Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / བྷིཀྑུནཱིཝིབྷངྒ • Bhikkhunīvibhaṅga

    ༦. ཚཊྛསིཀྑཱཔདཾ

    6. Chaṭṭhasikkhāpadaṃ

    ༧༥༨. ཏེན སམཡེན བུདྡྷོ བྷགཝཱ སཱཝཏྠིཡཾ ཝིཧརཏི ཛེཏཝནེ ཨནཱཐཔིཎྜིཀསྶ ཨཱརཱམེ། ཏེན ཁོ པན སམཡེན ཨུཔཱསཀཱ བྷིཀྑུནིསངྒྷསྶ ཙཱིཝརཏྠཱཡ ཚནྡཀཾ སངྒྷརིཏྭཱ ཨཉྙཏརསྶ པཱཝཱརིཀསྶ གྷརེ པརིཀྑཱརཾ ནིཀྑིཔིཏྭཱ བྷིཀྑུནིཡོ ཨུཔསངྐམིཏྭཱ ཨེཏདཝོཙུཾ – ‘‘ཨམུཀསྶ, ཨཡྻེ, པཱཝཱརིཀསྶ གྷརེ ཙཱིཝརཏྠཱཡ པརིཀྑཱརོ ནིཀྑིཏྟོ, ཏཏོ ཙཱིཝརཾ ཨཱཧརཱཔེཏྭཱ བྷཱཛེཐཱ’’ཏི། བྷིཀྑུནིཡོ ཏེན པརིཀྑཱརེན བྷེསཛྫཾ ཙེཏཱཔེཏྭཱ པརིབྷུཉྫིཾསུ། ཨུཔཱསཀཱ ཛཱནིཏྭཱ ཨུཛ྄ཛྷཱཡནྟི ཁིཡྻནྟི ཝིཔཱཙེནྟི – ‘‘ཀཐཉྷི ནཱམ བྷིཀྑུནིཡོ ཨཉྙདཏྠིཀེན པརིཀྑཱརེན ཨཉྙུདྡིསིཀེན སངྒྷིཀེན ཨཉྙཾ ཙེཏཱཔེསྶནྟཱི’’ཏི! ཨསྶོསུཾ ཁོ བྷིཀྑུནིཡོ ཏེསཾ ཨུཔཱསཀཱནཾ ཨུཛ྄ཛྷཱཡནྟཱནཾ ཁིཡྻནྟཱནཾ ཝིཔཱཙེནྟཱནཾ། ཡཱ ཏཱ བྷིཀྑུནིཡོ ཨཔྤིཙྪཱ …པེ॰… ཏཱ ཨུཛ྄ཛྷཱཡནྟི ཁིཡྻནྟི ཝིཔཱཙེནྟི – ‘‘ཀཐཉྷི ནཱམ བྷིཀྑུནིཡོ ཨཉྙདཏྠིཀེན པརིཀྑཱརེན ཨཉྙུདྡིསིཀེན སངྒྷིཀེན ཨཉྙཾ ཙེཏཱཔེསྶནྟཱི’’ཏི…པེ॰… སཙྩཾ ཀིར, བྷིཀྑཝེ, བྷིཀྑུནིཡོ ཨཉྙདཏྠིཀེན པརིཀྑཱརེན ཨཉྙུདྡིསིཀེན སངྒྷིཀེན ཨཉྙཾ ཙེཏཱཔེནྟཱིཏི? ‘‘སཙྩཾ, བྷགཝཱ’’ཏི། ཝིགརཧི བུདྡྷོ བྷགཝཱ…པེ॰… ཀཐཉྷི ནཱམ, བྷིཀྑཝེ, བྷིཀྑུནིཡོ ཨཉྙདཏྠིཀེན པརིཀྑཱརེན ཨཉྙུདྡིསིཀེན སངྒྷིཀེན ཨཉྙཾ ཙེཏཱཔེསྶནྟི! ནེཏཾ, བྷིཀྑཝེ, ཨཔྤསནྣཱནཾ ཝཱ པསཱདཱཡ…པེ॰… ཨེཝཉྩ པན, བྷིཀྑཝེ, བྷིཀྑུནིཡོ ཨིམཾ སིཀྑཱཔདཾ ཨུདྡིསནྟུ –

    758. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena upāsakā bhikkhunisaṅghassa cīvaratthāya chandakaṃ saṅgharitvā aññatarassa pāvārikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ – ‘‘amukassa, ayye, pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto, tato cīvaraṃ āharāpetvā bhājethā’’ti. Bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu. Upāsakā jānitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantī’’ti! Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā …pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

    ༧༥༩. ‘‘ཡཱ པན བྷིཀྑུནཱི ཨཉྙདཏྠིཀེན པརིཀྑཱརེན ཨཉྙུདྡིསིཀེན སངྒྷིཀེན ཨཉྙཾ ཙེཏཱཔེཡྻ, ནིསྶགྒིཡཾ པཱཙིཏྟིཡ’’ནྟི།

    759.‘‘Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya’’nti.

    ༧༦༠. ཡཱ པནཱཏི ཡཱ ཡཱདིསཱ…པེ॰… བྷིཀྑུནཱིཏི…པེ॰… ཨཡཾ ཨིམསྨིཾ ཨཏྠེ ཨདྷིཔྤེཏཱ བྷིཀྑུནཱིཏི།

    760.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

    ཨཉྙདཏྠིཀེན པརིཀྑཱརེན ཨཉྙུདྡིསིཀེནཱཏི ཨཉྙསྶཏྠཱཡ དིནྣེན།

    Aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena.

    སངྒྷིཀེནཱཏི སངྒྷསྶ, ན གཎསྶ, ན ཨེཀབྷིཀྑུནིཡཱ།

    Saṅghikenāti saṅghassa, na gaṇassa, na ekabhikkhuniyā.

    ཨཉྙཾ ཙེཏཱཔེཡྻཱཏི ཡཾཨཏྠཱཡ དིནྣཾ, ཏཾ ཋཔེཏྭཱ ཨཉྙཾ ཙེཏཱཔེཏི, པཡོགེ དུཀྐཊཾ། པཊིལཱབྷེན ནིསྶགྒིཡཾ ཧོཏི། ནིསྶཛྫིཏབྦཾ སངྒྷསྶ ཝཱ གཎསྶ ཝཱ ཨེཀབྷིཀྑུནིཡཱ ཝཱ། ཨེཝཉྩ པན, བྷིཀྑཝེ, ནིསྶཛྫིཏབྦཾ…པེ॰… ‘‘ཨིདཾ མེ, ཨཡྻེ, ཨཉྙདཏྠིཀེན པརིཀྑཱརེན ཨཉྙུདྡིསིཀེན སངྒྷིཀེན ཨཉྙཾ ཙེཏཱཔིཏཾ ནིསྶགྒིཡཾ, ཨིམཱཧཾ སངྒྷསྶ ནིསྶཛྫཱམཱི’’ཏི།…པེ॰… དདེཡྻཱཏི…པེ॰… དདེཡྻུནྟི…པེ॰… ཨཡྻཱཡ དམྨཱིཏི།

    Aññaṃ cetāpeyyāti yaṃatthāya dinnaṃ, taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… ‘‘idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti.…Pe… dadeyyāti…pe… dadeyyunti…pe… ayyāya dammīti.

    ༧༦༡. ཨཉྙདཏྠིཀེ ཨཉྙདཏྠིཀསཉྙཱ ཨཉྙཾ ཙེཏཱཔེཏི, ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ། ཨཉྙདཏྠིཀེ ཝེམཏིཀཱ ཨཉྙཾ ཙེཏཱཔེཏི, ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ། ཨཉྙདཏྠིཀེ ཨནཉྙདཏྠིཀསཉྙཱ ཨཉྙཾ ཙེཏཱཔེཏི, ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ། ནིསྶཊྛཾ པཊིལབྷིཏྭཱ ཡཐཱདཱནེ ཨུཔནེཏབྦཾ།

    761. Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

    ཨནཉྙདཏྠིཀེ ཨཉྙདཏྠིཀསཉྙཱ, ཨཱཔཏྟི དུཀྐཊསྶ། ཨནཉྙདཏྠིཀེ ཝེམཏིཀཱ, ཨཱཔཏྟི དུཀྐཊསྶ། ཨནཉྙདཏྠིཀེ ཨནཉྙདཏྠིཀསཉྙཱ, ཨནཱཔཏྟི།

    Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.

    ༧༦༢. ཨནཱཔཏྟི སེསཀཾ ཨུཔནེཏི, སཱམིཀེ ཨཔལོཀེཏྭཱ ཨུཔནེཏི, ཨཱཔདཱསུ, ཨུམྨཏྟིཀཱཡ, ཨཱདིཀམྨིཀཱཡཱཏི།

    762. Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.

    ཚཊྛསིཀྑཱཔདཾ ནིཊྛིཏཾ།

    Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.







    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / བྷིཀྑུནཱིཝིབྷངྒ-ཨཊྛཀཐཱ • Bhikkhunīvibhaṅga-aṭṭhakathā / ཚཊྛནིསྶགྒིཡཔཱཙིཏྟིཡསིཀྑཱཔདཝཎྞནཱ • Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ༣. ནིསྶགྒིཡཀཎྜཾ (བྷིཀྑུནཱིཝིབྷངྒཝཎྞནཱ) • 3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ༦. ཚཊྛནིསྶགྒིཡཔཱཙིཏྟིཡསིཀྑཱཔདཝཎྞནཱ • 6. Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ༢. དུཏིཡནིསྶགྒིཡཱདིཔཱཙིཏྟིཡསིཀྑཱཔདཝཎྞནཱ • 2. Dutiyanissaggiyādipācittiyasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༦. ཚཊྛནིསྶགྒིཡཔཱཙིཏྟིཡསིཀྑཱཔདཾ • 6. Chaṭṭhanissaggiyapācittiyasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact