Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སུཏྟནིཔཱཏ-ཨཊྛཀཐཱ • Suttanipāta-aṭṭhakathā |
༎ ནམོ ཏསྶ བྷགཝཏོ ཨརཧཏོ སམྨཱསམྦུདྡྷསྶ༎
Namo tassa bhagavato arahato sammāsambuddhassa
ཁུདྡཀནིཀཱཡེ
Khuddakanikāye
སུཏྟནིཔཱཏ-ཨཊྛཀཐཱ
Suttanipāta-aṭṭhakathā
(པཋམོ བྷཱགོ)
(Paṭhamo bhāgo)
གནྠཱརམྦྷཀཐཱ
Ganthārambhakathā
ཨུཏྟམཾ ཝནྡནེཡྻཱནཾ, ཝནྡིཏྭཱ རཏནཏྟཡཾ།
Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;
ཡོ ཁུདྡཀནིཀཱཡམྷི, ཁུདྡཱཙཱརཔྤཧཱཡིནཱ༎
Yo khuddakanikāyamhi, khuddācārappahāyinā.
དེསིཏོ ལོཀནཱཐེན, ལོཀནིསྶརཎེསིནཱ།
Desito lokanāthena, lokanissaraṇesinā;
ཏསྶ སུཏྟནིཔཱཏསྶ, ཀརིསྶཱམཏྠཝཎྞནཾ༎
Tassa suttanipātassa, karissāmatthavaṇṇanaṃ.
ཨཡཾ སུཏྟནིཔཱཏོ ཙ, ཁུདྡཀེསྭེཝ ཨོགདྷོ།
Ayaṃ suttanipāto ca, khuddakesveva ogadho;
ཡསྨཱ ཏསྨཱ ཨིམསྶཱཔི, ཀརིསྶཱམཏྠཝཎྞནཾ༎
Yasmā tasmā imassāpi, karissāmatthavaṇṇanaṃ.
གཱཐཱསཏསམཱཀིཎྞོ, གེཡྻབྱཱཀརཎངྐིཏོ།
Gāthāsatasamākiṇṇo, geyyabyākaraṇaṅkito;
ཀསྨཱ སུཏྟནིཔཱཏོཏི, སངྑམེས གཏོཏི ཙེ༎
Kasmā suttanipātoti, saṅkhamesa gatoti ce.
སུཝུཏྟཏོ སཝནཏོ, ཨཏྠཱནཾ སུཊྛུ ཏཱཎཏོ།
Suvuttato savanato, atthānaṃ suṭṭhu tāṇato;
སཱུཙནཱ སཱུདནཱ ཙེཝ, ཡསྨཱ སུཏྟཾ པཝུཙྩཏི༎
Sūcanā sūdanā ceva, yasmā suttaṃ pavuccati.
ཏཐཱརཱུཔཱནི སུཏྟཱནི, ནིཔཱཏེཏྭཱ ཏཏོ ཏཏོ།
Tathārūpāni suttāni, nipātetvā tato tato;
སམཱུཧཏོ ཨཡཾ ཏསྨཱ, སངྑམེཝམུཔཱགཏོ༎
Samūhato ayaṃ tasmā, saṅkhamevamupāgato.
སབྦཱནི ཙཱཔི སུཏྟཱནི, པམཱཎནྟེན ཏཱདིནོ།
Sabbāni cāpi suttāni, pamāṇantena tādino;
ཝཙནཱནི ཨཡཾ ཏེསཾ, ནིཔཱཏོ ཙ ཡཏོ ཏཏོ༎
Vacanāni ayaṃ tesaṃ, nipāto ca yato tato.
ཨཉྙསངྑཱནིམིཏྟཱནཾ, ཝིསེསཱནམབྷཱཝཏོ།
Aññasaṅkhānimittānaṃ, visesānamabhāvato;
སངྑཾ སུཏྟནིཔཱཏོཏི, ཨེཝམེཝ སམཛ྄ཛྷགཱཏི༎
Saṅkhaṃ suttanipātoti, evameva samajjhagāti.