Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ४. चूळगोपालकसुत्तवण्णना

    4. Cūḷagopālakasuttavaṇṇanā

    ३५०. चेलुक्‍काहीति चेलमयाहि उक्‍काहि। उक्‍कभूतानि चेलानि एत्थाति उक्‍कचेला, नगरं। सब्बा गङ्गा पाकटा हुत्वा पञ्‍ञायतीति पकतिचक्खुस्स पाकटा हुत्वा उपट्ठाति, दिब्बचक्खुस्स पन समन्तचक्खुस्स वा यत्थ कत्थचि निसिन्‍नस्सपि भगवतो पाकटा हुत्वा पञ्‍ञायतेव। सोत्थीति अनुपद्दवो। वड्ढीति अपरिहानि। आरोग्यन्ति अरोगता आबाधाभावो।

    350.Celukkāhīti celamayāhi ukkāhi. Ukkabhūtāni celāni etthāti ukkacelā, nagaraṃ. Sabbā gaṅgā pākaṭā hutvā paññāyatīti pakaticakkhussa pākaṭā hutvā upaṭṭhāti, dibbacakkhussa pana samantacakkhussa vā yattha katthaci nisinnassapi bhagavato pākaṭā hutvā paññāyateva. Sotthīti anupaddavo. Vaḍḍhīti aparihāni. Ārogyanti arogatā ābādhābhāvo.

    मगधो जनपदो निवासो एतस्साति मागधो, मागधोव मागधिको। पञ्‍ञाय नाम दुट्ठुभावो नत्थि एकन्तानवज्‍जताय, तस्मा दु-सद्दो अभाववाची ‘‘दुस्सीलो’’तिआदीसु विय, जाति-सद्दो च सभावत्थोति आह ‘‘निप्पञ्‍ञसभावो’’ति। -सद्दो आरम्भत्थोति आह ‘‘पतारेसीति तारेतुं आरभी’’ति परतीरं गावीनं अप्पत्तत्ता। सुविदेहानन्ति सुन्दरविदेहानं। विदेहरट्ठं किर भूमिभागदस्सनसम्पत्तिया च वनरामणेय्यकादिना च सुन्दरं। आमण्डलिकं करित्वाति आवत्ते पतिता तेमण्डलाकारेन परिब्भमित्वा। कतिपयापि गावियो असेसेत्वा नदीसोतेन वूळ्हत्ता वुत्तं ‘‘अवड्ढिं विनासं पापुणिंसू’’ति। कतिपयासुपि हि अवसिट्ठासु गावीसु अनुक्‍कमेनपि सिया गोगणस्स वड्ढीति। विस्समट्ठानन्ति परिस्समविनोदनट्ठानं। तित्था भट्ठाति गहेतुं असमत्थताय तित्थं अप्पत्ता। अरोगो नाम नाहोसीति लोममत्तम्पि असेसेत्वा सब्बा गावियो नदीसोते विनट्ठाति अत्थो।

    Magadho janapado nivāso etassāti māgadho, māgadhova māgadhiko. Paññāya nāma duṭṭhubhāvo natthi ekantānavajjatāya, tasmā du-saddo abhāvavācī ‘‘dussīlo’’tiādīsu viya, jāti-saddo ca sabhāvatthoti āha ‘‘nippaññasabhāvo’’ti. -Saddo ārambhatthoti āha ‘‘patāresīti tāretuṃ ārabhī’’ti paratīraṃ gāvīnaṃ appattattā. Suvidehānanti sundaravidehānaṃ. Videharaṭṭhaṃ kira bhūmibhāgadassanasampattiyā ca vanarāmaṇeyyakādinā ca sundaraṃ. Āmaṇḍalikaṃ karitvāti āvatte patitā temaṇḍalākārena paribbhamitvā. Katipayāpi gāviyo asesetvā nadīsotena vūḷhattā vuttaṃ ‘‘avaḍḍhiṃ vināsaṃ pāpuṇiṃsū’’ti. Katipayāsupi hi avasiṭṭhāsu gāvīsu anukkamenapi siyā gogaṇassa vaḍḍhīti. Vissamaṭṭhānanti parissamavinodanaṭṭhānaṃ. Titthā bhaṭṭhāti gahetuṃ asamatthatāya titthaṃ appattā. Arogo nāma nāhosīti lomamattampi asesetvā sabbā gāviyo nadīsote vinaṭṭhāti attho.

    येसु खन्धायतनधातूसु इध लोकसमञ्‍ञा, ते अजानन्ता ‘‘अकुसला इमस्स लोकस्सा’’ति वुत्ताति आह ‘‘इधलोके खन्धधातायतनेसु अकुसला अछेका’’ति। अयमेव नयो ‘‘अकुसला परस्स लोकस्सा’’ति एत्थापीति आह ‘‘परलोकेपि एसेव नयो’’ति। मारो एत्थ धीयतीति मारधेय्यं। मारोति चेत्थ किलेसमारो वेदितब्बो। खन्धाभिसङ्खारा हि तस्स पवत्तनभावेन गहिता, मच्‍चुमारो विसुं गहितो एव, किलेसमारवसेनेव च देवपुत्तमारस्स कामभवे आधिपच्‍चन्ति। तेसन्ति ये इधलोकादीसु अछेका, तेसं। ते पन उक्‍कट्ठनिद्देसेन दस्सेन्तो आह ‘‘इमिना छ सत्थारो दस्सिता’’ति।

    Yesu khandhāyatanadhātūsu idha lokasamaññā, te ajānantā ‘‘akusalā imassa lokassā’’ti vuttāti āha ‘‘idhaloke khandhadhātāyatanesu akusalā achekā’’ti. Ayameva nayo ‘‘akusalā parassa lokassā’’ti etthāpīti āha ‘‘paralokepi eseva nayo’’ti. Māro ettha dhīyatīti māradheyyaṃ. Māroti cettha kilesamāro veditabbo. Khandhābhisaṅkhārā hi tassa pavattanabhāvena gahitā, maccumāro visuṃ gahito eva, kilesamāravaseneva ca devaputtamārassa kāmabhave ādhipaccanti. Tesanti ye idhalokādīsu achekā, tesaṃ. Te pana ukkaṭṭhaniddesena dassento āha ‘‘iminā cha satthāro dassitā’’ti.

    ३५१. बलवगावोति बलवन्ते गोरूपे। ते पन दम्मतं उपगतगोणा चेव धेनुयो चाति आह ‘‘दन्तगोणे चेव धेनुयो चा’’ति । अविजातगावोति न विजातगावियो। वच्छकेति खुद्दकवच्छे। अप्पत्थो हि अयं क-सद्दो। तेनाह ‘‘तरुणवच्छके’’ति। किसाबलकेति दुब्बले।

    351.Balavagāvoti balavante gorūpe. Te pana dammataṃ upagatagoṇā ceva dhenuyo cāti āha ‘‘dantagoṇe ceva dhenuyo cā’’ti . Avijātagāvoti na vijātagāviyo. Vacchaketi khuddakavacche. Appattho hi ayaṃ ka-saddo. Tenāha ‘‘taruṇavacchake’’ti. Kisābalaketi dubbale.

    ३५२. मारस्स तण्हासोतं छेत्वाति खन्धमारसम्बन्धीतण्हासङ्खातं सोतं समुच्छिन्दित्वा। तयो कोट्ठासे खेपेत्वा ठिताति अनागामिनो सन्धायाह। सब्बवारेसूति सकदागामिसोतापन्‍नअट्ठमकवारेसु। तत्थ पन यथाक्‍कमं चतुमग्गवज्झानं किलेसानं द्वे कोट्ठासे खेपेत्वा ठिता, एककोट्ठासं खेपेत्वा ठिता, पठमं कोट्ठासं खेपेन्तोति वत्तब्बं। धम्मं अनुस्सरन्ति, धम्मस्स वा अनुस्सरणसीलाति धम्मानुसारिनो। धम्मोति चेत्थ पञ्‍ञा अधिप्पेता। सद्धं अनुस्सरन्ति, सद्धाय वा अनुस्सरणसीलाति सद्धानुसारिनो

    352.Mārassa taṇhāsotaṃ chetvāti khandhamārasambandhītaṇhāsaṅkhātaṃ sotaṃ samucchinditvā. Tayo koṭṭhāse khepetvā ṭhitāti anāgāmino sandhāyāha. Sabbavāresūti sakadāgāmisotāpannaaṭṭhamakavāresu. Tattha pana yathākkamaṃ catumaggavajjhānaṃ kilesānaṃ dve koṭṭhāse khepetvā ṭhitā, ekakoṭṭhāsaṃ khepetvā ṭhitā, paṭhamaṃ koṭṭhāsaṃ khepentoti vattabbaṃ. Dhammaṃ anussaranti, dhammassa vā anussaraṇasīlāti dhammānusārino. Dhammoti cettha paññā adhippetā. Saddhaṃ anussaranti, saddhāya vā anussaraṇasīlāti saddhānusārino.

    जानताति एत्थ जाननकिरियाविसयस्स अविसेसितत्ता अधिकारवसेन अनवसेसञेय्यविसेसा अधिप्पेताति आह ‘‘सब्बधम्मे जानन्तेना’’ति। अन्तोसारविरहतो अब्भुग्गतट्ठेन च नळो वियाति नळो, मानोति आह ‘‘विगतमाननळं कत’’न्ति। खेमं पत्थेथाति एत्थ चतूहि योगेहि अनुपद्दवत्ता ‘‘खेम’’न्ति अरहत्तं अधिप्पेतं। पत्थना च छन्दपत्थना, न तण्हापत्थनाति आह ‘‘कत्तुकम्यताछन्देन अरहत्तं पत्थेथा’’ति। पत्तायेव नाम तस्स पत्तिया न कोचि अन्तरायो। सोत्थिना पारगमनं उद्दिस्स देसनं आरभित्वा खेमप्पत्तिया देसनाय परियोसापितत्ता यथानुसन्धिनाव देसनं निट्ठापेसीति।

    Jānatāti ettha jānanakiriyāvisayassa avisesitattā adhikāravasena anavasesañeyyavisesā adhippetāti āha ‘‘sabbadhamme jānantenā’’ti. Antosāravirahato abbhuggataṭṭhena ca naḷo viyāti naḷo, mānoti āha ‘‘vigatamānanaḷaṃ kata’’nti. Khemaṃ patthethāti ettha catūhi yogehi anupaddavattā ‘‘khema’’nti arahattaṃ adhippetaṃ. Patthanā ca chandapatthanā, na taṇhāpatthanāti āha ‘‘kattukamyatāchandena arahattaṃ patthethā’’ti. Pattāyeva nāma tassa pattiyā na koci antarāyo. Sotthinā pāragamanaṃ uddissa desanaṃ ārabhitvā khemappattiyā desanāya pariyosāpitattā yathānusandhināva desanaṃ niṭṭhāpesīti.

    चूळगोपालकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cūḷagopālakasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. चूळगोपालकसुत्तं • 4. Cūḷagopālakasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. चूळगोपालकसुत्तवण्णना • 4. Cūḷagopālakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact