Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ४. चूळदुक्खक्खन्धसुत्तवण्णना

    4. Cūḷadukkhakkhandhasuttavaṇṇanā

    १७५. सक्‍केसूति एत्थ यं वत्तब्बं, तं सतिपट्ठानसुत्तवण्णनायं वुत्तनयेनेव वेदितब्बन्ति तं एकदेसेन दस्सेन्तो ‘‘सो ही’’ति आह। तत्थ येन राजकुमारा सक्या नाम जाता, यतो तेसं निवासट्ठानताय जनपदो तथा वुच्‍चति, तं वत्तब्बन्ति आह ‘‘सक्यानं पन उप्पत्ति अम्बट्ठसुत्ते आगतावा’’ति। कपिलवत्थूति वुत्तं पुरिमसञ्‍ञावसेन।

    175.Sakkesūti ettha yaṃ vattabbaṃ, taṃ satipaṭṭhānasuttavaṇṇanāyaṃ vuttanayeneva veditabbanti taṃ ekadesena dassento ‘‘so hī’’ti āha. Tattha yena rājakumārā sakyā nāma jātā, yato tesaṃ nivāsaṭṭhānatāya janapado tathā vuccati, taṃ vattabbanti āha ‘‘sakyānaṃ pana uppatti ambaṭṭhasutte āgatāvā’’ti. Kapilavatthūti vuttaṃ purimasaññāvasena.

    नानप्पकारकन्ति ‘‘लोभधम्मा’’ति बहुवचनस्स निमित्तं वदति। लोभो हि तेन तेन अवत्थाविसेसेन पवत्तिआकारभेदेन ‘‘छन्दो रागोतण्हा आसत्ति अपेक्खा’’तिआदिना अनेकप्पभेदो, लुब्भनलक्खणेन पन ‘‘लोभो’’त्वेव वुच्‍चति। तेनाह ‘‘नानप्पकारकं लोभंयेवा’’ति। तथा ‘‘दोसो पटिघो कोधो उपनाहो विरोधो’’तिआदिना, ‘‘मुय्हनं असमपेक्खनं अपच्‍चवेक्खणा दुम्मेज्झं बाल्य’’न्तिआदिना (ध॰ स॰ ३९०) च दोसमोहानं नानप्पकारतं सन्धायाह ‘‘इतरेसुपि द्वीसु एसेव नयो’’ति। परियादियित्वाति परितो सब्बसो आदाय। गहेत्वाति अयमेत्थ अत्थोति आह ‘‘गहणे आगत’’न्ति। परियादियतीति परिक्खीणोति। दी-सद्दञ्हि सद्दविदू खयत्थं वदन्ति।

    Nānappakārakanti ‘‘lobhadhammā’’ti bahuvacanassa nimittaṃ vadati. Lobho hi tena tena avatthāvisesena pavattiākārabhedena ‘‘chando rāgotaṇhā āsatti apekkhā’’tiādinā anekappabhedo, lubbhanalakkhaṇena pana ‘‘lobho’’tveva vuccati. Tenāha ‘‘nānappakārakaṃ lobhaṃyevā’’ti. Tathā ‘‘doso paṭigho kodho upanāho virodho’’tiādinā, ‘‘muyhanaṃ asamapekkhanaṃ apaccavekkhaṇā dummejjhaṃ bālya’’ntiādinā (dha. sa. 390) ca dosamohānaṃ nānappakārataṃ sandhāyāha ‘‘itaresupi dvīsu eseva nayo’’ti. Pariyādiyitvāti parito sabbaso ādāya. Gahetvāti ayamettha atthoti āha ‘‘gahaṇe āgata’’nti. Pariyādiyatīti parikkhīṇoti. Dī-saddañhi saddavidū khayatthaṃ vadanti.

    एकदाति आमेडितलोपेन निद्देसोति आह ‘‘एकेकस्मिं काले’’ति। लोभदोसमोहाति पठममग्गेन पहीनावसेसा लोभदोसमोहा। निरवसेसा पहीयन्ति, अञ्‍ञथा दुतियमग्गेन किं कतं सियाति अधिप्पायो। समुदाचारप्पत्तं पन दिस्वा ‘‘अप्पहीनं मे अत्थी’’तिपि जानाति। एवं कथं निरवसेसप्पहानसञ्‍ञाति आह ‘‘अप्पहीनकं…पे॰… सञ्‍ञी होती’’ति। एवं पठममग्गेनेव समुच्छिन्‍नसंसयस्स ‘‘को सु नाम मे धम्मो अज्झत्तं अप्पहीनोति एवं सन्धेहो कथं उप्पज्‍जती’’ति वत्वा ‘‘पण्णत्तिया अकोविदत्ता’’ति कारणमाह। विनयकुक्‍कुच्‍चं विय हि पण्णत्तियं अकुसलताय अरियानम्पि कत्थचि विमतिमत्तं उप्पज्‍जति यथा तं सब्बसो अप्पहीनसम्मोहानन्ति। अत्तनो अविसये अनभिजाननं पण्णत्तिकोसल्‍लेन किमेत्थ पयोजनं, पच्‍चवेक्खणामत्तेन अयमत्थो सिज्झतीति दस्सेन्तो ‘‘किं तस्स पच्‍चवेक्खणा नत्थी’’ति आह। इतरो ‘‘नत्थी’’ति न सक्‍का वत्तुन्ति कत्वा ‘‘अत्थी’’ति वत्वा तत्थ लब्भमानविभागं दस्सेन्तो ‘‘सा पना’’तिआदिमाह। तत्थ साति पच्‍चवेक्खणा। सब्बेसन्ति सब्बेसं अरियानं। यथा परिपुण्णा न होति, न एवं सब्बसो न होतीति आह ‘‘इमासु पना’’तिआदि।

    Ekadāti āmeḍitalopena niddesoti āha ‘‘ekekasmiṃ kāle’’ti. Lobhadosamohāti paṭhamamaggena pahīnāvasesā lobhadosamohā. Niravasesā pahīyanti, aññathā dutiyamaggena kiṃ kataṃ siyāti adhippāyo. Samudācārappattaṃ pana disvā ‘‘appahīnaṃ me atthī’’tipi jānāti. Evaṃ kathaṃ niravasesappahānasaññāti āha ‘‘appahīnakaṃ…pe… saññī hotī’’ti. Evaṃ paṭhamamaggeneva samucchinnasaṃsayassa ‘‘ko su nāma me dhammo ajjhattaṃ appahīnoti evaṃ sandheho kathaṃ uppajjatī’’ti vatvā ‘‘paṇṇattiyā akovidattā’’ti kāraṇamāha. Vinayakukkuccaṃ viya hi paṇṇattiyaṃ akusalatāya ariyānampi katthaci vimatimattaṃ uppajjati yathā taṃ sabbaso appahīnasammohānanti. Attano avisaye anabhijānanaṃ paṇṇattikosallena kimettha payojanaṃ, paccavekkhaṇāmattena ayamattho sijjhatīti dassento ‘‘kiṃ tassa paccavekkhaṇā natthī’’ti āha. Itaro ‘‘natthī’’ti na sakkā vattunti katvā ‘‘atthī’’ti vatvā tattha labbhamānavibhāgaṃ dassento ‘‘sā panā’’tiādimāha. Tattha ti paccavekkhaṇā. Sabbesanti sabbesaṃ ariyānaṃ. Yathā paripuṇṇā na hoti, na evaṃ sabbaso na hotīti āha ‘‘imāsu panā’’tiādi.

    १७६. अज्झत्तन्ति नियकज्झत्तं अधिप्पेतन्ति आह ‘‘तव सन्ताने’’ति। अप्पहीनोति अनवसेसतो अप्पहीनो। दुविधेति वत्थुकामकिलेसकामे। किलेसकामोपि हि यदग्गेन अस्सादीयति, तदग्गेन परिभुञ्‍जीयति।

    176.Ajjhattanti niyakajjhattaṃ adhippetanti āha ‘‘tava santāne’’ti. Appahīnoti anavasesato appahīno. Duvidheti vatthukāmakilesakāme. Kilesakāmopi hi yadaggena assādīyati, tadaggena paribhuñjīyati.

    १७७. अस्सादीयतीति अस्सादो, सुखं। अप्पो अप्पमत्तको अस्सादो एतेसूति अप्पस्सादा। तेनाह ‘‘परित्तसुखा’’ति। परियेसनदुक्खादिहेतुकं दिट्ठधम्मिकं तत्थ दुच्‍चरितचरणेन सम्परायिकञ्‍च दुक्खमेत्थ कामेसु बहुकन्ति बहुदुक्खा। बहुपायासाति बहुपरिक्‍किलेसा। ते पन परिक्‍किलेसा वक्खमाननयेन बहूयेवेत्थ दिट्ठधम्मिकापीति आह ‘‘दिट्ठधम्मिक…पे॰… बहू’’ति। ते च परिक्‍किलेसा यस्मा तंसमङ्गिनो हितपटिपत्तिया अन्तरायकरा इध चेव परलोके च आदीनवकारणञ्‍च पवत्तन्ति, तस्मा वुत्तं ‘‘दिट्ठधम्मिक…पे॰… बहू’’ति। एवं चेपीति एवं ‘‘अप्पस्सादा कामा’’तिआदिना आकारेन। नयेनाति धम्मेन। कारणेनाति युत्तिया। सुट्ठु दिट्ठं होतीति सम्बन्धो। विपस्सनापञ्‍ञायाति अरियमग्गपञ्‍ञाय। सा चत्तारिपि सच्‍चानि विसेसतो पस्सतीति विपस्सनाति अधिप्पेता। तेनाह ‘‘हेट्ठामग्गद्वयञाणेनाति अत्थो’’ति। पीतिसुखन्ति पीतिसुखवन्तं झानद्वयं। द्वे मग्गेति हेट्ठामग्गे। आवट्टनसीलो आभुजनसीलो न होतीति अनावट्टी नेव होति सब्बसो अप्पहीनकामरागछन्दो। तेनाह ‘‘कस्मा’’तिआदि। ओरोधनाटका पजहनपञ्‍ञाति आदीनवानुपस्सनाञाणमाह।

    177. Assādīyatīti assādo, sukhaṃ. Appo appamattako assādo etesūti appassādā. Tenāha ‘‘parittasukhā’’ti. Pariyesanadukkhādihetukaṃ diṭṭhadhammikaṃ tattha duccaritacaraṇena samparāyikañca dukkhamettha kāmesu bahukanti bahudukkhā. Bahupāyāsāti bahuparikkilesā. Te pana parikkilesā vakkhamānanayena bahūyevettha diṭṭhadhammikāpīti āha ‘‘diṭṭhadhammika…pe… bahū’’ti. Te ca parikkilesā yasmā taṃsamaṅgino hitapaṭipattiyā antarāyakarā idha ceva paraloke ca ādīnavakāraṇañca pavattanti, tasmā vuttaṃ ‘‘diṭṭhadhammika…pe… bahū’’ti. Evaṃ cepīti evaṃ ‘‘appassādā kāmā’’tiādinā ākārena. Nayenāti dhammena. Kāraṇenāti yuttiyā. Suṭṭhu diṭṭhaṃ hotīti sambandho. Vipassanāpaññāyāti ariyamaggapaññāya. Sā cattāripi saccāni visesato passatīti vipassanāti adhippetā. Tenāha ‘‘heṭṭhāmaggadvayañāṇenāti attho’’ti. Pītisukhanti pītisukhavantaṃ jhānadvayaṃ. Dve maggeti heṭṭhāmagge. Āvaṭṭanasīlo ābhujanasīlo na hotīti anāvaṭṭī neva hoti sabbaso appahīnakāmarāgachando. Tenāha ‘‘kasmā’’tiādi. Orodhanāṭakā pajahanapaññāti ādīnavānupassanāñāṇamāha.

    १७९. अस्सादोपि कथितो, ‘‘अप्पस्सादा’’ति हि इमिना यावतको कामेसु अस्सादो, तं सब्बं अनवसेसतो परिग्गहेत्वा चस्स परित्तभावो दस्सितोति आदीनवोपि कथितो सङ्खेपेनेव सेसस्सआदीनवस्स दस्सितत्ता। तं कथेतुन्ति तं निस्सरणं ‘‘एकन्तसुखपटिसंवेदी’’ति इमिना कथेतुं। इमेहि अन्तेहीति ‘‘पञ्‍चिमे, महानाम, कामगुणा’’तिआदिना कामगुणदस्सनमुखेन कामसुखल्‍लिकानुयोगं ‘‘उब्भट्ठका होन्ति आसनपटिक्खित्ता’’तिआदिना अत्तकिलमथानुयोगञ्‍च दस्सेत्वा इमेहि द्वीहि अन्तेहि मुत्तं मम सासनन्ति, फलसमापत्तिपरियोसानत्ता सासनसम्पत्तिया ‘‘उपरिफलसमापत्तिसीसेन सकलसासनं दस्सेतु’’न्ति आह। गिज्झसदिसो कूटोति मज्झेपदलोपीसमासो यथा ‘‘साकपत्थिवो’’ति (पाणिनि॰ २.१.६०)। दुतिये पनेत्थ गिज्झवन्तताय गिज्झा कूटे एतस्साति गिज्झकूटो। उद्धंयेव तिट्ठनका निसज्‍जाय वुट्ठितकालतो पट्ठाय एकट्ठानेनेव तिट्ठनका। तेनाह ‘‘अनिसिन्‍ना’’ति। निगण्ठस्साति नाटपुत्तस्स। नत्थि एतस्स परिसेसन्ति अपरिसेसं। एवं सङ्खाभवचनमत्तमस्साति आह ‘‘अपरिसेससङ्खात’’न्ति। निच्‍चट्ठेन सतत-सद्देन अभिण्हप्पवत्ति जोतिता सियाति ‘‘समित’’न्ति वुत्तं। तेन निरन्तरप्पवत्तिं दस्सेतीति एवं वा एत्थ अत्थो दट्ठब्बो।

    179.Assādopi kathito, ‘‘appassādā’’ti hi iminā yāvatako kāmesu assādo, taṃ sabbaṃ anavasesato pariggahetvā cassa parittabhāvo dassitoti ādīnavopi kathito saṅkhepeneva sesassaādīnavassa dassitattā. Taṃ kathetunti taṃ nissaraṇaṃ ‘‘ekantasukhapaṭisaṃvedī’’ti iminā kathetuṃ. Imehi antehīti ‘‘pañcime, mahānāma, kāmaguṇā’’tiādinā kāmaguṇadassanamukhena kāmasukhallikānuyogaṃ ‘‘ubbhaṭṭhakā honti āsanapaṭikkhittā’’tiādinā attakilamathānuyogañca dassetvā imehi dvīhi antehi muttaṃ mama sāsananti, phalasamāpattipariyosānattā sāsanasampattiyā ‘‘upariphalasamāpattisīsena sakalasāsanaṃ dassetu’’nti āha. Gijjhasadiso kūṭoti majjhepadalopīsamāso yathā ‘‘sākapatthivo’’ti (pāṇini. 2.1.60). Dutiye panettha gijjhavantatāya gijjhā kūṭe etassāti gijjhakūṭo. Uddhaṃyeva tiṭṭhanakā nisajjāya vuṭṭhitakālato paṭṭhāya ekaṭṭhāneneva tiṭṭhanakā. Tenāha ‘‘anisinnā’’ti. Nigaṇṭhassāti nāṭaputtassa. Natthi etassa parisesanti aparisesaṃ. Evaṃ saṅkhābhavacanamattamassāti āha ‘‘aparisesasaṅkhāta’’nti. Niccaṭṭhena satata-saddena abhiṇhappavatti jotitā siyāti ‘‘samita’’nti vuttaṃ. Tena nirantarappavattiṃ dassetīti evaṃ vā ettha attho daṭṭhabbo.

    १८०. यं करोति, तं जानातीति दुक्खस्स निज्‍जरणखेपनं नाम विञ्‍ञूनं किच्‍चं, विञ्‍ञुना च पुरिसेन कताकतं जानितब्बं, तस्मा तुम्हेहि पुराणानं कम्मानं ब्यन्तिभावं करोन्तेहि पठमं ताव एत्तकानि पुराणानि कम्मानीति जानितब्बानि, ततो ‘‘एत्तकं कालं कतेन तपसा एत्तकानि तानि ब्यन्तिकतानि, इदानि एत्तकानि कातब्बानी’’तिआदिना अयं विधि पुरिसेन विय अत्तना कातब्बकिच्‍चं परिच्छिन्दितब्बन्ति दस्सेति। तेनाह ‘‘तुम्हेहिपि तथा ञातब्बं सिया’’ति। सुद्धन्तन्ति सुद्धकोट्ठासं, आयतिं अनवस्सवसिद्धं कम्मक्खयं, ततो वा दुक्खक्खयन्ति अत्थो। सुद्धन्तं पत्तो अत्थीति पुच्छतीति इमिना अकुसलानं पहानं, कुसलानं भावना च सब्बेन सब्बं निगण्ठसमये नत्थि सब्बसो विसुद्धिभावनाय अभावतो, तस्मा कुतो दुक्खक्खयस्स सम्भवोति दस्सेति।

    180.Yaṃ karoti, taṃ jānātīti dukkhassa nijjaraṇakhepanaṃ nāma viññūnaṃ kiccaṃ, viññunā ca purisena katākataṃ jānitabbaṃ, tasmā tumhehi purāṇānaṃ kammānaṃ byantibhāvaṃ karontehi paṭhamaṃ tāva ettakāni purāṇāni kammānīti jānitabbāni, tato ‘‘ettakaṃ kālaṃ katena tapasā ettakāni tāni byantikatāni, idāni ettakāni kātabbānī’’tiādinā ayaṃ vidhi purisena viya attanā kātabbakiccaṃ paricchinditabbanti dasseti. Tenāha ‘‘tumhehipi tathā ñātabbaṃ siyā’’ti. Suddhantanti suddhakoṭṭhāsaṃ, āyatiṃ anavassavasiddhaṃ kammakkhayaṃ, tato vā dukkhakkhayanti attho. Suddhantaṃ patto atthīti pucchatīti iminā akusalānaṃ pahānaṃ, kusalānaṃ bhāvanā ca sabbena sabbaṃ nigaṇṭhasamaye natthi sabbaso visuddhibhāvanāya abhāvato, tasmā kuto dukkhakkhayassa sambhavoti dasseti.

    एवं अजाननभावे सतीति ‘‘अहुवम्हेव मय’’न्तिआदिना वुत्तप्पकारस्स अजानने सति, तस्मिं तुम्हेहि अञ्‍ञायमानेति अत्थो। लुद्दाति घोरा। ते पन यस्मा कायवाचाहि निहीनमेव करोन्ति, तस्मा वुत्तं ‘‘लुद्दाचारा’’ति। लोहितपाणित्वेव वुच्‍चति तज्‍जाकिरियाचरणतो। मागविककेवट्टचोरघातकादयो मागविकादयो। कक्खळकम्माति फरुसकम्मा। ते निगण्ठेसु पब्बजन्तीति पुब्बे महादुक्खसंवत्तनियकम्मस्स कतत्ता हि तुम्हे एतरहि ईदिसं महादुक्खं पच्‍चनुभवथाति दस्सेति।

    Evaṃ ajānanabhāve satīti ‘‘ahuvamheva maya’’ntiādinā vuttappakārassa ajānane sati, tasmiṃ tumhehi aññāyamāneti attho. Luddāti ghorā. Te pana yasmā kāyavācāhi nihīnameva karonti, tasmā vuttaṃ ‘‘luddācārā’’ti. Lohitapāṇitveva vuccati tajjākiriyācaraṇato. Māgavikakevaṭṭacoraghātakādayo māgavikādayo. Kakkhaḷakammāti pharusakammā. Te nigaṇṭhesu pabbajantīti pubbe mahādukkhasaṃvattaniyakammassa katattā hi tumhe etarahi īdisaṃ mahādukkhaṃ paccanubhavathāti dasseti.

    वादेति दिट्ठियं, समयेति अत्थो। सुखेन सुखन्ति एत्थ सुखेनाति पटिपत्तिसुखेन, सुखाय पटिपत्तियाति अत्थो। सुखन्ति विमोक्खसुखं, इध लोके सुखं अधिगच्छन्ता कसिवणिज्‍जादिदुक्खपटिपत्तियाव अधिगच्छन्ति, एवं मोक्खसुखम्पीति अधिप्पायो। सरीरावयवसम्पत्तियापि बिम्बिनो सारोति बिम्बिसारो। ते निगण्ठा…पे॰… सन्धाय वदन्ति, न पन भगवतो अच्‍चन्तसन्तपणीतं निब्बानसुखपटिवेदनं जानन्ति। सहसाति रवा। अप्पटिसङ्खाति न पटिसङ्खाय अविचारेत्वा। तेनाह ‘‘साहसं कत्वा’’तिआदि।

    Vādeti diṭṭhiyaṃ, samayeti attho. Sukhena sukhanti ettha sukhenāti paṭipattisukhena, sukhāya paṭipattiyāti attho. Sukhanti vimokkhasukhaṃ, idha loke sukhaṃ adhigacchantā kasivaṇijjādidukkhapaṭipattiyāva adhigacchanti, evaṃ mokkhasukhampīti adhippāyo. Sarīrāvayavasampattiyāpi bimbino sāroti bimbisāro. Te nigaṇṭhā…pe… sandhāya vadanti, na pana bhagavato accantasantapaṇītaṃ nibbānasukhapaṭivedanaṃ jānanti. Sahasāti ravā. Appaṭisaṅkhāti na paṭisaṅkhāya avicāretvā. Tenāha ‘‘sāhasaṃ katvā’’tiādi.

    अञ्‍ञाहि वेदनाहि अवोमिस्सं एकन्तं सुखं एकन्तसुखं, तस्स पटिसंवेदी। तेनाह ‘‘निरन्तरसुखपटिसंवेदी’’ति। कथापतिट्ठापनत्थन्ति ‘‘एकन्तसुखपटिसंवेदी’’ति एवं आरद्धकथाय पतिट्ठापनत्थं। राजवारेति राजानं उद्दिस्स आगतदेसनावारे। सुखं पुच्छितुं होतीति ‘‘यदि सत्त रत्तिन्दिवानि नप्पहोति, किं छ रत्तिन्दिवानि पहोती’’तिआदिना पुच्छनसुखं होति। ‘‘अहं खो’’तिआदिना पवत्तो सुद्धवारो सुद्धनिस्सन्दस्स फलसमापत्तिसुखस्स वसेन आगतत्ता। अनच्छरियं होति, सत्त रत्तिन्दिवानि पहोन्तस्स एकस्मिं रत्तिन्दिवे किं वत्तब्बन्ति। उत्तानत्थमेव वुत्तनयत्ता सुविञ्‍ञेय्यत्ता।

    Aññāhi vedanāhi avomissaṃ ekantaṃ sukhaṃ ekantasukhaṃ, tassa paṭisaṃvedī. Tenāha ‘‘nirantarasukhapaṭisaṃvedī’’ti. Kathāpatiṭṭhāpanatthanti ‘‘ekantasukhapaṭisaṃvedī’’ti evaṃ āraddhakathāya patiṭṭhāpanatthaṃ. Rājavāreti rājānaṃ uddissa āgatadesanāvāre. Sukhaṃ pucchituṃ hotīti ‘‘yadi satta rattindivāni nappahoti, kiṃ cha rattindivāni pahotī’’tiādinā pucchanasukhaṃ hoti. ‘‘Ahaṃ kho’’tiādinā pavatto suddhavāro suddhanissandassa phalasamāpattisukhassa vasena āgatattā. Anacchariyaṃ hoti, satta rattindivāni pahontassa ekasmiṃ rattindive kiṃ vattabbanti. Uttānatthameva vuttanayattā suviññeyyattā.

    चूळदुक्खक्खन्धसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cūḷadukkhakkhandhasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. चूळदुक्खक्खन्धसुत्तं • 4. Cūḷadukkhakkhandhasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. चूळदुक्खक्खन्धसुत्तवण्णना • 4. Cūḷadukkhakkhandhasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact