Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨཔདཱན-ཨཊྛཀཐཱ • Apadāna-aṭṭhakathā |
༨. ཙངྐམནདཱཡཀཏྠེརཨཔདཱནཝཎྞནཱ
8. Caṅkamanadāyakattheraapadānavaṇṇanā
ཨཏྠདསྶིསྶ མུནིནོཏིཨཱདིཀཾ ཨཱཡསྨཏོ ཙངྐམནདཱཡཀཏྠེརསྶ ཨཔདཱནཾ། ཨཡམྤཱཡསྨཱ པུརིམབུདྡྷེསུ ཀཏཱདྷིཀཱརོ ཏེསུ ཏེསུ བྷཝེསུ ཝིཝཊྚཱུཔནིསྶཡཱནི པུཉྙཱནི ཨུཔཙིནནྟོ ཨཏྠདསྶིསྶ བྷགཝཏོ ཀཱལེ ཨེཀསྨིཾ ཀུལགེཧེ ནིབྦཏྟོ ཝིཉྙུཏཾ པཏྟོ སཏྠརི པསཱིདིཏྭཱ ཨུཙྩཝཏྠུཀཾ སུདྷཱཔརིཀམྨཀཏཾ རཛཏརཱསིསདིསཾ སོབྷམཱནཾ ཙངྐམཾ ཀཱརེཏྭཱ མུཏྟདལསདིསཾ སེཏཔུལིནཾ ཨཏྠརིཏྭཱ བྷགཝཏོ ཨདཱསི། པཊིགྒཧེསི བྷགཝཱ, ཙངྐམཾ པཊིགྒཧེཏྭཱ ཙ པན སུཁཾ ཀཱཡཙིཏྟསམཱདྷིཾ ཨཔྤེཏྭཱ ‘‘ཨཡཾ ཨནཱགཏེ གོཏམསྶ བྷགཝཏོ སཱསནེ སཱཝཀོ བྷཝིསྶཏཱི’’ཏི བྱཱཀཱསི། སོ ཏེན པུཉྙཀམྨེན དེཝམནུསྶེསུ ཨཔརཱཔརཾ སཾསརནྟོ དྭེ སམྤཏྟིཡོ ཨནུབྷཝིཏྭཱ ཨིམསྨིཾ བུདྡྷུཔྤཱདེ ཨེཀསྨིཾ ཀུལགེཧེ ནིབྦཏྟོ ཝུདྡྷིཔྤཏྟོ སདྡྷཱསམྤནྣོ སཱསནེ པབྦཛིཏྭཱ ནཙིརསྶེཝ ཨརཧཏྟཾ པཏྭཱ ཀཏཔུཉྙནཱམེན ཙངྐམནདཱཡཀཏྠེརོཏི པཱཀཊོ ཨཧོསི།
Atthadassissamuninotiādikaṃ āyasmato caṅkamanadāyakattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tesu tesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā uccavatthukaṃ sudhāparikammakataṃ rajatarāsisadisaṃ sobhamānaṃ caṅkamaṃ kāretvā muttadalasadisaṃ setapulinaṃ attharitvā bhagavato adāsi. Paṭiggahesi bhagavā, caṅkamaṃ paṭiggahetvā ca pana sukhaṃ kāyacittasamādhiṃ appetvā ‘‘ayaṃ anāgate gotamassa bhagavato sāsane sāvako bhavissatī’’ti byākāsi. So tena puññakammena devamanussesu aparāparaṃ saṃsaranto dve sampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto saddhāsampanno sāsane pabbajitvā nacirasseva arahattaṃ patvā katapuññanāmena caṅkamanadāyakattheroti pākaṭo ahosi.
༩༣. སོ ཨེཀདིཝསཾ ཨཏྟནཱ པུབྦེ ཀཏཔུཉྙཀམྨཾ སརིཏྭཱ སོམནསྶཛཱཏོ པུབྦཙརིཏཱཔདཱནཾ པཀཱསེནྟོ ཨཏྠདསྶིསྶ མུནིནོཏིཨཱདིམཱཧ། ཏཏྠ ཨཏྠདསྶིསྶཱཏི ཨཏྠཾ པཡོཛནཾ ཝུདྡྷིཾ ཝིརཱུལ༹ྷིཾ ནིབྦཱནཾ དཀྑཏི པསྶཏཱིཏི ཨཏྠདསྶཱི, ཨཐ ཝཱ ཨཏྠཾ ནིབྦཱནཾ དསྶནསཱིལོ ཛཱནནསཱིལོཏི ཨཏྠདསྶཱི, ཏསྶ ཨཏྠདསྶིསྶ མུནིནོ མོནེན ཉཱཎེན སམནྣཱགཏསྶ བྷགཝཏོ མནོརམཾ མནལླཱིནཾ བྷཱཝནཱིཡཾ མནསི ཀཱཏབྦཾ ཙངྐམཾ ཀཱརེསིནྟི སམྦནྡྷོ། སེསཾ ཝུཏྟནཡཱནུསཱརེནེཝ སུཝིཉྙེཡྻམེཝཱཏི།
93. So ekadivasaṃ attanā pubbe katapuññakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento atthadassissa muninotiādimāha. Tattha atthadassissāti atthaṃ payojanaṃ vuddhiṃ virūḷhiṃ nibbānaṃ dakkhati passatīti atthadassī, atha vā atthaṃ nibbānaṃ dassanasīlo jānanasīloti atthadassī, tassa atthadassissa munino monena ñāṇena samannāgatassa bhagavato manoramaṃ manallīnaṃ bhāvanīyaṃ manasi kātabbaṃ caṅkamaṃ kāresinti sambandho. Sesaṃ vuttanayānusāreneva suviññeyyamevāti.
ཙངྐམནདཱཡཀཏྠེརཨཔདཱནཝཎྞནཱ སམཏྟཱ།
Caṅkamanadāyakattheraapadānavaṇṇanā samattā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཨཔདཱནཔཱལི༹ • Apadānapāḷi / ༨. ཙངྐམནདཱཡཀཏྠེརཨཔདཱནཾ • 8. Caṅkamanadāyakattheraapadānaṃ