Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဝဇိရဗုဒ္ဓိ-ဋီကာ • Vajirabuddhi-ṭīkā

    ဒုတိယသင္ဂီတိကထာဝဏ္ဏနာ

    Dutiyasaṅgītikathāvaṇṇanā

    ပန္နဘာရာတိ ပတိတက္ခန္ဓဘာရာ။ ‘‘ဘာရာ ဟဝေ ပဉ္စက္ခန္ဓာ’’တိ (သံ. နိ. ၃.၂၂) ဟိ ဝုတ္တံ။ ‘‘သမ္မုခာ ဘဝိသ္သာမ န ဘဝိသ္သာမာ’’တိ ဝတ္တာရော။ တေသု ဒဟရာ ကိရ။ ဇမ္မိန္တိ လာမကံ။

    Pannabhārāti patitakkhandhabhārā. ‘‘Bhārā have pañcakkhandhā’’ti (saṃ. ni. 3.22) hi vuttaṃ. ‘‘Sammukhā bhavissāma na bhavissāmā’’ti vattāro. Tesu daharā kira. Jamminti lāmakaṃ.

    ဒုတိယသင္ဂီတိကထာဝဏ္ဏနာနယော။

    Dutiyasaṅgītikathāvaṇṇanānayo.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact