Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ९. चूळसकुलुदायिसुत्तवण्णना

    9. Cūḷasakuludāyisuttavaṇṇanā

    २७१. पञ्होति ञातुं इच्छितो अत्थो, तदेव धम्मदेसनाय निमित्तभावतो कारणं। उपट्ठातूति ञाणस्स गोचरभावं उपगच्छतु। येन कारणेनाति येन तुय्हं उपट्ठितेन कारणेन धम्मदेसना उपट्ठहेय्य, तं पन परिब्बाजकस्स अज्झासयवसेन तथा वुत्तं। तेनाह ‘‘एतेन हि…पे॰… दीपेती’’ति। एकङ्गणानीति पिधानाभावेन एकङ्गणसदिसानि। तेनाह ‘‘पाकटानी’’ति।

    271.Pañhoti ñātuṃ icchito attho, tadeva dhammadesanāya nimittabhāvato kāraṇaṃ. Upaṭṭhātūti ñāṇassa gocarabhāvaṃ upagacchatu. Yena kāraṇenāti yena tuyhaṃ upaṭṭhitena kāraṇena dhammadesanā upaṭṭhaheyya, taṃ pana paribbājakassa ajjhāsayavasena tathā vuttaṃ. Tenāha ‘‘etena hi…pe… dīpetī’’ti. Ekaṅgaṇānīti pidhānābhāvena ekaṅgaṇasadisāni. Tenāha ‘‘pākaṭānī’’ti.

    जानन्तोति अत्तनो तथाभावं सयं जानन्तो। सक्‍कच्‍चं सुस्सूसतीति ‘‘तथाभूतंयेव मं तथा अवोचा’’ति सादरं सुस्सूसति। तस्माति दिब्बचक्खुलाभिनो अनागतंसञाणलाभतो। एवमाहाति ‘‘यो खो, उदायि, दिब्बेन चक्खुना’’ति आरभित्वा ‘‘सो वा मं अपरन्तं आरब्भ पञ्हं पुच्छेय्या’’ति एवं अवोच।

    Jānantoti attano tathābhāvaṃ sayaṃ jānanto. Sakkaccaṃ sussūsatīti ‘‘tathābhūtaṃyeva maṃ tathā avocā’’ti sādaraṃ sussūsati. Tasmāti dibbacakkhulābhino anāgataṃsañāṇalābhato. Evamāhāti ‘‘yo kho, udāyi, dibbena cakkhunā’’ti ārabhitvā ‘‘so vā maṃ aparantaṃ ārabbha pañhaṃ puccheyyā’’ti evaṃ avoca.

    इतरन्ति अवसिट्ठं इमस्मिं ठाने वत्तब्बं। वुत्तनयमेवाति ‘‘यो हि लाभी’’तिआदिना वुत्तनयमेव। अतीतेति पुब्बेनिवासानुस्सतिञाणस्स विसयभूते अत्थे। अनागतेति अनागतंसञाणस्स विसयभूते अनागते अत्थे।

    Itaranti avasiṭṭhaṃ imasmiṃ ṭhāne vattabbaṃ. Vuttanayamevāti ‘‘yo hi lābhī’’tiādinā vuttanayameva. Atīteti pubbenivāsānussatiñāṇassa visayabhūte atthe. Anāgateti anāgataṃsañāṇassa visayabhūte anāgate atthe.

    पंसुपदेसे निब्बत्तनतो पंसुसमोकिण्णसरीरताय पंसुपिसाचकं। एकं मूलं गहेत्वाति दीघसो हेट्ठिमन्तेन चतुरङ्गुलं, उपरिमन्तेन विदत्थिकं रुक्खगच्छलतादीसु यस्स कस्सचि एकं मूलं गहेत्वा अञ्‍ञजातिकानं अदिस्समानकायो होति। अयं किर नेसं जातिसिद्धा धम्मता। तत्राति तस्स मूलवसेन अदिस्समानकताय। न दिस्सति ञाणेन न पस्सति।

    Paṃsupadese nibbattanato paṃsusamokiṇṇasarīratāya paṃsupisācakaṃ. Ekaṃ mūlaṃ gahetvāti dīghaso heṭṭhimantena caturaṅgulaṃ, uparimantena vidatthikaṃ rukkhagacchalatādīsu yassa kassaci ekaṃ mūlaṃ gahetvā aññajātikānaṃ adissamānakāyo hoti. Ayaṃ kira nesaṃ jātisiddhā dhammatā. Tatrāti tassa mūlavasena adissamānakatāya. Na dissati ñāṇena na passati.

    २७२. न च अत्थं दीपेय्याति अधिप्पेतमत्थं सा वाचा सरूपतो न च दीपेय्य, केवलं वाचामत्तमेवाति अधिप्पायो। पटिहरितब्बट्ठेन परसन्ताने नेतब्बट्ठेन पटिहारिय-सद्दद्वारेन विञ्‍ञातब्बो भावत्थो, सोव पाटिहीरको निरुत्तिनयेन, नत्थि एतस्स पाटिहीरकन्ति अप्पाटिहीरकतं, त-सद्देन पदं वड्ढेत्वा तथा वुत्तं, अनिय्यानं। तेनाह ‘‘निरत्थकं सम्पज्‍जती’’ति। सुभकिण्हदेवलोके खन्धा विय जोतेतीति इमिना – ‘‘दिब्बो रूपी मनोमयो सब्बङ्गपच्‍चङ्गी अहीनिन्द्रियो अत्ता’’ति इममत्थं दस्सेति।

    272.Na ca atthaṃ dīpeyyāti adhippetamatthaṃ sā vācā sarūpato na ca dīpeyya, kevalaṃ vācāmattamevāti adhippāyo. Paṭiharitabbaṭṭhena parasantāne netabbaṭṭhena paṭihāriya-saddadvārena viññātabbo bhāvattho, sova pāṭihīrako niruttinayena, natthi etassa pāṭihīrakanti appāṭihīrakataṃ, ta-saddena padaṃ vaḍḍhetvā tathā vuttaṃ, aniyyānaṃ. Tenāha ‘‘niratthakaṃ sampajjatī’’ti. Subhakiṇhadevaloke khandhā viya jotetīti iminā – ‘‘dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo attā’’ti imamatthaṃ dasseti.

    २७३. सउपसग्गपदस्स अत्थो उपसग्गेन विनापि विञ्‍ञायतीति आह ‘‘विद्धेति उब्बिद्धे’’ति। सा चस्स उब्बिद्धता उपक्‍किलेसविगमेन सुचिभावेन उपट्ठानन्ति आह ‘‘मेघविगमेन दूरीभूते’’ति। इन्दनीलमणि विय दिब्बति जोतेतीति देवो, आकासो। ‘‘अड्ढरत्तसमये’’ति वत्तब्बे भुम्मत्थे विहितवचनानं अच्‍चन्तसंयोगाभावा उपयोगवचनं वेदितब्बं। पुण्णमासियञ्हि गगनमज्झस्स पुरतो वा पच्छतो वा अन्ते ठिते अड्ढरत्ते समयो भिन्‍नो नाम होति, मज्झे एव पन ठितो अभिन्‍नो नाम। तेनाह ‘‘अभिन्‍ने अड्ढरत्तसमये’’ति।

    273. Saupasaggapadassa attho upasaggena vināpi viññāyatīti āha ‘‘viddheti ubbiddhe’’ti. Sā cassa ubbiddhatā upakkilesavigamena sucibhāvena upaṭṭhānanti āha ‘‘meghavigamena dūrībhūte’’ti. Indanīlamaṇi viya dibbati jotetīti devo, ākāso. ‘‘Aḍḍharattasamaye’’ti vattabbe bhummatthe vihitavacanānaṃ accantasaṃyogābhāvā upayogavacanaṃ veditabbaṃ. Puṇṇamāsiyañhi gaganamajjhassa purato vā pacchato vā ante ṭhite aḍḍharatte samayo bhinno nāma hoti, majjhe eva pana ṭhito abhinno nāma. Tenāha ‘‘abhinne aḍḍharattasamaye’’ti.

    ये अनुभोन्तीति ये देवा चन्दिमसूरियानं आभा अनुभोन्ति विनिभुञ्‍जन्ति वळञ्‍जन्ति च तेहि देवेहि बहू चेव बहुतरा च चन्दिमसूरियानं आभा अननुभोन्तो। तेनाह – ‘‘अत्तनो सरीरोभासेनेव आलोकं फरित्वा विहरन्ती’’ति।

    Ye anubhontīti ye devā candimasūriyānaṃ ābhā anubhonti vinibhuñjanti vaḷañjanti ca tehi devehi bahū ceva bahutarā ca candimasūriyānaṃ ābhā ananubhonto. Tenāha – ‘‘attano sarīrobhāseneva ālokaṃ pharitvā viharantī’’ti.

    २७४. पुच्छामूळ्हो पन जातो ‘‘अयं परमो वण्णो’’ति गहितपदस्स विधमनेन। अचेलकपाळिन्ति ‘‘अचेलको होति मुत्ताचारो’’तिआदिनयप्पवत्तं (दी॰ नि॰ १.३९४) अचेलकपटिपत्तिदीपकगन्थं, गन्थसीसेनेव तेन पकासितवादानि वदति। सुरामेरयपानमनुयुत्तपुग्गलस्स सुरापानतो विरति तस्स कायं चित्तञ्‍च तापेन्ती संवत्ततीति सुरापानविरति (तपो, सोयेव गुणो। तेनाह ‘‘सुरापानविरतीति अत्थो’’ति)।

    274.Pucchāmūḷho pana jāto ‘‘ayaṃ paramo vaṇṇo’’ti gahitapadassa vidhamanena. Acelakapāḷinti ‘‘acelako hoti muttācāro’’tiādinayappavattaṃ (dī. ni. 1.394) acelakapaṭipattidīpakaganthaṃ, ganthasīseneva tena pakāsitavādāni vadati. Surāmerayapānamanuyuttapuggalassa surāpānato virati tassa kāyaṃ cittañca tāpentī saṃvattatīti surāpānavirati (tapo, soyeva guṇo. Tenāha ‘‘surāpānaviratīti attho’’ti).

    २७५. एकन्तं अच्‍चन्तमेव सुखं अस्साति एकन्तसुखं। पञ्‍चसु धम्मेसूति ‘‘पाणातिपाता पटिविरती’’तिआदीसु पञ्‍चसु सीलाचारधम्मेसु। न जानिंसूति सम्मोसेन अनुपट्ठहन्ति तदत्थं न बुज्झन्ति। बुद्धुप्पादेन किर विहततेजानि महानुभावानि मन्तपदानि विय बाहिरकानं योगावचरगन्थेन सद्धिं योगावचरपटिपदा नस्सति। उग्गण्हिंसूति ‘‘पञ्‍च पुब्बभागधम्मे’’तिआदिवचनमत्तं उग्गण्हिंसु। ततियज्झानतोति कारणोपचारेन फलं वदति, फलभूततो ततियज्झानतो

    275. Ekantaṃ accantameva sukhaṃ assāti ekantasukhaṃ. Pañcasu dhammesūti ‘‘pāṇātipātā paṭiviratī’’tiādīsu pañcasu sīlācāradhammesu. Na jāniṃsūti sammosena anupaṭṭhahanti tadatthaṃ na bujjhanti. Buddhuppādena kira vihatatejāni mahānubhāvāni mantapadāni viya bāhirakānaṃ yogāvacaraganthena saddhiṃ yogāvacarapaṭipadā nassati. Uggaṇhiṃsūti ‘‘pañca pubbabhāgadhamme’’tiādivacanamattaṃ uggaṇhiṃsu. Tatiyajjhānatoti kāraṇopacārena phalaṃ vadati, phalabhūtato tatiyajjhānato.

    २७६. एकन्तसुखस्स लोकस्स पटिलाभेन पत्तिया तत्थ निब्बत्ति पटिलाभसच्छिकिरिया। एकन्तसुखे लोके अनभिनिब्बत्तित्वा एव इद्धिया तत्थ गन्त्वा तस्स सत्तलोकस्स भाजनलोकस्स च पच्‍चक्खतो दस्सनं पच्‍चक्खसच्छिकिरिया। तेनाह ‘‘तत्था’’तिआदि।

    276. Ekantasukhassa lokassa paṭilābhena pattiyā tattha nibbatti paṭilābhasacchikiriyā. Ekantasukhe loke anabhinibbattitvā eva iddhiyā tattha gantvā tassa sattalokassa bhājanalokassa ca paccakkhato dassanaṃ paccakkhasacchikiriyā. Tenāha ‘‘tatthā’’tiādi.

    २७७. उदञ्‍चनिकोति उदञ्‍चनो। विञ्झुपब्बतपस्से गामानं अनिविट्ठत्ता तिंसयोजनमत्तं ठानं अटवी नाम, तत्थ सेनासनं, तस्मिं अटविसेनासने पधानकम्मिकानं भिक्खूनं बहूनं तत्थ निवासेन एकं पधानघरं अहोसि

    277.Udañcanikoti udañcano. Viñjhupabbatapasse gāmānaṃ aniviṭṭhattā tiṃsayojanamattaṃ ṭhānaṃ aṭavī nāma, tattha senāsanaṃ, tasmiṃ aṭavisenāsane padhānakammikānaṃ bhikkhūnaṃ bahūnaṃ tattha nivāsena ekaṃ padhānagharaṃ ahosi.

    चूळसकुलुदायिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cūḷasakuludāyisuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ९. चूळसकुलुदायिसुत्तं • 9. Cūḷasakuludāyisuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ९. चूळसकुलुदायिसुत्तवण्णना • 9. Cūḷasakuludāyisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact