiyakumāribhūtasikkhāpadaṃ
७३. या पन भिक्खुनी परिपुण्णवीसतिवस्सं कुमारिभूतं द्वे वस्सानि छसु धम्मेसु सिक्खितसिक्खं सङ्घेन असम्मतं वुट्ठापेय्य, पाचित्तियं।
73. Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyaṃ.
ऊनद्वादसवस्ससिक्खापदं
Ūnadvādasavassasikkhāpadaṃ
७४. या पन भिक्खुनी ऊनद्वादसवस्सा वुट्ठापेय्य, पाचित्तियं।
74. Yā pana bhikkhunī ūnadvādasavassā vuṭṭhāpeyya, pācittiyaṃ.
परिपुण्णद्वादसवस्ससिक्खापदं
Paripuṇṇadvādasavassasikkhāpadaṃ
७५. या पन भिक्खुनी परिपुण्णद्वादसवस्सा सङ्घेन असम्मता वुट्ठापेय्य, पाचित्तियं।
75. Yā pana bhikkhunī paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyya, pācittiyaṃ.
खिय्यनधम्मसिक्खापदं
Khiyyanadhammasikkhāpadaṃ
७६. या पन भिक्खुनी ‘‘अलं ताव ते, अय्ये, वुट्ठापितेना’’ति वुच्चमाना ‘‘साधू’’ति पटिस्सुणित्वा सा पच्छा खिय्यनधम्मं आपज्जेय्य, पाचित्तियं।
76. Yā pana bhikkhunī ‘‘alaṃ tāva te, ayye, vuṭṭhāpitenā’’ti vuccamānā ‘‘sādhū’’ti paṭissuṇitvā sā pacchā khiyyanadhammaṃ āpajjeyya, pācittiyaṃ.
पठमसिक्खमाननवुट्ठापनसिक्खापदं
Paṭhamasikkhamānanavuṭṭhāpanasikkhāpadaṃ
७७. या पन भिक्खुनी सिक्खमानं ‘‘सचे मे त्वं, अय्ये, चीवरं दस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति वत्वा सा पच्छा अनन्तरायिकिनी नेव वुट्ठापेय्य, न वुट्ठापनाय उस्सुक्कं करेय्य, पाचित्तियं।
77. Yā pana bhikkhunī sikkhamānaṃ ‘‘sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā sā pacchā anantarāyikinī neva vuṭṭhāpeyya, na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyaṃ.
दुतियसिक्खमाननवुट्ठापनसिक्खापदं
Dutiyasikkhamānanavuṭṭhāpanasikkhāpadaṃ
७८. या पन भिक्खुनी सिक्खमानं ‘‘सचे मं त्वं, अय्ये, द्वे वस्सानि अनुबन्धिस्ससि, एवाहं तं वुट्ठापेस्सामी’’ति वत्वा सा पच्छा अनन्तरायिकिनी नेव वुट्ठापेय्य, न वुट्ठापनाय उस्सुक्कं करेय्य, पाचित्तियं।
78. Yā pana bhikkhunī sikkhamānaṃ ‘‘sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā sā pacchā anantarāyikinī neva vuṭṭhāpeyya, na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyaṃ.
सोकावाससिक्खापदं
Sokāvāsasikkhāpadaṃ
७९. या पन भिक्खुनी पुरिससंसट्ठं कुमारकसंसट्ठं चण्डिं सोकावासं सिक्खमानं वुट्ठापेय्य, पाचित्तियं।
79. Yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.
अननुञ्ञातसिक्खापदं
Ananuññātasikkhāpadaṃ
८०. या पन भिक्खुनी मातापितूहि वा सामिकेन वा अननुञ्ञातं सिक्खमानं वुट्ठापेय्य, पाचित्तियं।
80. Yā pana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.
पारिवासिकसिक्खापदं
Pārivāsikasikkhāpadaṃ
८१. या पन भिक्खुनी पारिवासिकछन्ददानेन सिक्खमानं वुट्ठापेय्य, पाचित्तियं।
81. Yā pana bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.
अनुवस्ससिक्खापदं
Anuvassasikkhāpadaṃ
८२. या पन भिक्खुनी अनुवस्सं वुट्ठापेय्य, पाचित्तियं।
82. Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācittiyaṃ.
एकवस्ससिक्खापदं
Ekavassasikkhāpadaṃ
८३. या पन भिक्खुनी एकं वस्सं द्वे वुट्ठापेय्य, पाचित्तियं।
83. Yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya, pācittiyaṃ.
कुमारिभूतवग्गो अट्ठमो।
Kumāribhūtavaggo aṭṭhamo.
छत्तुपाहनसिक्खापदं
Chattupāhanasikkhāpadaṃ
८४. या पन भिक्खुनी अगिलाना छत्तुपाहनं धारेय्य, पाचित्तियं।
84. Yā pana bhikkhunī agilānā chattupāhanaṃ dhāreyya, pācittiyaṃ.
यानसिक्खापदं
Yānasikkhāpadaṃ
८५. या पन भिक्खुनी अगिलाना यानेन यायेय्य, पाचित्तियं।
85. Yā pana bhikkhunī agilānā yānena yāyeyya, pācittiyaṃ.
सङ्घाणिसिक्खापदं
Saṅghāṇisikkhāpadaṃ
८६. या पन भिक्खुनी सङ्घाणिं धारेय्य, पाचित्तियं।
86. Yā pana bhikkhunī saṅghāṇiṃ dhāreyya, pācittiyaṃ.
इत्थालङ्कारसिक्खापदं
Itthālaṅkārasikkhāpadaṃ
८७. या पन भिक्खुनी इत्थालङ्कारं धारेय्य, पाचित्तियं।
87. Yā pana bhikkhunī itthālaṅkāraṃ dhāreyya, pācittiyaṃ.
गन्धवण्णकसिक्खापदं
Gandhavaṇṇakasikkhāpadaṃ
८८. या पन भिक्खुनी गन्धवण्णकेन नहायेय्य, पाचित्तियं।
88. Yā pana bhikkhunī gandhavaṇṇakena nahāyeyya, pācittiyaṃ.
वासितकसिक्खापदं
Vāsitakasikkhāpadaṃ
८९. या पन भिक्खुनी वासितकेन पिञ्ञाकेन नहायेय्य, पाचित्तियं।
89. Yā pana bhikkhunī vāsitakena piññākena nahāyeyya, pācittiyaṃ.
भिक्खुनिउम्मद्दापनसिक्खापदं
Bhikkhuniummaddāpanasikkhāpadaṃ
९०. या पन भिक्खुनी भिक्खुनिया उम्मद्दापेय्य वा परिमद्दापेय्य वा, पाचित्तियं।
90. Yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.
सिक्खमानउम्मद्दापनसिक्खापदं
Sikkhamānaummaddāpanasikkhāpadaṃ
९१. या पन भिक्खुनी सिक्खमानाय उम्मद्दापेय्य वा परिमद्दापेय्य वा, पाचित्तियं।
91. Yā pana bhikkhunī sikkhamānāya ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.
सामणेरीउम्मद्दापनसिक्खापदं
Sāmaṇerīummaddāpanasikkhāpadaṃ
९२. या पन भिक्खुनी सामणेरिया उम्मद्दापेय्य वा परिमद्दापेय्य वा, पाचित्तियं।
92. Yā pana bhikkhunī sāmaṇeriyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.
गिहिनिउम्मद्दापनसिक्खापदं
Gihiniummaddāpanasikkhāpadaṃ
९३. या पन भिक्खुनी गिहिनिया उम्मद्दापेय्य वा परिमद्दापेय्य वा, पाचित्तियं।
93. Yā pana bhikkhunī gihiniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.
अनापुच्छासिक्खापदं
Anāpucchāsikkhāpadaṃ
९४. या पन भिक्खुनी भिक्खुस्स पुरतो अनापुच्छा आसने निसीदेय्य, पाचित्तियं।
94. Yā pana bhikkhunī bhikkhussa purato anāpucchā āsane nisīdeyya, pācittiyaṃ.
पञ्हापुच्छनसिक्खापदं
Pañhāpucchanasikkhāpadaṃ
९५. या पन भिक्खुनी अनोकासकतं भिक्खुं पञ्हं पुच्छेय्य, पाचित्तियं।
95. Yā pana bhikkhunī anokāsakataṃ bhikkhuṃ pañhaṃ puccheyya, pācittiyaṃ.
असंकच्चिकसिक्खापदं
Asaṃkaccikasikkhāpadaṃ
९६. या पन भिक्खुनी असंकच्चिका गामं पविसेय्य, पाचित्तियं।
96. Yā pana bhikkhunī asaṃkaccikā gāmaṃ paviseyya, pācittiyaṃ.
छत्तुपाहनवग्गो नवमो।
Chattupāhanavaggo navamo.
मुसावादसिक्खापदं
Musāvādasikkhāpadaṃ
९७. सम्पजानमुसावादे पाचित्तियं।
97. Sampajānamusāvāde pācittiyaṃ.
ओमसवादसिक्खापदं
Omasavādasikkhāpadaṃ
९८. ओमसवादे पाचित्तियं।
98. Omasavāde pācittiyaṃ.
पेसुञ्ञसिक्खापदं
Pesuññasikkhāpadaṃ
९९. भिक्खुनिपेसुञ्ञे पाचित्तियं।
99. Bhikkhunipesuññe pācittiyaṃ.
पदसोधम्मसिक्खापदं
Padasodhammasikkhāpadaṃ
१००. या पन भिक्खुनी अनुपसम्पन्नं पदसो धम्मं वाचेय्य, पाचित्तियं।
100. Yā pana bhikkhunī anupasampannaṃ padaso dhammaṃ vāceyya, pācittiyaṃ.
पठमसहसेय्यसिक्खापदं
Paṭhamasahaseyyasikkhāpadaṃ
१०१. या पन भिक्खुनी अनुपसम्पन्नाय उत्तरिदिरत्ततिरत्तं सहसेय्यं कप्पेय्य, पाचित्तियं।
101. Yā pana bhikkhunī anupasampannāya uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ.
दुतियसहसेय्यसिक्खापदं
Dutiyasahaseyyasikkhāpadaṃ
१०२. या पन भिक्खुनी पुरिसेन सहसेय्यं कप्पेय्य, पाचित्तियं।
102. Yā pana bhikkhunī purisena sahaseyyaṃ kappeyya, pācittiyaṃ.
धम्मदेसनासिक्खापदं
Dhammadesanāsikkhāpadaṃ
१०३. या पन भिक्खुनी पुरिसस्स उत्तरिछप्पञ्चवाचाहि धम्मं देसेय्य अञ्ञत्र विञ्ञुना इत्थिविग्गहेन, पाचित्तियं।
103. Yā pana bhikkhunī purisassa uttarichappañcavācāhi dhammaṃ deseyya aññatra viññunā itthiviggahena, pācittiyaṃ.
भूतारोचनसिक्खापदं
Bhūtārocanasikkhāpadaṃ
१०४. या पन भिक्खुनी अनुपसम्पन्नाय उत्तरिमनुस्सधम्मं आरोचेय्य, भूतस्मिं पाचित्तियं।
104. Yā pana bhikkhunī anupasampannāya uttarimanussadhammaṃ āroceyya, bhūtasmiṃ pācittiyaṃ.
दुट्ठुल्लारोचनसिक्खापदं
Duṭṭhullārocanasikkhāpadaṃ
१०५. या पन भिक्खुनी भिक्खुनिया दुट्ठुल्लं आपत्तिं अनुपसम्पन्नाय आरोचेय्य अञ्ञत्र भिक्खुनिसम्मुतिया, पाचित्तियं।
105. Yā pana bhikkhunī bhikkhuniyā duṭṭhullaṃ āpattiṃ anupasampannāya āroceyya aññatra bhikkhunisammutiyā, pācittiyaṃ.
पथवीखणनसिक्खापदं
Pathavīkhaṇanasikkhāpadaṃ
१०६. या पन भिक्खुनी पथविं खणेय्य वा खणापेय्य वा, पाचित्तियं।
106. Yā pana bhikkhunī pathaviṃ khaṇeyya vā khaṇāpeyya vā, pācittiyaṃ.
मुसावादवग्गो दसमो।
Musāvādavaggo dasamo.
भूतगामसिक्खापदं
Bhūtagāmasikkhāpadaṃ
१०७. भूतगामपातब्यताय पाचित्तियं।
107. Bhūtagāmapātabyatāya pācittiyaṃ.
अञ्ञवादकसिक्खापदं
Aññavādakasikkhāpadaṃ
१०८. अञ्ञवादके, विहेसके पाचित्तियं।
108. Aññavādake, vihesake pācittiyaṃ.
उज्झापनकसिक्खापदं
Ujjhāpanakasikkhāpadaṃ
१०९. उज्झापनके, खिय्यनके पाचित्तियं।
109. Ujjhāpanake, khiyyanake pācittiyaṃ.
पठमसेनासनसिक्खापदं
Paṭhamasenāsanasikkhāpadaṃ
११०. या पन भिक्खुनी सङ्घिकं मञ्चं वा पीठं वा भिसिं वा कोच्छं वा अज्झोकासे सन्थरित्वा वा सन्थरापेत्वा वा तं पक्कमन्ती नेव उद्धरेय्य, न उद्धरापेय्य, अनापुच्छं वा गच्छेय्य, पाचित्तियं।
110. Yā pana bhikkhunī saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamantī neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.
दुतियसेनासनसिक्खापदं
Dutiyasenāsanasikkhāpadaṃ
१११. या पन भिक्खुनी सङ्घिके विहारे सेय्यं सन्थरित्वा वा सन्थरापेत्वा वा तं पक्कमन्ती नेव उद्धरेय्य, न उद्धरापेय्य, अनापुच्छं वा गच्छेय्य, पाचित्तियं।
111. Yā pana bhikkhunī saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamantī neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.
अनुपखज्जसिक्खापदं
Anupakhajjasikkhāpadaṃ
११२. या पन भिक्खुनी सङ्घिके विहारे जानं पुब्बुपगतं भिक्खुनिं अनुपखज्ज सेय्यं कप्पेय्य ‘‘यस्सा सम्बाधो भविस्सति, सा पक्कमिस्सती’’ति एतदेव पच्चयं करित्वा अनञ्ञं, पाचित्तियं।
112. Yā pana bhikkhunī saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuniṃ anupakhajja seyyaṃ kappeyya ‘‘yassā sambādho bhavissati, sā pakkamissatī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
निक्कड्ढनसिक्खापदं
Nikkaḍḍhanasikkhāpadaṃ
११३. या पन भिक्खुनी भिक्खुनिं कुपिता अनत्तमना सङ्घिका विहारा निक्कड्ढेय्य वा निक्कड्ढापेय्य वा, पाचित्तियं।
113. Yā pana bhikkhunī bhikkhuniṃ kupitā anattamanā saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.
वेहासकुटिसिक्खापदं
Vehāsakuṭisikkhāpadaṃ
११४. या पन भिक्खुनी सङ्घिके विहारे उपरिवेहासकुटिया आहच्चपादकं मञ्चं वा पीठं वा अभिनिसीदेय्य वा अभिनिपज्जेय्य वा, पाचित्तियं।
114. Yā pana bhikkhunī saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.
महल्लकविहारसिक्खापदं
Mahallakavihārasikkhāpadaṃ
११५. महल्लकं पन भिक्खुनिया विहारं कारयमानाय याव द्वारकोसा अग्गळट्ठपनाय, आलोकसन्धिपरिकम्माय द्वत्तिच्छदनस्स परियायं अप्पहरिते ठिताय अधिट्ठातब्बं। ततो चे उत्तरि अप्पहरितेपि ठिता अधिट्ठहेय्य, पाचित्तियं।
115. Mahallakaṃ pana bhikkhuniyā vihāraṃ kārayamānāya yāva dvārakosā aggaḷaṭṭhapanāya, ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ appaharite ṭhitāya adhiṭṭhātabbaṃ. Tato ce uttari appaharitepi ṭhitā adhiṭṭhaheyya, pācittiyaṃ.
सप्पाणकसिक्खापदं
Sappāṇakasikkhāpadaṃ
११६. या पन भिक्खुनी जानं सप्पाणकं उदकं तिणं वा मत्तिकं वा सिञ्चेय्य वा सिञ्चापेय्य वा, पाचित्तियं।
116. Yā pana bhikkhunī jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiyaṃ.
भूतगामवग्गो एकादसमो।
Bhūtagāmavaggo ekādasamo.
आवसथपिण्डसिक्खापदं
Āvasathapiṇḍasikkhāpadaṃ
११७. अगिलानाय भिक्खुनिया एको आवसथपिण्डो भुञ्जितब्बो। ततो चे उत्तरि भुञ्जेय्य, पाचित्तियं।
117. Agilānāya bhikkhuniyā eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiyaṃ.
गणभोजनसिक्खापदं
Gaṇabhojanasikkhāpadaṃ
११८. गणभोजने अञ्ञत्र समया पाचित्तियं। तत्थायं समयो, गिलानसमयो, चीवरदानसमयो , चीवरकारसमयो, अद्धानगमनसमयो, नावाभिरुहनसमयो, महासमयो, समणभत्तसमयो, अयं तत्थ समयो।
118. Gaṇabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo, gilānasamayo, cīvaradānasamayo , cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo, ayaṃ tattha samayo.
काणमातुसिक्खापदं
Kāṇamātusikkhāpadaṃ
११९. भिक्खुनिं पनेव कुलं उपगतं पूवेहि वा मन्थेहि वा अभिहट्ठुं पवारेय्य, आकङ्खमानाय भिक्खुनिया द्वत्तिपत्तपूरा पटिग्गहेतब्बा। ततो चे उत्तरि पटिग्गण्हेय्य, पाचित्तियं। द्वत्तिपत्तपूरे पटिग्गहेत्वा ततो नीहरित्वा भिक्खुनीहि सद्धिं संविभजितब्बं, अयं तत्थ सामीचि।
119. Bhikkhuniṃ paneva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṅkhamānāya bhikkhuniyā dvattipattapūrā paṭiggahetabbā. Tato ce uttari paṭiggaṇheyya, pācittiyaṃ. Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhunīhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīci.
विकालभोजनसिक्खापदं
Vikālabhojanasikkhāpadaṃ
१२०. या पन भिक्खुनी विकाले खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तियं।
120. Yā pana bhikkhunī vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
सन्निधिकारकसिक्खापदं
Sannidhikārakasikkhāpadaṃ
१२१. या पन भिक्खुनी सन्निधिकारकं खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा, पाचित्तियं।
121. Yā pana bhikkhunī sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
दन्तपोनसिक्खापदं
Dantaponasikkhāpadaṃ
१२२. या पन भिक्खुनी अदिन्नं मुखद्वारं आहारं आहरेय्य अञ्ञत्र उदकदन्तपोना, पाचित्तियं।
122. Yā pana bhikkhunī adinnaṃ mukhadvāraṃ āhāraṃ āhareyya aññatra udakadantaponā, pācittiyaṃ.
उय्योजनसिक्खापदं
Uyyojanasikkhāpadaṃ
१२३. या पन भिक्खुनी भिक्खुनिं ‘‘एहाय्ये, गामं वा निगमं वा पिण्डाय पविसिस्सामा’’ति तस्सा दापेत्वा वा अदापेत्वा वा उय्योजेय्य ‘‘गच्छाय्ये, न मे तया सद्धिं कथा वा निसज्जा वा फासु होति, एकिकाय मे कथा वा निसज्जा वा फासु होती’’ति एतदेव पच्चयं करित्वा अनञ्ञं, पाचित्तियं।
123. Yā pana bhikkhunī bhikkhuniṃ ‘‘ehāyye, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’’ti tassā dāpetvā vā adāpetvā vā uyyojeyya ‘‘gacchāyye, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekikāya me kathā vā nisajjā vā phāsu hotī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
सभोजनसिक्खापदं
Sabhojanasikkhāpadaṃ
१२४. या पन भिक्खुनी सभोजने कुले अनुपखज्ज निसज्जं कप्पेय्य, पाचित्तियं।
124. Yā pana bhikkhunī sabhojane kule anupakhajja nisajjaṃ kappeyya, pācittiyaṃ.
रहोपटिच्छन्नसिक्खापदं
Rahopaṭicchannasikkhāpadaṃ
१२५. या पन भिक्खुनी पुरिसेन सद्धिं रहो पटिच्छन्ने आसने निसज्जं कप्पेय्य, पाचित्तियं।
125. Yā pana bhikkhunī purisena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiyaṃ.
रहोनिसज्जसिक्खापदं
Rahonisajjasikkhāpadaṃ
१२६. या पन भिक्खुनी पुरिसेन सद्धिं एकेनेका रहो निसज्जं कप्पेय्य, पाचित्तियं।
126. Yā pana bhikkhunī purisena saddhiṃ ekenekā raho nisajjaṃ kappeyya, pācittiyaṃ.
भोजनवग्गो द्वादसमो।
Bhojanavaggo dvādasamo.
चारित्तसिक्खापदं
Cārittasikkhāpadaṃ
१२७. या पन भिक्खुनी निमन्तिता सभत्ता समाना सन्तिं भिक्खुनिं अनापुच्छा पुरेभत्तं वा पच्छाभत्तं वा कुलेसु चारित्तं आपज्जेय्य अञ्ञत्र समया, पाचित्तियं। तत्थायं समयो, चीवरदानसमयो, चीवरकारसमयो, अयं तत्थ समयो।
127. Yā pana bhikkhunī nimantitā sabhattā samānā santiṃ bhikkhuniṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, cīvaradānasamayo, cīvarakārasamayo, ayaṃ tattha samayo.
महानामसिक्खापदं
Mahānāmasikkhāpadaṃ
१२८. अगिलानाय भिक्खुनिया चतुमासप्पच्चयपवारणा सादितब्बा अञ्ञत्र पुनपवारणाय, अञ्ञत्र निच्चपवारणाय। ततो चे उत्तरि सादियेय्य, पाचित्तियं।
128. Agilānāya bhikkhuniyā catumāsappaccayapavāraṇā sāditabbā aññatra punapavāraṇāya, aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiyaṃ.
उय्युत्तसेनासिक्खापदं
Uyyuttasenāsikkhāpadaṃ
१२९. या पन भिक्खुनी उय्युत्तं सेनं दस्सनाय गच्छेय्य अञ्ञत्र तथारूपप्पच्चया, पाचित्तियं।
129. Yā pana bhikkhunī uyyuttaṃ senaṃ dassanāya gaccheyya aññatra tathārūpappaccayā, pācittiyaṃ.
सेनावाससिक्खापदं
Senāvāsasikkhāpadaṃ
१३०. सिया च तस्सा भिक्खुनिया कोचिदेव पच्चयो सेनं गमनाय, दिरत्ततिरत्तं ताय भिक्खुनिया सेनाय वसितब्बं। ततो चे उत्तरि वसेय्य, पाचित्तियं।
130. Siyā ca tassā bhikkhuniyā kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tāya bhikkhuniyā senāya vasitabbaṃ. Tato ce uttari vaseyya, pācittiyaṃ.
उय्योधिकसिक्खापदं
Uyyodhikasikkhāpadaṃ
१३१. दिरत्ततिरत्तं चे भिक्खुनी सेनाय वसमाना उय्योधिकं वा बलग्गं वा सेनाब्यूहं वा अनीकदस्सनं वा गच्छेय्य, पाचित्तियं।
131. Dirattatirattaṃ ce bhikkhunī senāya vasamānā uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiyaṃ.
सुरापानसिक्खापदं
Surāpānasikkhāpadaṃ
१३२. सुरामेरयपाने पाचित्तियं।
132. Surāmerayapāne pācittiyaṃ.
अङ्गुलिपतोदकसिक्खापदं
Aṅgulipatodakasikkhāpadaṃ
१३३. अङ्गुलिपतोदके पाचित्तियं।
133. Aṅgulipatodake pācittiyaṃ.
हसधम्मसिक्खापदं
Hasadhammasikkhāpadaṃ
१३४. उदके हसधम्मे पाचित्तियं।
134. Udake hasadhamme pācittiyaṃ.
अनादरियसिक्खापदं
Anādariyasikkhāpadaṃ
१३५. अनादरिये पाचित्तियं।
135. Anādariye pācittiyaṃ.
भिंसापनसिक्खापदं
Bhiṃsāpanasikkhāpadaṃ
१३६. या पन भिक्खुनी भिक्खुनिं भिंसापेय्य, पाचित्तियं।
136. Yā pana bhikkhunī bhikkhuniṃ bhiṃsāpeyya, pācittiyaṃ.
चारित्तवग्गो तेरसमो।
Cārittavaggo terasamo.
जोतिसिक्खापदं
Jotisikkhāpadaṃ
१३७. या पन भिक्खुनी अगिलाना विसिब्बनापेक्खा जोतिं समादहेय्य वा समादहापेय्य वा अञ्ञत्र तथारूपप्पच्चया, पाचित्तियं।
137. Yā pana bhikkhunī agilānā visibbanāpekkhā jotiṃ samādaheyya vā samādahāpeyya vā aññatra tathārūpappaccayā, pācittiyaṃ.
नहानसिक्खापदं
Nahānasikkhāpadaṃ
१३८. या पन भिक्खुनी ओरेनद्धमासं नहायेय्य अञ्ञत्र समया, पाचित्तियं। तत्थायं समयो ‘‘दियड्ढो मासो सेसो गिम्हान’’न्ति ‘‘वस्सानस्स पठमो मासो’’ इच्चेते अड्ढतेय्यमासा उण्हसमयो, परिळाहसमयो, गिलानसमयो, कम्मसमयो, अद्धानगमनसमयो, वातवुट्ठिसमयो, अयं तत्थ समयो।
138. Yā pana bhikkhunī orenaddhamāsaṃ nahāyeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo ‘‘diyaḍḍho māso seso gimhāna’’nti ‘‘vassānassa paṭhamo māso’’ iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo, ayaṃ tattha samayo.
दुब्बण्णकरणसिक्खापदं
Dubbaṇṇakaraṇasikkhāpadaṃ
१३९. नवं पन भिक्खुनिया चीवरलाभाय तिण्णं दुब्बण्णकरणानं अञ्ञतरं दुब्बण्णकरणं आदातब्बं नीलं वा कद्दमं वा काळसामं वा। अनादा चे भिक्खुनी तिण्णं दुब्बण्णकरणानं अञ्ञतरं दुब्बण्णकरणं नवं चीवरं परिभुञ्जेय्य, पाचित्तियं।
139. Navaṃ pana bhikkhuniyā cīvaralābhāya tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. Anādā ce bhikkhunī tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjeyya, pācittiyaṃ.
विकप्पनसिक्खापदं
Vikappanasikkhāpadaṃ
१४०. या पन भिक्खुनी भिक्खुस्स वा भिक्खुनिया वा सिक्खमानाय वा सामणेरस्स वा सामणेरिया वा सामं चीवरं विकप्पेत्वा अपच्चुद्धारणं परिभुञ्जेय्य, पाचित्तियं।
140. Yā pana bhikkhunī bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhāraṇaṃ paribhuñjeyya, pācittiyaṃ.
अपनिधापनसिक्खापदं
Apanidhāpanasikkhāpadaṃ
१४१. या पन भिक्खुनी भिक्खुनिया पत्तं वा चीवरं वा निसीदनं वा सूचिघरं वा कायबन्धनं वा अपनिधेय्य वा अपनिधापेय्य वा अन्तमसो हसापेक्खापि, पाचित्तियं।
141. Yā pana bhikkhunī bhikkhuniyā pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā antamaso hasāpekkhāpi, pācittiyaṃ.
सञ्चिच्चसिक्खापदं
Sañciccasikkhāpadaṃ
१४२. या पन भिक्खुनी सञ्चिच्च पाणं जीविता वोरोपेय्य, पाचित्तियं।
142. Yā pana bhikkhunī sañcicca pāṇaṃ jīvitā voropeyya, pācittiyaṃ.
सप्पाणकसिक्खापदं
Sappāṇakasikkhāpadaṃ
१४३. या पन भिक्खुनी जानं सप्पाणकं उदकं परिभुञ्जेय्य, पाचित्तियं।
143. Yā pana bhikkhunī jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, pācittiyaṃ.
उक्कोटनसिक्खापदं
Ukkoṭanasikkhāpadaṃ
१४४. या पन भिक्खुनी जानं यथाधम्मं निहताधिकरणं पुनकम्माय उक्कोटेय्य, पाचित्तियं।
144. Yā pana bhikkhunī jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiyaṃ.
थेय्यसत्थसिक्खापदं
Theyyasatthasikkhāpadaṃ
१४५. या पन भिक्खुनी जानं थेय्यसत्थेन सद्धिं संविधाय एकद्धानमग्गं पटिपज्जेय्य अन्तमसो गामन्तरम्पि, पाचित्तियं।
145. Yā pana bhikkhunī jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi, pācittiyaṃ.
अरिट्ठसिक्खापदं
Ariṭṭhasikkhāpadaṃ
१४६. या पन भिक्खुनी एवं वदेय्य ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाया’’ति। सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया ‘‘माय्ये एवं अवच, मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य, अनेकपरियायेनाय्ये अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता, अलञ्च पन ते पटिसेवतो अन्तरायाया’’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय। यावततियञ्चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं। नो चे पटिनिस्सज्जेय्य, पाचित्तियं।
146. Yā pana bhikkhunī evaṃ vadeyya ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā ‘‘māyye evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāyye antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā’’ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.
जोतिवग्गो चुद्दसमो।
Jotivaggo cuddasamo.
उक्खित्तसम्भोगसिक्खापदं
Ukkhittasambhogasikkhāpadaṃ
१४७. या पन भिक्खुनी जानं तथावादिनिया भिक्खुनिया अकटानुधम्माय तं दिट्ठिं अप्पटिनिस्सट्ठाय सद्धिं सम्भुञ्जेय्य वा, संवसेय्य वा, सह वा सेय्यं कप्पेय्य, पाचित्तियं।
147. Yā pana bhikkhunī jānaṃ tathāvādiniyā bhikkhuniyā akaṭānudhammāya taṃ diṭṭhiṃ appaṭinissaṭṭhāya saddhiṃ sambhuñjeyya vā, saṃvaseyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.
कण्टकसिक्खापदं
Kaṇṭakasikkhāpadaṃ
१४८. समणुद्देसापि चे एवं वदेय्य ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाया’’ति। सा समणुद्देसा भिक्खुनीहि एवमस्स वचनीया ‘‘माय्ये, समणुद्देसे एवं अवच, मा भगवन्तं अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानं, न हि भगवा एवं वदेय्य, अनेकपरियायेनाय्ये, समणुद्देसे अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता, अलञ्च पन ते पटिसेवतो अन्तरायाया’’ति। एवञ्च सा समणुद्देसा भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा समणुद्देसा भिक्खुनीहि एवमस्स वचनीया ‘‘अज्जतग्गे ते, अय्ये, समणुद्देसे न चेव सो भगवा सत्था अपदिसितब्बो, यम्पि चञ्ञा समणुद्देसा लभन्ति भिक्खुनीहि सद्धिं दिरत्ततिरत्तं सहसेय्यं, सापि ते नत्थि, चर पिरे, विनस्सा’’ति। या पन भिक्खुनी जानं तथानासितं समणुद्देसं उपलापेय्य वा, उपट्ठापेय्य वा, सम्भुञ्जेय्य वा, सह वा सेय्यं कप्पेय्य, पाचित्तियं।
148. Samaṇuddesāpi ce evaṃ vadeyya ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti. Sā samaṇuddesā bhikkhunīhi evamassa vacanīyā ‘‘māyye, samaṇuddese evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāyye, samaṇuddese antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā’’ti. Evañca sā samaṇuddesā bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā samaṇuddesā bhikkhunīhi evamassa vacanīyā ‘‘ajjatagge te, ayye, samaṇuddese na ceva so bhagavā satthā apadisitabbo, yampi caññā samaṇuddesā labhanti bhikkhunīhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, sāpi te natthi, cara pire, vinassā’’ti. Yā pana bhikkhunī jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpeyya vā, upaṭṭhāpeyya vā, sambhuñjeyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.
सहधम्मिकसिक्खापदं
Sahadhammikasikkhāpadaṃ
१४९. या पन भिक्खुनी भिक्खुनीहि सहधम्मिकं वुच्चमाना एवं वदेय्य ‘‘न तावाहं, अय्ये, एतस्मिं सिक्खापदे सिक्खिस्सामि, याव न अञ्ञं भिक्खुनिं ब्यत्तं विनयधरं परिपुच्छामी’’ति, पाचित्तियं। सिक्खमानाय, भिक्खवे, भिक्खुनिया अञ्ञातब्बं परिपुच्छितब्बं परिपञ्हितब्बं, अयं तत्थ सामीचि।
149. Yā pana bhikkhunī bhikkhunīhi sahadhammikaṃ vuccamānā evaṃ vadeyya ‘‘na tāvāhaṃ, ayye, etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuniṃ byattaṃ vinayadharaṃ paripucchāmī’’ti, pācittiyaṃ. Sikkhamānāya, bhikkhave, bhikkhuniyā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīci.
विलेखनसिक्खापदं
Vilekhanasikkhāpadaṃ
१५०. या पन भिक्खुनी पातिमोक्खे उद्दिस्समाने एवं वदेय्य ‘‘किं पनिमेहि खुद्दानुखुद्दकेहि सिक्खापदेहि उद्दिट्ठेहि, यावदेव कुक्कुच्चाय विहेसाय विलेखाय संवत्तन्ती’’ति, सिक्खापदविवण्णके पाचित्तियं।
150. Yā pana bhikkhunī pātimokkhe uddissamāne evaṃ vadeyya ‘‘kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantī’’ti, sikkhāpadavivaṇṇake pācittiyaṃ.
मोहनसिक्खापदं
Mohanasikkhāpadaṃ
१५१. या पन भिक्खुनी अन्वद्धमासं पातिमोक्खे उद्दिस्समाने एवं वदेय्य ‘‘इदानेव खो अहं, अय्ये, जानामि अयम्पि किर धम्मो सुत्तागतो सुत्तपरियापन्नो अन्वद्धमासं उद्देसं आगच्छती’’ति, तञ्चे भिक्खुनिं अञ्ञा भिक्खुनियो जानेय्युं निसिन्नपुब्बं इमाय भिक्खुनिया द्वत्तिक्खत्तुं पातिमोक्खे उद्दिस्समाने, को पन वादो भिय्यो, न च तस्सा भिक्खुनिया अञ्ञाणकेन मुत्ति अत्थि, यञ्च तत्थ आपत्तिं आपन्ना, तञ्च यथाधम्मो कारेतब्बो, उत्तरि चस्सा मोहो आरोपेतब्बो ‘‘तस्सा ते, अय्ये, अलाभा, तस्सा ते दुल्लद्धं, यं त्वं पातिमोक्खे उद्दिस्समाने न साधुकं अट्ठिं कत्वा मनसि करोसी’’ति, इदं तस्मिं मोहनके पाचित्तियं।
151. Yā pana bhikkhunī anvaddhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya ‘‘idāneva kho ahaṃ, ayye, jānāmi ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’’ti, tañce bhikkhuniṃ aññā bhikkhuniyo jāneyyuṃ nisinnapubbaṃ imāya bhikkhuniyā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassā bhikkhuniyā aññāṇakena mutti atthi, yañca tattha āpattiṃ āpannā, tañca yathādhammo kāretabbo, uttari cassā moho āropetabbo ‘‘tassā te, ayye, alābhā, tassā te dulladdhaṃ, yaṃ tvaṃ pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā manasi karosī’’ti, idaṃ tasmiṃ mohanake pācittiyaṃ.
पहारसिक्खापदं
Pahārasikkhāpadaṃ
१५२. या पन भिक्खुनी भिक्खुनिया कुपिता अनत्तमना पहारं ददेय्य, पाचित्तियं।
152. Yā pana bhikkhunī bhikkhuniyā kupitā anattamanā pahāraṃ dadeyya, pācittiyaṃ.
तलसत्तिकसिक्खापदं
Talasattikasikkhāpadaṃ
१५३. या पन भिक्खुनी भिक्खुनिया कुपिता अनत्तमना तलसत्तिकं उग्गिरेय्य, पाचित्तियं।
153. Yā pana bhikkhunī bhikkhuniyā kupitā anattamanā talasattikaṃ uggireyya, pācittiyaṃ.
अमूलकसिक्खापदं
Amūlakasikkhāpadaṃ
१५४. या पन भिक्खुनी भिक्खुनिं अमूलकेन सङ्घादिसेसेन अनुद्धंसेय्य, पाचित्तियं।
154. Yā pana bhikkhunī bhikkhuniṃ amūlakena saṅghādisesena anuddhaṃseyya, pācittiyaṃ.
सञ्चिच्चसिक्खापदं
Sañciccasikkhāpadaṃ
१५५. या पन भिक्खुनी भिक्खुनिया सञ्चिच्च कुक्कुच्चं उपदहेय्य ‘‘इतिस्सा मुहुत्तम्पि अफासु भविस्सती’’ति एतदेव पच्चयं करित्वा अनञ्ञं, पाचित्तियं।
155. Yā pana bhikkhunī bhikkhuniyā sañcicca kukkuccaṃ upadaheyya ‘‘itissā muhuttampi aphāsu bhavissatī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
उपस्सुति सिक्खापदं
Upassuti sikkhāpadaṃ
१५६. या पन भिक्खुनी भिक्खुनीनं भण्डनजातानं कलहजातानं विवादापन्नानं उपस्सुतिं तिट्ठेय्य ‘‘यं इमा भणिस्सन्ति, तं सोस्सामी’’ति एतदेव पच्चयं करित्वा अनञ्ञं, पाचित्तियं।
156. Yā pana bhikkhunī bhikkhunīnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya ‘‘yaṃ imā bhaṇissanti, taṃ sossāmī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
दिट्ठिवग्गो पन्नरसमो।
Diṭṭhivaggo pannarasamo.
कम्मप्पटिबाहनसिक्खापदं
Kammappaṭibāhanasikkhāpadaṃ
१५७. या पन भिक्खुनी धम्मिकानं कम्मानं छन्दं दत्वा पच्छा खीयनधम्मं आपज्जेय्य, पाचित्तियं।
157. Yā pana bhikkhunī dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ.
छन्दंअदत्वागमनसिक्खापदं
Chandaṃadatvāgamanasikkhāpadaṃ
१५८. या पन भिक्खुनी सङ्घे विनिच्छयकथाय वत्तमानाय छन्दं अदत्वा उट्ठायासना पक्कमेय्य, पाचित्तियं।
158. Yā pana bhikkhunī saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṃ.
दुब्बलसिक्खापदं
Dubbalasikkhāpadaṃ
१५९. या पन भिक्खुनी समग्गेन सङ्घेन चीवरं दत्वा पच्छा खीयनधम्मं आपज्जेय्य ‘‘यथासन्थुतं भिक्खुनियो सङ्घिकं लाभं परिणामेन्ती’’ति, पाचित्तियं।
159. Yā pana bhikkhunī samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya ‘‘yathāsanthutaṃ bhikkhuniyo saṅghikaṃ lābhaṃ pariṇāmentī’’ti, pācittiyaṃ.
परिणामनसिक्खापदं
Pariṇāmanasikkhāpadaṃ
१६०. या पन भिक्खुनी जानं सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेय्य, पाचित्तियं।
160. Yā pana bhikkhunī jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiyaṃ.
रतनसिक्खापदं
Ratanasikkhāpadaṃ
१६१. या पन भिक्खुनी रतनं वा रतनसम्मतं वा अञ्ञत्र अज्झारामा वा अज्झावसथा वा उग्गण्हेय्य वा उग्गण्हापेय्य वा, पाचित्तियं। रतनं वा पन भिक्खुनिया रतनसम्मतं वा अज्झारामे वा अज्झावसथे वा उग्गहेत्वा वा उग्गहापेत्वा वा निक्खिपितब्बं ‘‘यस्स भविस्सति, सो हरिस्सती’’ति, अयं तत्थ सामीचि।
161. Yā pana bhikkhunī ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṃ. Ratanaṃ vā pana bhikkhuniyā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ ‘‘yassa bhavissati, so harissatī’’ti, ayaṃ tattha sāmīci.
सूचिघरसिक्खापदं
Sūcigharasikkhāpadaṃ
१६२. या पन भिक्खुनी अट्ठिमयं वा दन्तमयं वा विसाणमयं वा सूचिघरं कारापेय्य, भेदनकं पाचित्तियं।
162. Yā pana bhikkhunī aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya, bhedanakaṃ pācittiyaṃ.
मञ्चपीठसिक्खापदं
Mañcapīṭhasikkhāpadaṃ
१६३. नवं पन भिक्खुनिया मञ्चं वा पीठं वा कारयमानाय अट्ठङ्गुलपादकं कारेतब्बं सुगतङ्गुलेन अञ्ञत्र हेट्ठिमाय अटनिया। तं अतिक्कामेन्तिया छेदनकं पाचित्तियं।
163. Navaṃ pana bhikkhuniyā mañcaṃ vā pīṭhaṃ vā kārayamānāya aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyā. Taṃ atikkāmentiyā chedanakaṃ pācittiyaṃ.
तूलोनद्धसिक्खापदं
Tūlonaddhasikkhāpadaṃ
१६४. या पन भिक्खुनी मञ्चं वा पीठं वा तूलोनद्धं कारापेय्य, उद्दालनकं पाचित्तियं।
164. Yā pana bhikkhunī mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya, uddālanakaṃ pācittiyaṃ.
कण्डुप्पटिच्छादिसिक्खापदं
Kaṇḍuppaṭicchādisikkhāpadaṃ
१६५. कण्डुप्पटिच्छादिं पन भिक्खुनिया कारयमानाय पमाणिका कारेतब्बा, तत्रिदं पमाणं, दीघसो चतस्सो विदत्थियो सुगतविदत्थिया, तिरियं द्वे विदत्थियो। तं अतिक्कामेन्तिया छेदनकं पाचित्तियं।
165. Kaṇḍuppaṭicchādiṃ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmentiyā chedanakaṃ pācittiyaṃ.
नन्दसिक्खापदं
Nandasikkhāpadaṃ
१६६. या पन भिक्खुनी सुगतचीवरप्पमाणं चीवरं कारापेय्य, अतिरेकं वा, छेदनकं पाचित्तियं। तत्रिदं सुगतस्स सुगतचीवरप्पमाणं, दीघसो नव विदत्थियो सुगतविदत्थिया, तिरियं छ विदत्थियो, इदं सुगतस्स सुगतचीवरप्पमाणन्ति।
166. Yā pana bhikkhunī sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya, atirekaṃ vā, chedanakaṃ pācittiyaṃ. Tatridaṃ sugatassa sugatacīvarappamāṇaṃ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo, idaṃ sugatassa sugatacīvarappamāṇanti.
धम्मिकवग्गो सोळसमो।
Dhammikavaggo soḷasamo.
उद्दिट्ठा खो, अय्यायो, छसट्ठिसता पाचित्तिया धम्मा। तत्थाय्यायो, पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
Uddiṭṭhā kho, ayyāyo, chasaṭṭhisatā pācittiyā dhammā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
पाचित्तिया निट्ठिता।
Pācittiyā niṭṭhitā.
पाटिदेसनीया
Pāṭidesanīyā
इमे खो पनाय्यायो अट्ठ पाटिदेसनीया
Ime kho panāyyāyo aṭṭha pāṭidesanīyā
धम्मा उद्देसं आगच्छन्ति।
Dhammā uddesaṃ āgacchanti.
सप्पिविञ्ञापनसिक्खापदं
Sappiviññāpanasikkhāpadaṃ
१. या पन भिक्खुनी अगिलाना सप्पिं विञ्ञापेत्वा भुञ्जेय्य, पटिदेसेतब्बं ताय भिक्खुनिया ‘‘गारय्हं, अय्ये, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमी’’ति।
1. Yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā ‘‘gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti.
तेलविञ्ञापनसिक्खापदं
Telaviññāpanasikkhāpadaṃ
२. या पन भिक्खुनी अगिलाना तेलं विञ्ञापेत्वा भुञ्जेय्य…पे॰… तं पटिदेसेमीति।
2. Yā pana bhikkhunī agilānā telaṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.
मधुविञ्ञापनसिक्खापदं
Madhuviññāpanasikkhāpadaṃ
३. या पन भिक्खुनी अगिलाना मधुं विञ्ञापेत्वा भुञ्जेय्य…पे॰… तं पटिदेसेमीति।
3. Yā pana bhikkhunī agilānā madhuṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.
फाणितविञ्ञापनसिक्खापदं
Phāṇitaviññāpanasikkhāpadaṃ
४. या पन भिक्खुनी अगिलाना फाणितं विञ्ञापेत्वा भुञ्जेय्य…पे॰… तं पटिदेसेमीति।
4. Yā pana bhikkhunī agilānā phāṇitaṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.
मच्छविञ्ञापनसिक्खापदं
Macchaviññāpanasikkhāpadaṃ
५. या पन भिक्खुनी अगिलाना मच्छं विञ्ञापेत्वा भुञ्जेय्य…पे॰… तं पटिदेसेमीति।
5. Yā pana bhikkhunī agilānā macchaṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.
मंसविञ्ञापनसिक्खापदं
Maṃsaviññāpanasikkhāpadaṃ
६. या पन भिक्खुनी अगिलाना मंसं विञ्ञापेत्वा भुञ्जेय्य…पे॰… तं पटिदेसेमीति।
6. Yā pana bhikkhunī agilānā maṃsaṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.
खीरविञ्ञापनसिक्खापदं
Khīraviññāpanasikkhāpadaṃ
७. या पन भिक्खुनी अगिलाना खीरं विञ्ञापेत्वा भुञ्जेय्य…पे॰… तं पटिदेसेमीति।
7. Yā pana bhikkhunī agilānā khīraṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.
दधिविञ्ञापनसिक्खापदं
Dadhiviññāpanasikkhāpadaṃ
८. या पन भिक्खुनी अगिलाना दधिं विञ्ञापेत्वा भुञ्जेय्य, पटिदेसेतब्बं ताय भिक्खुनिया ‘‘गारय्हं, अय्ये, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमी’’ति।
8. Yā pana bhikkhunī agilānā dadhiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā ‘‘gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti.
उद्दिट्ठा खो, अय्यायो, अट्ठ पाटिदेसनीया धम्मा। तत्थाय्यायो, पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
Uddiṭṭhā kho, ayyāyo, aṭṭha pāṭidesanīyā dhammā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
पाटिदेसनीया निट्ठिता।
Pāṭidesanīyā niṭṭhitā.
सेखिया
Sekhiyā
इमे खो पनाय्यायो, सेखिया धम्मा उद्देसं आगच्छन्ति।
Ime kho panāyyāyo, sekhiyā dhammā uddesaṃ āgacchanti.
परिमण्डलसिक्खापदं
Parimaṇḍalasikkhāpadaṃ
१. परिमण्डलं निवासेस्सामीति सिक्खा करणीया।
1. Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā.
२. परिमण्डलं पारुपिस्सामीति सिक्खा करणीया।
2. Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.
सुप्पटिच्छन्नसिक्खापदं
Suppaṭicchannasikkhāpadaṃ
३. सुप्पटिच्छन्ना अन्तरघरे गमिस्सामीति सिक्खा करणीया।
3. Suppaṭicchannā antaraghare gamissāmīti sikkhā karaṇīyā.
४. सुप्पटिच्छन्ना अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
4. Suppaṭicchannā antaraghare nisīdissāmīti sikkhā karaṇīyā.
सुसंवुतसिक्खापदं
Susaṃvutasikkhāpadaṃ
५. सुसंवुता अन्तरघरे गमिस्सामीति सिक्खा करणीया।
5. Susaṃvutā antaraghare gamissāmīti sikkhā karaṇīyā.
६. सुसंवुता अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
6. Susaṃvutā antaraghare nisīdissāmīti sikkhā karaṇīyā.
ओक्खित्तचक्खुसिक्खापदं
Okkhittacakkhusikkhāpadaṃ
७. ओक्खित्तचक्खुनी अन्तरघरे गमिस्सामीति सिक्खा करणीया।
7. Okkhittacakkhunī antaraghare gamissāmīti sikkhā karaṇīyā.
८. ओक्खित्तचक्खुनी अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
8. Okkhittacakkhunī antaraghare nisīdissāmīti sikkhā karaṇīyā.
उक्खित्तकसिक्खापदं
Ukkhittakasikkhāpadaṃ
९. न उक्खित्तकाय अन्तरघरे गमिस्सामीति सिक्खा करणीया।
9. Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā.
१०. न उक्खित्तकाय अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
10. Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
परिमण्डलवग्गो पठमो।
Parimaṇḍalavaggo paṭhamo.
उज्जग्घिकसिक्खापदं
Ujjagghikasikkhāpadaṃ
११. न उज्जग्घिकाय अन्तरघरे गमिस्सामीति सिक्खा करणीया।
11. Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā.
१२. न उज्जग्घिकाय अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
12. Na ujjagghikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
उच्चसद्दसिक्खापदं
Uccasaddasikkhāpadaṃ
१३. अप्पसद्दा अन्तरघरे गमिस्सामीति सिक्खा करणीया।
13. Appasaddā antaraghare gamissāmīti sikkhā karaṇīyā.
१४. अप्पसद्दा अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
14. Appasaddā antaraghare nisīdissāmīti sikkhā karaṇīyā.
कायप्पचालकसिक्खापदं
Kāyappacālakasikkhāpadaṃ
१५. न कायप्पचालकं अन्तरघरे गमिस्सामीति सिक्खा करणीया।
15. Na kāyappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
१६. न कायप्पचालकं अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
16. Na kāyappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
बाहुप्पचालकसिक्खापदं
Bāhuppacālakasikkhāpadaṃ
१७. न बाहुप्पचालकं अन्तरघरे गमिस्सामीति सिक्खा करणीया।
17. Na bāhuppacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
१८. न बाहुप्पचालकं अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
18. Na bāhuppacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
सीसप्पचालकसिक्खापदं
Sīsappacālakasikkhāpadaṃ
१९. न सीसप्पचालकं अन्तरघरे गमिस्सामीति सिक्खा करणीया।
19. Na sīsappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
२०. न सीसप्पचालकं अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
20. Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
उज्जग्घिकवग्गो दुतियो।
Ujjagghikavaggo dutiyo.
खम्भकतसिक्खापदं
Khambhakatasikkhāpadaṃ
२१. न खम्भकता अन्तरघरे गमिस्सामीति सिक्खा करणीया।
21. Na khambhakatā antaraghare gamissāmīti sikkhā karaṇīyā.
२२. न खम्भकता अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
22. Na khambhakatā antaraghare nisīdissāmīti sikkhā karaṇīyā.
ओगुण्ठितसिक्खापदं
Oguṇṭhitasikkhāpadaṃ
२३. न ओगुण्ठिता अन्तरघरे गमिस्सामीति सिक्खा करणीया।
23. Na oguṇṭhitā antaraghare gamissāmīti sikkhā karaṇīyā.
२४. न ओगुण्ठिता अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
24. Na oguṇṭhitā antaraghare nisīdissāmīti sikkhā karaṇīyā.
उक्कुटिकसिक्खापदं
Ukkuṭikasikkhāpadaṃ
२५. न उक्कुटिकाय अन्तरघरे गमिस्सामीति सिक्खा करणीया।
25. Na ukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā.
पल्लत्थिकसिक्खापदं
Pallatthikasikkhāpadaṃ
२६. न पल्लत्थिकाय अन्तरघरे निसीदिस्सामीति सिक्खा करणीया।
26. Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
सक्कच्चपटिग्गहणसिक्खापदं
Sakkaccapaṭiggahaṇasikkhāpadaṃ
२७. सक्कच्चं पिण्डपातं पटिग्गहेस्सामीति सिक्खा करणीया।
27. Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
पत्तसञ्ञिनीपटिग्गहणसिक्खापदं
Pattasaññinīpaṭiggahaṇasikkhāpadaṃ
२८. पत्तसञ्ञिनी पिण्डपातं पटिग्गहेस्सामीति सिक्खा करणीया।
28. Pattasaññinī piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
समसूपकपटिग्गहणसिक्खापदं
Samasūpakapaṭiggahaṇasikkhāpadaṃ
२९. समसूपकं पिण्डपातं पटिग्गहेस्सामीति सिक्खा करणीया।
29. Samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
समतित्तिकसिक्खापदं
Samatittikasikkhāpadaṃ
३०. समतित्तिकं पिण्डपातं पटिग्गहेस्सामीति सिक्खा करणीया।
30. Samatittikaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
खम्भकतवग्गो ततियो।
Khambhakatavaggo tatiyo.
सक्कच्चभुञ्जनसिक्खापदं
Sakkaccabhuñjanasikkhāpadaṃ
३१. सक्कच्चं पिण्डपातं भुञ्जिस्सामीति सिक्खा करणीया।
31. Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
पत्तसञ्ञिनीभुञ्जनसिक्खापदं
Pattasaññinībhuñjanasikkhāpadaṃ
३२. पत्तसञ्ञिनी पिण्डपातं भुञ्जिस्सामीति सिक्खा करणीया।
32. Pattasaññinī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
सपदानसिक्खापदं
Sapadānasikkhāpadaṃ
३३. सपदानं पिण्डपातं भुञ्जिस्सामीति सिक्खा करणीया।
33. Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
समसूपकसिक्खापदं
Samasūpakasikkhāpadaṃ
३४. समसूपकं पिण्डपातं भुञ्जिस्सामीति सिक्खा करणीया।
34. Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
न थूपकतसिक्खापदं
Na thūpakatasikkhāpadaṃ
३५. न थूपकतो ओमद्दित्वा पिण्डपातं भुञ्जिस्सामीति सिक्खा करणीया।
35. Na thūpakato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
ओदनप्पटिच्छादनसिक्खापदं
Odanappaṭicchādanasikkhāpadaṃ
३६. न सूपं वा ब्यञ्जनं वा ओदनेन पटिच्छादेस्सामि भिय्योकम्यतं उपादायाति सिक्खा करणीया।
36. Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā.
सूपोदनविञ्ञत्तिसिक्खापदं
Sūpodanaviññattisikkhāpadaṃ
३७. न सूपं वा ओदनं वा अगिलाना अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जिस्सामीति सिक्खा करणीया।
37. Na sūpaṃ vā odanaṃ vā agilānā attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.
उज्झानसञ्ञिनीसिक्खापदं
Ujjhānasaññinīsikkhāpadaṃ
३८. न उज्झानसञ्ञिनी परेसं पत्तं ओलोकेस्सामीति सिक्खा करणीया।
38. Na ujjhānasaññinī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā.
कबळसिक्खापदं
Kabaḷasikkhāpadaṃ
३९. नातिमहन्तं कबळं करिस्सामीति सिक्खा करणीया।
39. Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā.
आलोपसिक्खापदं
Ālopasikkhāpadaṃ
४०. परिमण्डलं आलोपं करिस्सामीति सिक्खा करणीया।
40. Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā.
सक्कच्चवग्गो चतुत्थो।
Sakkaccavaggo catuttho.
अनाहटसिक्खापदं
Anāhaṭasikkhāpadaṃ
४१. न अनाहटे कबळे मुखद्वारं विवरिस्सामीति सिक्खा करणीया।
41. Na anāhaṭe kabaḷe mukhadvāraṃ vivarissāmīti sikkhā karaṇīyā.
भुञ्जमानसिक्खापदं
Bhuñjamānasikkhāpadaṃ
४२. न भुञ्जमाना सब्बहत्थं मुखे पक्खिपिस्सामीति सिक्खा करणीया।
42. Na bhuñjamānā sabbahatthaṃ mukhe pakkhipissāmīti sikkhā karaṇīyā.
सकबळसिक्खापदं
Sakabaḷasikkhāpadaṃ
४३. न सकबळेन मुखेन ब्याहरिस्सामीति सिक्खा करणीया।
43. Na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā.
पिण्डुक्खेपकसिक्खापदं
Piṇḍukkhepakasikkhāpadaṃ
४४. न पिण्डुक्खेपकं भुञ्जिस्सामीति सिक्खा करणीया।
44. Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā.
कबळावच्छेदकसिक्खापदं
Kabaḷāvacchedakasikkhāpadaṃ
४५. न कबळावच्छेदकं भुञ्जिस्सामीति सिक्खा करणीया।
45. Na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā.
अवगण्डकारकसिक्खापदं
Avagaṇḍakārakasikkhāpadaṃ
४६. न अवगण्डकारकं भुञ्जिस्सामीति सिक्खा करणीया।
46. Na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
हत्थनिद्धुनकसिक्खापदं
Hatthaniddhunakasikkhāpadaṃ
४७. न हत्थनिद्धुनकं भुञ्जिस्सामीति सिक्खा करणीया।
47. Na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā.
सित्थावकारकसिक्खापदं
Sitthāvakārakasikkhāpadaṃ
४८. न सित्थावकारकं भुञ्जिस्सामीति सिक्खा करणीया।
48. Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
जिव्हानिच्छारकसिक्खापदं
Jivhānicchārakasikkhāpadaṃ
४९. न जिव्हानिच्छारकं भुञ्जिस्सामीति सिक्खा करणीया।
49. Na jivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
चपुचपुकारकसिक्खापदं
Capucapukārakasikkhāpadaṃ
५०. न चपुचपुकारकं भुञ्जिस्सामीति सिक्खा करणीया।
50. Na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
कबळवग्गो पञ्चमो।
Kabaḷavaggo pañcamo.
सुरुसुरुकारकसिक्खापदं
Surusurukārakasikkhāpadaṃ
५१. न सुरुसुरुकारकं भुञ्जिस्सामीति सिक्खा करणीया।
51. Na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
हत्थनिल्लेहकसिक्खापदं
Hatthanillehakasikkhāpadaṃ
५२. न हत्थनिल्लेहकं भुञ्जिस्सामीति सिक्खा करणीया।
52. Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
पत्तनिल्लेहकसिक्खापदं
Pattanillehakasikkhāpadaṃ
५३. न पत्तनिल्लेहकं भुञ्जिस्सामीति सिक्खा करणीया।
53. Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
ओट्ठनिल्लेहकसिक्खापदं
Oṭṭhanillehakasikkhāpadaṃ
५४. न ओट्ठनिल्लेहकं भुञ्जिस्सामीति सिक्खा करणीया।
54. Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
सामिससिक्खापदं
Sāmisasikkhāpadaṃ
५५. न सामिसेन हत्थेन पानीयथालकं पटिग्गहेस्सामीति सिक्खा करणीया।
55. Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā.
ससित्थकसिक्खापदं
Sasitthakasikkhāpadaṃ
५६. न ससित्थकं पत्तधोवनं अन्तरघरे छड्डेस्सामीति सिक्खा करणीया।
56. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmīti sikkhā karaṇīyā.
छत्तपाणिसिक्खापदं
Chattapāṇisikkhāpadaṃ
५७. न छत्तपाणिस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
57. Na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
दण्डपाणिसिक्खापदं
Daṇḍapāṇisikkhāpadaṃ
५८. न दण्डपाणिस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
58. Na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
सत्थपाणिसिक्खापदं
Satthapāṇisikkhāpadaṃ
५९. न सत्थपाणिस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
59. Na satthapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
आवुधपाणिसिक्खापदं
Āvudhapāṇisikkhāpadaṃ
६०. न आवुधपाणिस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
60. Na āvudhapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
सुरुसुरुवग्गो छट्ठो।
Surusuruvaggo chaṭṭho.
पादुकसिक्खापदं
Pādukasikkhāpadaṃ
६१. न पादुकारुळ्हस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
61. Na pādukāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
उपाहनसिक्खापदं
Upāhanasikkhāpadaṃ
६२. न उपाहनारुळ्हस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
62. Na upāhanāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
यानसिक्खापदं
Yānasikkhāpadaṃ
६३. न यानगतस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
63. Na yānagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
सयनसिक्खापदं
Sayanasikkhāpadaṃ
६४. न सयनगतस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
64. Na sayanagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
पल्लत्थिकसिक्खापदं
Pallatthikasikkhāpadaṃ
६५. न पल्लत्थिकाय निसिन्नस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
65. Na pallatthikāya nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
वेठितसिक्खापदं
Veṭhitasikkhāpadaṃ
६६. न वेठितसीसस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
66. Na veṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
ओगुण्ठितसिक्खापदं
Oguṇṭhitasikkhāpadaṃ
६७. न ओगुण्ठितसीसस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
67. Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
छमासिक्खापदं
Chamāsikkhāpadaṃ
६८. न छमायं निसीदित्वा आसने निसिन्नस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
68. Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
नीचासनसिक्खापदं
Nīcāsanasikkhāpadaṃ
६९. न नीचे आसने निसीदित्वा उच्चे आसने निसिन्नस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
69. Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
ठितासिक्खापदं
Ṭhitāsikkhāpadaṃ
७०. न ठिता निसिन्नस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
70. Na ṭhitā nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
पच्छतोगच्छन्तीसिक्खापदं
Pacchatogacchantīsikkhāpadaṃ
७१. न पच्छतो गच्छन्ती पुरतो गच्छन्तस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
71. Na pacchato gacchantī purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
उप्पथेनगच्छन्तीसिक्खापदं
Uppathenagacchantīsikkhāpadaṃ
७२. न उप्पथेन गच्छन्ती पथेन गच्छन्तस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया।
72. Na uppathena gacchantī pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
ठिताउच्चारसिक्खापदं
Ṭhitāuccārasikkhāpadaṃ
७३. न ठिता अगिलाना उच्चारं वा पस्सावं वा करिस्सामीति सिक्खा करणीया।
73. Na ṭhitā agilānā uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā.
हरितेउच्चारसिक्खापदं
Hariteuccārasikkhāpadaṃ
७४. न हरिते अगिलाना उच्चारं वा पस्सावं वा खेळं वा करिस्सामीति सिक्खा करणीया।
74. Na harite agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
उदकेउच्चारसिक्खापदं
Udakeuccārasikkhāpadaṃ
७५. न उदके अगिलाना उच्चारं वा पस्सावं वा खेळं वा करिस्सामीति सिक्खा करणीया।
75. Na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
पादुकवग्गो सत्तमो।
Pādukavaggo sattamo.
उद्दिट्ठा खो, अय्यायो, सेखिया धम्मा। तत्थाय्यायो, पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
Uddiṭṭhā kho, ayyāyo, sekhiyā dhammā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
सेखिया निट्ठिता।
Sekhiyā niṭṭhitā.
अधिकरणसमथा
Adhikaraṇasamathā
इमे खो पनाय्यायो, सत्त अधिकरणसमथा
Ime kho panāyyāyo, satta adhikaraṇasamathā
धम्मा उद्देसं आगच्छन्ति।
Dhammā uddesaṃ āgacchanti.
उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाय सम्मुखाविनयो दातब्बो।
Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo.
सतिविनयो दातब्बो।
Sativinayo dātabbo.
अमूळ्हविनयो दातब्बो।
Amūḷhavinayo dātabbo.
पटिञ्ञाय कारेतब्बं।
Paṭiññāya kāretabbaṃ.
येभुय्यसिका।
Yebhuyyasikā.
तस्सपापियसिका।
Tassapāpiyasikā.
तिणवत्थारकोति।
Tiṇavatthārakoti.
उद्दिट्ठा खो अय्यायो सत्त अधिकरणसमथा धम्मा। तत्थाय्यायो पुच्छामि, कच्चित्थ परिसुद्धा, दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा , ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा, परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
Uddiṭṭhā kho ayyāyo satta adhikaraṇasamathā dhammā. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā , tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
अधिकरणसमथा निट्ठिता।
Adhikaraṇasamathā niṭṭhitā.
उद्दिट्ठं खो अय्यायो निदानं,
Uddiṭṭhaṃ kho ayyāyo nidānaṃ,
उद्दिट्ठा अट्ठ पाराजिका धम्मा,
Uddiṭṭhā aṭṭha pārājikā dhammā,
उद्दिट्ठा सत्तरस सङ्घादिसेसा धम्मा,
Uddiṭṭhā sattarasa saṅghādisesā dhammā,
उद्दिट्ठा तिंस निस्सग्गिया पाचित्तिया धम्मा,
Uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā,
उद्दिट्ठा छसट्ठि सता पाचित्तिया धम्मा,
Uddiṭṭhā chasaṭṭhi satā pācittiyā dhammā,
उद्दिट्ठा अट्ठ पाटिदेसनीया धम्मा,
Uddiṭṭhā aṭṭha pāṭidesanīyā dhammā,
उद्दिट्ठा सेखिया धम्मा,
Uddiṭṭhā sekhiyā dhammā,
उद्दिट्ठा सत्त अधिकरणसमथा धम्मा, एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नं अन्वद्धमासं उद्देसं आगच्छति, तत्थ सब्बाहेव समग्गाहि सम्मोदमानाहि अविवदमानाहि सिक्खितब्बन्ति।
Uddiṭṭhā satta adhikaraṇasamathā dhammā, ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati, tattha sabbāheva samaggāhi sammodamānāhi avivadamānāhi sikkhitabbanti.
वित्थारुद्देसो चतुत्थो।
Vitthāruddeso catuttho.
भिक्खुनिपातिमोक्खं निट्ठितं।
Bhikkhunipātimokkhaṃ niṭṭhitaṃ.