Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨཔདཱན-ཨཊྛཀཐཱ • Apadāna-aṭṭhakathā

    ༦. ཙམྤཀཔུཔྥིཡཏྠེརཨཔདཱནཝཎྞནཱ

    6. Campakapupphiyattheraapadānavaṇṇanā

    ཀཎིཀཱརཾཝ ཛོཏནྟནྟིཨཱདིཀཾ ཨཱཡསྨཏོ ཙམྤཀཔུཔྥིཡཏྠེརསྶ ཨཔདཱནཾ། ཨཡམྤི པུརིམབུདྡྷེསུ ཀཏཱདྷིཀཱརོ ཏཏྠ ཏཏྠ བྷཝེ ཝིཝཊྚཱུཔནིསྶཡཱནི པུཉྙཱནི ཨུཔཙིནནྟོ ཝེསྶབྷུསྶ བྷགཝཏོ ཀཱལེ བྲཱཧྨཎཀུལེ ནིབྦཏྟོ ཝུདྡྷིཔྤཏྟོ སཀསིཔྤེསུ ནིཔྥཏྟིཾ པཏྭཱ ཏཏྠ སཱརཾ ཨཔསྶནྟོ གྷརཱཝཱསཾ པཧཱཡ ཏཱཔསཔབྦཛྫཾ པབྦཛིཏྭཱ ཝནནྟརེ ཝསནྟོ ཝེསྶབྷུཾ བྷགཝནྟཾ ཨུདྡིསྶ སིསྶེཧི ཨཱནཱིཏེཧི ཙམྤཀཔུཔྥེཧི པཱུཛེསི། བྷགཝཱ ཨནུམོདནཾ ཨཀཱསི། སོ ཏེནེཝ ཀུསལེན དེཝམནུསྶེསུ སཾསརནྟོ ཨུབྷཡསམྤཏྟིཡོ ཨནུབྷཝིཏྭཱ ཨིམསྨིཾ བུདྡྷུཔྤཱདེ ཀུལགེཧེ ནིབྦཏྟོ ཝིཉྙུཏཾ པཱཔུཎིཏྭཱ པུབྦཝཱསནཱབལེན གྷརཱཝཱསེ ཨནལླཱིནོ པབྦཛིཏྭཱ ནཙིརསྶེཝ ཨརཧཱ ཨཧོསི།

    Kaṇikāraṃvajotantantiādikaṃ āyasmato campakapupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vessabhussa bhagavato kāle brāhmaṇakule nibbatto vuddhippatto sakasippesu nipphattiṃ patvā tattha sāraṃ apassanto gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā vanantare vasanto vessabhuṃ bhagavantaṃ uddissa sissehi ānītehi campakapupphehi pūjesi. Bhagavā anumodanaṃ akāsi. So teneva kusalena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ pāpuṇitvā pubbavāsanābalena gharāvāse anallīno pabbajitvā nacirasseva arahā ahosi.

    ༤༡. སོ ཨཔརབྷཱགེ ཨཏྟནོ པུབྦཔུཉྙཀམྨཾ སརིཏྭཱ སོམནསྶཛཱཏོ པུབྦཙརིཏཱཔདཱནཾ པཀཱསེནྟོ ཀཎིཀཱརཾཝ ཛོཏནྟནྟིཨཱདིམཱཧ། ཏཏྠ ཀཎིཀཱརནྟི སཀལཔཏྟཔལཱསཱནི པརིབྷཛྫ པཱཏེཏྭཱ པུཔྥགཧཎསམཡེ ཀཎྞིཀཱབདྡྷོ ཧུཏྭཱ པུཔྥམཀུལཱ༹ནཾ གཧཎཏོ ཀཎྞིཀཱཀཱརེན པཀཏོཏི ཀཎིཀཱརོ, ‘‘ཀཎྞིཀཱརོ’’ཏི ཝཏྟབྦེ ནིརུཏྟིནཡེན ཨེཀསྶ པུབྦ ཎ-ཀཱརསྶ ལོཔཾ ཀཏྭཱ ‘‘ཀཎིཀཱར’’ནྟི ཝུཏྟནྟི དཊྛབྦཾ། ཏཾ པུཔྥིཏཾ ཀཎིཀཱརརུཀྑཾ ཨིཝ ཛོཏནྟཾ བུདྡྷཾ ཨདྡསནྟི ཨཏྠོ། སེསཾ ཨུཏྟཱནཏྠམེཝཱཏི།

    41. So aparabhāge attano pubbapuññakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento kaṇikāraṃva jotantantiādimāha. Tattha kaṇikāranti sakalapattapalāsāni paribhajja pātetvā pupphagahaṇasamaye kaṇṇikābaddho hutvā pupphamakuḷānaṃ gahaṇato kaṇṇikākārena pakatoti kaṇikāro, ‘‘kaṇṇikāro’’ti vattabbe niruttinayena ekassa pubba ṇa-kārassa lopaṃ katvā ‘‘kaṇikāra’’nti vuttanti daṭṭhabbaṃ. Taṃ pupphitaṃ kaṇikārarukkhaṃ iva jotantaṃ buddhaṃ addasanti attho. Sesaṃ uttānatthamevāti.

    ཙམྤཀཔུཔྥིཡཏྠེརཨཔདཱནཝཎྞནཱ སམཏྟཱ།

    Campakapupphiyattheraapadānavaṇṇanā samattā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཨཔདཱནཔཱལི༹ • Apadānapāḷi / ༦. ཙམྤཀཔུཔྥིཡཏྠེརཨཔདཱནཾ • 6. Campakapupphiyattheraapadānaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact