Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ३. चूळमालुक्यसुत्तवण्णना

    3. Cūḷamālukyasuttavaṇṇanā

    १२२. एवं ठपितानीति ‘‘सस्सतो लोको’’तिआदिनयप्पवत्तानि दिट्ठिगतानि अनिय्यानिकताय न ब्याकातब्बानि न कथेतब्बानि, एवं ठपनीयपक्खे ठपितानि चेव निय्यानिकसासने छड्डनीयताय पटिक्खित्तानि च, अपिचेत्थ अत्थतो पटिक्खेपो एव ब्याकातब्बतो। यथा एको कम्मकिलेसवसेन इत्थत्तं आगतो, तथा अपरोपि अपरोपीति सत्तो तथागतो वुच्‍चतीति आह – ‘‘तथागतोति सत्तो’’ति। तं अब्याकरणं मय्हं न रुच्‍चतीति यदि सस्सतो लोको, सस्सतो लोकोति, असस्सतो लोको, असस्सतो लोकोति जानामाति ब्याकातब्बमेव, यं पन उभयथा अब्याकरणं, तं मे चित्तं न आराधेति अजाननहेतुकत्ता अब्याकरणस्स। तेनाह – ‘‘अजानतो खो पन अपस्सतो एतदेव उजुकं, यदिदं न जानामि न पस्सामी’’ति। सस्सतोतिआदीसु सस्सतोति सब्बकालिको, निच्‍चो धुवो अविपरिणामधम्मोति अत्थो। सो हि दिट्ठिगतिकेहि लोकीयन्ति एत्थ पुञ्‍ञपापतब्बिपाका, सयं वा तब्बिपाकाकरादिभावेन अवियुत्तेहि लोकीयतीति लोकोति अधिप्पेतो। एतेन चत्तारोपि सस्सतवादा दस्सिता होन्ति। असस्सतोति न सस्सतो, अनिच्‍चो अद्धुवो भेदनधम्मोति अत्थो, असस्सतोति च सस्सतभावपटिक्खेपेन उच्छेदो दीपितोति सत्तपि उच्छेदवादा दस्सिता होन्ति। अन्तवाति परिवटुमो परिच्छिन्‍नपरिमाणो, असब्बगतोति अत्थो। तेन ‘‘सरीरपरिमाणो, अङ्गुट्ठपरिमाणो, यवपरिमाणो परमाणुपरिमाणो अत्ता’’ति (उदा॰ अट्ठ॰ ५४; दी॰ नि॰ टी॰ १.७६-७७) एवमादिवादा दस्सिता होन्ति।

    122.Evaṃṭhapitānīti ‘‘sassato loko’’tiādinayappavattāni diṭṭhigatāni aniyyānikatāya na byākātabbāni na kathetabbāni, evaṃ ṭhapanīyapakkhe ṭhapitāni ceva niyyānikasāsane chaḍḍanīyatāya paṭikkhittāni ca, apicettha atthato paṭikkhepo eva byākātabbato. Yathā eko kammakilesavasena itthattaṃ āgato, tathā aparopi aparopīti satto tathāgato vuccatīti āha – ‘‘tathāgatoti satto’’ti. Taṃ abyākaraṇaṃ mayhaṃ na ruccatīti yadi sassato loko, sassato lokoti, asassato loko, asassato lokoti jānāmāti byākātabbameva, yaṃ pana ubhayathā abyākaraṇaṃ, taṃ me cittaṃ na ārādheti ajānanahetukattā abyākaraṇassa. Tenāha – ‘‘ajānato kho pana apassato etadeva ujukaṃ, yadidaṃ na jānāmi na passāmī’’ti. Sassatotiādīsu sassatoti sabbakāliko, nicco dhuvo avipariṇāmadhammoti attho. So hi diṭṭhigatikehi lokīyanti ettha puññapāpatabbipākā, sayaṃ vā tabbipākākarādibhāvena aviyuttehi lokīyatīti lokoti adhippeto. Etena cattāropi sassatavādā dassitā honti. Asassatoti na sassato, anicco addhuvo bhedanadhammoti attho, asassatoti ca sassatabhāvapaṭikkhepena ucchedo dīpitoti sattapi ucchedavādā dassitā honti. Antavāti parivaṭumo paricchinnaparimāṇo, asabbagatoti attho. Tena ‘‘sarīraparimāṇo, aṅguṭṭhaparimāṇo, yavaparimāṇo paramāṇuparimāṇo attā’’ti (udā. aṭṭha. 54; dī. ni. ṭī. 1.76-77) evamādivādā dassitā honti.

    तथागतो परं मरणाति तथागतो जीवो अत्ता मरणतो इमस्स कायस्स भेदतो परं उद्धं होति अत्थि संविज्‍जतीति अत्थो। एतेन सस्सतभावमुखेन सोळस सञ्‍ञीवादा, अट्ठ असञ्‍ञीवादा, अट्ठ च नेवसञ्‍ञीनासञ्‍ञीवादा दस्सिता होन्ति। न होतीति नत्थि न उपलब्भति। एतेन उच्छेदवादो दस्सितो होति। अपिच होति च न च होतीति अत्थि नत्थि चाति। एतेन एकच्‍चसस्सतवादो दस्सितो। नेव होति न न होतीति पन इमिना अमराविक्खेपवादो दस्सितोति वेदितब्बं। भगवता पन अनिय्यानिकत्ता अनत्थसंहितानि इमानि दस्सनानीति तानि न ब्याकतानि, तं अब्याकरणं सन्धायाह अयं थेरो ‘‘तं मे न रुच्‍चती’’ति। सिक्खं पटिक्खिपित्वा यथासमादिन्‍नसिक्खं पहाय।

    Tathāgato paraṃ maraṇāti tathāgato jīvo attā maraṇato imassa kāyassa bhedato paraṃ uddhaṃ hoti atthi saṃvijjatīti attho. Etena sassatabhāvamukhena soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha ca nevasaññīnāsaññīvādā dassitā honti. Na hotīti natthi na upalabbhati. Etena ucchedavādo dassito hoti. Apica hoti ca na ca hotīti atthi natthi cāti. Etena ekaccasassatavādo dassito. Neva hoti na na hotīti pana iminā amarāvikkhepavādo dassitoti veditabbaṃ. Bhagavatā pana aniyyānikattā anatthasaṃhitāni imāni dassanānīti tāni na byākatāni, taṃ abyākaraṇaṃ sandhāyāha ayaṃ thero ‘‘taṃ me na ruccatī’’ti. Sikkhaṃ paṭikkhipitvā yathāsamādinnasikkhaṃ pahāya.

    १२५. त्वं नेव याचकोति अहं भन्ते भगवति ब्रह्मचरियं चरिस्सामीतिआदिना। न याचितकोति त्वं मालुक्यपुत्त मयि ब्रह्मचरियं चरातिआदिना।

    125.Tvaṃnevayācakoti ahaṃ bhante bhagavati brahmacariyaṃ carissāmītiādinā. Na yācitakoti tvaṃ mālukyaputta mayi brahmacariyaṃ carātiādinā.

    १२६. परसेनाय ठितेन पुरिसेन। बहललेपनेनाति बहलविलेपनेन। महासुपियादि सब्बो मुदुहिदको वेणुविसेसो सण्हो। मरुवाति मकचि। खीरपण्णिनोति खीरपण्णिया, यस्सा छिन्दनमत्ते पण्णे खीरं पग्घरति। गच्छन्ति गच्छतो जातं सयंजातगुम्बतो गहितन्ति अधिप्पायो। सिथिलहनु नाम दत्ता कण्णो पतङ्गो। एताय दिट्ठिया सति न होतीति ‘‘सस्सतो लोको’’ति एताय दिट्ठिया सति मग्गब्रह्मचरियवासो न होति, तं पहाय एव पत्तब्बतो।

    126.Parasenāya ṭhitena purisena. Bahalalepanenāti bahalavilepanena. Mahāsupiyādi sabbo muduhidako veṇuviseso saṇho. Maruvāti makaci. Khīrapaṇṇinoti khīrapaṇṇiyā, yassā chindanamatte paṇṇe khīraṃ paggharati. Gacchanti gacchato jātaṃ sayaṃjātagumbato gahitanti adhippāyo. Sithilahanu nāma dattā kaṇṇo pataṅgo. Etāya diṭṭhiyā sati na hotīti ‘‘sassato loko’’ti etāya diṭṭhiyā sati maggabrahmacariyavāso na hoti, taṃ pahāya eva pattabbato.

    १२७. अत्थेव जातीतिआदिना एता दिट्ठियो पच्‍चेकम्पि संसारपरिब्रूहना कटसिवड्ढना निब्बानविबन्धनाति दस्सेति।

    127.Attheva jātītiādinā etā diṭṭhiyo paccekampi saṃsāraparibrūhanā kaṭasivaḍḍhanā nibbānavibandhanāti dasseti.

    १२८. तस्मातिहाति इदं अट्ठाने उद्धटं, ठानेयेव पन ‘‘वुत्तपटिपक्खनयेन वेदितब्ब’’न्ति इमस्स परतो कत्वा संवण्णेतब्बं। अत्तनो फलेन अरणीयतो अनुगन्तब्बतो कारणम्पि ‘‘अत्थो’’ति वुच्‍चतीति आह ‘‘कारणनिस्सित’’न्ति। तेनाह ‘‘ब्रह्मचरियस्स आदिमत्तम्पी’’ति। पुब्बपदट्ठानन्ति पठमारम्भो। सेसं सुविञ्‍ञेय्यमेव।

    128.Tasmātihāti idaṃ aṭṭhāne uddhaṭaṃ, ṭhāneyeva pana ‘‘vuttapaṭipakkhanayena veditabba’’nti imassa parato katvā saṃvaṇṇetabbaṃ. Attano phalena araṇīyato anugantabbato kāraṇampi ‘‘attho’’ti vuccatīti āha ‘‘kāraṇanissita’’nti. Tenāha ‘‘brahmacariyassa ādimattampī’’ti. Pubbapadaṭṭhānanti paṭhamārambho. Sesaṃ suviññeyyameva.

    चूळमालुक्यसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cūḷamālukyasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ३. चूळमालुक्यसुत्तं • 3. Cūḷamālukyasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. चूळमालुक्यसुत्तवण्णना • 3. Cūḷamālukyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact