Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ४. महायमकवग्गो

    4. Mahāyamakavaggo

    १. चूळगोसिङ्गसुत्तवण्णना

    1. Cūḷagosiṅgasuttavaṇṇanā

    ३२५. ञातीनं (अ॰ नि॰ टी॰ ३.६.१९) निवासट्ठानभूतो गामो ञातिको, सो एव नातिको। सो किर गामो येसं सन्तको, तेसं पुब्बपुरिसेन अत्तनो ञातीनं साधारणभावेन निवेसितो, तेन ‘‘नातिको’’ति पञ्‍ञायित्थ। अथ पच्छा तत्थ द्वीहि दायादेहि द्विधा विभजित्वा परिभुत्तो। तेनाह ‘‘द्विन्‍नं चूळपितिमहापितिपुत्तानं द्वे गामा’’ति। गिञ्‍जका वुच्‍चन्ति इट्ठका, गिञ्‍जकाहियेव कतो आवसथो गिञ्‍जकावसथो। तस्मिं किर पदेसे मत्तिका सक्खरमरुम्बवालिकादीहि असम्मिस्सा अकठिना सण्हा सुखुमा, ताय कतानि कुलालभाजनानिपि सिलामयानि विय दळ्हानि, तस्मा ते उपासका ताय मत्तिकाय दीघपुथुलइट्ठका कारेत्वा ताहि ठपेत्वा द्वारबाहवातपानकवाटतुलायो सेसं सब्बं दब्बसम्भारेन विना इट्ठकाहि एव पासादं कारेसुं। तेनाह ‘‘इट्ठकाहेवा’’तिआदि।

    325. Ñātīnaṃ (a. ni. ṭī. 3.6.19) nivāsaṭṭhānabhūto gāmo ñātiko, so eva nātiko. So kira gāmo yesaṃ santako, tesaṃ pubbapurisena attano ñātīnaṃ sādhāraṇabhāvena nivesito, tena ‘‘nātiko’’ti paññāyittha. Atha pacchā tattha dvīhi dāyādehi dvidhā vibhajitvā paribhutto. Tenāha ‘‘dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā’’ti. Giñjakā vuccanti iṭṭhakā, giñjakāhiyeva kato āvasatho giñjakāvasatho. Tasmiṃ kira padese mattikā sakkharamarumbavālikādīhi asammissā akaṭhinā saṇhā sukhumā, tāya katāni kulālabhājanānipi silāmayāni viya daḷhāni, tasmā te upāsakā tāya mattikāya dīghaputhulaiṭṭhakā kāretvā tāhi ṭhapetvā dvārabāhavātapānakavāṭatulāyo sesaṃ sabbaṃ dabbasambhārena vinā iṭṭhakāhi eva pāsādaṃ kāresuṃ. Tenāha ‘‘iṭṭhakāhevā’’tiādi.

    गोसिङ्गसालवनदायन्ति गोसिङ्गसालवनन्ति लद्धनामं रक्खितं अरञ्‍ञं। जेट्ठकरुक्खस्साति वनप्पतिभूतस्स सालरुक्खस्स। सामग्गिरसन्ति समग्गभावादिगुणं विवेकसुखं। उपरिपण्णासके उपक्‍किलेससुत्ते (म॰ नि॰ ३.२३७-२३८) पुथुज्‍जनकालो कथितो, इध चूळगोसिङ्गसुत्ते खीणासवकालो कथितो। कतकिच्‍चापि हि ते महाथेरा अत्तनो दिट्ठधम्मसुखविहारं परेसं दिट्ठानुगतिं आपज्‍जनञ्‍च सम्पस्सन्ता परमञ्‍च विवेकं अनुब्रूहन्ता सामग्गिरसं अनुभवमाना तत्थ विहरन्ति। तदाति तस्मिं उपक्‍किलेससुत्तदेसनाकाले। तेति अनुरुद्धप्पमुखा कुलपुत्ता। लद्धस्सादाति विपस्सनाय वीथिपटिपत्तिया अधिगतस्सादा। विपस्सना हि पुब्बेनापरं विसेसं आवहन्ती पवत्तमाना सातिसयं पीतिसोमनस्सं आवहति। तेनाह भगवा –

    Gosiṅgasālavanadāyanti gosiṅgasālavananti laddhanāmaṃ rakkhitaṃ araññaṃ. Jeṭṭhakarukkhassāti vanappatibhūtassa sālarukkhassa. Sāmaggirasanti samaggabhāvādiguṇaṃ vivekasukhaṃ. Uparipaṇṇāsake upakkilesasutte (ma. ni. 3.237-238) puthujjanakālo kathito, idha cūḷagosiṅgasutte khīṇāsavakālo kathito. Katakiccāpi hi te mahātherā attano diṭṭhadhammasukhavihāraṃ paresaṃ diṭṭhānugatiṃ āpajjanañca sampassantā paramañca vivekaṃ anubrūhantā sāmaggirasaṃ anubhavamānā tattha viharanti. Tadāti tasmiṃ upakkilesasuttadesanākāle. Teti anuruddhappamukhā kulaputtā. Laddhassādāti vipassanāya vīthipaṭipattiyā adhigatassādā. Vipassanā hi pubbenāparaṃ visesaṃ āvahantī pavattamānā sātisayaṃ pītisomanassaṃ āvahati. Tenāha bhagavā –

    ‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं।

    ‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

    लभति पीतिपामोज्‍जं, अमतं तं विजानत’’न्ति॥ (ध॰ प॰ ३७४)।

    Labhati pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

    लद्धपतिट्ठा मग्गफलाधिगमनेन। सति हि मग्गफलाधिगमे सासने पतिट्ठा लद्धा नाम होति, नो अञ्‍ञथा।

    Laddhapatiṭṭhā maggaphalādhigamanena. Sati hi maggaphalādhigame sāsane patiṭṭhā laddhā nāma hoti, no aññathā.

    कामं सारिपुत्तमोग्गल्‍लानापि महासावकपरियापन्‍नाव, अग्गसावकभावेन पन नेसं विसेसदस्सनत्थं ‘‘धम्मसेनापतिमहामोग्गल्‍लानत्थेरेसु वा’’ति विसुं गहणं। सतिपि हि सामञ्‍ञयोगे विसेसवन्तो विसुं गय्हन्ति यथा ‘‘ब्राह्मणा आगता, वासिट्ठोपि आगतो’’ति। तेसु पन विसुं गहितेसुपि ‘‘असीतिमहासावकेसू’’ति असीतिग्गहणं अप्पकं ऊनमधिकं वा गणनुपगं न होतीति। अन्तमसोति इदं धम्मभण्डागारिकस्स उपट्ठाकभावेन आसन्‍नचारिताय वुत्तं। अनीकाति हत्थानीका, हत्थानीकतो हत्थिसमूहतोति अत्थो। काळसीहो येभुय्येन यूथचरोति कत्वा वुत्तं ‘‘यूथा निस्सटो काळसीहो विया’’ति। केसरी पन एकचरोव। वातच्छिन्‍नो वलाहको वियाति वातच्छिन्‍नो पब्बतकूटप्पमाणो वलाहकच्छेदो विय। तेसं पग्गण्हनतोति यथा नाम जिघच्छितस्स भोजने, पिपासितस्स पानीये, सीतेन फुट्ठस्स उण्हे, उण्हेन फुट्ठस्स सीते, दुक्खितस्स सुखे अभिरुचि उप्पज्‍जति, एवमेवं भगवतो कोसम्बके भिक्खू अञ्‍ञमञ्‍ञं विवादापन्‍ने दिस्वा अपरे समग्गावासं वसन्ते आवज्‍जितस्स इमे तयो कुलपुत्ता आपाथं आगमिंसु, अथ ने पग्गण्हितुकामो उपसङ्कमि, एवायं पटिपत्तिअनुक्‍कमेन कोसम्बकानं भिक्खूनं विनयनुपायो होतीति। तेनाह ‘‘तेसं पग्गण्हनतो’’ति। एतेनेव पच्छिमजनतं अनुकम्पनतोति इदम्पि कारणं एकदेसेन संवण्णितन्ति दट्ठब्बं। उक्‍कंसित्वाति यथाभूतेहि गुणेहि सम्पहंसनेन विसेसेत्वा विसिट्ठे कत्वा पसंसावसेन चेतं आमेडितवचनं।

    Kāmaṃ sāriputtamoggallānāpi mahāsāvakapariyāpannāva, aggasāvakabhāvena pana nesaṃ visesadassanatthaṃ ‘‘dhammasenāpatimahāmoggallānattheresu vā’’ti visuṃ gahaṇaṃ. Satipi hi sāmaññayoge visesavanto visuṃ gayhanti yathā ‘‘brāhmaṇā āgatā, vāsiṭṭhopi āgato’’ti. Tesu pana visuṃ gahitesupi ‘‘asītimahāsāvakesū’’ti asītiggahaṇaṃ appakaṃ ūnamadhikaṃ vā gaṇanupagaṃ na hotīti. Antamasoti idaṃ dhammabhaṇḍāgārikassa upaṭṭhākabhāvena āsannacāritāya vuttaṃ. Anīkāti hatthānīkā, hatthānīkato hatthisamūhatoti attho. Kāḷasīho yebhuyyena yūthacaroti katvā vuttaṃ ‘‘yūthā nissaṭo kāḷasīho viyā’’ti. Kesarī pana ekacarova. Vātacchinno valāhako viyāti vātacchinno pabbatakūṭappamāṇo valāhakacchedo viya. Tesaṃ paggaṇhanatoti yathā nāma jighacchitassa bhojane, pipāsitassa pānīye, sītena phuṭṭhassa uṇhe, uṇhena phuṭṭhassa sīte, dukkhitassa sukhe abhiruci uppajjati, evamevaṃ bhagavato kosambake bhikkhū aññamaññaṃ vivādāpanne disvā apare samaggāvāsaṃ vasante āvajjitassa ime tayo kulaputtā āpāthaṃ āgamiṃsu, atha ne paggaṇhitukāmo upasaṅkami, evāyaṃ paṭipattianukkamena kosambakānaṃ bhikkhūnaṃ vinayanupāyo hotīti. Tenāha ‘‘tesaṃ paggaṇhanato’’ti. Eteneva pacchimajanataṃ anukampanatoti idampi kāraṇaṃ ekadesena saṃvaṇṇitanti daṭṭhabbaṃ. Ukkaṃsitvāti yathābhūtehi guṇehi sampahaṃsanena visesetvā visiṭṭhe katvā pasaṃsāvasena cetaṃ āmeḍitavacanaṃ.

    तं अरञ्‍ञं रक्खति वनसामिना आणत्तो। रक्खितगोपितं वनसण्डं, न महावनादि विय अपरिग्गहितं। सीलादिप्पभेदाय अत्तत्थाय पटिपन्‍ना अत्तकामा, न अपरिच्‍चत्तसिनेहाति आह ‘‘अत्तनो हितं कामयमाना’’ति। तेनाह ‘‘यो ही’’तिआदि। भिन्देय्याति विनासेय्य।

    Taṃ araññaṃ rakkhati vanasāminā āṇatto. Rakkhitagopitaṃ vanasaṇḍaṃ, na mahāvanādi viya apariggahitaṃ. Sīlādippabhedāya attatthāya paṭipannā attakāmā, na apariccattasinehāti āha ‘‘attano hitaṃ kāmayamānā’’ti. Tenāha ‘‘yo hī’’tiādi. Bhindeyyāti vināseyya.

    दुब्बलमनुस्साति पञ्‍ञाय दुब्बला अविद्दसुनो मनुस्सा। तानीति अभिजातिआदीसु उप्पन्‍नपाटिहारियानि। चीवरगब्भेन पटिच्छादेत्वाति चीवरसङ्खाते ओवरके निगूहित्वा विय। न हि चीवरपारुपनमत्तेन बुद्धानुभावो पटिच्छन्‍नो होति। ‘‘मा सुध कोचिमं बुद्धानुभावं अञ्‍ञासी’’ति पन तथारूपेन इद्धाभिसङ्खारेन तं छादेत्वा गतो भगवा तथा वुत्तो। तेनाह ‘‘अञ्‍ञातकवेसेन अगमासी’’ति।

    Dubbalamanussāti paññāya dubbalā aviddasuno manussā. Tānīti abhijātiādīsu uppannapāṭihāriyāni. Cīvaragabbhena paṭicchādetvāti cīvarasaṅkhāte ovarake nigūhitvā viya. Na hi cīvarapārupanamattena buddhānubhāvo paṭicchanno hoti. ‘‘Mā sudha kocimaṃ buddhānubhāvaṃ aññāsī’’ti pana tathārūpena iddhābhisaṅkhārena taṃ chādetvā gato bhagavā tathā vutto. Tenāha ‘‘aññātakavesena agamāsī’’ti.

    अभिक्‍कमथाति पदं अभिमुखभावेन विधिमुखेन वदतीति आह ‘‘इतो आगच्छथा’’ति। बुद्धानं कायो नाम सुविसुद्धजातिमणि विय सोभनो, किञ्‍चि मलं अपनेतब्बं नत्थि, किमत्थं भगवा पादे पक्खालेसीति आह ‘‘बुद्धान’’न्तिआदि।

    Abhikkamathāti padaṃ abhimukhabhāvena vidhimukhena vadatīti āha ‘‘ito āgacchathā’’ti. Buddhānaṃ kāyo nāma suvisuddhajātimaṇi viya sobhano, kiñci malaṃ apanetabbaṃ natthi, kimatthaṃ bhagavā pāde pakkhālesīti āha ‘‘buddhāna’’ntiādi.

    ३२६. अनुरुद्धाति वा एकसेसनयेन वुत्तं विरूपेकसेसस्सपि इच्छितब्बत्ता, एवञ्‍च कत्वा बहुवचननिद्देसोपि समत्थितो होति। इरियापथो खमतीति सरीरस्स लहुट्ठानताय चतुब्बिधोपि इरियापथो सुखप्पवत्तिको। जीवितं यापेतीति यापनालक्खणं जीवितं इमं सरीरयन्तं यापेति सुखेन पवत्तेति। उळुङ्कयागुं वा कटच्छुभिक्खं वाति इदं मकरवुत्तिया मिस्सकभत्तेन यापनं वत्तन्ति कत्वा वुत्तं। तेनाह ‘‘भिक्खाचारवत्तं पुच्छती’’ति।

    326.Anuruddhāti vā ekasesanayena vuttaṃ virūpekasesassapi icchitabbattā, evañca katvā bahuvacananiddesopi samatthito hoti. Iriyāpatho khamatīti sarīrassa lahuṭṭhānatāya catubbidhopi iriyāpatho sukhappavattiko. Jīvitaṃ yāpetīti yāpanālakkhaṇaṃ jīvitaṃ imaṃ sarīrayantaṃ yāpeti sukhena pavatteti. Uḷuṅkayāguṃ vā kaṭacchubhikkhaṃ vāti idaṃ makaravuttiyā missakabhattena yāpanaṃ vattanti katvā vuttaṃ. Tenāha ‘‘bhikkhācāravattaṃ pucchatī’’ti.

    अञ्‍ञमञ्‍ञं संसन्दतीति सतिपि उभयेसं कलापानं परमत्थतो भेदे पचुरजनेहि दुविञ्‍ञेय्यनानत्तं खीरोदकसम्मोदितं अच्‍चन्तमेव संसट्ठं विय हुत्वा तिट्ठति। तेनाह ‘‘विसुं न होति, एकत्तं विय उपेती’’ति। पियभावदीपनानि चक्खूनि पियचक्खूनि। पियायति, पियायितब्बोति वा पियोति। समग्गवासस्स यं एकन्तकारणं, तं पुच्छन्तो भगवा ‘‘यथा कथं पना’’तिआदिमाहाति ‘‘कथन्ति कारणपुच्छा’’ति वुत्तं। यो नेसं मेत्तासहितानंयेव कम्मादीनं अञ्‍ञमञ्‍ञस्मिं पच्‍चुपट्ठानाकारो, तं सन्धाय ‘‘कथ’’न्ति पुच्छा। तथा हि परतो ‘‘एवं खो मयं, भन्ते’’तिआदिना थेरेहि विस्सज्‍जनं कथितं।

    Aññamaññaṃ saṃsandatīti satipi ubhayesaṃ kalāpānaṃ paramatthato bhede pacurajanehi duviññeyyanānattaṃ khīrodakasammoditaṃ accantameva saṃsaṭṭhaṃ viya hutvā tiṭṭhati. Tenāha ‘‘visuṃ na hoti, ekattaṃ viya upetī’’ti. Piyabhāvadīpanāni cakkhūni piyacakkhūni. Piyāyati, piyāyitabboti vā piyoti. Samaggavāsassa yaṃ ekantakāraṇaṃ, taṃ pucchanto bhagavā ‘‘yathā kathaṃ panā’’tiādimāhāti ‘‘kathanti kāraṇapucchā’’ti vuttaṃ. Yo nesaṃ mettāsahitānaṃyeva kammādīnaṃ aññamaññasmiṃ paccupaṭṭhānākāro, taṃ sandhāya ‘‘katha’’nti pucchā. Tathā hi parato ‘‘evaṃ kho mayaṃ, bhante’’tiādinā therehi vissajjanaṃ kathitaṃ.

    मित्तं एतस्स अत्थीति मेत्तं, कायकम्मं। आवीति पकासं। रहोति अप्पकासं। यञ्हि उद्दिस्स मेत्तं कायकम्मं पच्‍चुपट्ठपेति, तं तस्स सम्मुखा चे, पकासं होति, परम्मुखा चे, अप्पकासं। तेनाह ‘‘आवि चेव रहो चाति सम्मुखा चेव परम्मुखा चा’’ति। इतरानीति परम्मुखा कायवचीकम्मानि। ‘‘तत्था’’तिआदिना सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘यं ही’’तिआदि वुत्तं। सम्मज्‍जनादिवसेन पटिजग्गितब्बयुत्तं ठानं वा। तथेवाति यथा सम्मुखा कते मेत्ताकायकम्मे वुत्तं, तथेव । ‘‘कच्‍चि खमनीय’’न्ति एवमादिका कथा सम्मोदनीयकथा। यथा परेहि सद्धिं अत्तनो छिद्दं न होति, तथा पटिसन्थारवसेन पवत्ता कथा पटिसन्थारकथा। ‘‘अहो तदा थेरेन मय्हं दिन्‍नो ओवादो, दिन्‍ना अनुसासनी’’ति एवं कालन्तरे सरितब्बयुत्ता, छसारणीयपटिसंयुत्ता वा कथा सारणीयकथा। सुत्तपदं निक्खिपित्वा तस्स अत्थनिद्देसवसेन सीलादिधम्मपटिसंयुत्ता कथा धम्मीकथा। सरेन सुत्तस्स उच्‍चारणं सरभञ्‍ञं। पञ्हस्स ञातुं इच्छितस्स अत्थस्स पुच्छनं पञ्हपुच्छनं। तस्स यथापुच्छितस्सआदिसनं पञ्हविस्सज्‍जनंएवं समन्‍नाहरतोति एवं मनसिकरोतो, एवं मेत्तं उपसंहरतोति अत्थो।

    Mittaṃ etassa atthīti mettaṃ, kāyakammaṃ. Āvīti pakāsaṃ. Rahoti appakāsaṃ. Yañhi uddissa mettaṃ kāyakammaṃ paccupaṭṭhapeti, taṃ tassa sammukhā ce, pakāsaṃ hoti, parammukhā ce, appakāsaṃ. Tenāha ‘‘āvi ceva raho cāti sammukhā ceva parammukhā cā’’ti. Itarānīti parammukhā kāyavacīkammāni. ‘‘Tatthā’’tiādinā saṅkhepato vuttamatthaṃ vivarituṃ ‘‘yaṃ hī’’tiādi vuttaṃ. Sammajjanādivasena paṭijaggitabbayuttaṃ ṭhānaṃ vā. Tathevāti yathā sammukhā kate mettākāyakamme vuttaṃ, tatheva . ‘‘Kacci khamanīya’’nti evamādikā kathā sammodanīyakathā. Yathā parehi saddhiṃ attano chiddaṃ na hoti, tathā paṭisanthāravasena pavattā kathā paṭisanthārakathā. ‘‘Aho tadā therena mayhaṃ dinno ovādo, dinnā anusāsanī’’ti evaṃ kālantare saritabbayuttā, chasāraṇīyapaṭisaṃyuttā vā kathā sāraṇīyakathā. Suttapadaṃ nikkhipitvā tassa atthaniddesavasena sīlādidhammapaṭisaṃyuttā kathā dhammīkathā. Sarena suttassa uccāraṇaṃ sarabhaññaṃ. Pañhassa ñātuṃ icchitassa atthassa pucchanaṃ pañhapucchanaṃ. Tassa yathāpucchitassaādisanaṃ pañhavissajjanaṃ. Evaṃ samannāharatoti evaṃ manasikaroto, evaṃ mettaṃ upasaṃharatoti attho.

    एकतो कातुं न सक्‍का, तस्मा नाना। हितट्ठेनाति अत्तनो विय अञ्‍ञमञ्‍ञस्स हितभावेन। निरन्तरट्ठेनाति अन्तराभावेन भेदाभावेन। अविग्गहट्ठेनाति अविरोधभावेन। समग्गट्ठेनाति सहितभावेन। परिभण्डं कत्वाति बहलतनुमत्तिकालेपेहि लिम्पेत्वा। चीवरं वा धोवन्तीति अत्तनो चीवरं वा धोवन्ति। परिभण्डं वाति अत्तनो पण्णसालाय परिभण्डं वा करोन्ति।

    Ekato kātuṃ na sakkā, tasmā nānā. Hitaṭṭhenāti attano viya aññamaññassa hitabhāvena. Nirantaraṭṭhenāti antarābhāvena bhedābhāvena. Aviggahaṭṭhenāti avirodhabhāvena. Samaggaṭṭhenāti sahitabhāvena. Paribhaṇḍaṃ katvāti bahalatanumattikālepehi limpetvā. Cīvaraṃ vā dhovantīti attano cīvaraṃ vā dhovanti. Paribhaṇḍaṃ vāti attano paṇṇasālāya paribhaṇḍaṃ vā karonti.

    ३२७. पटिविरुद्धा एवाति एत्थापि ‘‘येभुय्येना’’ति पदं आनेत्वा सम्बन्धितब्बं। तेसं अप्पमादलक्खणन्ति तेसं अप्पमज्‍जनसभावं। कच्‍चि पन वो अनुरुद्धा समग्गाति एत्थापि वोति निपातमत्तं, पच्‍चत्तवचनं वा, कच्‍चि तुम्हेति एवमत्थो वेदितब्बो। समुग्गपातिन्ति समुग्गपुटसदिसं पातिं।

    327.Paṭiviruddhā evāti etthāpi ‘‘yebhuyyenā’’ti padaṃ ānetvā sambandhitabbaṃ. Tesaṃ appamādalakkhaṇanti tesaṃ appamajjanasabhāvaṃ. Kacci pana vo anuruddhā samaggāti etthāpi voti nipātamattaṃ, paccattavacanaṃ vā, kacci tumheti evamattho veditabbo. Samuggapātinti samuggapuṭasadisaṃ pātiṃ.

    पण्णसालायं अन्तो बहि च सम्मज्‍जनेन सोधितङ्गणता वत्तपटिपत्ति। पटिविसमत्तमेवाति अत्तनो यापनपटिविसमत्तमेव। ओसापेत्वाति पक्खिपित्वा। पमाणमेवाति अत्तनो यापनपमाणमेव। वुत्तनयेन जहित्वाति पाळियं वुत्तनयेन जहित्वा।

    Paṇṇasālāyaṃ anto bahi ca sammajjanena sodhitaṅgaṇatā vattapaṭipatti. Paṭivisamattamevāti attano yāpanapaṭivisamattameva. Osāpetvāti pakkhipitvā. Pamāṇamevāti attano yāpanapamāṇameva. Vuttanayena jahitvāti pāḷiyaṃ vuttanayena jahitvā.

    हत्थेन हत्थं संसिब्बन्ताति अत्तनो हत्थेन इतरस्स हत्थं दळ्हग्गहणवसेन बन्धन्ता। विलङ्घेति देसन्तरं पापेति एतेनाति विलङ्घको, हत्थो। हत्थो एव विलङ्घको हत्थविलङ्घको, तेन हत्थविलङ्घकेन

    Hatthena hatthaṃ saṃsibbantāti attano hatthena itarassa hatthaṃ daḷhaggahaṇavasena bandhantā. Vilaṅgheti desantaraṃ pāpeti etenāti vilaṅghako, hattho. Hattho eva vilaṅghako hatthavilaṅghako, tena hatthavilaṅghakena.

    तं अखण्डं कत्वाति तं तीसुपि दिवसेसु धम्मस्सवनं पवत्तनवसेन अखण्डिकं कत्वा। एतन्ति ‘‘पञ्‍चाहिकं खो पना’’तिआदिवचनं। पञ्‍चमे पञ्‍चमे अहनि भवतीति पञ्‍चाहिकं। भगवता पुच्छितेन अनुरुद्धत्थेरेन। पमादट्ठानेसुयेवाति अञ्‍ञेसं पमादट्ठानेसुयेव। ‘‘पमादट्ठानेसुयेवा’’ति वुत्तमेवत्थं पाकटतरं कातुं ‘‘अञ्‍ञेसञ्ही’’तिआदि वुत्तं। पपञ्‍चकरणट्ठानानीति कथापपञ्‍चस्स करणट्ठानानि विस्सट्ठकथापवत्तनेन कम्मट्ठाने पमज्‍जनट्ठानानि। तत्थापि ‘‘मयं, भन्ते, कम्मट्ठानविरुद्धं न पटिपज्‍जामा’’ति सिखाप्पत्तं अत्तनो अप्पमादलक्खणं थेरो दस्सेति। एत्तकं ठानं मुञ्‍चित्वाति पन इदं तदा विहारसमापत्तीनं वळञ्‍जाभावेन वुत्तं।

    Taṃ akhaṇḍaṃ katvāti taṃ tīsupi divasesu dhammassavanaṃ pavattanavasena akhaṇḍikaṃ katvā. Etanti ‘‘pañcāhikaṃ kho panā’’tiādivacanaṃ. Pañcame pañcame ahani bhavatīti pañcāhikaṃ. Bhagavatā pucchitena anuruddhattherena. Pamādaṭṭhānesuyevāti aññesaṃ pamādaṭṭhānesuyeva. ‘‘Pamādaṭṭhānesuyevā’’ti vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘aññesañhī’’tiādi vuttaṃ. Papañcakaraṇaṭṭhānānīti kathāpapañcassa karaṇaṭṭhānāni vissaṭṭhakathāpavattanena kammaṭṭhāne pamajjanaṭṭhānāni. Tatthāpi ‘‘mayaṃ, bhante, kammaṭṭhānaviruddhaṃ na paṭipajjāmā’’ti sikhāppattaṃ attano appamādalakkhaṇaṃ thero dasseti. Ettakaṃ ṭhānaṃ muñcitvāti pana idaṃ tadā vihārasamāpattīnaṃ vaḷañjābhāvena vuttaṃ.

    ३२८. झानस्स अधिप्पेतत्ता ‘‘अलमरियञाणदस्सनविसेसो’’इच्‍चेव वुत्तं। अत्तनो सम्मापटिपन्‍नताय सत्थु चित्ताराधनत्थं तस्स च विसेसाधिगमस्स सत्थु पच्‍चक्खभावतो थेरो ‘‘किञ्हि नो सिया, भन्ते’’ति आह। यावदेवाति यत्तकं कालं एकं दिवसभागं वा सकलरत्तिं वा याव सत्त वा दिवसे।

    328. Jhānassa adhippetattā ‘‘alamariyañāṇadassanaviseso’’icceva vuttaṃ. Attano sammāpaṭipannatāya satthu cittārādhanatthaṃ tassa ca visesādhigamassa satthu paccakkhabhāvato thero ‘‘kiñhi no siyā, bhante’’ti āha. Yāvadevāti yattakaṃ kālaṃ ekaṃ divasabhāgaṃ vā sakalarattiṃ vā yāva satta vā divase.

    ३२९. समतिक्‍कमायाति सम्मदेव अतिक्‍कमनाय। सति हि उपरि विसेसाधिगमे हेट्ठिमज्झानं समतिक्‍कन्तं नाम होति पटिप्पस्सद्धि च। तेनाह ‘‘पटिप्पस्सद्धिया’’ति। ञाणदस्सनविसेसोति कारणूपचारेन वुत्तोति वेदितब्बो। वेदयितसुखतोति वेदनासहितज्झानसुखतो वा फलसुखतो वा। अवेदयितसुखन्ति निब्बानसुखं विय वेदनारहितं सुखं। अवेदयितसुखन्ति च निदस्सनमत्तमेतं, तं पन अफस्सं असञ्‍ञं अचेतनन्ति सब्बचित्तचेतसिकरहितमेव। ततो च सतिपि रूपधम्मप्पवत्तियं तस्स अचेतनत्ता सब्बसो सङ्खारदुक्खविरहितताय सन्ततरा पणीततरा च निरोधसमापत्तीति वुच्‍चते। तेनाह ‘‘अवेदयितसुखं सन्ततरं पणीततरं होती’’ति। तेन वुत्तं ‘‘इमम्हा चा’’तिआदि।

    329.Samatikkamāyāti sammadeva atikkamanāya. Sati hi upari visesādhigame heṭṭhimajjhānaṃ samatikkantaṃ nāma hoti paṭippassaddhi ca. Tenāha ‘‘paṭippassaddhiyā’’ti. Ñāṇadassanavisesoti kāraṇūpacārena vuttoti veditabbo. Vedayitasukhatoti vedanāsahitajjhānasukhato vā phalasukhato vā. Avedayitasukhanti nibbānasukhaṃ viya vedanārahitaṃ sukhaṃ. Avedayitasukhanti ca nidassanamattametaṃ, taṃ pana aphassaṃ asaññaṃ acetananti sabbacittacetasikarahitameva. Tato ca satipi rūpadhammappavattiyaṃ tassa acetanattā sabbaso saṅkhāradukkhavirahitatāya santatarā paṇītatarā ca nirodhasamāpattīti vuccate. Tenāha ‘‘avedayitasukhaṃ santataraṃ paṇītataraṃ hotī’’ti. Tena vuttaṃ ‘‘imamhā cā’’tiādi.

    ३३०. सामग्गिरसानिसंसमेव नेसं भगवा कथेसि अज्झासयानुकूलत्ता तस्स। अनुसावेत्वाति अनुपगमनवसेन सम्मदेव आरोचेत्वा। ‘‘अनुसंसावेत्वा’’ति वा पाठो, सो एवत्थो। ततो पटिनिवत्तित्वाति एतरहि भगवतो एकविहारे अज्झासयोति सत्थु मनं गण्हन्ता ‘‘इधेव तिट्ठथा’’ति विस्सज्‍जितट्ठानतो निवत्तित्वा । पब्बज्‍जादीनीति आदि-सद्देन उपसम्पदा-विसुद्धि-धुतकम्मट्ठानानुयोग-झानविमोक्ख-समापत्ति-ञाणदस्सन-मग्गभावना-फलसच्छिकिरियादिके सङ्गण्हाति। अधिगन्त्वापीति पि-सद्देन यथाधिगतानम्पि। अत्तनो गुणकथाय अट्टियमानाति भगवन्तं निस्साय अधिगन्त्वापि धम्माधिकरणं सत्थुविहेसाभावदीपने भगवतो पाकटगुणानं कथाय अट्टियमानापीति योजना। देवताति तंतंसमापत्तिलाभिनियो देवता। मुखं मे सज्‍जन्ति मुखं मे कथने समत्थं, कथने योग्यन्ति अत्थो।

    330.Sāmaggirasānisaṃsameva nesaṃ bhagavā kathesi ajjhāsayānukūlattā tassa. Anusāvetvāti anupagamanavasena sammadeva ārocetvā. ‘‘Anusaṃsāvetvā’’ti vā pāṭho, so evattho. Tato paṭinivattitvāti etarahi bhagavato ekavihāre ajjhāsayoti satthu manaṃ gaṇhantā ‘‘idheva tiṭṭhathā’’ti vissajjitaṭṭhānato nivattitvā . Pabbajjādīnīti ādi-saddena upasampadā-visuddhi-dhutakammaṭṭhānānuyoga-jhānavimokkha-samāpatti-ñāṇadassana-maggabhāvanā-phalasacchikiriyādike saṅgaṇhāti. Adhigantvāpīti pi-saddena yathādhigatānampi. Attano guṇakathāya aṭṭiyamānāti bhagavantaṃ nissāya adhigantvāpi dhammādhikaraṇaṃ satthuvihesābhāvadīpane bhagavato pākaṭaguṇānaṃ kathāya aṭṭiyamānāpīti yojanā. Devatāti taṃtaṃsamāpattilābhiniyo devatā. Mukhaṃ me sajjanti mukhaṃ me kathane samatthaṃ, kathane yogyanti attho.

    ३३१. एवं आगतोति एवं आटानाटियसुत्ते आगतो। पलिवेठेन्तेति चोदेन्ते। मच्छरायन्तीति अत्तनो गुणानं भगवतोपि आरोचनं असहमाना मच्छरायन्तीति सो चिन्तेतीति कत्वा वुत्तं।

    331.Evaṃ āgatoti evaṃ āṭānāṭiyasutte āgato. Paliveṭhenteti codente. Maccharāyantīti attano guṇānaṃ bhagavatopi ārocanaṃ asahamānā maccharāyantīti so cintetīti katvā vuttaṃ.

    ०१ तेसं लाभाति तेसं वज्‍जिराजूनं वज्‍जिरट्ठवासीनञ्‍च मनुस्सत्तं, पतिरूपदेसवासादिको, भगवतो तिण्णञ्‍च कुलपुत्तानं दस्सनवन्दनदानधम्मस्सवनादयो लाभा। सुलद्धा लाभाति योजना। पसन्‍नचित्तं अनुस्सरेय्याति तं कुलञ्हेतं सीलादिगुणे चित्तं पसादेत्वा अनुस्सरेय्य। वुत्तं तेसं ‘‘अनुस्सरणम्पाहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामी’’ति (इतिवु॰ १०४; सं॰ नि॰ ५.१८४)।

    01Tesaṃlābhāti tesaṃ vajjirājūnaṃ vajjiraṭṭhavāsīnañca manussattaṃ, patirūpadesavāsādiko, bhagavato tiṇṇañca kulaputtānaṃ dassanavandanadānadhammassavanādayo lābhā. Suladdhā lābhāti yojanā. Pasannacittaṃ anussareyyāti taṃ kulañhetaṃ sīlādiguṇe cittaṃ pasādetvā anussareyya. Vuttaṃ tesaṃ ‘‘anussaraṇampāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī’’ti (itivu. 104; saṃ. ni. 5.184).

    चूळगोसिङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cūḷagosiṅgasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. चूळगोसिङ्गसुत्तं • 1. Cūḷagosiṅgasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. चूळगोसिङ्गसुत्तवण्णना • 1. Cūḷagosiṅgasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact