Library / Tipiṭaka / तिपिटक • Tipiṭaka / जातकपाळि • Jātakapāḷi

    ४३४. चक्‍कवाकजातकं (८)

    434. Cakkavākajātakaṃ (8)

    ६९.

    69.

    कासायवत्थे सकुणे वदामि, दुवे दुवे नन्दमने 1 चरन्ते।

    Kāsāyavatthe sakuṇe vadāmi, duve duve nandamane 2 carante;

    कं अण्डजं अण्डजा मानुसेसु, जातिं पसंसन्ति तदिङ्घ ब्रूथ॥

    Kaṃ aṇḍajaṃ aṇḍajā mānusesu, jātiṃ pasaṃsanti tadiṅgha brūtha.

    ७०.

    70.

    अम्हे मनुस्सेसु मनुस्सहिंस, अनुब्बते 3 चक्‍कवाके वदन्ति।

    Amhe manussesu manussahiṃsa, anubbate 4 cakkavāke vadanti;

    कल्याणभावम्हे 5 दिजेसु सम्मता, अभिरूपा 6 विचराम अण्णवे॥ ( ) 7

    Kalyāṇabhāvamhe 8 dijesu sammatā, abhirūpā 9 vicarāma aṇṇave. ( ) 10

    ७१.

    71.

    किं अण्णवे कानि फलानि भुञ्‍जे, मंसं कुतो खादथ चक्‍कवाका।

    Kiṃ aṇṇave kāni phalāni bhuñje, maṃsaṃ kuto khādatha cakkavākā;

    किं भोजनं भुञ्‍जथ वो अनोमा 11, बलञ्‍च वण्णो च अनप्परूपा 12

    Kiṃ bhojanaṃ bhuñjatha vo anomā 13, balañca vaṇṇo ca anapparūpā 14.

    ७२.

    72.

    न अण्णवे सन्ति फलानि धङ्क, मंसं कुतो खादितुं चक्‍कवाके।

    Na aṇṇave santi phalāni dhaṅka, maṃsaṃ kuto khādituṃ cakkavāke;

    सेवालभक्खम्ह 15 अपाणभोजना 16, न घासहेतूपि करोम पापं॥

    Sevālabhakkhamha 17 apāṇabhojanā 18, na ghāsahetūpi karoma pāpaṃ.

    ७३.

    73.

    न मे इदं रुच्‍चति चक्‍कवाक, अस्मिं भवे भोजनसन्‍निकासो।

    Na me idaṃ ruccati cakkavāka, asmiṃ bhave bhojanasannikāso;

    अहोसि पुब्बे ततो मे अञ्‍ञथा, इच्‍चेव मे विमति एत्थ जाता॥

    Ahosi pubbe tato me aññathā, icceva me vimati ettha jātā.

    ७४.

    74.

    अहम्पि मंसानि फलानि भुञ्‍जे, अन्‍नानि च लोणियतेलियानि।

    Ahampi maṃsāni phalāni bhuñje, annāni ca loṇiyateliyāni;

    रसं मनुस्सेसु लभामि भोत्तुं, सूरोव सङ्गाममुखं विजेत्वा।

    Rasaṃ manussesu labhāmi bhottuṃ, sūrova saṅgāmamukhaṃ vijetvā;

    न च मे तादिसो वण्णो, चक्‍कवाक यथा तव॥

    Na ca me tādiso vaṇṇo, cakkavāka yathā tava.

    ७५.

    75.

    असुद्धभक्खोसि खणानुपाती, किच्छेन ते लब्भति अन्‍नपानं।

    Asuddhabhakkhosi khaṇānupātī, kicchena te labbhati annapānaṃ;

    न तुस्ससी रुक्खफलेहि धङ्क, मंसानि वा यानि सुसानमज्झे॥

    Na tussasī rukkhaphalehi dhaṅka, maṃsāni vā yāni susānamajjhe.

    ७६.

    76.

    यो साहसेन अधिगम्म भोगे, परिभुञ्‍जति धङ्क खणानुपाती।

    Yo sāhasena adhigamma bhoge, paribhuñjati dhaṅka khaṇānupātī;

    ततो उपक्‍कोसति नं सभावो, उपक्‍कुट्ठो वण्णबलं जहाति॥

    Tato upakkosati naṃ sabhāvo, upakkuṭṭho vaṇṇabalaṃ jahāti.

    ७७.

    77.

    अप्पम्पि चे निब्बुतिं भुञ्‍जती यदि, असाहसेन अपरूपघाती 19

    Appampi ce nibbutiṃ bhuñjatī yadi, asāhasena aparūpaghātī 20;

    बलञ्‍च वण्णो च तदस्स होति, न हि सब्बो आहारमयेन वण्णोति॥

    Balañca vaṇṇo ca tadassa hoti, na hi sabbo āhāramayena vaṇṇoti.

    चक्‍कवाकजातकं अट्ठमं।

    Cakkavākajātakaṃ aṭṭhamaṃ.







    Footnotes:
    1. नन्दिमने (सी॰ पी॰)
    2. nandimane (sī. pī.)
    3. अनुपुब्बके (क॰)
    4. anupubbake (ka.)
    5. भाव’म्ह (सी॰ पी॰)
    6. अभीतरूपा (सी॰ स्या॰ पी॰)
    7. (न घासहेतूपि करोम पापं) (क॰)
    8. bhāva’mha (sī. pī.)
    9. abhītarūpā (sī. syā. pī.)
    10. (na ghāsahetūpi karoma pāpaṃ) (ka.)
    11. अभिण्हं (क॰)
    12. अनप्परूपो (सी॰ स्या॰ पी॰)
    13. abhiṇhaṃ (ka.)
    14. anapparūpo (sī. syā. pī.)
    15. भक्खिम्ह (क॰)
    16. अवाकभोजना (सी॰ पी॰)
    17. bhakkhimha (ka.)
    18. avākabhojanā (sī. pī.)
    19. असाहसेनानुपघातिनो (क॰)
    20. asāhasenānupaghātino (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / जातक-अट्ठकथा • Jātaka-aṭṭhakathā / [४३४] ८. चक्‍कवाकजातकवण्णना • [434] 8. Cakkavākajātakavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact