Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ६. चेतोखिलसुत्तवण्णना

    6. Cetokhilasuttavaṇṇanā

    १८५. चेतो तेहि खिलयति थद्धभावं आपज्‍जतीति चेतोखिला। तेनाह ‘‘चित्तस्स थद्धभावा’’ति। यस्मा तेहि उप्पन्‍नेहि चित्तं उक्‍लापीजातं ठानं विय अमनुञ्‍ञं खेत्तं विय च खाणुकनिचितं अमहप्फलं होति। तेन वुत्तं ‘‘कचवरभावा खाणुकभावा’’ति। ‘‘चित्तस्सा’’ति आनेत्वा सम्बन्धितब्बं। चित्तं बन्धित्वाति तण्हापवत्तिभावतो कुसलचारस्स अवसरचजनवसेन चित्तं बद्धं विय समोरोधेत्वा। तेनाह ‘‘मुट्ठियं कत्वा विय गण्हन्ती’’ति। सद्दत्थतो पन चेतो विरूपं निबन्धीयति संयमीयति एतेहीति चेतसो विनिबन्धा यस्स चतुब्बिधं सीलं अखण्डादिभावप्पत्तिया सुपरिसुद्धं विसेसभागियत्ता अप्पकसिरेनेव मग्गफलावहं महासङ्घरक्खितत्थेरस्स विय, सो तादिसेन सीलेन इमस्मिं धम्मविनये वुद्धिं आपज्‍जिस्सतीति आह ‘‘सीलेन वुद्धि’’न्ति। यस्स पन अरियमग्गो उप्पज्‍जन्तो विरूळ्हमूलो विय पादपो सुप्पतिट्ठितो, सो सासने विरूळ्हिं आपन्‍नोति आह ‘‘मग्गेन विरूळ्हि’’न्ति। यो सब्बसो किलेसनिब्बानप्पत्तो, सो अरहा सीलादिधम्मक्खन्धपारिपूरिया सतिवेपुल्‍लप्पत्तो होतीति आह ‘‘निब्बानेन वेपुल्‍ल’’न्ति। दुतियविकप्पे अत्थो वुत्तनयानुसारेन वेदितब्बो।

    185. Ceto tehi khilayati thaddhabhāvaṃ āpajjatīti cetokhilā. Tenāha ‘‘cittassa thaddhabhāvā’’ti. Yasmā tehi uppannehi cittaṃ uklāpījātaṃ ṭhānaṃ viya amanuññaṃ khettaṃ viya ca khāṇukanicitaṃ amahapphalaṃ hoti. Tena vuttaṃ ‘‘kacavarabhāvā khāṇukabhāvā’’ti. ‘‘Cittassā’’ti ānetvā sambandhitabbaṃ. Cittaṃ bandhitvāti taṇhāpavattibhāvato kusalacārassa avasaracajanavasena cittaṃ baddhaṃ viya samorodhetvā. Tenāha ‘‘muṭṭhiyaṃ katvā viya gaṇhantī’’ti. Saddatthato pana ceto virūpaṃ nibandhīyati saṃyamīyati etehīti cetaso vinibandhā yassa catubbidhaṃ sīlaṃ akhaṇḍādibhāvappattiyā suparisuddhaṃ visesabhāgiyattā appakasireneva maggaphalāvahaṃ mahāsaṅgharakkhitattherassa viya, so tādisena sīlena imasmiṃ dhammavinaye vuddhiṃ āpajjissatīti āha ‘‘sīlena vuddhi’’nti. Yassa pana ariyamaggo uppajjanto virūḷhamūlo viya pādapo suppatiṭṭhito, so sāsane virūḷhiṃ āpannoti āha ‘‘maggena virūḷhi’’nti. Yo sabbaso kilesanibbānappatto, so arahā sīlādidhammakkhandhapāripūriyā sativepullappatto hotīti āha ‘‘nibbānena vepulla’’nti. Dutiyavikappe attho vuttanayānusārena veditabbo.

    बुद्धानं धम्मकायो विय रूपकायोपि अनञ्‍ञसाधारणताय अनुत्तरगुणाधिट्ठानताय च अपच्‍चक्खकारीनं संसयवत्थु होतियेवाति ‘‘सरीरे वा गुणे वा कङ्खती’’ति वुत्तं। तत्थ यथा महापुरिसलक्खणेन अनुब्यञ्‍जनादयो रूपकायगुणा गहिता एव होन्ति अविनाभावतोति ‘‘द्वत्तिंसवरलक्खणप्पटिमण्डित’’मिच्‍चेव वुत्तं, एवं अनावरणञाणेन सब्बेपि अनन्तापरिमेय्यभेदा धम्मकायगुणा गहिता एव होन्तीति सब्बञ्‍ञुतञ्‍ञाणग्गहणमेव कतं नानन्तरियभावतोति दट्ठब्बं। कङ्खहीति ‘‘अहो वत ते गुणा न भवेय्युं, भवेय्युं वा’’ति पत्थनुप्पादनवसेन कङ्खति। पुरिमो हि विपरीतज्झासयो, इतरो यथाभूतञाणज्झासयो। विचिनन्तोति विचयभूताय पञ्‍ञाय ते विवेचेतुकामो तदभावतो किच्छं दुक्खं आपज्‍जति, किच्छप्पत्ति च तत्थ निच्छेतुं असमत्थतायेवाति आह ‘‘विनिच्छेतुं न सक्‍कोती’’ति। विगता चिकिच्छाति विचिकिच्छा। अधिमोक्खं न पटिलभतीति ‘‘एवमेत’’न्ति ओकप्पनवसेन गुणेसु विनिच्छयं नाधिगच्छति। ओतरित्वाति ञाणेन अनुपविसित्वा। पसीदितुन्ति ‘‘पसन्‍नरूपधम्मकायगुणेहि भगवा’’ति पसीदितुं। अनाविलो अकालुस्सो होतुं न सक्‍कोति। ‘‘कङ्खती’’ति इमिना दुब्बला विमति वुत्ता, ‘‘विचिकिच्छती’’ति इमिना मज्झिमा, ‘‘नाधिमुच्‍चती’’ति इमिना बलवती, ‘‘न सम्पसीदती’’ति इमिना तिविधायपि विमतिया वसेन उप्पन्‍नचित्तकालुस्सियं वुत्तन्ति दट्ठब्बं।

    Buddhānaṃ dhammakāyo viya rūpakāyopi anaññasādhāraṇatāya anuttaraguṇādhiṭṭhānatāya ca apaccakkhakārīnaṃ saṃsayavatthu hotiyevāti ‘‘sarīre vā guṇe vā kaṅkhatī’’ti vuttaṃ. Tattha yathā mahāpurisalakkhaṇena anubyañjanādayo rūpakāyaguṇā gahitā eva honti avinābhāvatoti ‘‘dvattiṃsavaralakkhaṇappaṭimaṇḍita’’micceva vuttaṃ, evaṃ anāvaraṇañāṇena sabbepi anantāparimeyyabhedā dhammakāyaguṇā gahitā eva hontīti sabbaññutaññāṇaggahaṇameva kataṃ nānantariyabhāvatoti daṭṭhabbaṃ. Kaṅkhahīti ‘‘aho vata te guṇā na bhaveyyuṃ, bhaveyyuṃ vā’’ti patthanuppādanavasena kaṅkhati. Purimo hi viparītajjhāsayo, itaro yathābhūtañāṇajjhāsayo. Vicinantoti vicayabhūtāya paññāya te vivecetukāmo tadabhāvato kicchaṃ dukkhaṃ āpajjati, kicchappatti ca tattha nicchetuṃ asamatthatāyevāti āha ‘‘vinicchetuṃ na sakkotī’’ti. Vigatā cikicchāti vicikicchā. Adhimokkhaṃ na paṭilabhatīti ‘‘evameta’’nti okappanavasena guṇesu vinicchayaṃ nādhigacchati. Otaritvāti ñāṇena anupavisitvā. Pasīditunti ‘‘pasannarūpadhammakāyaguṇehi bhagavā’’ti pasīdituṃ. Anāvilo akālusso hotuṃ na sakkoti. ‘‘Kaṅkhatī’’ti iminā dubbalā vimati vuttā, ‘‘vicikicchatī’’ti iminā majjhimā, ‘‘nādhimuccatī’’ti iminā balavatī, ‘‘na sampasīdatī’’ti iminā tividhāyapi vimatiyā vasena uppannacittakālussiyaṃ vuttanti daṭṭhabbaṃ.

    आतप्पायातिआदितो तपति सन्तपति किलेसेति आतप्पं, आरम्भधातु, तदत्थाय। अनुयोगायाति यथा संकिलेसधम्मानं अवसरो न होति, एवं अनु अनु युञ्‍जनं अनुयोगो, निक्‍कमधातु, तदत्थाय। तेनाह ‘‘पुनप्पुनं योगाया’’ति। सातच्‍चायाति यथा उपरूपरि विसेसाधिगमो होति, तथा सततस्स निरन्तरपवत्तस्स अनुयोगस्स भावो सातच्‍चं, परक्‍कमधातु, तदत्थाय। पधानायाति सन्तमेवं तिविधधातुसंवड्ढितानुभावं सब्बकिलेसविद्धंसनसमत्थं पधानसङ्खातं वीरियं, तदत्थाय। एत्थ च आतप्पाय चित्तं न नमति यथावुत्तकङ्खावसेन, पगेव अनुयोगादिअत्थन्ति दस्सेतुं चत्तारिपि पदानि गहितानि, अनवसेसविसेसदस्सनत्थं वा। केचि पन ‘‘आतप्पवेवचनानेव अनुयोगादिपदानी’’ति वदन्ति। एत्तावता भगवा सत्थरि कङ्खाय चित्तस्स थद्धकचवरखाणुकभावेन अकुसलभावादिआपादनतो चेतोखिलभावं दस्सेति। सेसेसुपि एसेव नयो।

    Ātappāyātiādito tapati santapati kileseti ātappaṃ, ārambhadhātu, tadatthāya. Anuyogāyāti yathā saṃkilesadhammānaṃ avasaro na hoti, evaṃ anu anu yuñjanaṃ anuyogo, nikkamadhātu, tadatthāya. Tenāha ‘‘punappunaṃ yogāyā’’ti. Sātaccāyāti yathā uparūpari visesādhigamo hoti, tathā satatassa nirantarapavattassa anuyogassa bhāvo sātaccaṃ, parakkamadhātu, tadatthāya. Padhānāyāti santamevaṃ tividhadhātusaṃvaḍḍhitānubhāvaṃ sabbakilesaviddhaṃsanasamatthaṃ padhānasaṅkhātaṃ vīriyaṃ, tadatthāya. Ettha ca ātappāya cittaṃ na namati yathāvuttakaṅkhāvasena, pageva anuyogādiatthanti dassetuṃ cattāripi padāni gahitāni, anavasesavisesadassanatthaṃ vā. Keci pana ‘‘ātappavevacanāneva anuyogādipadānī’’ti vadanti. Ettāvatā bhagavā satthari kaṅkhāya cittassa thaddhakacavarakhāṇukabhāvena akusalabhāvādiāpādanato cetokhilabhāvaṃ dasseti. Sesesupi eseva nayo.

    सिक्खाग्गहणेन पटिपत्तिसद्धम्मस्स गहितत्ता वुत्तं ‘‘परियत्तिधम्मे च पटिवेधधम्मे चा’’ति। परियत्तिधम्मे यत्थ कङ्खाय सम्भवो, तं दस्सेतुं ‘‘चतुरासीति धम्मक्खन्धसहस्सानी’’तिआदि वुत्तं। तयिदं निदस्सनमत्तं दट्ठब्बं परम्पराय पटिवेधावहभावादिवसेनपि एकच्‍चानं तत्थ संसयुप्पत्तितो। यथा च पटिवेधे कङ्खा वुत्ता, एवं अधिगमधम्मेपि पवत्ततीति वेदितब्बा। तथा हि एकच्‍चे ‘‘कसिणादिभावनाय झानानि इज्झन्ती’’ति वदन्ति। ‘‘कसिणनिस्सन्दो आरुप्पाति, मेत्तादिनिस्सन्दो चतुत्थब्रह्मविहारो’’ति एवमादिना कङ्खतियेवाति। एत्थ च नवलोकुत्तरेसु पञ्‍ञत्तियंयेव कङ्खापवत्ति वेदितब्बा असंकिलेसिकत्ता लोकुत्तरधम्मानं।

    Sikkhāggahaṇena paṭipattisaddhammassa gahitattā vuttaṃ ‘‘pariyattidhamme ca paṭivedhadhamme cā’’ti. Pariyattidhamme yattha kaṅkhāya sambhavo, taṃ dassetuṃ ‘‘caturāsīti dhammakkhandhasahassānī’’tiādi vuttaṃ. Tayidaṃ nidassanamattaṃ daṭṭhabbaṃ paramparāya paṭivedhāvahabhāvādivasenapi ekaccānaṃ tattha saṃsayuppattito. Yathā ca paṭivedhe kaṅkhā vuttā, evaṃ adhigamadhammepi pavattatīti veditabbā. Tathā hi ekacce ‘‘kasiṇādibhāvanāya jhānāni ijjhantī’’ti vadanti. ‘‘Kasiṇanissando āruppāti, mettādinissando catutthabrahmavihāro’’ti evamādinā kaṅkhatiyevāti. Ettha ca navalokuttaresu paññattiyaṃyeva kaṅkhāpavatti veditabbā asaṃkilesikattā lokuttaradhammānaṃ.

    एवरूपन्ति एदिसं सुप्पटिपत्ति-उजुप्पटिपत्ति-ञायप्पटिपत्ति-सामीचिप्पटिपत्ति-सङ्खातं सम्मापटिपदं। अधिसीलसिक्खादयो लोकुत्तरधम्मस्स अनुधम्मभूता वेदितब्बा। एवञ्हि मग्गफलसिक्खाहि इमासं विसेसो सिद्धो होति। तथा हि वुत्तं ‘‘सिक्खाग्गहणेन पटिपत्तिसद्धम्मस्स गहितत्ता’’ति। एत्थ च यथा विचिकिच्छा वत्थुत्तयस्स सिक्खाय च गुणेसु अनधिमुच्‍चनअसम्पसीदनवसेन अप्पटिपत्तिभावतो चित्तस्स थद्धभावो आसप्पनपरिसप्पनवसेन पवत्तिया कचवरखाणुकभावो च, एवं सब्रह्मचारीसु आघातचण्डिक्‍कादिवसेन चित्तस्स थद्धभावो च उपहननविरुज्झनादिवसेन कचवरखाणुकभावो च वेदितब्बो। अरियसङ्घविसया विचिकिच्छा, पुग्गलविसया काचि नत्थीति सङ्घविसयाव गहिता, सासनिकवसेन चायं चेतोखिलदेसनाति सब्रह्मचारीविसयोव कोपो गहितो।

    Evarūpanti edisaṃ suppaṭipatti-ujuppaṭipatti-ñāyappaṭipatti-sāmīcippaṭipatti-saṅkhātaṃ sammāpaṭipadaṃ. Adhisīlasikkhādayo lokuttaradhammassa anudhammabhūtā veditabbā. Evañhi maggaphalasikkhāhi imāsaṃ viseso siddho hoti. Tathā hi vuttaṃ ‘‘sikkhāggahaṇena paṭipattisaddhammassa gahitattā’’ti. Ettha ca yathā vicikicchā vatthuttayassa sikkhāya ca guṇesu anadhimuccanaasampasīdanavasena appaṭipattibhāvato cittassa thaddhabhāvo āsappanaparisappanavasena pavattiyā kacavarakhāṇukabhāvo ca, evaṃ sabrahmacārīsu āghātacaṇḍikkādivasena cittassa thaddhabhāvo ca upahananavirujjhanādivasena kacavarakhāṇukabhāvo ca veditabbo. Ariyasaṅghavisayā vicikicchā, puggalavisayā kāci natthīti saṅghavisayāva gahitā, sāsanikavasena cāyaṃ cetokhiladesanāti sabrahmacārīvisayova kopo gahito.

    १८६. यथा वत्थुकामो, एवं किलेसकामोपि अस्सादनीयो एवाति ‘‘किलेसकामेपी’’ति वुत्तं। तेनाह भगवा ‘‘रूपतण्हा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्‍जमाना उप्पज्‍जति, एत्थ निविसमाना निविसती’’तिआदि (दी॰ नि॰ २.४००; म॰ नि॰ १.१३३; विभ॰ २०३)। कामनिद्देसे (महानि॰ १) सब्बेपि तेभूमका धम्मा कामनीयट्ठेन ‘‘कामा’’ति वुत्ता, बलवकामरागवत्थुभूतायेवेत्थ कामग्गहणेन गहिताति। विनिबद्धवत्थुभावेन यथा विसुं अत्तनो कायो गहितो, तथा परेसं तथारूपा रूपधम्मा समूहट्ठेनाति आह ‘‘रूपेति बहिद्धारूपे’’ति। यथा हि पञ्‍चकामगुणिको रागो झानादिविसेसाधिगमस्स विनिबद्धाय संवत्तति, एवं अत्तनो काये अपेक्खा बहिद्धा च सकपरिक्खारञातिमित्तादीसु अपेक्खाति। केचि पनेत्थ ‘‘रूपेति रूपज्झाने’’तिआदिना पपञ्‍चेन्ति। तदयुत्तं झानाधिगमविनिबद्धानं सीलस्स च संकिलेसभूतानं चेतोविनिबद्धभावेन गहितत्ता।

    186. Yathā vatthukāmo, evaṃ kilesakāmopi assādanīyo evāti ‘‘kilesakāmepī’’ti vuttaṃ. Tenāha bhagavā ‘‘rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisatī’’tiādi (dī. ni. 2.400; ma. ni. 1.133; vibha. 203). Kāmaniddese (mahāni. 1) sabbepi tebhūmakā dhammā kāmanīyaṭṭhena ‘‘kāmā’’ti vuttā, balavakāmarāgavatthubhūtāyevettha kāmaggahaṇena gahitāti. Vinibaddhavatthubhāvena yathā visuṃ attano kāyo gahito, tathā paresaṃ tathārūpā rūpadhammā samūhaṭṭhenāti āha ‘‘rūpeti bahiddhārūpe’’ti. Yathā hi pañcakāmaguṇiko rāgo jhānādivisesādhigamassa vinibaddhāya saṃvattati, evaṃ attano kāye apekkhā bahiddhā ca sakaparikkhārañātimittādīsu apekkhāti. Keci panettha ‘‘rūpeti rūpajjhāne’’tiādinā papañcenti. Tadayuttaṃ jhānādhigamavinibaddhānaṃ sīlassa ca saṃkilesabhūtānaṃ cetovinibaddhabhāvena gahitattā.

    यावदत्थन्ति याव अत्थेति अभिकङ्खति, ताव। तेनाह ‘‘यत्तकं इच्छति, तत्तक’’न्ति। न्ति यावदत्थं उदरपूरं भुत्तं। अवदेहनतो पूरणतो। सेय्यसुखन्ति सेय्यं पटिच्‍च उप्पज्‍जनकसुखं। पस्ससुखन्ति पस्सानं सम्परिवत्तनेन उप्पज्‍जनकसुखं। निद्दासुखन्ति निद्दायनेन उप्पज्‍जनकसुखं।

    Yāvadatthanti yāva attheti abhikaṅkhati, tāva. Tenāha ‘‘yattakaṃ icchati, tattaka’’nti. Nti yāvadatthaṃ udarapūraṃ bhuttaṃ. Avadehanato pūraṇato. Seyyasukhanti seyyaṃ paṭicca uppajjanakasukhaṃ. Passasukhanti passānaṃ samparivattanena uppajjanakasukhaṃ. Niddāsukhanti niddāyanena uppajjanakasukhaṃ.

    सीलेनातिआदि पत्थनाकारदस्सनं। वतसमादानन्ति धुतङ्गादिवतानुट्ठानं। तपोति वीरियारम्भो। सो हि किलेसानं तपनट्ठेन निग्गण्हनट्ठेन तपचरणन्ति वुत्तं।

    Sīlenātiādi patthanākāradassanaṃ. Vatasamādānanti dhutaṅgādivatānuṭṭhānaṃ. Tapoti vīriyārambho. So hi kilesānaṃ tapanaṭṭhena niggaṇhanaṭṭhena tapacaraṇanti vuttaṃ.

    १८९. छन्दं निस्सायाति छन्दं धुरं, छन्दं जेट्ठकं, छन्दं पुब्बङ्गमं कत्वा पवत्तिवसेन छन्दं निस्साय। जेट्ठकट्ठेन पधानभूता, पधानभावं वा पत्ताति पधानभूता। तेहि धम्मेहीति छन्दनिस्सयेन पवत्तसमाधिना चेव ‘‘पधानसङ्खारो’’ति वुत्तवीरियेन च। उपेतन्ति सम्पयुत्तं। इज्झनट्ठेन इद्धि, निप्फत्तिअत्थेन पटिलाभट्ठेन चाति अत्थो, तस्सा इद्धिया पादं पादकं पदट्ठानभूतं। अथ वा इज्झन्ति ताय इद्धा वुद्धा उक्‍कंसगता होन्तीति इद्धि, साव उपरिविसेसानं अधिट्ठानभावतो पादो। तेनाह ‘‘इद्धिभूतं वा पादन्ति इद्धिपाद’’न्ति। सेसेसुपीति वीरियिद्धिपादादीसुपि। अस्साति इद्धिपादस्स। अत्थो दीपितोति दीपनत्थं कतं, तस्मा विसुद्धिमग्गसंवण्णनायं (विसुद्धि॰ महाटी॰ २.३६९) तस्स अत्थविचारो गहेतब्बो। इद्धिपादानं समाधिपधानत्ता वुत्तं ‘‘विक्खम्भनप्पहानं कथित’’न्ति। तेसं तेसं कुसलधम्मानं अनुप्पन्‍नानं उप्पादनकिरियाय उप्पन्‍नानं परिब्रूहनकिरियाय उस्सहनतो उस्सोळ्ही, थामप्पत्ता परक्‍कमधातु। सा पन चतुन्‍नं इद्धिपादानं विसेसपच्‍चयभूता ते उपादाय ‘‘पञ्‍चमी’’ति वुत्ता, सा च यस्मा समथविपस्सनाभावनासु तत्थ चआदिमज्झपरियोसानेसु साधेतब्बं वीरियं, तस्मा आह ‘‘उस्सोळ्हीति सब्बत्थ कत्तब्बवीरियं दस्सेती’’ति। पुब्बभागियसमथविपस्सनासाधनं पहातब्बधम्मविभागेन भिन्दित्वा आह ‘‘पञ्‍च चेतोखिलप्पहानानि पञ्‍च विनिबन्धप्पहानानी’’ति। भब्बोति युत्तो अरहति निप्फत्तिया। ञाणेनाति मग्गञाणेन। किलेसभेदायाति किलेसानं समुच्छिन्दनाय। खेमस्साति अनुपद्दवस्स।

    189.Chandaṃ nissāyāti chandaṃ dhuraṃ, chandaṃ jeṭṭhakaṃ, chandaṃ pubbaṅgamaṃ katvā pavattivasena chandaṃ nissāya. Jeṭṭhakaṭṭhena padhānabhūtā, padhānabhāvaṃ vā pattāti padhānabhūtā. Tehi dhammehīti chandanissayena pavattasamādhinā ceva ‘‘padhānasaṅkhāro’’ti vuttavīriyena ca. Upetanti sampayuttaṃ. Ijjhanaṭṭhena iddhi, nipphattiatthena paṭilābhaṭṭhena cāti attho, tassā iddhiyā pādaṃ pādakaṃ padaṭṭhānabhūtaṃ. Atha vā ijjhanti tāya iddhā vuddhā ukkaṃsagatā hontīti iddhi, sāva uparivisesānaṃ adhiṭṭhānabhāvato pādo. Tenāha ‘‘iddhibhūtaṃ vā pādanti iddhipāda’’nti. Sesesupīti vīriyiddhipādādīsupi. Assāti iddhipādassa. Attho dīpitoti dīpanatthaṃ kataṃ, tasmā visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.369) tassa atthavicāro gahetabbo. Iddhipādānaṃ samādhipadhānattā vuttaṃ ‘‘vikkhambhanappahānaṃ kathita’’nti. Tesaṃ tesaṃ kusaladhammānaṃ anuppannānaṃ uppādanakiriyāya uppannānaṃ paribrūhanakiriyāya ussahanato ussoḷhī, thāmappattā parakkamadhātu. Sā pana catunnaṃ iddhipādānaṃ visesapaccayabhūtā te upādāya ‘‘pañcamī’’ti vuttā, sā ca yasmā samathavipassanābhāvanāsu tattha caādimajjhapariyosānesu sādhetabbaṃ vīriyaṃ, tasmā āha ‘‘ussoḷhīti sabbattha kattabbavīriyaṃ dassetī’’ti. Pubbabhāgiyasamathavipassanāsādhanaṃ pahātabbadhammavibhāgena bhinditvā āha ‘‘pañca cetokhilappahānāni pañca vinibandhappahānānī’’ti. Bhabboti yutto arahati nipphattiyā. Ñāṇenāti maggañāṇena. Kilesabhedāyāti kilesānaṃ samucchindanāya. Khemassāti anupaddavassa.

    सम्भावनत्थेति (सारत्थ॰ टी॰ १.११; अ॰ नि॰ टी॰ ३.७.७१) ‘‘अपि नामेवं सिया’’ति विकप्पनत्थो सम्भावनत्थो। एवं हीति एवं एकमेव सङ्ख्यं अवत्वा अपराय सङ्ख्याय सद्धिं वचनं लोके सिलिट्ठवचनं होति यथा ‘‘द्वे वा तीणि वा उदकफुसितानी’’ति। सम्मा अधिसयितानीति पादादीहि अत्तना नेसं किञ्‍चि उपघातं अकरोन्तिया बहिवातादिपरिस्सयपरिहरणत्थं सम्मदेव उपरि सयितानि। उतुं गाहापेन्तियाति तेसं अल्‍लसिनेहपरियादानत्थं अत्तनो कायुस्मावसेन उतुं गण्हापेन्तिया। तेनाह ‘‘उस्मीकतानी’’ति। सम्मा परिभावितानीति सम्मदेव सब्बसो कुक्‍कुटवासनाय वासितानि। तेनाह ‘‘कुक्‍कुटगन्धं गाहापितानी’’ति। अयञ्‍च कुक्‍कुटगन्धपरिभावना सम्माअधिसयनसम्मापरिसेदननिप्फत्तिया ‘‘अनुनिप्फादी’’ति (सारत्थ॰ टी॰ १.११) दट्ठब्बा। तेहि पन सद्धिंयेव इज्झनतो वुत्तं ‘‘तिविधकिरियाकरणेना’’ति। किञ्‍चापि न एवं ‘‘अहो वतिमे’’तिआदिना इच्छा उप्पज्‍जेय्य, कारणस्स पन सम्पादितत्ता अथ खो भब्बाव अभिनिब्भिज्‍जितुन्ति योजना । कस्मा भब्बाति आह ‘‘ते हि यस्मा ताया’’तिआदि। एत्थ यथा कपालस्स तनुता आलोकस्स अन्तो पञ्‍ञायमानस्स कारणं, तथा कपालस्स तनुताय नखसिखामुखतुण्डकानं खरताय च अल्‍लसिनेहस्स परियादानं कारणवचनन्ति दट्ठब्बं, तस्माति आलोकस्स अन्तो पञ्‍ञायमानतो, सयञ्‍च परिपाकगतत्ता।

    Sambhāvanattheti (sārattha. ṭī. 1.11; a. ni. ṭī. 3.7.71) ‘‘api nāmevaṃ siyā’’ti vikappanattho sambhāvanattho. Evaṃ hīti evaṃ ekameva saṅkhyaṃ avatvā aparāya saṅkhyāya saddhiṃ vacanaṃ loke siliṭṭhavacanaṃ hoti yathā ‘‘dve vā tīṇi vā udakaphusitānī’’ti. Sammā adhisayitānīti pādādīhi attanā nesaṃ kiñci upaghātaṃ akarontiyā bahivātādiparissayapariharaṇatthaṃ sammadeva upari sayitāni. Utuṃ gāhāpentiyāti tesaṃ allasinehapariyādānatthaṃ attano kāyusmāvasena utuṃ gaṇhāpentiyā. Tenāha ‘‘usmīkatānī’’ti. Sammā paribhāvitānīti sammadeva sabbaso kukkuṭavāsanāya vāsitāni. Tenāha ‘‘kukkuṭagandhaṃ gāhāpitānī’’ti. Ayañca kukkuṭagandhaparibhāvanā sammāadhisayanasammāparisedananipphattiyā ‘‘anunipphādī’’ti (sārattha. ṭī. 1.11) daṭṭhabbā. Tehi pana saddhiṃyeva ijjhanato vuttaṃ ‘‘tividhakiriyākaraṇenā’’ti. Kiñcāpi na evaṃ ‘‘aho vatime’’tiādinā icchā uppajjeyya, kāraṇassa pana sampāditattā atha kho bhabbāva abhinibbhijjitunti yojanā . Kasmā bhabbāti āha ‘‘te hi yasmā tāyā’’tiādi. Ettha yathā kapālassa tanutā ālokassa anto paññāyamānassa kāraṇaṃ, tathā kapālassa tanutāya nakhasikhāmukhatuṇḍakānaṃ kharatāya ca allasinehassa pariyādānaṃ kāraṇavacananti daṭṭhabbaṃ, tasmāti ālokassa anto paññāyamānato, sayañca paripākagatattā.

    ओपम्मसम्पटिपादनन्ति ओपम्मत्थस्स उपमेय्येन सम्मदेव पटिपादनं। अत्थेनाति उपमेय्यत्थेन। यथा कुक्‍कुटिया अण्डेसु तिविधकिरियाय करणं कुक्‍कुटच्छापकानं अण्डकोसतो निक्खमनस्स मूलकारणं, एवं भिक्खुनो उस्सोळ्हीपन्‍नरसानि अङ्गानि अविज्‍जण्डकोसतो निक्खमनस्स मूलकारणन्ति आह ‘‘तस्सा कुक्‍कुटिया…पे॰… समन्‍नागतभावो’’ति। पटिच्छादनसामञ्‍ञेन अविज्‍जाय अण्डकोससदिसताय बलवविपस्सनावसेन अविज्‍जण्डकोसस्स तनुभावो, विपस्सनाञाणस्स परिणामकालो वुट्ठानगामिनिभावापत्ति, तदा च सा मग्गञाणगब्भं धारेन्ती विय होतीति आह ‘‘गब्भग्गहणकालो’’ति। अभिञ्‍ञापक्खेति लोकियाभिञ्‍ञापक्खे। लोकुत्तराभिञ्‍ञा हि अविज्‍जण्डकोसं पदालिकाति। गाथाय अविज्‍जण्डकोसं पहरतीति देसनाविलासेन विनेय्यसन्तानगतं अविज्‍जण्डकोसं घट्टेति, यथाठाने ठातुं न देति।

    Opammasampaṭipādananti opammatthassa upameyyena sammadeva paṭipādanaṃ. Atthenāti upameyyatthena. Yathā kukkuṭiyā aṇḍesu tividhakiriyāya karaṇaṃ kukkuṭacchāpakānaṃ aṇḍakosato nikkhamanassa mūlakāraṇaṃ, evaṃ bhikkhuno ussoḷhīpannarasāni aṅgāni avijjaṇḍakosato nikkhamanassa mūlakāraṇanti āha ‘‘tassā kukkuṭiyā…pe… samannāgatabhāvo’’ti. Paṭicchādanasāmaññena avijjāya aṇḍakosasadisatāya balavavipassanāvasena avijjaṇḍakosassa tanubhāvo, vipassanāñāṇassa pariṇāmakālo vuṭṭhānagāminibhāvāpatti, tadā ca sā maggañāṇagabbhaṃ dhārentī viya hotīti āha ‘‘gabbhaggahaṇakālo’’ti. Abhiññāpakkheti lokiyābhiññāpakkhe. Lokuttarābhiññā hi avijjaṇḍakosaṃ padālikāti. Gāthāya avijjaṇḍakosaṃ paharatīti desanāvilāsena vineyyasantānagataṃ avijjaṇḍakosaṃ ghaṭṭeti, yathāṭhāne ṭhātuṃ na deti.

    पटिसङ्खानप्पहानन्ति तदङ्गप्पहानपुब्बकं विक्खम्भनप्पहानं। पुब्बभागिया इद्धिपादा पाळियं गहिताति ‘‘इद्धिपादेहि विक्खम्भनप्पहान’’न्ति वुत्तं। ‘‘उस्सोळ्हिपन्‍नरसङ्गसमन्‍नागतो भिक्खु भब्बो अभिनिब्बिदाया’’तिआदिवचनतो (म॰ नि॰ १.१८९) लोकुत्तरिद्धिपादा पन सम्बोधग्गहणेनेव गहिता। मग्गे आगतेति उस्सोळ्हीपन्‍नरसङ्गसमन्‍नागतस्स भिक्खुनो विपस्सनं उस्सुक्‍कापयतो मग्गे आगते उप्पन्‍ने, पाळियं वा अभिनिब्भिदासम्बोधग्गहणेहि मग्गे आगते। फले आगतेति एत्थापि वुत्तनयेन अत्थो वेदितब्बो। निब्बानस्स पन पाळियं अनागतत्ता निस्सरणप्पहानं न गहितं। सेसं सुविञ्‍ञेय्यमेव।

    Paṭisaṅkhānappahānanti tadaṅgappahānapubbakaṃ vikkhambhanappahānaṃ. Pubbabhāgiyā iddhipādā pāḷiyaṃ gahitāti ‘‘iddhipādehi vikkhambhanappahāna’’nti vuttaṃ. ‘‘Ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbidāyā’’tiādivacanato (ma. ni. 1.189) lokuttariddhipādā pana sambodhaggahaṇeneva gahitā. Magge āgateti ussoḷhīpannarasaṅgasamannāgatassa bhikkhuno vipassanaṃ ussukkāpayato magge āgate uppanne, pāḷiyaṃ vā abhinibbhidāsambodhaggahaṇehi magge āgate. Phale āgateti etthāpi vuttanayena attho veditabbo. Nibbānassa pana pāḷiyaṃ anāgatattā nissaraṇappahānaṃ na gahitaṃ. Sesaṃ suviññeyyameva.

    चेतोखिलसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cetokhilasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ६. चेतोखिलसुत्तं • 6. Cetokhilasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. चेतोखिलसुत्तवण्णना • 6. Cetokhilasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact