Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ५. चूळधम्मसमादानसुत्तवण्णना

    5. Cūḷadhammasamādānasuttavaṇṇanā

    ४६८. धम्मोति गहितगहणानीति धम्मो वा होतु इतरो वा, धम्मोति पग्गहितग्गाहप्पवत्ता चरियाव। आयूहनक्खणेति तस्स धम्मोति गहितस्स पवत्तनक्खणे। सुखन्ति अकिच्छं। तेनाह ‘‘सुकर’’न्ति। दुक्खविपाकन्ति अनिट्ठफलविपच्‍चनं।

    468.Dhammotigahitagahaṇānīti dhammo vā hotu itaro vā, dhammoti paggahitaggāhappavattā cariyāva. Āyūhanakkhaṇeti tassa dhammoti gahitassa pavattanakkhaṇe. Sukhanti akicchaṃ. Tenāha ‘‘sukara’’nti. Dukkhavipākanti aniṭṭhaphalavipaccanaṃ.

    ४६९. यथा चक्खादीनं पञ्‍चन्‍नं इन्द्रियानं यथासकं विसयग्गहणं सभावसिद्धं, एवं मनसोपि। ते च विसया इट्ठाकारतो गहणे न कोचि दोसो, पुरिसत्तभावे न च ते दोसं पवत्तेन्तीति अयं तेसं समणब्राह्मणानं लद्धीति आह ‘‘वत्थुकामेसुपि किलेसकामेसुपि दोसो नत्थी’’ति, अस्सादेत्वा विसयपरिभोगे नत्थि आदीनवो, तप्पच्‍चया न कोचि अन्तरायोति अधिप्पायो। पातब्यतं आपज्‍जन्तीति परिभुञ्‍जनकतं उपगच्छन्ति। परिभोगत्थो हि अयं पा-सद्दो कत्तुसाधनो च तब्य-सद्दो, यथारुचि परिभुञ्‍जन्तीति अत्थो। किलेसकामोपि अस्सादियमानो वत्थुकामन्तोगधोयेव, किलेसकामवसेन पन नेसं अस्सादेतब्बताति आह ‘‘वत्थुकामेसु किलेसकामेन पातब्यत’’न्ति। किलेसकामेनाति करणत्थे करणवचनं। पातब्यतं परिभुञ्‍जितब्बतन्ति एत्थापि कत्तुवसेनेव अत्थो वेदितब्बो। मोळिं कत्वाति वेणिबन्धवसेन मोळिं कत्वा। तापसपरिब्बाजिकाहीति तापसपब्बज्‍जूपगताहि। परिञ्‍ञं पञ्‍ञपेन्तीति इदं ‘‘पहानमाहंसू’’ति पदस्सेव वेवचनन्ति ‘‘पहानं समतिक्‍कमं पञ्‍ञपेन्ती’’ति वुत्तं। तेन कामा नामेते अनिच्‍चा दुक्खा विपरिणामधम्माति याथावतो परिजाननं इध ‘‘पहान’’न्ति अधिप्पेतं, न विनाभावमत्तन्ति दस्सेति। मालुवासिपाटिकाति मालुवाविदलं मालुवाफले पोट्टलिका। सन्तासं आपज्‍जेय्याति साले अधिवत्थदेवताय पवत्तिं गहेत्वा वुत्तं। तदा हि तस्सा एवं होति। कोविळारपत्तसदिसेहीति महाकोविळारपत्तसण्ठानेहि। सण्ठानवसेन हेतं वुत्तं, मालुवापत्ता पन कोविळारपत्तेहि महन्ततरानि चेव घनतरानि च होन्ति। विपुलबहुघनगरुपत्तताय महन्तं भारं जनेत्वा। साति मालुवालता। ओघनन्ति हेट्ठतो ओलम्बनहेतुभूतं घनभावं।

    469. Yathā cakkhādīnaṃ pañcannaṃ indriyānaṃ yathāsakaṃ visayaggahaṇaṃ sabhāvasiddhaṃ, evaṃ manasopi. Te ca visayā iṭṭhākārato gahaṇe na koci doso, purisattabhāve na ca te dosaṃ pavattentīti ayaṃ tesaṃ samaṇabrāhmaṇānaṃ laddhīti āha ‘‘vatthukāmesupi kilesakāmesupi doso natthī’’ti, assādetvā visayaparibhoge natthi ādīnavo, tappaccayā na koci antarāyoti adhippāyo. Pātabyataṃ āpajjantīti paribhuñjanakataṃ upagacchanti. Paribhogattho hi ayaṃ -saddo kattusādhano ca tabya-saddo, yathāruci paribhuñjantīti attho. Kilesakāmopi assādiyamāno vatthukāmantogadhoyeva, kilesakāmavasena pana nesaṃ assādetabbatāti āha ‘‘vatthukāmesu kilesakāmena pātabyata’’nti. Kilesakāmenāti karaṇatthe karaṇavacanaṃ. Pātabyataṃ paribhuñjitabbatanti etthāpi kattuvaseneva attho veditabbo. Moḷiṃ katvāti veṇibandhavasena moḷiṃ katvā. Tāpasaparibbājikāhīti tāpasapabbajjūpagatāhi. Pariññaṃ paññapentīti idaṃ ‘‘pahānamāhaṃsū’’ti padasseva vevacananti ‘‘pahānaṃ samatikkamaṃ paññapentī’’ti vuttaṃ. Tena kāmā nāmete aniccā dukkhā vipariṇāmadhammāti yāthāvato parijānanaṃ idha ‘‘pahāna’’nti adhippetaṃ, na vinābhāvamattanti dasseti. Māluvāsipāṭikāti māluvāvidalaṃ māluvāphale poṭṭalikā. Santāsaṃ āpajjeyyāti sāle adhivatthadevatāya pavattiṃ gahetvā vuttaṃ. Tadā hi tassā evaṃ hoti. Koviḷārapattasadisehīti mahākoviḷārapattasaṇṭhānehi. Saṇṭhānavasena hetaṃ vuttaṃ, māluvāpattā pana koviḷārapattehi mahantatarāni ceva ghanatarāni ca honti. Vipulabahughanagarupattatāya mahantaṃ bhāraṃ janetvā. Sāti māluvālatā. Oghananti heṭṭhato olambanahetubhūtaṃ ghanabhāvaṃ.

    अन्धवनसुभगवनग्गहणं तेसं अभिलक्खितभावतो। नाळिकेरादीसु तिणजातीसु। खादनुपलक्खणं उपचिकानं उट्ठहनग्गहणन्ति आह ‘‘उट्ठहेय्यु’’न्ति। केळिं करोन्ती वियाति विलम्बननदी विय केळिं करोन्ती। इदानि अहं तं अज्झोत्थरिन्ति पमोदमाना विय इतो चितो च विप्फन्दमाना विलम्बन्ती। सम्फस्सोपि सुखो मुदुतलुणकोमलभावतो। दस्सनम्पि सुखं घनबहलपत्तसंहतताय। सोमनस्सजाताति पुब्बे अनुस्सववसेन भवनविनासभया सन्तासं आपज्‍जि, इदानि तस्सा सम्पत्तिदस्सनेन पलोभिता सोमनस्सजाता अहोसि।

    Andhavanasubhagavanaggahaṇaṃ tesaṃ abhilakkhitabhāvato. Nāḷikerādīsu tiṇajātīsu. Khādanupalakkhaṇaṃ upacikānaṃ uṭṭhahanaggahaṇanti āha ‘‘uṭṭhaheyyu’’nti. Keḷiṃ karontī viyāti vilambananadī viya keḷiṃ karontī. Idāni ahaṃ taṃ ajjhottharinti pamodamānā viya ito cito ca vipphandamānā vilambantī. Samphassopi sukho mudutaluṇakomalabhāvato. Dassanampi sukhaṃ ghanabahalapattasaṃhatatāya. Somanassajātāti pubbe anussavavasena bhavanavināsabhayā santāsaṃ āpajji, idāni tassā sampattidassanena palobhitā somanassajātā ahosi.

    विटभिं करेय्याति आतानवितानवसेन जटेन्ती जालं करेय्य। तथाभूता च घनपत्तसञ्छन्‍नताय छत्तसदिसी होतीति आह ‘‘छत्ताकारेन तिट्ठेय्या’’ति। सकलं रुक्खन्ति उपरि सब्बसाखापसाखं सब्बरुक्खं। भस्समानाति पलिवेठनवसेनेव ओतरमाना। याव मूला ओतिण्णसाखाहीति मालुवा भारेन ओनमित्वा रुक्खस्स याव मूला ओतिण्णसाखाहि पुन अभिरुहमाना। सब्बसाखाति हेट्ठा मज्झे उपरि चाति सब्बापि साखायो पलिवेठेन्ती। संसिब्बित्वा जालसन्तानकनियामेन जटेत्वा। एवं अपरापरं संसिब्बनेन अज्झोत्थरन्ती। सब्बसाखा हेट्ठा कत्वा सयं उपरि ठत्वा महाभारभावेन वाते वा वायन्ते देवे वा वस्सन्ते पदालेय्य। साखट्ठकविमानन्ति साखापटिबद्धं विमानं। यस्मा इध सत्थारा ‘‘सेय्यथापि, भिक्खवे’’तिआदिना भूतपुब्बमेव वत्थु उपमाभावेन आहटं, तस्मा ‘‘इदं पन विमान’’न्तिआदि वुत्तं।

    Viṭabhiṃ kareyyāti ātānavitānavasena jaṭentī jālaṃ kareyya. Tathābhūtā ca ghanapattasañchannatāya chattasadisī hotīti āha ‘‘chattākārena tiṭṭheyyā’’ti. Sakalaṃ rukkhanti upari sabbasākhāpasākhaṃ sabbarukkhaṃ. Bhassamānāti paliveṭhanavaseneva otaramānā. Yāva mūlā otiṇṇasākhāhīti māluvā bhārena onamitvā rukkhassa yāva mūlā otiṇṇasākhāhi puna abhiruhamānā. Sabbasākhāti heṭṭhā majjhe upari cāti sabbāpi sākhāyo paliveṭhentī. Saṃsibbitvā jālasantānakaniyāmena jaṭetvā. Evaṃ aparāparaṃ saṃsibbanena ajjhottharantī. Sabbasākhā heṭṭhā katvā sayaṃ upari ṭhatvā mahābhārabhāvena vāte vā vāyante deve vā vassante padāleyya. Sākhaṭṭhakavimānanti sākhāpaṭibaddhaṃ vimānaṃ. Yasmā idha satthārā ‘‘seyyathāpi, bhikkhave’’tiādinā bhūtapubbameva vatthu upamābhāvena āhaṭaṃ, tasmā ‘‘idaṃ pana vimāna’’ntiādi vuttaṃ.

    ४७१. बहलरागसभावोति पच्‍चवेक्खणाहि नीहरितुं असक्‍कुणेय्यताय बलवा हुत्वा अभिभवनरागधातुको। रागजन्ति रागनिमित्तजातं। दिट्ठे दिट्ठे आरम्मणेति दिट्ठे दिट्ठे विसभागारम्मणे। निमित्तं गण्हातीति किलेसुप्पत्तिया कारणभूतं अनुब्यञ्‍जनसो निमित्तं गण्हाति, सिक्खागारवेन पन किलेसेहि निस्सितं मग्गं न पटिपज्‍जति, ततो एव आचरियुपज्झायेहि आणत्तं दण्डकम्मं करोतेव। तेनाह ‘‘न त्वेव वीतिक्‍कमं करोती’’ति। हत्थपरामासादीनीति – ‘‘एहि ताव तया वुत्तं मया वुत्तञ्‍च अमुत्र गन्त्वा वीमंसिस्सामा’’तिआदिना हत्थग्गहणादीनि करोन्तो, न करुणामेत्तानिदानवसेन। मोहजातिकोति बहलमोहसभावो।

    471.Bahalarāgasabhāvoti paccavekkhaṇāhi nīharituṃ asakkuṇeyyatāya balavā hutvā abhibhavanarāgadhātuko. Rāgajanti rāganimittajātaṃ. Diṭṭhe diṭṭhe ārammaṇeti diṭṭhe diṭṭhe visabhāgārammaṇe. Nimittaṃ gaṇhātīti kilesuppattiyā kāraṇabhūtaṃ anubyañjanaso nimittaṃ gaṇhāti, sikkhāgāravena pana kilesehi nissitaṃ maggaṃ na paṭipajjati, tato eva ācariyupajjhāyehi āṇattaṃ daṇḍakammaṃ karoteva. Tenāha ‘‘na tveva vītikkamaṃ karotī’’ti. Hatthaparāmāsādīnīti – ‘‘ehi tāva tayā vuttaṃ mayā vuttañca amutra gantvā vīmaṃsissāmā’’tiādinā hatthaggahaṇādīni karonto, na karuṇāmettānidānavasena. Mohajātikoti bahalamohasabhāvo.

    ४७२. कम्मनियामेनाति पुरिमजातिसिद्धेन लोभुस्सदतादिनियमितेन कम्मनियामेन। इदानि तं लोभुस्सदतादिं विभागेन दस्सेतुं ‘‘यस्स ही’’तिआदि आरद्धं। तत्थ कम्मायूहनक्खणेति कम्मकरणवेलाय। लोभो बलवाति तज्‍जाय सामग्गिया सामत्थियतो लोभो अधिको होति। अलोभो मन्दोति तप्पटिपक्खो अलोभो दुब्बलो होति। कथं पनेते लोभालोभा अञ्‍ञमञ्‍ञं उजुविपच्‍चनीकभूता एकक्खणे पवत्तन्ति? न खो पनेतं एवं दट्ठब्बं ‘‘एकक्खणे पवत्तन्ती’’ति, निकन्तिक्खणं पन आयूहनक्खणमेव कत्वा एवं वुत्तं। एस नयो सेसेसु। परियादातुन्ति अभिभवितुं न सक्‍कोति। यो हि ‘‘एवंसुन्दरं एवंविपुलं एवंमहग्घञ्‍च न सक्‍का परस्स दातु’’न्तिआदिना अमुत्तचागतादिवसेन पवत्ताय चेतनाय सम्पयुत्तो अलोभो सम्मदेव लोभं परियादातुं न सक्‍कोति। दोसमोहानं अनुप्पत्तियं तादिसपच्‍चयलाभेनेव अदोसामोहा बलवन्तो। तस्माति लोभादोसामोहानं बलवभावतो अलोभदोसमोहानञ्‍च दुब्बलभावतोति वुत्तमेव कारणं पच्‍चामसति। सोति तंसमङ्गी। तेन कम्मेनाति तेन लोभादिउपनिस्सयवता कुसलकम्मुना। सुखसीलोति सखिलो। तमेवत्थं अक्‍कोधनोति परियायेन वदति।

    472.Kammaniyāmenāti purimajātisiddhena lobhussadatādiniyamitena kammaniyāmena. Idāni taṃ lobhussadatādiṃ vibhāgena dassetuṃ ‘‘yassa hī’’tiādi āraddhaṃ. Tattha kammāyūhanakkhaṇeti kammakaraṇavelāya. Lobho balavāti tajjāya sāmaggiyā sāmatthiyato lobho adhiko hoti. Alobho mandoti tappaṭipakkho alobho dubbalo hoti. Kathaṃ panete lobhālobhā aññamaññaṃ ujuvipaccanīkabhūtā ekakkhaṇe pavattanti? Na kho panetaṃ evaṃ daṭṭhabbaṃ ‘‘ekakkhaṇe pavattantī’’ti, nikantikkhaṇaṃ pana āyūhanakkhaṇameva katvā evaṃ vuttaṃ. Esa nayo sesesu. Pariyādātunti abhibhavituṃ na sakkoti. Yo hi ‘‘evaṃsundaraṃ evaṃvipulaṃ evaṃmahagghañca na sakkā parassa dātu’’ntiādinā amuttacāgatādivasena pavattāya cetanāya sampayutto alobho sammadeva lobhaṃ pariyādātuṃ na sakkoti. Dosamohānaṃ anuppattiyaṃ tādisapaccayalābheneva adosāmohā balavanto. Tasmāti lobhādosāmohānaṃ balavabhāvato alobhadosamohānañca dubbalabhāvatoti vuttameva kāraṇaṃ paccāmasati. Soti taṃsamaṅgī. Tena kammenāti tena lobhādiupanissayavatā kusalakammunā. Sukhasīloti sakhilo. Tamevatthaṃ akkodhanoti pariyāyena vadati.

    मन्दा अलोभादोसा लोभदोसे परियादातुं न सक्‍कोन्ति, अमोहो पन बलवा मोहं परियादातुं सक्‍कोतीति एवं यथारहं पठमवारे वुत्तनयेनेव अतिदेसत्थो वेदितब्बो। पुरिमनयेनेवाति पुब्बे वुत्तनयानुसारेन। दुट्ठोति कोधनो। दन्धोति मन्दमञ्‍ञो। सुखसीलकोति सुखसीलो।

    Mandā alobhādosā lobhadose pariyādātuṃ na sakkonti, amoho pana balavā mohaṃ pariyādātuṃ sakkotīti evaṃ yathārahaṃ paṭhamavāre vuttanayeneva atidesattho veditabbo. Purimanayenevāti pubbe vuttanayānusārena. Duṭṭhoti kodhano. Dandhoti mandamañño. Sukhasīlakoti sukhasīlo.

    एत्थ च लोभवसेन, दोसमोह-लोभदोस-लोभमोह-दोसमोह-लोभदोसमोहवसेनाति तयो एकका, तयो दुका, एको तिकोति लोभादिउस्सदवसेन अकुसलपक्खे एव सत्त वारा, तथा कुसलपक्खे अलोभादिउस्सदवसेनाति चुद्दस वारा लब्भन्ति। तत्थ अलोभदोसमोहा, अलोभादोसमोहा, अलोभदोसामोहा बलवन्तोति आगतेहि कुसलपक्खे ततियदुतियपठमवारेहि दोसुस्सदमोहुस्सददोसमोहुस्सदवारा गहिता एव होन्ति। तथा अकुसलपक्खे लोभादोसामोहा, लोभदोसामोहा, लोभादोसमोहा बलवन्तोति आगतेहि ततियदुतियपठमवारेहि अदोसुस्सदअमोहुस्सदअदोसामोहुस्सदवारा गहिता एवाति अकुसलकुसलपक्खेसु तयो तयो वारे अन्तोगधे कत्वा अट्ठेव वारा दस्सिता। ये पन उभयसम्मिस्सतावसेन लोभालोभुस्सदवारादयो अपरे एकूनपञ्‍ञास वारा कामं दस्सेतब्बा, तेसं असम्भवतो एव न दस्सिता। न हि ‘‘एकस्मिं सन्ताने अन्तरेन अवत्थन्तरं लोभो च बलवा अलोभो चा’’तिआदि युज्‍जति। पटिपक्खवसेन वापि एतेसं बलवदुब्बलभावो सहजातधम्मवसेन वा। तत्थ लोभस्स ताव पटिपक्खवसेन अनभिभूतताय बलवभावो, तथा दोसमोहानं अदोसामोहेहि। अलोभादीनं पन लोभादिअनभिभवनतो। सब्बेसञ्‍च समानजातियसमधिभुय्य पवत्तिवसेन सहजातधम्मतो बलवभावो। तेन वुत्तं अट्ठकथायं (म॰ नि॰ अट्ठ॰ २.४७२) – ‘‘लोभो बलवा, अलोभो मन्दो। अदोसामोहा बलवन्तो, दोसमोहा मन्दा’’तिआदि, सो च नेसं मन्दबलवभावो पुरिमूपनिस्सयतो तथा आसयस्स परिभावितताय वेदितब्बो। तेनेवाह ‘‘कम्मनियामेना’’ति। सेसं वुत्तनयत्ता सुविञ्‍ञेय्यमेवाति।

    Ettha ca lobhavasena, dosamoha-lobhadosa-lobhamoha-dosamoha-lobhadosamohavasenāti tayo ekakā, tayo dukā, eko tikoti lobhādiussadavasena akusalapakkhe eva satta vārā, tathā kusalapakkhe alobhādiussadavasenāti cuddasa vārā labbhanti. Tattha alobhadosamohā, alobhādosamohā, alobhadosāmohā balavantoti āgatehi kusalapakkhe tatiyadutiyapaṭhamavārehi dosussadamohussadadosamohussadavārā gahitā eva honti. Tathā akusalapakkhe lobhādosāmohā, lobhadosāmohā, lobhādosamohā balavantoti āgatehi tatiyadutiyapaṭhamavārehi adosussadaamohussadaadosāmohussadavārā gahitā evāti akusalakusalapakkhesu tayo tayo vāre antogadhe katvā aṭṭheva vārā dassitā. Ye pana ubhayasammissatāvasena lobhālobhussadavārādayo apare ekūnapaññāsa vārā kāmaṃ dassetabbā, tesaṃ asambhavato eva na dassitā. Na hi ‘‘ekasmiṃ santāne antarena avatthantaraṃ lobho ca balavā alobho cā’’tiādi yujjati. Paṭipakkhavasena vāpi etesaṃ balavadubbalabhāvo sahajātadhammavasena vā. Tattha lobhassa tāva paṭipakkhavasena anabhibhūtatāya balavabhāvo, tathā dosamohānaṃ adosāmohehi. Alobhādīnaṃ pana lobhādianabhibhavanato. Sabbesañca samānajātiyasamadhibhuyya pavattivasena sahajātadhammato balavabhāvo. Tena vuttaṃ aṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.472) – ‘‘lobho balavā, alobho mando. Adosāmohā balavanto, dosamohā mandā’’tiādi, so ca nesaṃ mandabalavabhāvo purimūpanissayato tathā āsayassa paribhāvitatāya veditabbo. Tenevāha ‘‘kammaniyāmenā’’ti. Sesaṃ vuttanayattā suviññeyyamevāti.

    चूळधम्मसमादानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cūḷadhammasamādānasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ५. चूळधम्मसमादानसुत्तं • 5. Cūḷadhammasamādānasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ५. चूळधम्मसमादानसुत्तवण्णना • 5. Cūḷadhammasamādānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact