Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ७. चूळतण्हासङ्खयसुत्तवण्णना

    7. Cūḷataṇhāsaṅkhayasuttavaṇṇanā

    ३९०. तत्राति तस्मिं पुब्बाराममिगारमातुपासादानं अत्थविभावने अयं इदानि वुच्‍चमाना अनुपुब्बी कथा। मणीनन्ति एत्थ पदुमरागमणीनं अधिप्पेतत्ता आह ‘‘अञ्‍ञेहि चा’’ति। तेन इन्दनीलादिमणीनं सङ्गहो दट्ठब्बो। नीलपीतलोहितोदातमञ्‍जिट्ठपभस्सरकबरवण्णवसेन सत्तवण्णेहि

    390.Tatrāti tasmiṃ pubbārāmamigāramātupāsādānaṃ atthavibhāvane ayaṃ idāni vuccamānā anupubbī kathā. Maṇīnanti ettha padumarāgamaṇīnaṃ adhippetattā āha ‘‘aññehi cā’’ti. Tena indanīlādimaṇīnaṃ saṅgaho daṭṭhabbo. Nīlapītalohitodātamañjiṭṭhapabhassarakabaravaṇṇavasena sattavaṇṇehi.

    तण्हा सब्बसो खीयन्ति एत्थाति तण्हासङ्खयो (अ॰ नि॰ टी॰ ३.७.६१), तस्मिं। तण्हासङ्खयेति च विसये इदं भुम्मन्ति आह ‘‘तं आरम्मणं कत्वा’’ति। विमुत्तचित्ततायाति सब्बसंकिलेसेहि विमुत्तचित्तताय। अपरभागपटिपदा नाम अरियसच्‍चाभिसमयो, सा सासनचारिगोचरा पच्‍चत्तं वेदितब्बतोति आह ‘‘पुब्बभागप्पटिपदं संखित्तेन देसेथाति पुच्छती’’ति। अकुप्पधम्मताय खयवयसङ्खातं अन्तं अतीताति अच्‍चन्ता, सो एव अपरिहानसभावत्ता अच्‍चन्ता निट्ठा एतस्साति अच्‍चन्तनिट्ठो। तेनाह ‘‘एकन्तनिट्ठो सततनिट्ठोति अत्थो’’ति। न हि पटिविद्धस्स लोकुत्तरधम्मस्स दस्सनं कुप्पनं नाम अत्थि। अच्‍चन्तमेव चतूहि योगेहि खेमो एतस्स अत्थीति अच्‍चन्तयोगक्खेमी। मग्गब्रह्मचरियस्स वुसितत्ता, तस्स च अपरिहानसभावत्ता अच्‍चन्तं ब्रह्मचारीति अच्‍चन्तब्रह्मचारी। तेनाह ‘‘निच्‍चब्रह्मचारीति अत्थो’’ति। परियोसानन्ति ब्रह्मचरियस्स परियोसानं।

    Taṇhā sabbaso khīyanti etthāti taṇhāsaṅkhayo (a. ni. ṭī. 3.7.61), tasmiṃ. Taṇhāsaṅkhayeti ca visaye idaṃ bhummanti āha ‘‘taṃ ārammaṇaṃ katvā’’ti. Vimuttacittatāyāti sabbasaṃkilesehi vimuttacittatāya. Aparabhāgapaṭipadā nāma ariyasaccābhisamayo, sā sāsanacārigocarā paccattaṃ veditabbatoti āha ‘‘pubbabhāgappaṭipadaṃ saṃkhittena desethāti pucchatī’’ti. Akuppadhammatāya khayavayasaṅkhātaṃ antaṃ atītāti accantā, so eva aparihānasabhāvattā accantā niṭṭhā etassāti accantaniṭṭho. Tenāha ‘‘ekantaniṭṭho satataniṭṭhoti attho’’ti. Na hi paṭividdhassa lokuttaradhammassa dassanaṃ kuppanaṃ nāma atthi. Accantameva catūhi yogehi khemo etassa atthīti accantayogakkhemī. Maggabrahmacariyassa vusitattā, tassa ca aparihānasabhāvattā accantaṃ brahmacārīti accantabrahmacārī. Tenāha ‘‘niccabrahmacārīti attho’’ti. Pariyosānanti brahmacariyassa pariyosānaṃ.

    वेगायतीति तुरितायति। सल्‍लक्खेसीति चिन्तेसि, अत्तना यथा सुताय सत्थु देसनाय अनुस्सरणवसेन उपधारेसि। अनुग्गण्हित्वावाति अत्थविनिच्छयवसेन अनुग्गहेत्वा एव। छसु द्वारेसु नियुत्ताति छद्वारिका, तेहि।

    Vegāyatīti turitāyati. Sallakkhesīti cintesi, attanā yathā sutāya satthu desanāya anussaraṇavasena upadhāresi. Anuggaṇhitvāvāti atthavinicchayavasena anuggahetvā eva. Chasu dvāresu niyuttāti chadvārikā, tehi.

    पञ्‍चक्खन्धाति पञ्‍चुपादानक्खन्धा। सक्‍कायसब्बञ्हि सन्धाय इध ‘‘सब्बे धम्मा’’ति वुत्तं विपस्सनाविसयस्स अधिप्पेतत्ता, तस्मा आयतनधातुयोपि तग्गतिका एव दट्ठब्बा। तेनाह भगवा ‘‘नालं अभिनिवेसाया’’ति। न युत्ता अभिनिवेसाय ‘‘एतं मम, एसो मे अत्ता’’ति अज्झोसानाय। ‘‘अलमेव निब्बिन्दितुं अलं विरज्‍जितु’’न्तिआदीसु (दी॰ नि॰ २.२७२; सं॰ नि॰ २.१२४-१२५, १२८, १३४, १४३) विय अलं-सद्दो युत्तत्थोपि होतीति आह ‘‘न युत्ता’’ति। सम्पज्‍जन्तीति भवन्ति। यदिपि ‘‘ततिया, चतुत्थी’’ति इदं विसुद्धिद्वयं अभिञ्‍ञापञ्‍ञा, तस्सा पन सप्पच्‍चयनामरूपदस्सनभावतो, सति च पच्‍चयपरिग्गहे सप्पच्‍चयत्ता (नामरूपस्स अनिच्‍चता, अनिच्‍चं दुक्खं, दुक्खञ्‍च अनत्ताति अत्थतो) लक्खणत्तयं सुपाकटमेव होतीति आह ‘‘अनिच्‍चं दुक्खं अनत्ताति ञातपरिञ्‍ञाय अभिजानाती’’ति। तथेव तीरणपरिञ्‍ञायाति इमिना अनिच्‍चादिभावेन नालं अभिनिवेसायाति नामरूपस्स उपसंहरति, न अभिञ्‍ञापञ्‍ञानं सम्भारधम्मानं। पुरिमाय हि अत्थतो आपन्‍नलक्खणत्तयं गण्हाति सलक्खणसल्‍लक्खणपरत्ता तस्सा, दुतियाय सरूपतो तस्सा लक्खणत्तयारोपनवसेन सम्मसनभावतो। एकचित्तक्खणिकताय अभिनिपातमत्तताय च अप्पमत्तकम्पि। रूपपरिग्गहस्स ओळारिकभावतो अरूपपरिग्गहं दस्सेति। दस्सेन्तो च वेदनाय आसन्‍नभावतो, विसेसतो सुखसारागिताय, भवस्सादगधितमानसताय च सक्‍कस्स वेदनावसेन निब्बत्तेत्वा दस्सेति

    Pañcakkhandhāti pañcupādānakkhandhā. Sakkāyasabbañhi sandhāya idha ‘‘sabbe dhammā’’ti vuttaṃ vipassanāvisayassa adhippetattā, tasmā āyatanadhātuyopi taggatikā eva daṭṭhabbā. Tenāha bhagavā ‘‘nālaṃ abhinivesāyā’’ti. Na yuttā abhinivesāya ‘‘etaṃ mama, eso me attā’’ti ajjhosānāya. ‘‘Alameva nibbindituṃ alaṃ virajjitu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124-125, 128, 134, 143) viya alaṃ-saddo yuttatthopi hotīti āha ‘‘na yuttā’’ti. Sampajjantīti bhavanti. Yadipi ‘‘tatiyā, catutthī’’ti idaṃ visuddhidvayaṃ abhiññāpaññā, tassā pana sappaccayanāmarūpadassanabhāvato, sati ca paccayapariggahe sappaccayattā (nāmarūpassa aniccatā, aniccaṃ dukkhaṃ, dukkhañca anattāti atthato) lakkhaṇattayaṃ supākaṭameva hotīti āha ‘‘aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānātī’’ti. Tatheva tīraṇapariññāyāti iminā aniccādibhāvena nālaṃ abhinivesāyāti nāmarūpassa upasaṃharati, na abhiññāpaññānaṃ sambhāradhammānaṃ. Purimāya hi atthato āpannalakkhaṇattayaṃ gaṇhāti salakkhaṇasallakkhaṇaparattā tassā, dutiyāya sarūpato tassā lakkhaṇattayāropanavasena sammasanabhāvato. Ekacittakkhaṇikatāya abhinipātamattatāya ca appamattakampi. Rūpapariggahassa oḷārikabhāvato arūpapariggahaṃ dasseti. Dassento ca vedanāya āsannabhāvato, visesato sukhasārāgitāya, bhavassādagadhitamānasatāya ca sakkassa vedanāvasena nibbattetvā dasseti.

    उप्पादवयट्ठेनाति उदयब्बयसभावेन उप्पज्‍जित्वा निरुज्झनेन। अनिच्‍चाति अद्धु वा। अनिच्‍चलक्खणं अनिच्‍चता उदयवयता। तस्माति यस्मा पञ्‍चन्‍नं खन्धानं खयतो वयतो दस्सनञाणं अनिच्‍चानुपस्सना, तंसमङ्गी च पुग्गलो अनिच्‍चानुपस्सी , तस्मा। खयविरागोति खयसङ्खातो विरागो सङ्खारानं पलुज्‍जना। यं आगम्म सब्बसो सङ्खारेहि विरज्‍जना होति, तं निब्बानं अच्‍चन्तविरागो। निरोधानुपस्सिम्हिपीति निरोधानुपस्सिपदेपि। ‘‘एसेव नयो’’ति अभिदिसित्वा तं एकदेसेन विवरन्तो ‘‘निरोधोपि हि…पे॰… दुविधोयेवा’’ति आह। सब्बासवसंवरे वुत्तवोस्सग्गोव इध ‘‘पटिनिस्सग्गो’’ति वुत्तोति दस्सेन्तो ‘‘पटिनिस्सग्गो वुच्‍चति वोस्सग्गो’’तिआदिमाह। परिच्‍चागवोस्सग्गो विपस्सना। पक्खन्दनवसेन अप्पनतो पक्खन्दनवोस्सग्गो मग्गो अञ्‍ञस्स तदभावतो। सोति मग्गो। आरम्मणतोति किच्‍चसाधनवसेन आरम्मणकरणतो। एवञ्हि मग्गतो अञ्‍ञेसं निब्बानारम्मणानं पक्खन्दनवोस्सग्गाभावो सिद्धो होति। परिच्‍चजनेन पक्खन्दनेन चाति द्वीहिपि वा कारणेहि। सब्बेसं खन्धानं वोस्सज्‍जनं तप्पटिबद्धसंकिलेसप्पहानेन दट्ठब्बं। चित्तं पक्खन्दतीति मग्गसम्पयुत्तं चित्तं सन्धायाह। उभयम्पेतं वोस्सज्‍जनं। तदुभयसमङ्गीति विपस्सनासमङ्गी मग्गसमङ्गी च। ‘‘अनिच्‍चानुपस्सनाय निच्‍चसञ्‍ञं पजहती’’तिआदिवचनतो (पटि॰ म॰ १.५२) यथा विपस्सनाय किलेसानं परिच्‍चागपटिनिस्सग्गो लब्भति, एवं आयतिं तेहि किलेसेहि उप्पादेतब्बखन्धानम्पि परिच्‍चागपटिनिस्सग्गो वत्तब्बो, पक्खन्दनपटिनिस्सग्गो पन मग्गे लब्भमानाय एकन्तकारणभूताय वुट्ठानगामिनिविपस्सनाय वसेन वेदितब्बो, मग्गे पन तदुभयम्पि ञायागतमेव निप्परियायतोव लब्भमानत्ता। तेनाह ‘‘तदुभयसमङ्गी पुग्गलो’’तिआदि।

    Uppādavayaṭṭhenāti udayabbayasabhāvena uppajjitvā nirujjhanena. Aniccāti addhu vā. Aniccalakkhaṇaṃ aniccatā udayavayatā. Tasmāti yasmā pañcannaṃ khandhānaṃ khayato vayato dassanañāṇaṃ aniccānupassanā, taṃsamaṅgī ca puggalo aniccānupassī , tasmā. Khayavirāgoti khayasaṅkhāto virāgo saṅkhārānaṃ palujjanā. Yaṃ āgamma sabbaso saṅkhārehi virajjanā hoti, taṃ nibbānaṃ accantavirāgo. Nirodhānupassimhipīti nirodhānupassipadepi. ‘‘Eseva nayo’’ti abhidisitvā taṃ ekadesena vivaranto ‘‘nirodhopi hi…pe… duvidhoyevā’’ti āha. Sabbāsavasaṃvare vuttavossaggova idha ‘‘paṭinissaggo’’ti vuttoti dassento ‘‘paṭinissaggo vuccati vossaggo’’tiādimāha. Pariccāgavossaggo vipassanā. Pakkhandanavasena appanato pakkhandanavossaggo maggo aññassa tadabhāvato. Soti maggo. Ārammaṇatoti kiccasādhanavasena ārammaṇakaraṇato. Evañhi maggato aññesaṃ nibbānārammaṇānaṃ pakkhandanavossaggābhāvo siddho hoti. Pariccajanena pakkhandanena cāti dvīhipi vā kāraṇehi. Sabbesaṃ khandhānaṃ vossajjanaṃ tappaṭibaddhasaṃkilesappahānena daṭṭhabbaṃ. Cittaṃ pakkhandatīti maggasampayuttaṃ cittaṃ sandhāyāha. Ubhayampetaṃ vossajjanaṃ. Tadubhayasamaṅgīti vipassanāsamaṅgī maggasamaṅgī ca. ‘‘Aniccānupassanāya niccasaññaṃ pajahatī’’tiādivacanato (paṭi. ma. 1.52) yathā vipassanāya kilesānaṃ pariccāgapaṭinissaggo labbhati, evaṃ āyatiṃ tehi kilesehi uppādetabbakhandhānampi pariccāgapaṭinissaggo vattabbo, pakkhandanapaṭinissaggo pana magge labbhamānāya ekantakāraṇabhūtāya vuṭṭhānagāminivipassanāya vasena veditabbo, magge pana tadubhayampi ñāyāgatameva nippariyāyatova labbhamānattā. Tenāha ‘‘tadubhayasamaṅgī puggalo’’tiādi.

    पुच्छन्तस्स अज्झासयवसेन ‘‘न किञ्‍चि लोके उपादियती’’ति एत्थ कामुपादानवसेन उपादियनं पटिक्खिपीयतीति आह ‘‘तण्हावसेन न उपादियती’’ति। तण्हावसेन वा असति उपादियने दिट्ठिवसेन उपादियनं अनवकासमेवाति ‘‘तण्हावसेन’’इच्‍चेव वुत्तं। न परामसतीति नादियति, दिट्ठिपरामासवसेन वा ‘‘निच्‍च’’न्तिआदिना न परामसति। संखित्तेनेव खिप्पं कथेसीति तस्स अज्झासयवसेन पपञ्‍चं अकत्वा कथेसि।

    Pucchantassa ajjhāsayavasena ‘‘na kiñci loke upādiyatī’’ti ettha kāmupādānavasena upādiyanaṃ paṭikkhipīyatīti āha ‘‘taṇhāvasena na upādiyatī’’ti. Taṇhāvasena vā asati upādiyane diṭṭhivasena upādiyanaṃ anavakāsamevāti ‘‘taṇhāvasena’’icceva vuttaṃ. Na parāmasatīti nādiyati, diṭṭhiparāmāsavasena vā ‘‘nicca’’ntiādinā na parāmasati. Saṃkhitteneva khippaṃ kathesīti tassa ajjhāsayavasena papañcaṃ akatvā kathesi.

    ३९१. अभिसमागन्त्वाति अभिमुखञाणेन ञेय्यं समागन्त्वा याथावतो विदित्वा। तेनाह ‘‘जानित्वा’’ति। यथापरिसविञ्‍ञापकत्ताति यथापरिसं धम्मसम्पटिग्गाहिकाय महतिया, अप्पकाय वा परिसाय अनुरूपमेव विञ्‍ञापनतो। परियन्तं न निच्छरतीति न पवत्तति। मा निरत्थका अगमासीति इदं धम्मतावसेन वुत्तं, न सत्थु अज्झासयवसेन। एकञ्हेतं सत्थु वचीघोसस्स अट्ठसु अङ्गेसु, यदिदं परिसपरियन्तता। छिद्दविवरोकासोति छिद्दभूतो, विवरभूतो वा ओकासोपि नत्थि, भगवतो सद्दासवनकारणं वुत्तमेव। तस्माति यथावुत्तकारणतो।

    391.Abhisamāgantvāti abhimukhañāṇena ñeyyaṃ samāgantvā yāthāvato viditvā. Tenāha ‘‘jānitvā’’ti. Yathāparisaviññāpakattāti yathāparisaṃ dhammasampaṭiggāhikāya mahatiyā, appakāya vā parisāya anurūpameva viññāpanato. Pariyantaṃ na niccharatīti na pavattati. Mā niratthakā agamāsīti idaṃ dhammatāvasena vuttaṃ, na satthu ajjhāsayavasena. Ekañhetaṃ satthu vacīghosassa aṭṭhasu aṅgesu, yadidaṃ parisapariyantatā. Chiddavivarokāsoti chiddabhūto, vivarabhūto vā okāsopi natthi, bhagavato saddāsavanakāraṇaṃ vuttameva. Tasmāti yathāvuttakāraṇato.

    पञ्‍च अङ्गानि एतस्साति पञ्‍चङ्गं, पञ्‍चङ्गं एव पञ्‍चङ्गिकं। महतीआदि वीणाविसेसोपि आततमेवाति ‘‘चम्मपरियोनद्धेसू’’ति विसेसितं। एकतलं कुम्भथूणदद्दरादि। चम्मपरियोनद्धं हुत्वा तन्तिबद्धं आततविततं। तेनाह ‘‘तन्तिबद्धपणवादी’’ति। गोमुखीआदीनम्पि एत्थेव सङ्गहो दट्ठब्बो। वंसादीति आदि-सद्देन सङ्खसिङ्गादीनं सङ्गहो। सम्मादीति सम्मताळकंसताळसिलासलाकताळादि। तत्थ सम्मताळं नाम दण्डमयताळं। कंसताळं लोहमयं। सिलाय अयोपत्तेन च वादनताळं सिलासलाकताळं। समप्पितोति सम्मा अप्पितो उपेतो। तेनाह ‘‘उपगतो’’ति। उपट्ठानवसेन पञ्‍चहि तूरियसतेहि उपेतो। एवंभूतो च यस्मा तेहि उपट्ठितो समन्‍नागतो नाम होति, तस्मा वुत्तं ‘‘समङ्गीभूतोति तस्सेव वेवचन’’न्ति। परिचारेतीति परितो चारेति। कानि पन चारेति, कथं वा चारेतीति आह ‘‘सम्पत्तिं…पे॰… चारेती’’ति। तत्थ ततो ततोति तस्मिं तस्मिं वादिते तत्थ तत्थ च वादकजने। अपनेत्वाति वादकजने निसेधेत्वा। तेनाह ‘‘निस्सद्दानि कारापेत्वा’’ति। देवचारिकं गच्छतियेव देवतानं मनुस्सानञ्‍च अनुकम्पाय। स्वायमत्थो विमानवत्थूहि (वि॰ व॰ १) दीपेतब्बो।

    Pañca aṅgāni etassāti pañcaṅgaṃ, pañcaṅgaṃ eva pañcaṅgikaṃ. Mahatīādi vīṇāvisesopi ātatamevāti ‘‘cammapariyonaddhesū’’ti visesitaṃ. Ekatalaṃ kumbhathūṇadaddarādi. Cammapariyonaddhaṃ hutvā tantibaddhaṃ ātatavitataṃ. Tenāha ‘‘tantibaddhapaṇavādī’’ti. Gomukhīādīnampi ettheva saṅgaho daṭṭhabbo. Vaṃsādīti ādi-saddena saṅkhasiṅgādīnaṃ saṅgaho. Sammādīti sammatāḷakaṃsatāḷasilāsalākatāḷādi. Tattha sammatāḷaṃ nāma daṇḍamayatāḷaṃ. Kaṃsatāḷaṃ lohamayaṃ. Silāya ayopattena ca vādanatāḷaṃ silāsalākatāḷaṃ. Samappitoti sammā appito upeto. Tenāha ‘‘upagato’’ti. Upaṭṭhānavasena pañcahi tūriyasatehi upeto. Evaṃbhūto ca yasmā tehi upaṭṭhito samannāgato nāma hoti, tasmā vuttaṃ ‘‘samaṅgībhūtoti tasseva vevacana’’nti. Paricāretīti parito cāreti. Kāni pana cāreti, kathaṃ vā cāretīti āha ‘‘sampattiṃ…pe… cāretī’’ti. Tattha tato tatoti tasmiṃ tasmiṃ vādite tattha tattha ca vādakajane. Apanetvāti vādakajane nisedhetvā. Tenāha ‘‘nissaddāni kārāpetvā’’ti. Devacārikaṃ gacchatiyeva devatānaṃ manussānañca anukampāya. Svāyamattho vimānavatthūhi (vi. va. 1) dīpetabbo.

    ३९२. अप्पेव सकेन करणीयेनाति मारिस, मोग्गल्‍लान, मयं सकेन करणीयेन अप्पेव बहुकिच्‍चापि न होम। अपिच देवानंयेवाति अपिच खो पन देवानंयेव तावतिंसानं करणीयेन विसेसतो बहुकिच्‍चाति अत्थयोजना। भुम्मट्ठकदेवतानम्पि केचि अट्टा सक्‍केन विनिच्छितब्बा होन्तीति आह ‘‘पथवितो पट्ठाया’’ति। नियमेन्तोति अवधारेन्तो। तं पन करणीयं सरूपतो दस्सेतुं ‘‘देवानं ही’’तिआदि वुत्तं। तासन्ति देवधीतुदेवपुत्तपादपरिचारिकानं। मण्डनपसाधनकारिकाति मण्डनपसाधनसंविधायिका। अट्टकरणं नत्थि संसयस्सेव अभावतो।

    392.Appeva sakena karaṇīyenāti mārisa, moggallāna, mayaṃ sakena karaṇīyena appeva bahukiccāpi na homa. Apica devānaṃyevāti apica kho pana devānaṃyeva tāvatiṃsānaṃ karaṇīyena visesato bahukiccāti atthayojanā. Bhummaṭṭhakadevatānampi keci aṭṭā sakkena vinicchitabbā hontīti āha ‘‘pathavito paṭṭhāyā’’ti. Niyamentoti avadhārento. Taṃ pana karaṇīyaṃ sarūpato dassetuṃ ‘‘devānaṃ hī’’tiādi vuttaṃ. Tāsanti devadhītudevaputtapādaparicārikānaṃ. Maṇḍanapasādhanakārikāti maṇḍanapasādhanasaṃvidhāyikā. Aṭṭakaraṇaṃ natthi saṃsayasseva abhāvato.

    न्ति सवनुग्गहणादिवसेन सुपरिचितम्पि यं अत्थजातं। न दिस्सति, पञ्‍ञाचक्खुनो सब्बसो न पटिभातीति अत्थो। केचीति सारसमासाचरिया। सोमनस्ससंवेगन्ति सोमनस्ससमुट्ठानं संवेगं, न चित्तसन्तासं।

    Yanti savanuggahaṇādivasena suparicitampi yaṃ atthajātaṃ. Na dissati, paññācakkhuno sabbaso na paṭibhātīti attho. Kecīti sārasamāsācariyā. Somanassasaṃveganti somanassasamuṭṭhānaṃ saṃvegaṃ, na cittasantāsaṃ.

    समुपब्यूळ्होति युज्झनवसेन सहपतितो समोगाळ्हो। एवंभूतो च यस्मा समूहवसेन सम्पिण्डितो होति, तस्मा वुत्तं ‘‘सन्‍निपतितो रासिभूतो’’ति। अनन्तरे अत्तभावेति इदं दुतियं सक्‍कत्तभावं ततो अनन्तरातीतेन सक्‍कत्तभावेन सक्‍कत्तभावसामञ्‍ञतो एकमिव कत्वा गहणवसेन वुत्तं, अञ्‍ञथा ‘‘ततिये अत्तभावे’’ति वत्तब्बं सिया। मघत्तभावो हि इतो ततियोति। अथ वा यस्मिं अत्तभावे सो देवासुरसङ्गामो अहोसि, तस्स अनन्तरत्ता मघत्तभावस्स वुत्तं ‘‘अनन्तरे अत्तभावे’’ति। सत्तानं हितेसिताय मातापितुउपट्ठानादिना चरियाहि बोधिसत्तचरिया वियस्स चरिया अहोसि। सत्त वतपदानीति सत्त वतकोट्ठासे।

    Samupabyūḷhoti yujjhanavasena sahapatito samogāḷho. Evaṃbhūto ca yasmā samūhavasena sampiṇḍito hoti, tasmā vuttaṃ ‘‘sannipatito rāsibhūto’’ti. Anantare attabhāveti idaṃ dutiyaṃ sakkattabhāvaṃ tato anantarātītena sakkattabhāvena sakkattabhāvasāmaññato ekamiva katvā gahaṇavasena vuttaṃ, aññathā ‘‘tatiye attabhāve’’ti vattabbaṃ siyā. Maghattabhāvo hi ito tatiyoti. Atha vā yasmiṃ attabhāve so devāsurasaṅgāmo ahosi, tassa anantarattā maghattabhāvassa vuttaṃ ‘‘anantare attabhāve’’ti. Sattānaṃ hitesitāya mātāpituupaṭṭhānādinā cariyāhi bodhisattacariyā viyassa cariyā ahosi. Satta vatapadānīti satta vatakoṭṭhāse.

    महापानन्ति महन्तं सुरापानं। गण्डपानन्ति गण्डसुरापानं, अधिमत्तपानन्ति अत्थो। परिहरमानाति परिवारेन्ता। वेदिकापादाति सिनेरुस्स परियन्ते वेदिकापरिक्खेपा। पञ्‍चसु ठानेसूति पञ्‍चसु परिभण्डट्ठानेसु नागसेनादीहि आरक्खं ठपेसि

    Mahāpānanti mahantaṃ surāpānaṃ. Gaṇḍapānanti gaṇḍasurāpānaṃ, adhimattapānanti attho. Pariharamānāti parivārentā. Vedikāpādāti sinerussa pariyante vedikāparikkhepā. Pañcasu ṭhānesūti pañcasu paribhaṇḍaṭṭhānesu nāgasenādīhi ārakkhaṃ ṭhapesi.

    ३९३. रामणेय्यकन्ति रमणीयभावं। मसारगल्‍लत्थम्भेति कबरमणिमये थम्भे। सुवण्णादिमये घटकेति ‘‘रजतत्थम्भेसु सुवण्णमये, सुवण्णत्थम्भेसु रजतमये’’तिआदिना सुवण्णादिमये घटके वाळरूपकानि च। पबाळ्हं मत्तोति पमत्तो। तेनाह ‘‘अतिविय मत्तो’’ति। नाटकपरिवारेनाति अच्छरापरिवारेन।

    393.Rāmaṇeyyakanti ramaṇīyabhāvaṃ. Masāragallatthambheti kabaramaṇimaye thambhe. Suvaṇṇādimaye ghaṭaketi ‘‘rajatatthambhesu suvaṇṇamaye, suvaṇṇatthambhesu rajatamaye’’tiādinā suvaṇṇādimaye ghaṭake vāḷarūpakāni ca. Pabāḷhaṃ mattoti pamatto. Tenāha ‘‘ativiya matto’’ti. Nāṭakaparivārenāti accharāparivārena.

    अच्छरियब्भुतन्ति पदद्वयेनपि विम्हयनाकारोव वुत्तो, तस्मा सञ्‍जातं अच्छरियब्भुतं विम्हयनाकारो एतेसन्ति सञ्‍जातअच्छरियअब्भुता, तथा पवत्तचित्तुप्पादा। अच्छरियब्भुतहेतुका सञ्‍जाता तुट्ठि एतेसन्ति सञ्‍जाततुट्ठिनो। संविग्गन्ति सञ्‍जातसंवेगं। स्वायं संवेगो यस्मा पुरिमावत्थाय चित्तस्स चलनं होति, तस्मा वुत्तं ‘‘चलित’’न्ति।

    Acchariyabbhutanti padadvayenapi vimhayanākārova vutto, tasmā sañjātaṃ acchariyabbhutaṃ vimhayanākāro etesanti sañjātaacchariyaabbhutā, tathā pavattacittuppādā. Acchariyabbhutahetukā sañjātā tuṭṭhi etesanti sañjātatuṭṭhino. Saṃvigganti sañjātasaṃvegaṃ. Svāyaṃ saṃvego yasmā purimāvatthāya cittassa calanaṃ hoti, tasmā vuttaṃ ‘‘calita’’nti.

    ३९४. तमं विनोदितन्ति पाटिहारियदस्सनेन ‘‘अहो थेरस्स इद्धानुभावो’’ति सम्मापटिपत्तियं सञ्‍जातबहुमानो, ईदिसं नाम सासनं लभित्वापि मयं निरत्थकेन भोगमदेन सम्मत्ता भवामाति योनिसो मनसिकारुप्पादनेन सम्मोहतमं विनोदितं विधमितं। एतेति महाथेरो सक्‍को चाति ते द्वेपि समानब्रह्मचरियताय सब्रह्मचारिनो

    394.Tamaṃ vinoditanti pāṭihāriyadassanena ‘‘aho therassa iddhānubhāvo’’ti sammāpaṭipattiyaṃ sañjātabahumāno, īdisaṃ nāma sāsanaṃ labhitvāpi mayaṃ niratthakena bhogamadena sammattā bhavāmāti yoniso manasikāruppādanena sammohatamaṃ vinoditaṃ vidhamitaṃ. Eteti mahāthero sakko cāti te dvepi samānabrahmacariyatāya sabrahmacārino.

    ३९५. पञ्‍ञातानन्ति पाकटानं चातुमहाराज-सुयाम-सन्तुसित-परनिम्मितवसवत्तिमहाब्रह्मानं अञ्‍ञतरो, न येसं केसञ्‍चीति अधिप्पायो। आरद्धधम्मवसेनेव परियोसापितत्ता यथानुसन्धिनाव निट्ठपेसि

    395.Paññātānanti pākaṭānaṃ cātumahārāja-suyāma-santusita-paranimmitavasavattimahābrahmānaṃ aññataro, na yesaṃ kesañcīti adhippāyo. Āraddhadhammavaseneva pariyosāpitattā yathānusandhināva niṭṭhapesi.

    चूळतण्हासङ्खयसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cūḷataṇhāsaṅkhayasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. चूळतण्हासङ्खयसुत्तं • 7. Cūḷataṇhāsaṅkhayasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ७. चूळतण्हासङ्खयसुत्तवण्णना • 7. Cūḷataṇhāsaṅkhayasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact