Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ४. चूळवेदल्‍लसुत्तवण्णना

    4. Cūḷavedallasuttavaṇṇanā

    ४६०. अयं देसना यस्मा पुच्छाविस्सज्‍जनवसेन पवत्ता, तस्मा पुच्छकविस्सज्‍जके पुच्छानिमित्तञ्‍च समुदायतो विभावेतुं ‘‘को पनाय’’न्तिआदि वुत्तं। उपासकत्तन्ति अमग्गागतं उपासकत्तं। तेसन्ति एकादसनहुतानं। मग्गागतेन उपसमेन सन्तिन्द्रियो सन्तमानसो

    460. Ayaṃ desanā yasmā pucchāvissajjanavasena pavattā, tasmā pucchakavissajjake pucchānimittañca samudāyato vibhāvetuṃ ‘‘ko panāya’’ntiādi vuttaṃ. Upāsakattanti amaggāgataṃ upāsakattaṃ. Tesanti ekādasanahutānaṃ. Maggāgatena upasamena santindriyo santamānaso.

    ‘‘किं नु खो अज्‍ज भविस्सति अय्यपुत्तो’’ति वीथिं ओलोकयमाना। ओलम्बनत्थन्ति तस्स हत्थावलम्बनत्थं पुब्बाचिण्णवसेन अत्तनो हत्थं पसारेसि। बहिद्धाति अत्तना अञ्‍ञं विसभागवत्थुं सन्धाय वदति। परिभेदकेनाति पेसुञ्‍ञवादिना।

    ‘‘Kiṃ nu kho ajja bhavissati ayyaputto’’ti vīthiṃ olokayamānā. Olambanatthanti tassa hatthāvalambanatthaṃ pubbāciṇṇavasena attano hatthaṃ pasāresi. Bahiddhāti attanā aññaṃ visabhāgavatthuṃ sandhāya vadati. Paribhedakenāti pesuññavādinā.

    अधिगमप्पिच्छताय ‘‘न पकासेतब्बो’’ति चिन्तेसि। पुन तं अनुकम्पन्तो ‘‘सचे खो पनाह’’न्तिआदिं चिन्तेसि। एसो धम्मोति एसो लोकुत्तरधम्मो। विवट्टं उद्दिस्स उपचितं निब्बेधभागियं कुसलं उपनिस्सयो। ‘‘यदि मे उपनिस्सयो अत्थि, सक्‍का एतं पटिलद्धुं। सचेपि नत्थि, आयतिं उपनिस्सयो भविस्सती’’ति चिरकालपरिभाविताय घटे पदीपजाला विय अब्भन्तरे दिप्पमानाय हेतुसम्पत्तिया चोदियमाना आह ‘‘एवं सन्ते मय्हं पब्बज्‍जं अनुजानाथा’’ति।

    Adhigamappicchatāya ‘‘na pakāsetabbo’’ti cintesi. Puna taṃ anukampanto ‘‘sace kho panāha’’ntiādiṃ cintesi. Eso dhammoti eso lokuttaradhammo. Vivaṭṭaṃ uddissa upacitaṃ nibbedhabhāgiyaṃ kusalaṃ upanissayo. ‘‘Yadi me upanissayo atthi, sakkā etaṃ paṭiladdhuṃ. Sacepi natthi, āyatiṃ upanissayo bhavissatī’’ti cirakālaparibhāvitāya ghaṭe padīpajālā viya abbhantare dippamānāya hetusampattiyā codiyamānā āha ‘‘evaṃ sante mayhaṃ pabbajjaṃ anujānāthā’’ti.

    लाभसक्‍कारो उप्पज्‍जि सुचिरकालं कतूपचितपुञ्‍ञताय। अभिनीहारसम्पन्‍नत्ताति सुजातत्थेरस्स पदुमुत्तरस्स भगवतो अग्गसावकस्स निपच्‍चकारं कत्वा – ‘‘तुम्हेहि दिट्ठधम्मस्स भागी अस्स’’न्ति निब्बेधभागियं दानं दत्वा कतपत्थनासङ्खातसम्पन्‍नाभिनीहारत्ता। नातिचिरं किलमित्थाति कम्मट्ठानं भावेन्ती विपस्सनाय परिपाकवसेन चिरं न किलमित्थ। वुत्तमेवत्थं विवरितुं ‘‘इतो पट्ठाया’’तिआदि वुत्तं। दुतियगमनेनाति पब्बाजनत्थं गमनतो दुतियगमनेन।

    Lābhasakkāro uppajji sucirakālaṃ katūpacitapuññatāya. Abhinīhārasampannattāti sujātattherassa padumuttarassa bhagavato aggasāvakassa nipaccakāraṃ katvā – ‘‘tumhehi diṭṭhadhammassa bhāgī assa’’nti nibbedhabhāgiyaṃ dānaṃ datvā katapatthanāsaṅkhātasampannābhinīhārattā. Nāticiraṃ kilamitthāti kammaṭṭhānaṃ bhāventī vipassanāya paripākavasena ciraṃ na kilamittha. Vuttamevatthaṃ vivarituṃ ‘‘ito paṭṭhāyā’’tiādi vuttaṃ. Dutiyagamanenāti pabbājanatthaṃ gamanato dutiyagamanena.

    उपनेत्वाति पञ्हस्स अत्थभावेन उपनेत्वा। सक्‍कायन्ति सकायं। उपनिक्खित्तं किञ्‍चि वत्थुं सम्पटिच्छमाना, विय सम्पटिच्छन्ती विय। एको एव पासो एतिस्साति एकपासका, गण्ठि। सा हि सुमोचिया, अनेकपासा पन दुम्मोचिया, एकपासग्गहणं विस्सज्‍जनस्स सुकरभावदस्सनत्थं । पटिसम्भिदाविसये ठत्वाति एतेन थेरिया पभिन्‍नपटिसम्भिदतं दस्सेति। पच्‍चयभूताति आरम्मणादिवसेन पच्‍चयभूता।

    Upanetvāti pañhassa atthabhāvena upanetvā. Sakkāyanti sakāyaṃ. Upanikkhittaṃ kiñci vatthuṃ sampaṭicchamānā, viya sampaṭicchantī viya. Eko eva pāso etissāti ekapāsakā, gaṇṭhi. Sā hi sumociyā, anekapāsā pana dummociyā, ekapāsaggahaṇaṃ vissajjanassa sukarabhāvadassanatthaṃ . Paṭisambhidāvisaye ṭhatvāti etena theriyā pabhinnapaṭisambhidataṃ dasseti. Paccayabhūtāti ārammaṇādivasena paccayabhūtā.

    थेरिया विसेसाधिगमस्स अत्तनो अविसयताय विसाखो ‘‘न सक्‍का’’तिआदिना चिन्तेसीति दट्ठब्बं। सच्‍चविनिब्भोगपञ्हब्याकरणेनाति सच्‍चपरियापन्‍नस्स धम्मस्स दस्सनतो अञ्‍ञानञ्‍ञत्थनिद्धारणभेदनासङ्खातस्स विनिब्भोगपञ्हस्स विस्सज्‍जनेन। द्वे सच्‍चानीति दुक्खसमुदयसच्‍चानि। पटिनिवत्तेत्वाति परिवत्तेत्वा। गण्ठिपञ्हन्ति दुब्बिनिब्बेधताय गण्ठिभूतं पञ्हं।

    Theriyā visesādhigamassa attano avisayatāya visākho ‘‘na sakkā’’tiādinā cintesīti daṭṭhabbaṃ. Saccavinibbhogapañhabyākaraṇenāti saccapariyāpannassa dhammassa dassanato aññānaññatthaniddhāraṇabhedanāsaṅkhātassa vinibbhogapañhassa vissajjanena. Dve saccānīti dukkhasamudayasaccāni. Paṭinivattetvāti parivattetvā. Gaṇṭhipañhanti dubbinibbedhatāya gaṇṭhibhūtaṃ pañhaṃ.

    न तंयेव उपादानं ते पञ्‍चुपादानक्खन्धा एकदेसस्स समुदायताभावतो, समुदायस्स च एकदेसताभावतो। नापि अञ्‍ञत्र पञ्‍चहि उपादानक्खन्धेहि उपादानं तस्स तदेकदेसभावतो। न हि एकदेसो समुदायविनिमुत्तो होति। यदि हि तञ्‍ञेवातिआदिना उभयपक्खेपि दोसं दस्सेति। रूपादिसभावम्पीति रूपवेदनासञ्‍ञाविञ्‍ञाणसभावम्पि, फस्सचेतनादिसभावम्पि उपादानं सिया। अञ्‍ञत्र सियाति पञ्‍चहि उपादानक्खन्धेहि विसुंयेव उपादानं यदि सिया। परसमयेति निकायवादे। चित्तविप्पयुत्तो अनुसयोति निदस्सनमत्तमेतं निकायवादे चित्तसभावाभावविञ्‍ञाणादीनम्पि चित्तविप्पयुत्तभावपटिजाननतो। एवं ब्याकासीति ‘‘न खो, आवुसो’’तिआदिना खन्धगतछन्दरागभावेन ब्याकासि। अत्थधम्मनिच्छयसम्भवतो असम्बन्धेन। तेसु कत्थचिपि असम्मुय्हनतो अवित्थायन्तेन। पुच्छाविसये मोहन्धकारविगमनेन पदीपसहस्सं जालेन्तेन विय। सउपादानुपादानट्ठानं अनुत्तानताय पचुरजनस्स गूळ्हो। अग्गहितसङ्केतानं केसञ्‍चि पटिच्छादितसदिसत्ता पटिच्छन्‍नो। तिलक्खणब्भाहतधम्मविसयताय तिलक्खणाहतो। गम्भीरञाणगोचरताय गम्भीरोलद्धपतिट्ठा अरियसच्‍चसम्पटिवेधनतो। एवं दिट्ठधम्मादिभावतो वेसारज्‍जप्पत्ता। सब्बसो निवुत्थब्रह्मचरियताय तिण्णं भवानम्पि अपरभागे निब्बाने निवुत्थवतीति भवमत्थके ठिता

    Na taṃyeva upādānaṃ te pañcupādānakkhandhā ekadesassa samudāyatābhāvato, samudāyassa ca ekadesatābhāvato. Nāpi aññatra pañcahi upādānakkhandhehi upādānaṃ tassa tadekadesabhāvato. Na hi ekadeso samudāyavinimutto hoti. Yadi hi taññevātiādinā ubhayapakkhepi dosaṃ dasseti. Rūpādisabhāvampīti rūpavedanāsaññāviññāṇasabhāvampi, phassacetanādisabhāvampi upādānaṃ siyā. Aññatra siyāti pañcahi upādānakkhandhehi visuṃyeva upādānaṃ yadi siyā. Parasamayeti nikāyavāde. Cittavippayutto anusayoti nidassanamattametaṃ nikāyavāde cittasabhāvābhāvaviññāṇādīnampi cittavippayuttabhāvapaṭijānanato. Evaṃ byākāsīti ‘‘na kho, āvuso’’tiādinā khandhagatachandarāgabhāvena byākāsi. Atthadhammanicchayasambhavato asambandhena. Tesu katthacipi asammuyhanato avitthāyantena. Pucchāvisaye mohandhakāravigamanena padīpasahassaṃ jālentena viya. Saupādānupādānaṭṭhānaṃ anuttānatāya pacurajanassa gūḷho. Aggahitasaṅketānaṃ kesañci paṭicchāditasadisattā paṭicchanno. Tilakkhaṇabbhāhatadhammavisayatāya tilakkhaṇāhato. Gambhīrañāṇagocaratāya gambhīro. Laddhapatiṭṭhā ariyasaccasampaṭivedhanato. Evaṃ diṭṭhadhammādibhāvato vesārajjappattā. Sabbaso nivutthabrahmacariyatāya tiṇṇaṃ bhavānampi aparabhāge nibbāne nivutthavatīti bhavamatthake ṭhitā.

    ४६१. ‘‘रूपं अत्ततो समनुपस्सती’’ति पदुद्धारं कत्वा ‘‘इधेकच्‍चो’’तिआदिना (पटि॰ म॰ १.१३०) पटिसम्भिदापाठेन तदत्थं विवरति। तत्थ अत्ततो समनुपस्सतीति अत्ताति समनुपस्सति, अत्तभावेन समनुपस्सति। अहन्ति अत्तानं निद्दिसति। अहंबुद्धिनिबन्धनञ्हि अत्तानं अत्तवादी पञ्‍ञपेति, तस्मा यं रूपं सो अहन्ति यदेतं मम रूपं नाम, सो अहन्ति वुच्‍चमानो मम अत्ता तं मम रूपन्ति रूपञ्‍च अत्तञ्‍च अद्वयं अनञ्‍ञं समनुपस्सति। तथा पस्सतो च अत्ता विय रूपं, रूपं विय वा अत्ता अनिच्‍चोति आपन्‍नमेव । अच्‍चीति जालसिखा। सा चे वण्णो, चक्खुविञ्‍ञेय्याव सिया, न कायविञ्‍ञेय्या, वण्णोपि वा कायादिविञ्‍ञेय्यो अच्‍चिया अनञ्‍ञत्ताति उपमेय्यं विय उपमापि दिट्ठिगतिकस्स अयुत्ताव। दिट्ठिपस्सनायाति मिच्छादिट्ठिसङ्खाताय पस्सनाय पस्सति, न तण्हामानपञ्‍ञानुपस्सनाय। अरूपं वेदनादिं अत्ताति गहेत्वा छायाय रुक्खाधीनताय छायावन्तं रुक्खं विय, रूपस्स सन्तकभावेन अत्ताधीनताय रूपवन्तं अत्तानं समनुपस्सति। पुप्फाधीनताय पुप्फस्मिं गन्धं विय आधेय्यभावेन अत्ताधीनताय रूपस्स अत्तनि रूपं समनुपस्सति। यथा करण्डो मणिनो आधारो, एवं रूपम्पि अत्तनो आधारोति कत्वा अत्तानं रूपस्मिं समनुपस्सति। एसेव नयोति इमिना अत्तनो वेदनादीहि अनञ्‍ञत्तं तेसञ्‍चाधारणतं निस्सिततञ्‍च यथावुत्तं अतिदिसति।

    461.‘‘Rūpaṃ attato samanupassatī’’ti paduddhāraṃ katvā ‘‘idhekacco’’tiādinā (paṭi. ma. 1.130) paṭisambhidāpāṭhena tadatthaṃ vivarati. Tattha attato samanupassatīti attāti samanupassati, attabhāvena samanupassati. Ahanti attānaṃ niddisati. Ahaṃbuddhinibandhanañhi attānaṃ attavādī paññapeti, tasmā yaṃ rūpaṃ so ahanti yadetaṃ mama rūpaṃ nāma, so ahanti vuccamāno mama attā taṃ mama rūpanti rūpañca attañca advayaṃ anaññaṃ samanupassati. Tathā passato ca attā viya rūpaṃ, rūpaṃ viya vā attā aniccoti āpannameva . Accīti jālasikhā. Sā ce vaṇṇo, cakkhuviññeyyāva siyā, na kāyaviññeyyā, vaṇṇopi vā kāyādiviññeyyo acciyā anaññattāti upameyyaṃ viya upamāpi diṭṭhigatikassa ayuttāva. Diṭṭhipassanāyāti micchādiṭṭhisaṅkhātāya passanāya passati, na taṇhāmānapaññānupassanāya. Arūpaṃ vedanādiṃ attāti gahetvā chāyāya rukkhādhīnatāya chāyāvantaṃ rukkhaṃ viya, rūpassa santakabhāvena attādhīnatāya rūpavantaṃ attānaṃ samanupassati. Pupphādhīnatāya pupphasmiṃ gandhaṃ viya ādheyyabhāvena attādhīnatāya rūpassa attani rūpaṃ samanupassati. Yathā karaṇḍo maṇino ādhāro, evaṃ rūpampi attano ādhāroti katvā attānaṃ rūpasmiṃ samanupassati. Eseva nayoti iminā attano vedanādīhi anaññattaṃ tesañcādhāraṇataṃ nissitatañca yathāvuttaṃ atidisati.

    अरूपं अत्ताति कथितं ‘‘वेदनावन्त’’न्तिआदीसु विय रूपेन वोमिस्सकताय अभावतो। रूपारूपमिस्सको अत्ता कथितो रूपेन सद्धिं सेसारूपधम्मानं अत्ताति गहितत्ता। उच्छेददिट्ठि कथिता रूपादीनं विनासदस्सनतो। तेनेवाह ‘‘रूपं अत्ताति यो वदेय्य, तं न उपपज्‍जति, अत्ता मे उप्पज्‍जति च वेति चाति इच्‍चस्स एवमागतं होती’’तिआदि। अवसेसेसूति पन्‍नरससु ठानेसु। सस्सतदिट्ठि कथिता रूपवन्तादिभावेन गहितस्स अनिद्धारितरूपत्ता।

    Arūpaṃ attāti kathitaṃ ‘‘vedanāvanta’’ntiādīsu viya rūpena vomissakatāya abhāvato. Rūpārūpamissako attā kathito rūpena saddhiṃ sesārūpadhammānaṃ attāti gahitattā. Ucchedadiṭṭhi kathitā rūpādīnaṃ vināsadassanato. Tenevāha ‘‘rūpaṃ attāti yo vadeyya, taṃ na upapajjati, attā me uppajjati ca veti cāti iccassa evamāgataṃ hotī’’tiādi. Avasesesūti pannarasasu ṭhānesu. Sassatadiṭṭhi kathitā rūpavantādibhāvena gahitassa aniddhāritarūpattā.

    दिट्ठिगतिको यं वत्थुं अत्ताति समनुपस्सति, येभुय्येन तं निच्‍चं सुखन्ति च समनुपस्सतेव। सावको पन तप्पटिक्खेपेन सब्बे धम्मा अनत्ताति सुदिट्ठत्ता रूपं अत्ताति न समनुपस्सति, तथाभूतो च अनिच्‍चं दुक्खं अनत्ताति समनुपस्सति, तथा वेदनादयोति दस्सेन्तो ‘‘न रूपं अत्ततो’’तिआदिमाह। एवं भवदिट्ठिपि अविज्‍जाभवतण्हा विय वट्टस्स समुदयोयेवाति दिट्ठिकथायं ‘‘एत्तकेन गमनं होती’’तिआदि। दिट्ठिप्पहानकथायञ्‍च ‘‘एत्तकेन गमनं न होती’’तिआदि वुत्तं।

    Diṭṭhigatiko yaṃ vatthuṃ attāti samanupassati, yebhuyyena taṃ niccaṃ sukhanti ca samanupassateva. Sāvako pana tappaṭikkhepena sabbe dhammā anattāti sudiṭṭhattā rūpaṃ attāti na samanupassati, tathābhūto ca aniccaṃ dukkhaṃ anattāti samanupassati, tathā vedanādayoti dassento ‘‘na rūpaṃ attato’’tiādimāha. Evaṃ bhavadiṭṭhipi avijjābhavataṇhā viya vaṭṭassa samudayoyevāti diṭṭhikathāyaṃ ‘‘ettakena gamanaṃ hotī’’tiādi. Diṭṭhippahānakathāyañca ‘‘ettakena gamanaṃ na hotī’’tiādi vuttaṃ.

    ४६२. हेट्ठा वुत्तमत्थमेव पुच्छितत्ता ‘‘थेरिया पटिपुच्छित्वा विस्सज्‍जेतब्बो’’ति वत्वा पटिपुच्छनविधिं दस्सेतुं ‘‘उपासका’’तिआदि वुत्तं। पटिपत्तिवसेनाति सक्‍कायनिरोधगामिनिपटिपदाभावेन। सङ्खतासङ्खतवसेन लोकियलोकुत्तरवसेन सङ्गहितासङ्गहितवसेनाति ‘‘वसेना’’ति पदं पच्‍चेकं योजेतब्बं। तत्थ कामं असङ्खतो नाम मग्गो नत्थि, किं सङ्खतो, उदाहु असङ्खतोति पन पुच्छावसेन तथा वुत्तं? ‘‘अरियो’’ति वचनेनेव मग्गस्स लोकुत्तरतो सिद्धा, सङ्गाहकखन्धपरियापन्‍नानं पन मग्गधम्मानम्पि सिया लोकियताति इध लोकियग्गहणं। किञ्‍चापि सङ्गहितपदमेव पाळियं आगतं, न असङ्गहितपदं, ये पन सङ्गाहकभावेन वुत्ता, ते सङ्गहिता न होन्तीति अट्ठकथायं असङ्गहितग्गहणं कतन्ति दट्ठब्बं। सङ्खतोतिआदीसु समेच्‍च सम्भुय्य पच्‍चयेहि कतोति सङ्खतो। तथाभूतो च तंसमङ्गिनो पुग्गलस्स पुब्बभागचेतनाति मय्हं मग्गो अट्ठङ्गिको होतु सत्तङ्गिको वाति चेतितभावेन चेतितो। सहजातचेतनायपि चेतितोव तस्सा सहकारीकारणभावतो, ततो एव पकप्पितो आयूहितो। पच्‍चयेहि निप्फादितत्ता कतो निब्बत्तितो च। समापज्‍जन्तेन अत्तनो सन्ताने सम्मदेव आपज्‍जन्तेन उप्पादेन्तेन। इति सत्तहिपि पदेहि पच्‍चयनिब्बत्तितंयेव अरियमग्गस्स दस्सेति।

    462. Heṭṭhā vuttamatthameva pucchitattā ‘‘theriyā paṭipucchitvā vissajjetabbo’’ti vatvā paṭipucchanavidhiṃ dassetuṃ ‘‘upāsakā’’tiādi vuttaṃ. Paṭipattivasenāti sakkāyanirodhagāminipaṭipadābhāvena. Saṅkhatāsaṅkhatavasena lokiyalokuttaravasena saṅgahitāsaṅgahitavasenāti ‘‘vasenā’’ti padaṃ paccekaṃ yojetabbaṃ. Tattha kāmaṃ asaṅkhato nāma maggo natthi, kiṃ saṅkhato, udāhu asaṅkhatoti pana pucchāvasena tathā vuttaṃ? ‘‘Ariyo’’ti vacaneneva maggassa lokuttarato siddhā, saṅgāhakakhandhapariyāpannānaṃ pana maggadhammānampi siyā lokiyatāti idha lokiyaggahaṇaṃ. Kiñcāpi saṅgahitapadameva pāḷiyaṃ āgataṃ, na asaṅgahitapadaṃ, ye pana saṅgāhakabhāvena vuttā, te saṅgahitā na hontīti aṭṭhakathāyaṃ asaṅgahitaggahaṇaṃ katanti daṭṭhabbaṃ. Saṅkhatotiādīsu samecca sambhuyya paccayehi katoti saṅkhato. Tathābhūto ca taṃsamaṅgino puggalassa pubbabhāgacetanāti mayhaṃ maggo aṭṭhaṅgiko hotu sattaṅgiko vāti cetitabhāvena cetito. Sahajātacetanāyapi cetitova tassā sahakārīkāraṇabhāvato, tato eva pakappito āyūhito. Paccayehi nipphāditattā kato nibbattito ca. Samāpajjantena attano santāne sammadeva āpajjantena uppādentena. Iti sattahipi padehi paccayanibbattitaṃyeva ariyamaggassa dasseti.

    असङ्गहितो खन्धानं पदेसो एतस्स अत्थीति मग्गो सप्पदेसो। नत्थि एतेसं पदेसाति खन्धा निप्पदेसा। पदिस्सति एतेन समुदायोति हि पदेसो, अवयवो। अयन्ति मग्गो। सप्पदेसत्ता एकदेसत्ता। निप्पदेसेहि समुदायभावतो निरवसेसपदेसेहि। यथा नगरं रज्‍जेकदेसभूतं तदन्तोगधत्ता रज्‍जेन सङ्गहितं, एवं अरियमग्गो खन्धत्तयेकदेसभूतो तदन्तोगधत्ता तीहि खन्धेहि सङ्गहितोति दस्सेति ‘‘नगरं विय रज्‍जेना’’ति इमिना। सजातितोति समानजातिताय, समानसभावत्ता एवाति अत्थो। एत्थ च सीलक्खन्धो ‘‘नव कोटिसहस्सानी’’तिआदिना (विसुद्धि॰ १.२०; अप॰ अट्ठ॰ २.५५.५५; पटि॰ म॰ अट्ठ॰ १.१.३७) वुत्तपभेदवसेन चेव सम्पत्तसमादानविरतिआदिवसेन च गय्हमानो निप्पदेसो, मग्गसीलं पन आजीवट्ठमकमेव समुच्छेदविरतिमत्तमेवाति सप्पदेसं। समाधिक्खन्धो परित्तमहग्गतादिवसेन चेव उपचारप्पनासमाधिवसेन च अनेकभेदताय निप्पदेसो, मग्गसमाधि पन लोकुत्तरोव , अप्पनासमाधि एवाति सप्पदेसो। तथा पञ्‍ञाक्खन्धो परित्तमहग्गतादिवसेन चेव सुतमयञाणादिवसेन च अनेकभेदताय निप्पदेसो, मग्गपञ्‍ञा पन लोकुत्तराव, भावनामया एवाति सप्पदेसा। अत्तनो धम्मतायाति सहकारीकारणं अनपेक्खित्वा अत्तनो सभावेन अत्तनो बलेन अप्पेतुं न सक्‍कोति वीरियेन अनुपत्थम्भितं, सतिया च अनुपट्ठितं। पग्गहकिच्‍चन्ति यथा कोसज्‍जपक्खे न पतिता चित्तट्ठिति, तथा पग्गण्हनकिच्‍चं। अपिलापनकिच्‍चन्ति यथा आरम्मणे न पिलवति, एवं अपिलापनकिच्‍चं।

    Asaṅgahito khandhānaṃ padeso etassa atthīti maggo sappadeso. Natthi etesaṃ padesāti khandhā nippadesā. Padissati etena samudāyoti hi padeso, avayavo. Ayanti maggo. Sappadesattā ekadesattā. Nippadesehi samudāyabhāvato niravasesapadesehi. Yathā nagaraṃ rajjekadesabhūtaṃ tadantogadhattā rajjena saṅgahitaṃ, evaṃ ariyamaggo khandhattayekadesabhūto tadantogadhattā tīhi khandhehi saṅgahitoti dasseti ‘‘nagaraṃ viya rajjenā’’ti iminā. Sajātitoti samānajātitāya, samānasabhāvattā evāti attho. Ettha ca sīlakkhandho ‘‘nava koṭisahassānī’’tiādinā (visuddhi. 1.20; apa. aṭṭha. 2.55.55; paṭi. ma. aṭṭha. 1.1.37) vuttapabhedavasena ceva sampattasamādānaviratiādivasena ca gayhamāno nippadeso, maggasīlaṃ pana ājīvaṭṭhamakameva samucchedaviratimattamevāti sappadesaṃ. Samādhikkhandho parittamahaggatādivasena ceva upacārappanāsamādhivasena ca anekabhedatāya nippadeso, maggasamādhi pana lokuttarova , appanāsamādhi evāti sappadeso. Tathā paññākkhandho parittamahaggatādivasena ceva sutamayañāṇādivasena ca anekabhedatāya nippadeso, maggapaññā pana lokuttarāva, bhāvanāmayā evāti sappadesā. Attano dhammatāyāti sahakārīkāraṇaṃ anapekkhitvā attano sabhāvena attano balena appetuṃ na sakkoti vīriyena anupatthambhitaṃ, satiyā ca anupaṭṭhitaṃ. Paggahakiccanti yathā kosajjapakkhe na patitā cittaṭṭhiti, tathā paggaṇhanakiccaṃ. Apilāpanakiccanti yathā ārammaṇe na pilavati, evaṃ apilāpanakiccaṃ.

    एकतो जाताति सहजाता। पिट्ठिं दत्वा ओनतसहायो विय वायामो समाधिस्स आरम्मणे अप्पनाय विसेसपच्‍चयभावतो। अंसकूटं दत्वा ठितसहायो विय सति समाधिस्स आरम्मणे दळ्हपवत्तिया पच्‍चयभावतो। किरियतोति उपकारकिरियतो।

    Ekato jātāti sahajātā. Piṭṭhiṃ datvā onatasahāyo viya vāyāmo samādhissa ārammaṇe appanāya visesapaccayabhāvato. Aṃsakūṭaṃ datvā ṭhitasahāyo viya sati samādhissa ārammaṇe daḷhapavattiyā paccayabhāvato. Kiriyatoti upakārakiriyato.

    आकोटेत्वाति आरम्मणं आहनित्वा। तथा हि वितक्‍को ‘‘आहननरसो’’ति, योगावचरो च ‘‘कम्मट्ठानं तक्‍काहतं वितक्‍कपरियाहतं करोती’’ति वुच्‍चति। इधापीति सम्मादिट्ठिसङ्कप्पेसु। किरियतोति वुत्तप्पकारउपकारकिरियतो।

    Ākoṭetvāti ārammaṇaṃ āhanitvā. Tathā hi vitakko ‘‘āhananaraso’’ti, yogāvacaro ca ‘‘kammaṭṭhānaṃ takkāhataṃ vitakkapariyāhataṃ karotī’’ti vuccati. Idhāpīti sammādiṭṭhisaṅkappesu. Kiriyatoti vuttappakāraupakārakiriyato.

    सुभसुखादिनिमित्तग्गाहविधमनं चतुकिच्‍चसाधनं। पच्‍चयत्तेनाति सहजातादिपच्‍चयभावेन। चतुकिच्‍चसाधनवसेनेवाति इदं मग्गवीरियस्सेव गहितभावदस्सनं। तञ्हि एकंयेव हुत्वा चतुकिच्‍चं यथावुत्तउपकारकसभावेन च परिवारट्ठेन परिक्खारो होति। मग्गसम्पयुत्तधम्मानन्ति इमिना मग्गधम्मानम्पि गहणं, न तंसम्पयुत्तफस्सादीनंयेव। एकचित्तक्खणिकाति मग्गचित्तुप्पादवसेन एकचित्तक्खणिका।

    Subhasukhādinimittaggāhavidhamanaṃ catukiccasādhanaṃ. Paccayattenāti sahajātādipaccayabhāvena. Catukiccasādhanavasenevāti idaṃ maggavīriyasseva gahitabhāvadassanaṃ. Tañhi ekaṃyeva hutvā catukiccaṃ yathāvuttaupakārakasabhāvena ca parivāraṭṭhena parikkhāro hoti. Maggasampayuttadhammānanti iminā maggadhammānampi gahaṇaṃ, na taṃsampayuttaphassādīnaṃyeva. Ekacittakkhaṇikāti maggacittuppādavasena ekacittakkhaṇikā.

    सत्तहि ञाणेहीति परमुक्‍कंसगतेहि सत्तहि जवनेहि सम्पयुत्तञाणेहि, सत्तहि वा अनुपस्सनाञाणेहि। आदितो सेवना आसेवना, ततो परं वड्ढना भावना, पुनप्पुनं करणं बहुलीकम्मन्ति अधिप्पायेनाह ‘‘अञ्‍ञेन चित्तेना’’तिआदि। अधिप्पायवसेन निद्धारेत्वा गहेतब्बत्थं सुत्तं नेय्यत्थं। यथारुतवसेन गहेतब्बत्थं नीतत्थं। एवं सन्तेति यदि इदं सुत्तं नीतत्थं, आसेवनादि च विसुं विसुं चित्तेहि होति, एवं सन्ते। आसेवनादि नाम चित्तस्स अनेकवारं उप्पत्तिया होति , न एकवारमेवाति आह ‘‘एकं चित्त’’न्तिआदि। तत्रायं सङ्खेपत्थो – आसेवनावसेन पवत्तमानं चित्तं सुचिरम्पि कालं आसेवनावसेनेव पवत्तेय्य, तथा भावनाबहुलीकम्मवसेन पवत्तमानानिपि, न चेत्थ एत्तकानेव चित्तानि आसेवनावसेन पवत्तन्ति, एत्तकानि भावनावसेन, बहुलीकम्मवसेनाति नियमो लब्भति। इति अनेकचित्तक्खणिकअरियमग्गं वदन्तस्स दुन्‍निवारियोवायं दोसो। यथा पन पुब्बभागेपि नानाचित्तेसु पवत्तपरिञ्‍ञादिकिच्‍चानं सम्मादिट्ठिआदीनं पटिवेधकाले यथारहं चतुकिच्‍चसाधनं, एकचित्तक्खणिका च पवत्ति, एवं विपस्सनाय पवत्ताभिसङ्खारवसेन आसेवनाभावनाबहुलीकम्मानि पटिवेधकाले एकचित्तक्खणिकानेव होन्तीति वदन्तानं आचरियानं न कोचि दोसो आसेवनादीहि कातब्बकिच्‍चस्स तदा एकचित्तक्खणेयेव सिज्झनतो। तेनाह ‘‘एकचित्तक्खणिकावा’’तिआदि। सचे सञ्‍जानातीति सचे सञ्‍ञत्तिं गच्छति। यागुं पिवाहीति उय्योजेतब्बो धम्मसाकच्छाय अभब्बभावतोति अधिप्पायो।

    Sattahi ñāṇehīti paramukkaṃsagatehi sattahi javanehi sampayuttañāṇehi, sattahi vā anupassanāñāṇehi. Ādito sevanā āsevanā, tato paraṃ vaḍḍhanā bhāvanā, punappunaṃ karaṇaṃ bahulīkammanti adhippāyenāha ‘‘aññena cittenā’’tiādi. Adhippāyavasena niddhāretvā gahetabbatthaṃ suttaṃ neyyatthaṃ. Yathārutavasena gahetabbatthaṃ nītatthaṃ. Evaṃ santeti yadi idaṃ suttaṃ nītatthaṃ, āsevanādi ca visuṃ visuṃ cittehi hoti, evaṃ sante. Āsevanādi nāma cittassa anekavāraṃ uppattiyā hoti , na ekavāramevāti āha ‘‘ekaṃ citta’’ntiādi. Tatrāyaṃ saṅkhepattho – āsevanāvasena pavattamānaṃ cittaṃ sucirampi kālaṃ āsevanāvaseneva pavatteyya, tathā bhāvanābahulīkammavasena pavattamānānipi, na cettha ettakāneva cittāni āsevanāvasena pavattanti, ettakāni bhāvanāvasena, bahulīkammavasenāti niyamo labbhati. Iti anekacittakkhaṇikaariyamaggaṃ vadantassa dunnivāriyovāyaṃ doso. Yathā pana pubbabhāgepi nānācittesu pavattapariññādikiccānaṃ sammādiṭṭhiādīnaṃ paṭivedhakāle yathārahaṃ catukiccasādhanaṃ, ekacittakkhaṇikā ca pavatti, evaṃ vipassanāya pavattābhisaṅkhāravasena āsevanābhāvanābahulīkammāni paṭivedhakāle ekacittakkhaṇikāneva hontīti vadantānaṃ ācariyānaṃ na koci doso āsevanādīhi kātabbakiccassa tadā ekacittakkhaṇeyeva sijjhanato. Tenāha ‘‘ekacittakkhaṇikāvā’’tiādi. Sace sañjānātīti sace saññattiṃ gacchati. Yāguṃ pivāhīti uyyojetabbo dhammasākacchāya abhabbabhāvatoti adhippāyo.

    ४६३. पुञ्‍ञाभिसङ्खारादीसूति आदि-सद्देन कायसञ्‍चेतनादि लक्खणे कायसङ्खारादिकेपि सङ्गण्हाति, न अपुञ्‍ञानेञ्‍जाभिसङ्खारे एव। कायपटिबद्धत्ता कायेन सङ्खरीयति, न कायसमुट्ठानत्ता। चित्तसमुट्ठाना हि ते धम्माति। निब्बत्तीयतीति च इदं काये सति सब्भावं , असति च अभावं सन्धाय वुत्तं। वाचन्ति वचीघोसं। सङ्खरोतीति जनेति। तेनाह ‘‘निब्बत्तेती’’ति। न हि तं वितक्‍कविचाररहितचित्तं वचीघोसं निब्बत्तेतुं सक्‍कोति। चित्तपटिबद्धत्ताति एतेन चित्तस्स निस्सयादिपच्‍चयभावो चित्तसङ्खारसङ्खरणन्ति दस्सेति। अञ्‍ञमञ्‍ञमिस्साति अत्थतो भिन्‍नापि कायसङ्खारादिवचनवचनीयभावेन अञ्‍ञमञ्‍ञमिस्सिता अभिन्‍ना विय, ततो एव आलुळिता संकिण्णा अविभूता अपाकटा दुद्दीपना दुविञ्‍ञापया। आदानग्गहणमुञ्‍चनचोपनानीति यस्स कस्सचि कायेन आदातब्बस्स आदानसङ्खातं गहणं, विस्सज्‍जनसङ्खातं मुञ्‍चनं, यथातथाचलनसङ्खातं चोपनन्ति इमानि पापेत्वा साधेत्वा उप्पन्‍ना। कायतो पवत्ता सङ्खारा, कायेन सङ्खरीयन्तीति च कायसङ्खारात्वेव वुच्‍चन्ति। हनुसंचोपनन्ति हनुसञ्‍चलनं। वचीभेदन्ति वाचानिच्छारणं। वाचं सङ्खरोन्तीति कत्वा इध वचीसङ्खारात्वेव वुच्‍चन्ति

    463.Puññābhisaṅkhārādīsūti ādi-saddena kāyasañcetanādi lakkhaṇe kāyasaṅkhārādikepi saṅgaṇhāti, na apuññāneñjābhisaṅkhāre eva. Kāyapaṭibaddhattā kāyena saṅkharīyati, na kāyasamuṭṭhānattā. Cittasamuṭṭhānā hi te dhammāti. Nibbattīyatīti ca idaṃ kāye sati sabbhāvaṃ , asati ca abhāvaṃ sandhāya vuttaṃ. Vācanti vacīghosaṃ. Saṅkharotīti janeti. Tenāha ‘‘nibbattetī’’ti. Na hi taṃ vitakkavicārarahitacittaṃ vacīghosaṃ nibbattetuṃ sakkoti. Cittapaṭibaddhattāti etena cittassa nissayādipaccayabhāvo cittasaṅkhārasaṅkharaṇanti dasseti. Aññamaññamissāti atthato bhinnāpi kāyasaṅkhārādivacanavacanīyabhāvena aññamaññamissitā abhinnā viya, tato eva āluḷitā saṃkiṇṇā avibhūtā apākaṭā duddīpanā duviññāpayā. Ādānaggahaṇamuñcanacopanānīti yassa kassaci kāyena ādātabbassa ādānasaṅkhātaṃ gahaṇaṃ, vissajjanasaṅkhātaṃ muñcanaṃ, yathātathācalanasaṅkhātaṃ copananti imāni pāpetvā sādhetvā uppannā. Kāyato pavattā saṅkhārā, kāyena saṅkharīyantīti ca kāyasaṅkhārātveva vuccanti. Hanusaṃcopananti hanusañcalanaṃ. Vacībhedanti vācānicchāraṇaṃ. Vācaṃ saṅkharontīti katvā idha vacīsaṅkhārātveva vuccanti.

    ४६४. समापज्‍जिस्सन्ति पदं निरोधस्स आसन्‍नानागतभावविसयं आसन्‍नं वज्‍जेत्वा दूरस्स गहणे पयोजनाभावतो। निरोधपादकस्स नेवसञ्‍ञानासञ्‍ञायतनचित्तस्स च गहणतो पट्ठाय निरोधं समापज्‍जति नामाति अधिप्पायेन ‘‘पदद्वयेन नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिकालो कथितो’’ति वुत्तं। तथा चित्तं भावितं होतीति एत्थ अद्धानपरिच्छेदचित्तग्गहणं इतरेसं नानन्तरियभावतो। न हि बलद्वयञाणसमाधिचरियानं वसीभावापादनचित्तेहि विना अद्धानपरिच्छेदचित्तं अचित्तकभावाय होति।

    464.Samāpajjissanti padaṃ nirodhassa āsannānāgatabhāvavisayaṃ āsannaṃ vajjetvā dūrassa gahaṇe payojanābhāvato. Nirodhapādakassa nevasaññānāsaññāyatanacittassa ca gahaṇato paṭṭhāya nirodhaṃ samāpajjati nāmāti adhippāyena ‘‘padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito’’ti vuttaṃ. Tathā cittaṃ bhāvitaṃ hotīti ettha addhānaparicchedacittaggahaṇaṃ itaresaṃ nānantariyabhāvato. Na hi baladvayañāṇasamādhicariyānaṃ vasībhāvāpādanacittehi vinā addhānaparicchedacittaṃ acittakabhāvāya hoti.

    सेससङ्खारेहीति कायसङ्खारचित्तसङ्खारेहि। दुतियज्झानेयेव निरुज्झति अनुप्पत्तिनिरोधेन। इतरेसुपि एसेव नयो। वुट्ठहिस्सन्ति पदं वुट्ठहनस्स आसन्‍नानागतभावविसयं आसन्‍नं वज्‍जेत्वा दूरस्स गहणे पयोजनाभावतो। निरोधतो वुट्ठानस्स च चित्तुप्पादेन परिच्छिन्‍नत्ता ततो ओरमेवाति आह ‘‘पदद्वयेन अन्तोनिरोधकालो कथितो’’ति। तथा चित्तं भावितं होतीति यथा यथापरिच्छिन्‍नकालमेव अचित्तकभावो, ततो परं सचित्तकभावो होति, तथा निरोधस्स परिकम्मचित्तं उप्पादितं होति।

    Sesasaṅkhārehīti kāyasaṅkhāracittasaṅkhārehi. Dutiyajjhāneyeva nirujjhati anuppattinirodhena. Itaresupi eseva nayo. Vuṭṭhahissanti padaṃ vuṭṭhahanassa āsannānāgatabhāvavisayaṃ āsannaṃ vajjetvā dūrassa gahaṇe payojanābhāvato. Nirodhato vuṭṭhānassa ca cittuppādena paricchinnattā tato oramevāti āha ‘‘padadvayena antonirodhakālo kathito’’ti. Tathā cittaṃ bhāvitaṃ hotīti yathā yathāparicchinnakālameva acittakabhāvo, tato paraṃ sacittakabhāvo hoti, tathā nirodhassa parikammacittaṃ uppāditaṃ hoti.

    पटिसङ्खाति पटिसङ्खाय इदमेव कातब्बं जानित्वा अप्पवत्तिमत्तं। समापज्‍जन्तीति अचित्तकभावं सम्पदेव आपज्‍जन्ति। अथ कस्मा सत्ताहमेव समापज्‍जन्तीति? यथाकालपरिच्छेदकरणतो, तञ्‍च येभुय्येन आहारूपजीवीनं सत्तानं उपादिन्‍नकपवत्तस्स एकदिवसं भुत्ताहारस्स सत्ताहमेव यापनतो।

    Paṭisaṅkhāti paṭisaṅkhāya idameva kātabbaṃ jānitvā appavattimattaṃ. Samāpajjantīti acittakabhāvaṃ sampadeva āpajjanti. Atha kasmā sattāhameva samāpajjantīti? Yathākālaparicchedakaraṇato, tañca yebhuyyena āhārūpajīvīnaṃ sattānaṃ upādinnakapavattassa ekadivasaṃ bhuttāhārassa sattāhameva yāpanato.

    सब्बा फलसमापत्ति अस्सासपस्सासे न समुट्ठापेतीति इदं नत्थीति आह ‘‘समुट्ठापेती’’ति। या पन न समुट्ठापेति, तं दस्सेन्तो ‘‘इमस्स पन…पे॰… न समुट्ठापेती’’ति आह। तत्थ इमस्साति इध पाळियं वुत्तनिरोधसमापज्‍जनभिक्खुनो। तस्स पन फलसमापत्ति चतुत्थज्झानिकावाति नियमो नत्थीति आह ‘‘किं वा एतेना’’तिआदि। अब्बोहारिकाति सुखुमत्तभावप्पत्तिया ‘‘अत्थी’’ति वोहरितुं असक्‍कुणेय्याति केचि। निरोधस्स पन पादकभूताय चतुत्थज्झानादिसमाधिचरियाय वसेन अचतुत्थज्झानिकापि निरोधानन्तरफलसमापत्ति अस्सासपस्सासे न समुट्ठापेतीति अभावतो एव ते अब्बोहारिका वुत्ता। एवञ्‍च कत्वा सञ्‍जीवत्थेरवत्थुम्हि आनीतसमापत्तिफलनिदस्सनम्पि सुट्ठु उपपज्‍जति। तेनाह ‘‘भवङ्गसमयेनेवेतं कथित’’न्ति। किरियमयपवत्तवळञ्‍जनकालेति एत्थ किरियमयपवत्तं कायवचीविञ्‍ञत्तिविप्फारो, तस्स वळञ्‍जनकाले पवत्तनसमये। वाचं अभिसङ्खातुं न सक्‍कोन्ति अविञ्‍ञत्तिजनकत्ता तेसं वितक्‍कविचारानं।

    Sabbā phalasamāpatti assāsapassāse na samuṭṭhāpetīti idaṃ natthīti āha ‘‘samuṭṭhāpetī’’ti. Yā pana na samuṭṭhāpeti, taṃ dassento ‘‘imassa pana…pe… na samuṭṭhāpetī’’ti āha. Tattha imassāti idha pāḷiyaṃ vuttanirodhasamāpajjanabhikkhuno. Tassa pana phalasamāpatti catutthajjhānikāvāti niyamo natthīti āha ‘‘kiṃ vā etenā’’tiādi. Abbohārikāti sukhumattabhāvappattiyā ‘‘atthī’’ti voharituṃ asakkuṇeyyāti keci. Nirodhassa pana pādakabhūtāya catutthajjhānādisamādhicariyāya vasena acatutthajjhānikāpi nirodhānantaraphalasamāpatti assāsapassāse na samuṭṭhāpetīti abhāvato eva te abbohārikā vuttā. Evañca katvā sañjīvattheravatthumhi ānītasamāpattiphalanidassanampi suṭṭhu upapajjati. Tenāha ‘‘bhavaṅgasamayenevetaṃ kathita’’nti. Kiriyamayapavattavaḷañjanakāleti ettha kiriyamayapavattaṃ kāyavacīviññattivipphāro, tassa vaḷañjanakāle pavattanasamaye. Vācaṃ abhisaṅkhātuṃ na sakkonti aviññattijanakattā tesaṃ vitakkavicārānaṃ.

    सगुणेनाति सरसेन, सभावेनाति अत्थो। सुञ्‍ञता नाम फलसमापत्ति रागादीहि सुञ्‍ञत्ता। तथा रागनिमित्तादीनं अभावा अनिमित्ता, रागपणिधिआदीनं अभावा अप्पणिहिताति आह ‘‘अनिमित्तअप्पणिहितेसुपि एसेव नयो’’ति। अनिमित्तं अप्पणिहितञ्‍च निब्बानं आरम्मणं कत्वा उप्पन्‍नफलसमापत्तियं फस्सो अनिमित्तो फस्सो अप्पणिहितो फस्सो नामाति इममत्थं ‘‘एसेव नयो’’ति इमिना अतिदिसति।

    Saguṇenāti sarasena, sabhāvenāti attho. Suññatā nāma phalasamāpatti rāgādīhi suññattā. Tathā rāganimittādīnaṃ abhāvā animittā, rāgapaṇidhiādīnaṃ abhāvā appaṇihitāti āha ‘‘animittaappaṇihitesupi eseva nayo’’ti. Animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattiyaṃ phasso animitto phasso appaṇihito phasso nāmāti imamatthaṃ ‘‘eseva nayo’’ti iminā atidisati.

    अत्तसुञ्‍ञतादस्सनतो अनत्तानुपस्सना सुञ्‍ञता, निच्‍चनिमित्तुग्घाटनतो अनिच्‍चानुपस्सना अनिमित्ता, सुखप्पणिधिपटिक्खेपतो दुक्खानुपस्सना अप्पणिहिताति आह – ‘‘सुञ्‍ञता…पे॰… विपस्सनापि वुच्‍चती’’ति। अनिच्‍चतो वुट्ठातीति सङ्खारानं अनिच्‍चाकारग्गाहिनिया वुट्ठानगामिनिया परतो एकतोवुट्ठानउभतोवुट्ठानेहि निमित्तपवत्ततो वुट्ठाति। अनिच्‍चतो परिग्गहेत्वाति च इदं ‘‘न एकन्तिकं एवम्पि होती’’ति कत्वा वुत्तं। एस नयो सेसेसुपि। अप्पणिहितविपस्सनाय मग्गोतिआदिना, सुञ्‍ञतविपस्सनाय मग्गोतिआदिना च योजनं सन्धायाह ‘‘एसेव नयो’’ति। विकप्पो आपज्‍जेय्य आगमनस्स ववत्थानस्स अभावेन अववत्थानकरत्ता। एवञ्हि तयो फस्सा फुसन्तीति एवं सगुणतो आरम्मणतो च नामलाभे सुञ्‍ञतादिनामका तयो फस्सा फुसन्तीति अनियमवचनं। समेति युज्‍जति एकस्सेव फस्सस्स नामत्तययोगतो।

    Attasuññatādassanato anattānupassanā suññatā, niccanimittugghāṭanato aniccānupassanā animittā, sukhappaṇidhipaṭikkhepato dukkhānupassanā appaṇihitāti āha – ‘‘suññatā…pe… vipassanāpi vuccatī’’ti. Aniccato vuṭṭhātīti saṅkhārānaṃ aniccākāraggāhiniyā vuṭṭhānagāminiyā parato ekatovuṭṭhānaubhatovuṭṭhānehi nimittapavattato vuṭṭhāti. Aniccato pariggahetvāti ca idaṃ ‘‘na ekantikaṃ evampi hotī’’ti katvā vuttaṃ. Esa nayo sesesupi. Appaṇihitavipassanāya maggotiādinā, suññatavipassanāya maggotiādinā ca yojanaṃ sandhāyāha ‘‘eseva nayo’’ti. Vikappo āpajjeyya āgamanassa vavatthānassa abhāvena avavatthānakarattā. Evañhi tayo phassā phusantīti evaṃ saguṇato ārammaṇato ca nāmalābhe suññatādināmakā tayo phassā phusantīti aniyamavacanaṃ. Sameti yujjati ekasseva phassassa nāmattayayogato.

    सब्बसङ्खतविवित्तताय निब्बानं विवेको नाम उपधिविवेकोति कत्वा। निन्‍नता तप्पटिपक्खविमुखस्स तदभिमुखता। पोणता ओनमनं, पब्भारता ततो विस्सट्ठभावो।

    Sabbasaṅkhatavivittatāya nibbānaṃ viveko nāma upadhivivekoti katvā. Ninnatā tappaṭipakkhavimukhassa tadabhimukhatā. Poṇatā onamanaṃ, pabbhāratā tato vissaṭṭhabhāvo.

    ४६५. चक्खादितो रूपादीसु पवत्तरूपकायतो उप्पज्‍जनतो पञ्‍चद्वारिकं सुखं कायिकं नाम, मनोद्वारिकं चेतोफस्सजाताय चेतसिकं नाम। सभावनिद्देसो सुखयतीति कत्वा। मधुरभावदीपकन्ति इट्ठभावजोतनं। वेदयितभावदीपकन्ति वेदकभावविभावकं। वेदना एव हि परमत्थतो आरम्मणं वेदेति, आरम्मणं पन वेदितब्बन्ति। दुक्खन्ति सभावनिद्देसोतिएवमादिअत्थवचनं सन्धायाह ‘‘एसेव नयो’’ति। ठितिसुखाति ठितिया धरमानताय सुखा, न ठितिक्खणमत्तेन। तेनाह ‘‘अत्थिभावो सुख’’न्ति। विपरिणामदुक्खाति विपरिणमनेन विगमनेन दुक्खा, न निरोधक्खणेन। तेनाह ‘‘नत्थिभावो दुक्ख’’न्ति। अपरिञ्‍ञातवत्थुकानञ्हि सुखवेदनुपरमो दुक्खतो उपट्ठाति। स्वायमत्थो पियविप्पयोगेन दीपेतब्बो। ठितिदुक्खा विपरिणामसुखाति एत्थापि एसेव नयो। तेनाह ‘‘अत्थिभावो दुक्खं, नत्थिभावो सुख’’न्ति। दुक्खवेदनुपरमो हि सत्तानं सुखतो उपट्ठाति। एवञ्हि वदन्ति – ‘‘तस्स रोगस्स वूपसमेन अहो सुखं जात’’न्ति। जाननभावोति याथावसभावतो अवबुज्झनं। अदुक्खमसुखञ्हि वेदनं जानन्तस्स सुखं होति तस्स सुखुमभावतो, यथा तदञ्‍ञे धम्मे सलक्खणतो सामञ्‍ञलक्खणतो च सम्मदेव अवबोधो परमं सुखं। तेनेवाह –

    465. Cakkhādito rūpādīsu pavattarūpakāyato uppajjanato pañcadvārikaṃ sukhaṃ kāyikaṃ nāma, manodvārikaṃ cetophassajātāya cetasikaṃnāma. Sabhāvaniddeso sukhayatīti katvā. Madhurabhāvadīpakanti iṭṭhabhāvajotanaṃ. Vedayitabhāvadīpakanti vedakabhāvavibhāvakaṃ. Vedanā eva hi paramatthato ārammaṇaṃ vedeti, ārammaṇaṃ pana veditabbanti. Dukkhanti sabhāvaniddesotievamādiatthavacanaṃ sandhāyāha ‘‘eseva nayo’’ti. Ṭhitisukhāti ṭhitiyā dharamānatāya sukhā, na ṭhitikkhaṇamattena. Tenāha ‘‘atthibhāvo sukha’’nti. Vipariṇāmadukkhāti vipariṇamanena vigamanena dukkhā, na nirodhakkhaṇena. Tenāha ‘‘natthibhāvo dukkha’’nti. Apariññātavatthukānañhi sukhavedanuparamo dukkhato upaṭṭhāti. Svāyamattho piyavippayogena dīpetabbo. Ṭhitidukkhā vipariṇāmasukhāti etthāpi eseva nayo. Tenāha ‘‘atthibhāvo dukkhaṃ, natthibhāvo sukha’’nti. Dukkhavedanuparamo hi sattānaṃ sukhato upaṭṭhāti. Evañhi vadanti – ‘‘tassa rogassa vūpasamena aho sukhaṃ jāta’’nti. Jānanabhāvoti yāthāvasabhāvato avabujjhanaṃ. Adukkhamasukhañhi vedanaṃ jānantassa sukhaṃ hoti tassa sukhumabhāvato, yathā tadaññe dhamme salakkhaṇato sāmaññalakkhaṇato ca sammadeva avabodho paramaṃ sukhaṃ. Tenevāha –

    ‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं।

    ‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

    लभती पीतिपामोज्‍जं, अमतं तं विजानत’’न्ति॥ (ध॰ प॰ ३७४)।

    Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

    अजाननभावोति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो। दुक्खञ्हि सम्मोहविहारोति। अपरो नयो जाननभावोति जाननस्स ञाणस्स सब्भावो। ञाणसम्पयुत्ता हि ञाणोपनिस्सया च अदुक्खमसुखा वेदना सुखा इट्ठाकारा। यथाह ‘‘इट्ठा चेव इट्ठफला चा’’ति। अजाननभावो दुक्खन्ति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो।

    Ajānanabhāvoti ettha vuttavipariyāyena attho veditabbo. Dukkhañhi sammohavihāroti. Aparo nayo jānanabhāvoti jānanassa ñāṇassa sabbhāvo. Ñāṇasampayuttā hi ñāṇopanissayā ca adukkhamasukhā vedanā sukhā iṭṭhākārā. Yathāha ‘‘iṭṭhā ceva iṭṭhaphalā cā’’ti. Ajānanabhāvo dukkhanti ettha vuttavipariyāyena attho veditabbo.

    कतमो अनुसयो अनुसेतीति कामरागानुसयादीसु सत्तसु अनुसयेसु कतमो अनुसयो अनुसयवसेन पवत्तति? अप्पहीनभावेन हि सन्ताने अनुसयन्तीति अनुसया, अनुरूपं कारणं लभित्वा उप्पज्‍जन्तीति अत्थो। एतेन कारणलाभे सति उप्पज्‍जनारहता नेसं दस्सिता। अप्पहीना हि किलेसा कारणलाभे सति उप्पज्‍जन्ति। तेनाह ‘‘अप्पहीनट्ठेन सयितो विय होती’’ति। ते च निप्परियायतो अनागता किलेसा दट्ठब्बा, अतीता पच्‍चुप्पन्‍ना च तंसभावत्ता तथा वुच्‍चन्ति। न हि धम्मानं कालभेदेन सभावभेदो अत्थि। यदि अप्पहीनट्ठो अनुसयट्ठो, ननु सब्बेपि किलेसा अप्पहीना अनुसया भवेय्युन्ति? न मयं अप्पहीनतामत्तेन अनुसयट्ठं वदाम, अथ खो पन अप्पहीनट्ठेन थामगता किलेसा अनुसया। इदं थामगमनञ्‍च रागादीनमेव आवेणिको सभावो दट्ठब्बो, यतो अभिधम्मे – ‘‘थामगतं अनुसयं पजहती’’ति वुत्तं। सोति रागानुसयो। अप्पहीनोति अप्पहीनभावमुखेन अनुसयनट्ठमाह। सो च अपरिञ्‍ञातक्खन्धवत्थुतो, परिञ्‍ञातेसु पतिट्ठं न लभति। तेनाह ‘‘न सब्बाय सुखाय वेदनाय सो अप्पहीनो’’ति। आरम्मणवसेन चायं अनुसयट्ठो अधिप्पेतो। तेनाह ‘‘न सब्बं सुखं वेदनं आरब्भ उप्पज्‍जतीति अत्थो’’ति।

    Katamo anusayo anusetīti kāmarāgānusayādīsu sattasu anusayesu katamo anusayo anusayavasena pavattati? Appahīnabhāvena hi santāne anusayantīti anusayā, anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Etena kāraṇalābhe sati uppajjanārahatā nesaṃ dassitā. Appahīnā hi kilesā kāraṇalābhe sati uppajjanti. Tenāha ‘‘appahīnaṭṭhena sayito viya hotī’’ti. Te ca nippariyāyato anāgatā kilesā daṭṭhabbā, atītā paccuppannā ca taṃsabhāvattā tathā vuccanti. Na hi dhammānaṃ kālabhedena sabhāvabhedo atthi. Yadi appahīnaṭṭho anusayaṭṭho, nanu sabbepi kilesā appahīnā anusayā bhaveyyunti? Na mayaṃ appahīnatāmattena anusayaṭṭhaṃ vadāma, atha kho pana appahīnaṭṭhena thāmagatā kilesā anusayā. Idaṃ thāmagamanañca rāgādīnameva āveṇiko sabhāvo daṭṭhabbo, yato abhidhamme – ‘‘thāmagataṃ anusayaṃ pajahatī’’ti vuttaṃ. Soti rāgānusayo. Appahīnoti appahīnabhāvamukhena anusayanaṭṭhamāha. So ca apariññātakkhandhavatthuto, pariññātesu patiṭṭhaṃ na labhati. Tenāha ‘‘na sabbāya sukhāya vedanāya so appahīno’’ti. Ārammaṇavasena cāyaṃ anusayaṭṭho adhippeto. Tenāha ‘‘na sabbaṃ sukhaṃ vedanaṃ ārabbha uppajjatīti attho’’ti.

    वत्थुवसेनपि पन अनुसयट्ठो वेदितब्बो, यो ‘‘भूमिलद्ध’’न्ति वुच्‍चति। तेन हि अट्ठकथायं (विसुद्धि॰ २.८३४) वुत्तं –

    Vatthuvasenapi pana anusayaṭṭho veditabbo, yo ‘‘bhūmiladdha’’nti vuccati. Tena hi aṭṭhakathāyaṃ (visuddhi. 2.834) vuttaṃ –

    ‘‘भूमीति विपस्सनाय आरम्मणभूता तेभूमका पञ्‍चक्खन्धा। भूमिलद्धं नाम तेसु खन्धेसु उप्पत्तिरहं किलेसजातं। तेन हि सा भूमिलद्धा नाम होति, तस्मा भूमिलद्धन्ति वुच्‍चति, सा च खो न आरम्मणवसेन। आरम्मणवसेन हि सब्बेपि अतीतानागते परिञ्‍ञातेपि च खीणासवानं खन्धे आरब्भ किलेसा उप्पज्‍जन्ति महाकच्‍चानउप्पलवण्णादीनं खन्धे आरब्भ सोरेय्यसेट्ठिनन्दमाणवकादीनं विय। यदि च तं भूमिलद्धं नाम सिया, तस्स अप्पहेय्यतो न कोचि भवमूलं पजहेय्य, वत्थुवसेन पन भूमिलद्धं वेदितब्बं। यत्थ यत्थ हि विपस्सनाय अपरिञ्‍ञाता खन्धा उप्पज्‍जन्ति, तत्थ तत्थ उप्पादतो पभुति तेसु वट्टमूलं किलेसजातं अनुसेति। तं अप्पहीनट्ठेन भूमिलद्धन्ति वेदितब्ब’’न्तिआदि।

    ‘‘Bhūmīti vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā. Bhūmiladdhaṃ nāma tesu khandhesu uppattirahaṃ kilesajātaṃ. Tena hi sā bhūmiladdhā nāma hoti, tasmā bhūmiladdhanti vuccati, sā ca kho na ārammaṇavasena. Ārammaṇavasena hi sabbepi atītānāgate pariññātepi ca khīṇāsavānaṃ khandhe ārabbha kilesā uppajjanti mahākaccānauppalavaṇṇādīnaṃ khandhe ārabbha soreyyaseṭṭhinandamāṇavakādīnaṃ viya. Yadi ca taṃ bhūmiladdhaṃ nāma siyā, tassa appaheyyato na koci bhavamūlaṃ pajaheyya, vatthuvasena pana bhūmiladdhaṃ veditabbaṃ. Yattha yattha hi vipassanāya apariññātā khandhā uppajjanti, tattha tattha uppādato pabhuti tesu vaṭṭamūlaṃ kilesajātaṃ anuseti. Taṃ appahīnaṭṭhena bhūmiladdhanti veditabba’’ntiādi.

    एस नयो सब्बत्थाति इमिना ‘‘न सब्बाय दुक्खाय वेदनाय सो अप्पहीनो, न सब्बं दुक्खं वेदनं आरब्भ उप्पज्‍जती’’तिआदिं अतिदिसति। तत्थ यं वत्तब्बं, तं वुत्तनयेनेव वेदितब्बं। ‘‘यो अनुसयो यत्थ अनुसेति , सो पहीयमानो तत्थ पहीनो नाम होती’’ति तत्थ तत्थ पहानपुच्छा, तं सन्धायाह ‘‘किं पहातब्बन्ति अयं पहानपुच्छा नामा’’ति।

    Esa nayo sabbatthāti iminā ‘‘na sabbāya dukkhāya vedanāya so appahīno, na sabbaṃ dukkhaṃ vedanaṃ ārabbha uppajjatī’’tiādiṃ atidisati. Tattha yaṃ vattabbaṃ, taṃ vuttanayeneva veditabbaṃ. ‘‘Yo anusayo yattha anuseti , so pahīyamāno tattha pahīno nāma hotī’’ti tattha tattha pahānapucchā, taṃ sandhāyāha ‘‘kiṃ pahātabbanti ayaṃ pahānapucchā nāmā’’ti.

    एकेनेव ब्याकरणेनाति ‘‘इधावुसो, विसाख, भिक्खु विविच्‍चेव कामेही’’तिआदिना (म॰ नि॰ १.३७४) एकेनेव विस्सज्‍जनेन। द्वे पुच्छाति अनुसयपुच्छा पहानपुच्छाति द्वेपि पुच्छा विस्सज्‍जेसि। ‘‘रागं तेन पजहती’’ति इदमेकं विस्सज्‍जनं, ‘‘न तत्थ रागानुसयो अनुसेती’’ति इदमेकं विस्सज्‍जनं, पुच्छानुक्‍कमञ्‍चेत्थ अनादियित्वा पहानक्‍कमेन विस्सज्‍जना पवत्ता । ‘‘द्वे पुच्छा विस्सज्‍जेसी’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘इधा’’तिआदि वुत्तं। तत्थ तथाविक्खम्भितमेव कत्वाति इमिना यो रागं विक्खम्भेत्वा पुन उप्पज्‍जितुं अप्पदानतो तथाविक्खम्भितमेव कत्वा मग्गेन समुग्घातेति, तस्स वसेन ‘‘रागं तेन पजहति, न तत्थ रागानुसयो अनुसेती’’ति वत्तब्बन्ति दस्सेति। कामोघादीहि चतूहि ओघेहि संसारभवोघेनेव वा वेगसा वुय्हमानेसु सत्तेसु तं उत्तरित्वा पत्तब्बं, तस्स पन गाधभावतो पतिट्ठानभूतं। तेनाह भगवा – ‘‘तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’ति (सं॰ नि॰ ४.२३८; इतिवु॰ ६९; पु॰ प॰ १८७)।

    Ekeneva byākaraṇenāti ‘‘idhāvuso, visākha, bhikkhu vivicceva kāmehī’’tiādinā (ma. ni. 1.374) ekeneva vissajjanena. Dve pucchāti anusayapucchā pahānapucchāti dvepi pucchā vissajjesi. ‘‘Rāgaṃ tena pajahatī’’ti idamekaṃ vissajjanaṃ, ‘‘na tattha rāgānusayo anusetī’’ti idamekaṃ vissajjanaṃ, pucchānukkamañcettha anādiyitvā pahānakkamena vissajjanā pavattā . ‘‘Dve pucchā vissajjesī’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘idhā’’tiādi vuttaṃ. Tattha tathāvikkhambhitameva katvāti iminā yo rāgaṃ vikkhambhetvā puna uppajjituṃ appadānato tathāvikkhambhitameva katvā maggena samugghāteti, tassa vasena ‘‘rāgaṃ tena pajahati, na tattha rāgānusayo anusetī’’ti vattabbanti dasseti. Kāmoghādīhi catūhi oghehi saṃsārabhavogheneva vā vegasā vuyhamānesu sattesu taṃ uttaritvā pattabbaṃ, tassa pana gādhabhāvato patiṭṭhānabhūtaṃ. Tenāha bhagavā – ‘‘tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’ti (saṃ. ni. 4.238; itivu. 69; pu. pa. 187).

    सुञ्‍ञतादिभेदेन अनेकभेदत्ता पाळियं ‘‘अनुत्तरेसू’’ति बहुवचननिद्देसोति ‘‘अनुत्तरा विमोक्खा’’ति वत्वा पुन तेसं सब्बेसम्पि अरहत्तभावसामञ्‍ञेन ‘‘अरहत्ते’’ति वुत्तं। विसये चेतं भुम्मं। पत्थनं पट्ठपेन्तस्साति ‘‘अहो वताहं अरहत्तं लभेय्य’’न्ति पत्थनं उपट्ठपेन्तस्स, पत्थेन्तस्साति अत्थो। पट्ठपेन्तस्साति चेत्थ हेतुम्हि अन्तसद्दो। कथं पन अरहत्तविसया पत्थना उप्पज्‍जतीति? न काचि अरहत्तं आरम्मणं कत्वा पत्थना उप्पज्‍जति अनधिगतत्ता अविसयभावतो। परिकप्पितरूपं पन तं उद्दिस्स पत्थना उप्पज्‍जति। ‘‘उप्पज्‍जति पिहापच्‍चया’’ति वुत्तं परम्परपच्‍चयतं सन्धाय, उजुकं पन पच्‍चयभावो नत्थीति वुत्तं ‘‘न पत्थनाय पट्ठपनमूलकं उप्पज्‍जती’’ति। इदं पन सेवितब्बं दोमनस्सं अकुसलप्पहानस्स कुसलाभिवुड्ढिया च निमित्तभावतो। तेनाह भगवा – ‘‘दोमनस्सम्पाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पी’’ति (दी॰ नि॰ २.३५९-३६२)। तीहि मासेहि सम्पज्‍जनका तेमासिका । सेसपदद्वयेपि एसेव नयो। इमस्मिं वारेति इमस्मिं पवारणवारे। विसुद्धिपवारणन्ति ‘‘परिसुद्धो अह’’न्ति एवं पवत्तं विसुद्धिपवारणं। अरहन्तानमेव हेस पवारणा।

    Suññatādibhedena anekabhedattā pāḷiyaṃ ‘‘anuttaresū’’ti bahuvacananiddesoti ‘‘anuttarā vimokkhā’’ti vatvā puna tesaṃ sabbesampi arahattabhāvasāmaññena ‘‘arahatte’’ti vuttaṃ. Visaye cetaṃ bhummaṃ. Patthanaṃ paṭṭhapentassāti ‘‘aho vatāhaṃ arahattaṃ labheyya’’nti patthanaṃ upaṭṭhapentassa, patthentassāti attho. Paṭṭhapentassāti cettha hetumhi antasaddo. Kathaṃ pana arahattavisayā patthanā uppajjatīti? Na kāci arahattaṃ ārammaṇaṃ katvā patthanā uppajjati anadhigatattā avisayabhāvato. Parikappitarūpaṃ pana taṃ uddissa patthanā uppajjati. ‘‘Uppajjati pihāpaccayā’’ti vuttaṃ paramparapaccayataṃ sandhāya, ujukaṃ pana paccayabhāvo natthīti vuttaṃ ‘‘na patthanāya paṭṭhapanamūlakaṃ uppajjatī’’ti. Idaṃ pana sevitabbaṃ domanassaṃ akusalappahānassa kusalābhivuḍḍhiyā ca nimittabhāvato. Tenāha bhagavā – ‘‘domanassampāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi asevitabbampī’’ti (dī. ni. 2.359-362). Tīhi māsehi sampajjanakā temāsikā. Sesapadadvayepi eseva nayo. Imasmiṃ vāreti imasmiṃ pavāraṇavāre. Visuddhipavāraṇanti ‘‘parisuddho aha’’nti evaṃ pavattaṃ visuddhipavāraṇaṃ. Arahantānameva hesa pavāraṇā.

    न कदाचि पहातब्बस्स पहायकता अत्थीति दस्सेन्तो ‘‘न दोमनस्सेन वा’’तिआदिं वत्वा परियायेनेतं वुत्तं, तं विभावेन्तो ‘‘अयं पना’’तिआदिमाह। यं पनेत्थ वत्तब्बं, तं परतो वित्थारेन आगमिस्सति। पटिपदं गहेत्वा पत्थनं कत्वा पत्थनं ठपेत्वा। पटिसञ्‍चिक्खतीति ओवादवसेन अत्तानं समुत्तेजेन्तो कथेति। सीलेन हीनट्ठानन्ति अञ्‍ञेहि अरहत्ताय पटिपज्‍जन्तेहि सीलेन हीनट्ठानं किं तुय्हं अत्थीति अधिप्पायो। सुपरिसुद्धन्ति अखण्डादिभावतो सुधोतजातिमणि विय सुट्ठु परिसुद्धं। सुपग्गहितन्ति कदाचिपि सङ्कोचाभावतो वीरियं सुट्ठु पग्गहितं। पञ्‍ञाति विपस्सनापञ्‍ञा पटिपक्खेहि अनधिभूतताय अकुण्ठा तिक्खविसदा सङ्खारानं सम्मसने सूरा हुत्वा वहति पवत्तति। परियायेनाति तस्स दोमनस्सस्स अरहत्तुपनिस्सयतापरियायेन। आरम्मणवसेन अनुसयनं इधाधिप्पेतन्ति आह ‘‘न तं आरब्भ उप्पज्‍जती’’ति। अनुप्पज्‍जनमेत्थ पहानं नामाति वुत्तं ‘‘पहीनोव तत्थ पटिघानुसयोति अत्थो’’ति। ततियज्झानेन विक्खम्भेतब्बा अविज्‍जा, सा एव अरियमग्गेन समुच्छिन्दीयतीति ‘‘अविज्‍जानुसयं विक्खम्भेत्वा’’तिआदि वुत्तं, अनुसयसदिसताय वा। ‘‘रागानुसयं विक्खम्भेत्वा’’ति एत्थापि एसेव नयो। चतुत्थज्झाने नानुसेति नाम तत्थ कातब्बकिच्‍चाकरणतो।

    Na kadāci pahātabbassa pahāyakatā atthīti dassento ‘‘na domanassena vā’’tiādiṃ vatvā pariyāyenetaṃ vuttaṃ, taṃ vibhāvento ‘‘ayaṃ panā’’tiādimāha. Yaṃ panettha vattabbaṃ, taṃ parato vitthārena āgamissati. Paṭipadaṃ gahetvā patthanaṃ katvā patthanaṃ ṭhapetvā. Paṭisañcikkhatīti ovādavasena attānaṃ samuttejento katheti. Sīlena hīnaṭṭhānanti aññehi arahattāya paṭipajjantehi sīlena hīnaṭṭhānaṃ kiṃ tuyhaṃ atthīti adhippāyo. Suparisuddhanti akhaṇḍādibhāvato sudhotajātimaṇi viya suṭṭhu parisuddhaṃ. Supaggahitanti kadācipi saṅkocābhāvato vīriyaṃ suṭṭhu paggahitaṃ. Paññāti vipassanāpaññā paṭipakkhehi anadhibhūtatāya akuṇṭhā tikkhavisadā saṅkhārānaṃ sammasane sūrā hutvā vahati pavattati. Pariyāyenāti tassa domanassassa arahattupanissayatāpariyāyena. Ārammaṇavasena anusayanaṃ idhādhippetanti āha ‘‘na taṃ ārabbha uppajjatī’’ti. Anuppajjanamettha pahānaṃ nāmāti vuttaṃ ‘‘pahīnova tattha paṭighānusayoti attho’’ti. Tatiyajjhānena vikkhambhetabbā avijjā, sā eva ariyamaggena samucchindīyatīti ‘‘avijjānusayaṃ vikkhambhetvā’’tiādi vuttaṃ, anusayasadisatāya vā. ‘‘Rāgānusayaṃ vikkhambhetvā’’ti etthāpi eseva nayo. Catutthajjhāne nānuseti nāma tattha kātabbakiccākaraṇato.

    ४६६. तस्माति पच्‍चनीकत्ता सभावतो किच्‍चतो पच्‍चयतो चाति अधिप्पायो। विसभागपटिभागो कथितो ‘‘कण्हसुक्‍कसप्पटिभागा धम्मा’’तिआदीसु विय। अन्धकाराति अन्धकारसदिसा अप्पका सभावतो। अविभूता अपाकटा अनोळारिकभावतो। ततो एव दुद्दीपना दुविञ्‍ञापना। तादिसावाति उपेक्खासदिसाव। यथा उपेक्खा सुखदुक्खानि विय न ओळारिका, एवं अविज्‍जा रागदोसा विय न ओळारिका। अथ खो अन्धकारा अविभूता दुद्दीपना दुविञ्‍ञापनाति अत्थो। सभागपटिभागो कथितो ‘‘पणिधि पटिघोसो’’तिआदीसु विय। यत्तकेसु ठानेसूति दुक्खादीसु यत्तकेसु ठानेसु, यत्थ वा ञेय्यट्ठानेसु। विसभागपटिभागोति अन्धकारस्स विय आलोको विघातकपटिभागो। विज्‍जाति मग्गञाणं अधिप्पेतं, विमुत्तीति फलन्ति आह ‘‘उभोपेते धम्मा अनासवा’’ति। अनासवट्ठेनातिआदीसु पणीतट्ठेनातिपि वत्तब्बं। सोपि हि विमुत्तिनिब्बानानं साधारणो, विमुत्तिया असङ्खतट्ठेन निब्बानस्स विसभागतापि लब्भतेव। पञ्हं अतिक्‍कमित्वा गतोसि, अपुच्छितब्बं पुच्छन्तोति अधिप्पायो। पञ्हानं परिच्छेदपमाणं गहेतुं युत्तट्ठाने अट्ठत्वा ततो परं पुच्छन्तो नासक्खि पञ्हानं परियन्तं गहेतुं। अप्पटिभागधम्मस्साति निप्परियायतो सभागपटिभागेन अप्पटिभागधम्मस्स। अनागतादिपरियायेन निब्बानस्स सभागपटिभागो वुत्तो, विसभागे च अत्थेव सङ्खतधम्मा, तस्मा निप्परियायतो किञ्‍चि सभागपटिभागं सन्धाय पुच्छतीति कत्वा ‘‘अच्‍चयासी’’तिआदि वुत्तं। असङ्खतस्स हि अप्पतिट्ठस्स एकन्तनिच्‍चस्स सतो निब्बानस्स कुतो निप्परियायेन सभागस्स सम्भवो। तेनाह ‘‘निब्बानं नामेत’’न्तिआदि।

    466.Tasmāti paccanīkattā sabhāvato kiccato paccayato cāti adhippāyo. Visabhāgapaṭibhāgo kathito ‘‘kaṇhasukkasappaṭibhāgā dhammā’’tiādīsu viya. Andhakārāti andhakārasadisā appakā sabhāvato. Avibhūtā apākaṭā anoḷārikabhāvato. Tato eva duddīpanā duviññāpanā. Tādisāvāti upekkhāsadisāva. Yathā upekkhā sukhadukkhāni viya na oḷārikā, evaṃ avijjā rāgadosā viya na oḷārikā. Atha kho andhakārā avibhūtā duddīpanā duviññāpanāti attho. Sabhāgapaṭibhāgo kathito ‘‘paṇidhi paṭighoso’’tiādīsu viya. Yattakesu ṭhānesūti dukkhādīsu yattakesu ṭhānesu, yattha vā ñeyyaṭṭhānesu. Visabhāgapaṭibhāgoti andhakārassa viya āloko vighātakapaṭibhāgo. Vijjāti maggañāṇaṃ adhippetaṃ, vimuttīti phalanti āha ‘‘ubhopete dhammā anāsavā’’ti. Anāsavaṭṭhenātiādīsu paṇītaṭṭhenātipi vattabbaṃ. Sopi hi vimuttinibbānānaṃ sādhāraṇo, vimuttiyā asaṅkhataṭṭhena nibbānassa visabhāgatāpi labbhateva. Pañhaṃ atikkamitvā gatosi, apucchitabbaṃ pucchantoti adhippāyo. Pañhānaṃ paricchedapamāṇaṃ gahetuṃ yuttaṭṭhāne aṭṭhatvā tato paraṃ pucchanto nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. Appaṭibhāgadhammassāti nippariyāyato sabhāgapaṭibhāgena appaṭibhāgadhammassa. Anāgatādipariyāyena nibbānassa sabhāgapaṭibhāgo vutto, visabhāge ca attheva saṅkhatadhammā, tasmā nippariyāyato kiñci sabhāgapaṭibhāgaṃ sandhāya pucchatīti katvā ‘‘accayāsī’’tiādi vuttaṃ. Asaṅkhatassa hi appatiṭṭhassa ekantaniccassa sato nibbānassa kuto nippariyāyena sabhāgassa sambhavo. Tenāha ‘‘nibbānaṃ nāmeta’’ntiādi.

    विरद्धोति एत्थ सभागपटिभागं पुच्छिस्सामीति निच्छयाभावतो पुच्छितमत्थं विरज्झित्वाव पुच्छि, न अजानित्वाति अत्थो। एतेन हेट्ठा सब्बपुच्छा दिट्ठसंसन्दननयेन जानित्वाव पवत्ताति दीपितं होति। थेरी पन तं तं पुच्छितमत्थं सभावतो विभावेन्ती सत्थु देसनाञाणं अनुगन्त्वाव विस्सज्‍जेसि। निब्बानोगधन्ति निब्बानं ओगाहित्वा ठितं निब्बानन्तोगधं। तेनाह ‘‘निब्बानब्भन्तरं निब्बानं अनुपविट्ठ’’न्ति। अस्साति ब्रह्मचरियस्स।

    Viraddhoti ettha sabhāgapaṭibhāgaṃ pucchissāmīti nicchayābhāvato pucchitamatthaṃ virajjhitvāva pucchi, na ajānitvāti attho. Etena heṭṭhā sabbapucchā diṭṭhasaṃsandananayena jānitvāva pavattāti dīpitaṃ hoti. Therī pana taṃ taṃ pucchitamatthaṃ sabhāvato vibhāventī satthu desanāñāṇaṃ anugantvāva vissajjesi. Nibbānogadhanti nibbānaṃ ogāhitvā ṭhitaṃ nibbānantogadhaṃ. Tenāha ‘‘nibbānabbhantaraṃ nibbānaṃ anupaviṭṭha’’nti. Assāti brahmacariyassa.

    ४६७. पण्डिच्‍चेन समन्‍नागताति एत्थ वुत्तपण्डिच्‍चं दस्सेतुं ‘‘धातुकुसला’’तिआदि वुत्तं। तेनेवाह – ‘‘कित्तावता नु खो, भन्ते, पण्डितो होति? यतो खो, आनन्द, भिक्खु धातुकुसलो च होति, आयतनकुसलो च पटिच्‍चसमुप्पादकुसलो च ठानाट्ठानकुसलो च। एत्तावता नु खो, आनन्द, भिक्खु पण्डितो होती’’ति (म॰ नि॰ ३.१२४)। पञ्‍ञामहत्तं नाम थेरिया असेक्खप्पटिसम्भिदप्पत्ताय पटिसम्भिदायो पूरेत्वा ठितताति तं दस्सेतुं ‘‘महन्ते अत्थे’’तिआदि वुत्तं। राजयुत्तेहीति रञ्‍ञो कम्मे नियुत्तपुरिसेहि। आहच्‍चवचनेनाति सत्थारा करणादीनि आहनित्वा पवत्तितवचनेन। यदेत्थ अत्थतो न विभत्तं, तं हेट्ठा वुत्तनयत्ता सुविञ्‍ञेय्यमेव।

    467.Paṇḍiccenasamannāgatāti ettha vuttapaṇḍiccaṃ dassetuṃ ‘‘dhātukusalā’’tiādi vuttaṃ. Tenevāha – ‘‘kittāvatā nu kho, bhante, paṇḍito hoti? Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca paṭiccasamuppādakusalo ca ṭhānāṭṭhānakusalo ca. Ettāvatā nu kho, ānanda, bhikkhu paṇḍito hotī’’ti (ma. ni. 3.124). Paññāmahattaṃ nāma theriyā asekkhappaṭisambhidappattāya paṭisambhidāyo pūretvā ṭhitatāti taṃ dassetuṃ ‘‘mahante atthe’’tiādi vuttaṃ. Rājayuttehīti rañño kamme niyuttapurisehi. Āhaccavacanenāti satthārā karaṇādīni āhanitvā pavattitavacanena. Yadettha atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā suviññeyyameva.

    चूळवेदल्‍लसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cūḷavedallasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. चूळवेदल्‍लसुत्तं • 4. Cūḷavedallasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. चूळवेदल्‍लसुत्तवण्णना • 4. Cūḷavedallasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact