Library / Tipiṭaka / तिपिटक • Tipiṭaka / कङ्खावितरणी-पुराण-टीका • Kaṅkhāvitaraṇī-purāṇa-ṭīkā

    ४. छब्बस्ससिक्खापदवण्णना

    4. Chabbassasikkhāpadavaṇṇanā

    ‘‘ओरेन चे छन्‍नं वस्सान’’न्ति वुत्तत्ता छब्बस्से परिपुण्णे कातुं वट्टतीति निट्ठानदिवसतो पट्ठाय छन्‍नं वस्सानं परिच्छेदो वेदितब्बो। यानि पनेत्थ अतिरेकछब्बस्सवसेन वा सम्मुतिवसेन वा कतानि, सब्बानि तानि एकतो परिभुञ्‍जितुं वट्टन्तीति। गिलानस्स च एकं नप्पहोतीति अनेकम्पि वट्टति। यतो पट्ठाय रोगस्स मन्दताय सन्थतं आदाय गन्तुं सक्‍कोति, ततो पट्ठाय सम्मुति वा रोगो वा न रक्खतीति एके। अपिच छवस्सबुद्धनिम्मलं सिक्खापदं विचारेतुं गम्भीरत्ता। तस्मा छवस्से कम्मं कतन्ति।

    ‘‘Orenace channaṃ vassāna’’nti vuttattā chabbasse paripuṇṇe kātuṃ vaṭṭatīti niṭṭhānadivasato paṭṭhāya channaṃ vassānaṃ paricchedo veditabbo. Yāni panettha atirekachabbassavasena vā sammutivasena vā katāni, sabbāni tāni ekato paribhuñjituṃ vaṭṭantīti. Gilānassa ca ekaṃ nappahotīti anekampi vaṭṭati. Yato paṭṭhāya rogassa mandatāya santhataṃ ādāya gantuṃ sakkoti, tato paṭṭhāya sammuti vā rogo vā na rakkhatīti eke. Apica chavassabuddhanimmalaṃ sikkhāpadaṃ vicāretuṃ gambhīrattā. Tasmā chavasse kammaṃ katanti.

    छब्बस्ससिक्खापदवण्णना निट्ठिता।

    Chabbassasikkhāpadavaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact