Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ४. राजवग्गो

    4. Rājavaggo

    १. घटिकारसुत्तवण्णना

    1. Ghaṭikārasuttavaṇṇanā

    २८२. चरियन्ति बोधिचरियं, बोधिसम्भारसम्भरणवसेन पवत्तितं बोधिसत्तपटिपत्तिन्ति अत्थो। सुकारणन्ति बोधिपरिपाचनस्स एकन्तिकं सुन्दरं कारणं, कस्सपस्स भगवतो पयिरुपासनादिं सन्धाय वदति। तञ्हि तेन सद्धिं मया इध कतन्ति वत्तब्बतं लभति। मन्दहसितन्ति ईसकं हसितं। कुहं कुहन्ति हास-सद्दस्स अनुकरणमेतं। हट्ठपहट्ठाकारमत्तन्ति हट्ठपहट्ठमत्तं। यथा गहितसङ्केता ‘‘पहट्ठो भगवा’’ति सञ्‍जानन्ति, एवं आकारदस्सनमत्तं।

    282.Cariyanti bodhicariyaṃ, bodhisambhārasambharaṇavasena pavattitaṃ bodhisattapaṭipattinti attho. Sukāraṇanti bodhiparipācanassa ekantikaṃ sundaraṃ kāraṇaṃ, kassapassa bhagavato payirupāsanādiṃ sandhāya vadati. Tañhi tena saddhiṃ mayā idha katanti vattabbataṃ labhati. Mandahasitanti īsakaṃ hasitaṃ. Kuhaṃ kuhanti hāsa-saddassa anukaraṇametaṃ. Haṭṭhapahaṭṭhākāramattanti haṭṭhapahaṭṭhamattaṃ. Yathā gahitasaṅketā ‘‘pahaṭṭho bhagavā’’ti sañjānanti, evaṃ ākāradassanamattaṃ.

    इदानि इमिना पसङ्गेन तासं समुट्ठानं विभागतो दस्सेतुं ‘‘हसितञ्‍च नामेत’’न्तिआदि आरद्धं। तत्थ अज्झुपेक्खनवसेनपि हासो न सम्भवति, पगेव दोमनस्सवसेनाति आह ‘‘तेरसहि सोमनस्ससहगतचित्तेही’’ति। ननु च केचि कोधवसेनपि हसन्तीति? न, तेसम्पि यं तं कोधवत्थु, तस्स मयं दानि यथाकामकारितं आपज्‍जिस्सामाति दुविञ्‍ञेय्यन्तरेन सोमनस्सचित्तेनेव हासस्स उप्पज्‍जनतो। तेसूति पञ्‍चसु सोमनस्ससहगतचित्तेसु। बलवारम्मणेति उळारआरम्मणे यमकमहापाटिहारियसदिसे। दुब्बलारम्मणेति अनुळारे आरम्मणे। इमस्मिं पन ठाने…पे॰… उप्पादेसीति इदं पोराणट्ठकथायं तथा आगतत्ता वुत्तं। न अहेतुकसोमनस्ससहगतचित्तेन भगवतो सितं होतीति दस्सनत्थं।

    Idāni iminā pasaṅgena tāsaṃ samuṭṭhānaṃ vibhāgato dassetuṃ ‘‘hasitañca nāmeta’’ntiādi āraddhaṃ. Tattha ajjhupekkhanavasenapi hāso na sambhavati, pageva domanassavasenāti āha ‘‘terasahi somanassasahagatacittehī’’ti. Nanu ca keci kodhavasenapi hasantīti? Na, tesampi yaṃ taṃ kodhavatthu, tassa mayaṃ dāni yathākāmakāritaṃ āpajjissāmāti duviññeyyantarena somanassacitteneva hāsassa uppajjanato. Tesūti pañcasu somanassasahagatacittesu. Balavārammaṇeti uḷāraārammaṇe yamakamahāpāṭihāriyasadise. Dubbalārammaṇeti anuḷāre ārammaṇe. Imasmiṃ pana ṭhāne…pe… uppādesīti idaṃ porāṇaṭṭhakathāyaṃ tathā āgatattā vuttaṃ. Na ahetukasomanassasahagatacittena bhagavato sitaṃ hotīti dassanatthaṃ.

    अभिधम्मटीकायं (ध॰ स॰ मूलटी॰ ५६८) पन ‘‘अतीतंसादीसु अप्पटिहतं ञाणं वत्वा ‘इमेहि तीहि धम्मेहि समन्‍नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्त’न्तिआदिवचनतो (महानि॰ ६९, १५६; चूळनि॰ माघराजमाणवपुच्छानिद्देस ८५; पटि॰ म॰ ३.५; नेत्ति॰ १५; दी॰ नि॰ अट्ठ॰ ३.३०५; विभ॰ मूलटी॰ सुत्तन्तभाजनीयवण्णना; दी॰ नि॰ टी॰ ३.१४१, ३०५) ‘भगवतो इदं चित्तं उप्पज्‍जती’ति वुत्तवचनं विचारेतब्ब’’न्ति वुत्तं। तत्थ इमिना हसितुप्पादचित्तेन पवत्तियमानम्पि भगवतो सितकरणं पुब्बेनिवास-अनागतंस-सब्बञ्‍ञुतञ्‍ञाणानं अनुवत्तकत्ता ञाणानुपरिवत्तियेवाति, एवं पन ञाणानुपरिवत्तिभावे सति न कोचि पाळिअट्ठकथानं विरोधो। तथा हि अभिधम्मट्ठकथायं (ध॰ स॰ अट्ठ॰ ५६८) ‘‘तेसं ञाणानं चिण्णपरियन्ते इदं चित्तं उप्पज्‍जती’’ति वुत्तं। अवस्सञ्‍च एतं एवं इच्छितब्बं, अञ्‍ञथा आवज्‍जनस्सपि भगवतो पवत्ति तथारूपे काले न संयुज्‍जेय्य, तस्सपि हि विञ्‍ञत्तिसमुट्ठापकभावस्स इच्छितत्ता, तथा हि वुत्तं – ‘‘एवञ्‍च कत्वा मनोद्वारावज्‍जनस्सपि विञ्‍ञत्तिसमुट्ठापकत्तं उपपन्‍नं होती’’ति, न च विञ्‍ञत्तिसमुट्ठापकत्ते तंसमुट्ठिताय विञ्‍ञत्तिया कायकम्मादिभावं आपज्‍जनभावो विबन्धतीति तमेव सन्धाय वदति। तेनाह ‘‘एवं अप्पमत्तकम्पी’’ति। सतेरिता विज्‍जुलता नाम सतेरताविज्‍जुलता। सा हि इतरविज्‍जुलता विय खणट्ठितिका सीघनिरोधा च न होति, अपिच खो दन्धनिरोधा, तञ्‍च सब्बकालं चतुदीपिकमहामेघतोव निच्छरति तेनाह ‘‘चातुद्दीपिकमहामेघमुखतो’’ति। अयं किर तासं रस्मिवट्टीनं धम्मता, यदिदं तिक्खत्तुं सिरवरं पदक्खिणं कत्वा दाठग्गेसुयेव अन्तरधानं।

    Abhidhammaṭīkāyaṃ (dha. sa. mūlaṭī. 568) pana ‘‘atītaṃsādīsu appaṭihataṃ ñāṇaṃ vatvā ‘imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatta’ntiādivacanato (mahāni. 69, 156; cūḷani. māgharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5; netti. 15; dī. ni. aṭṭha. 3.305; vibha. mūlaṭī. suttantabhājanīyavaṇṇanā; dī. ni. ṭī. 3.141, 305) ‘bhagavato idaṃ cittaṃ uppajjatī’ti vuttavacanaṃ vicāretabba’’nti vuttaṃ. Tattha iminā hasituppādacittena pavattiyamānampi bhagavato sitakaraṇaṃ pubbenivāsa-anāgataṃsa-sabbaññutaññāṇānaṃ anuvattakattā ñāṇānuparivattiyevāti, evaṃ pana ñāṇānuparivattibhāve sati na koci pāḷiaṭṭhakathānaṃ virodho. Tathā hi abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 568) ‘‘tesaṃ ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ uppajjatī’’ti vuttaṃ. Avassañca etaṃ evaṃ icchitabbaṃ, aññathā āvajjanassapi bhagavato pavatti tathārūpe kāle na saṃyujjeyya, tassapi hi viññattisamuṭṭhāpakabhāvassa icchitattā, tathā hi vuttaṃ – ‘‘evañca katvā manodvārāvajjanassapi viññattisamuṭṭhāpakattaṃ upapannaṃ hotī’’ti, na ca viññattisamuṭṭhāpakatte taṃsamuṭṭhitāya viññattiyā kāyakammādibhāvaṃ āpajjanabhāvo vibandhatīti tameva sandhāya vadati. Tenāha ‘‘evaṃ appamattakampī’’ti. Sateritā vijjulatā nāma sateratāvijjulatā. Sā hi itaravijjulatā viya khaṇaṭṭhitikā sīghanirodhā ca na hoti, apica kho dandhanirodhā, tañca sabbakālaṃ catudīpikamahāmeghatova niccharati tenāha ‘‘cātuddīpikamahāmeghamukhato’’ti. Ayaṃ kira tāsaṃ rasmivaṭṭīnaṃ dhammatā, yadidaṃ tikkhattuṃ siravaraṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhānaṃ.

    २८३. यदिपि चत्तारि असङ्ख्येय्यानि कप्पानं सतसहस्सञ्‍च पञ्‍ञापारमिता परिभाविता, तथापि इदानि तं बुद्धन्तरं तस्सा पटिपादेतब्बत्ता वुत्तं ‘‘अपरिपक्‍कञाणत्ता’’ति। कामञ्‍चस्स ञाणाय इदानिपि पटिपादेतब्बता अत्थि, एवं सन्तेपि ननु सम्मासम्बुद्धेसु पसादेन सम्भावनाय भवितब्बं तथा चिरकालं परिभावितत्ता, कथं तत्थ हीळनाति आह ‘‘ब्राह्मणकुले’’तिआदि। चिरकालपरिचितापि हि गुणभावना अप्पकेनपि अकल्याणमित्तसंसग्गेन विपरिवत्तति अञ्‍ञथत्तं गच्छति। तेन महासत्तोपि जातिसिद्धायं लद्धियं ठत्वा जातिसिद्धेन मानेन एवमाह – ‘‘किं पन तेन मुण्डकेन समणकेन दिट्ठेना’’ति। तथा हि वुत्तं अट्ठकथायं

    283. Yadipi cattāri asaṅkhyeyyāni kappānaṃ satasahassañca paññāpāramitā paribhāvitā, tathāpi idāni taṃ buddhantaraṃ tassā paṭipādetabbattā vuttaṃ ‘‘aparipakkañāṇattā’’ti. Kāmañcassa ñāṇāya idānipi paṭipādetabbatā atthi, evaṃ santepi nanu sammāsambuddhesu pasādena sambhāvanāya bhavitabbaṃ tathā cirakālaṃ paribhāvitattā, kathaṃ tattha hīḷanāti āha ‘‘brāhmaṇakule’’tiādi. Cirakālaparicitāpi hi guṇabhāvanā appakenapi akalyāṇamittasaṃsaggena viparivattati aññathattaṃ gacchati. Tena mahāsattopi jātisiddhāyaṃ laddhiyaṃ ṭhatvā jātisiddhena mānena evamāha – ‘‘kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’’ti. Tathā hi vuttaṃ aṭṭhakathāyaṃ

    ‘‘तस्मा अकल्याणजनं, आसीविसमिवोरगं,

    ‘‘Tasmā akalyāṇajanaṃ, āsīvisamivoragaṃ,

    आरका परिवज्‍जेय्य, भूतिकामो विचक्खणो’’ति॥ (दी॰ नि॰ अट्ठ॰ १.१७०-१७२)।

    Ārakā parivajjeyya, bhūtikāmo vicakkhaṇo’’ti. (dī. ni. aṭṭha. 1.170-172);

    न्हानचुण्णेन सुत्तेन कता सोत्ति, कुरुविन्दगुळिका, सा एव सिनायन्ति कायं विसोधेन्ति एतायाति सिनानं। तेनाह – ‘‘सोत्ति सिनानन्ति सिनानत्थाय कतसोत्ति’’न्ति।

    Nhānacuṇṇena suttena katā sotti, kuruvindaguḷikā, sā eva sināyanti kāyaṃ visodhenti etāyāti sinānaṃ. Tenāha – ‘‘sotti sinānanti sinānatthāya katasotti’’nti.

    २८४. अरियपरिहारेनाति अरियानं परिहारेन, अनागामीनं न्हानकाले अत्तनो कायस्स परिहारनियामेनाति अत्थो। अत्तनो ञाणसम्पत्तिया विभवसम्पत्तिया पसन्‍नकारं कातुं सक्खिस्सति। एतदत्थन्ति ‘‘अहितनिवारणं, हिते नियोजनं ब्यसने परिवज्‍जन’’न्ति यदिदं, एतदत्थं मित्ता नाम होन्ति। केचि ‘‘यावेत्थ अहुपी’’ति पठन्ति, तेसं याव एत्थ केसग्गगहणं ताव अयं निबन्धो अहुपीति अत्थो।

    284.Ariyaparihārenāti ariyānaṃ parihārena, anāgāmīnaṃ nhānakāle attano kāyassa parihāraniyāmenāti attho. Attano ñāṇasampattiyā vibhavasampattiyā pasannakāraṃ kātuṃ sakkhissati. Etadatthanti ‘‘ahitanivāraṇaṃ, hite niyojanaṃ byasane parivajjana’’nti yadidaṃ, etadatthaṃ mittā nāma honti. Keci ‘‘yāvettha ahupī’’ti paṭhanti, tesaṃ yāva ettha kesaggagahaṇaṃ tāva ayaṃ nibandho ahupīti attho.

    २८५. सतिपटिलाभत्थायाति बोधिया महाभिनीहारं कत्वा बोधिसम्भारपटिपदाय पूरणभावे सतिया पटिलाभत्थाय। इदानि तस्स सतुप्पादनीयकथाय पवत्तिताकारं सङ्खेपेनेव दस्सेतुं ‘‘तस्स ही’’तिआदि वुत्तं। तत्थ न लामकट्ठानं ओतिण्णसत्तोति इमिना महासत्तस्स पणीताधिमुत्ततं दस्सेत्वा एवं पणीताधिमुत्तिकस्स पमादकिरिया न युत्ताति दस्सेन्तो ‘‘तादिसस्स नाम पमादविहारो न युत्तो’’ति आह। तदा बोधिसत्तस्स नेक्खम्मज्झासयो तेलप्पदीपो विय विसेसतो निब्बत्ति, तं दिस्वा भगवा तदनुरूपं धम्मकथं करोन्तो ‘‘तादिसस्स…पे॰… कथेसी’’ति। परसमुद्दवासी थेरा अञ्‍ञथा वदन्ति। अट्ठकथायं पन नायं बुद्धानं भारो, यदिदं पूरितपारमीनं बोधिसत्तानं तथा धम्मदेसना तेसं महाभिनीहारसमनन्तरम्पि बोधिसम्भारस्स सयम्भुञाणेनेव पटिविदितत्ता। तस्मा बोधिसत्तभावपवेदनमेव तस्स भगवा अकासीति दस्सेतुं ‘‘सतिपटिलाभत्थाया’’तिआदि वुत्तं। सतिपटिलाभत्थायाति सम्मापटिपत्तिया उज्‍जलने पाकटकरसतिपटिलाभाय।

    285.Satipaṭilābhatthāyāti bodhiyā mahābhinīhāraṃ katvā bodhisambhārapaṭipadāya pūraṇabhāve satiyā paṭilābhatthāya. Idāni tassa satuppādanīyakathāya pavattitākāraṃ saṅkhepeneva dassetuṃ ‘‘tassa hī’’tiādi vuttaṃ. Tattha na lāmakaṭṭhānaṃ otiṇṇasattoti iminā mahāsattassa paṇītādhimuttataṃ dassetvā evaṃ paṇītādhimuttikassa pamādakiriyā na yuttāti dassento ‘‘tādisassa nāma pamādavihāro na yutto’’ti āha. Tadā bodhisattassa nekkhammajjhāsayo telappadīpo viya visesato nibbatti, taṃ disvā bhagavā tadanurūpaṃ dhammakathaṃ karonto ‘‘tādisassa…pe… kathesī’’ti. Parasamuddavāsī therā aññathā vadanti. Aṭṭhakathāyaṃ pana nāyaṃ buddhānaṃ bhāro, yadidaṃ pūritapāramīnaṃ bodhisattānaṃ tathā dhammadesanā tesaṃ mahābhinīhārasamanantarampi bodhisambhārassa sayambhuñāṇeneva paṭividitattā. Tasmā bodhisattabhāvapavedanameva tassa bhagavā akāsīti dassetuṃ ‘‘satipaṭilābhatthāyā’’tiādi vuttaṃ. Satipaṭilābhatthāyāti sammāpaṭipattiyā ujjalane pākaṭakarasatipaṭilābhāya.

    २८६. ञाणञ्हि किलेसधम्मविदालनपदालनेहि सिङ्गं वियाति सिङ्गं। तञ्हि पटिपत्तिया उपत्थम्भितं उस्सितं नाम होति, तदभावे पतितं नाम। केचि पन वीरियं सिङ्गन्ति वदन्ति। तस्मिं सम्मप्पधानवसेन पवत्ते बाहिरपब्बज्‍जं उपगतापि महासत्ता विसुद्धासया अप्पिच्छतादिगुणसमङ्गिनो यथारहं गन्थधुरं वासधुरञ्‍च परिब्रूहयन्ता विहरन्ति, पगेव बुद्धसासने अप्पिच्छतादीहीति आह ‘‘चतुपारिसुद्धिसीले पना’’तिआदि। विपस्सनं ब्रूहेन्ता सिखाप्पत्तविपस्सना होन्तीति वुत्तं – ‘‘याव अनुलोमञाणं आहच्‍च तिट्ठन्ती’’ति, अनुलोमञाणतो ओरमेव विपस्सनं ठपेन्तीति अत्थो। मग्गफलत्थं वायामं न करोन्ति पञ्‍ञापारमिताय सब्बञ्‍ञुतञ्‍ञाणगब्भस्स अपरिपुण्णत्ता अपरिपक्‍कत्ता च।

    286. Ñāṇañhi kilesadhammavidālanapadālanehi siṅgaṃ viyāti siṅgaṃ. Tañhi paṭipattiyā upatthambhitaṃ ussitaṃ nāma hoti, tadabhāve patitaṃ nāma. Keci pana vīriyaṃ siṅganti vadanti. Tasmiṃ sammappadhānavasena pavatte bāhirapabbajjaṃ upagatāpi mahāsattā visuddhāsayā appicchatādiguṇasamaṅgino yathārahaṃ ganthadhuraṃ vāsadhurañca paribrūhayantā viharanti, pageva buddhasāsane appicchatādīhīti āha ‘‘catupārisuddhisīle panā’’tiādi. Vipassanaṃ brūhentā sikhāppattavipassanā hontīti vuttaṃ – ‘‘yāva anulomañāṇaṃ āhacca tiṭṭhantī’’ti, anulomañāṇato orameva vipassanaṃ ṭhapentīti attho. Maggaphalatthaṃ vāyāmaṃ na karonti paññāpāramitāya sabbaññutaññāṇagabbhassa aparipuṇṇattā aparipakkattā ca.

    २८७. थेरेहीति वुद्धतरेहि। निवासे सतीति यस्मिं ठाने पब्बजितो, तत्थेव निवासे। वप्पकालतोति सस्सानं वप्पकालतो। पुब्बे विय ततो परं तिखिणेन सूरियसन्तापेन पयोजनं नत्थीति वुत्तं – ‘‘वप्पकाले वितानं विय उपरि वत्थकिलञ्‍जं बन्धित्वा’’ति। पुटकेति कलापे।

    287.Therehīti vuddhatarehi. Nivāse satīti yasmiṃ ṭhāne pabbajito, tattheva nivāse. Vappakālatoti sassānaṃ vappakālato. Pubbe viya tato paraṃ tikhiṇena sūriyasantāpena payojanaṃ natthīti vuttaṃ – ‘‘vappakāle vitānaṃ viya upari vatthakilañjaṃ bandhitvā’’ti. Puṭaketi kalāpe.

    २८८. पच्‍चयसामग्गिहेतुकत्ता धम्मप्पत्तिया पदेसतो परिञ्‍ञावत्थुकापि अरिया उपट्ठिते चित्तविघातपच्‍चये यदेतं नातिसावज्‍जं, तदेवं गण्हन्तीति अयमेत्थ धम्मताति आह – ‘‘अलाभं आरब्भ चित्तञ्‍ञथत्त’’न्तिआदि। सोति किकी कासिराजा। ब्राह्मणभत्तोति ब्राह्मणेसु भत्तो। देवेति ब्राह्मणे सन्धायाह। भूमिदेवाति तेसं समञ्‍ञा, तदा ब्राह्मणगरुको लोको। तदा हि कस्सपोपि भगवा ब्राह्मणकुले निब्बत्ति। धीतु अवण्णं वत्वाति, ‘‘महाराज, तव धीता ब्राह्मणसमयं पहाय मुण्डपासण्डिकसमयं गण्ही’’तिआदिना राजपुत्तिया अगुणं वत्वा। वरं गण्हिंसु ञातका। रज्‍जं निय्यातेसि ‘‘मा मे वचनं मुसा अहोसि, अट्ठमे दिवसे निग्गण्हिस्सामी’’ति।

    288. Paccayasāmaggihetukattā dhammappattiyā padesato pariññāvatthukāpi ariyā upaṭṭhite cittavighātapaccaye yadetaṃ nātisāvajjaṃ, tadevaṃ gaṇhantīti ayamettha dhammatāti āha – ‘‘alābhaṃ ārabbha cittaññathatta’’ntiādi. Soti kikī kāsirājā. Brāhmaṇabhattoti brāhmaṇesu bhatto. Deveti brāhmaṇe sandhāyāha. Bhūmidevāti tesaṃ samaññā, tadā brāhmaṇagaruko loko. Tadā hi kassapopi bhagavā brāhmaṇakule nibbatti. Dhītu avaṇṇaṃ vatvāti, ‘‘mahārāja, tava dhītā brāhmaṇasamayaṃ pahāya muṇḍapāsaṇḍikasamayaṃ gaṇhī’’tiādinā rājaputtiyā aguṇaṃ vatvā. Varaṃ gaṇhiṃsu ñātakā. Rajjaṃ niyyātesi ‘‘mā me vacanaṃ musā ahosi, aṭṭhame divase niggaṇhissāmī’’ti.

    पावनअस्मनयनवसेन सम्मा पावीकतत्ता परिसुद्धतण्डुलानि। पाळियं तण्डुलपटिभस्तानीति तण्डुलखण्डानि। मुग्गपटिभस्तकळायपटिभस्तेसुपि एसेव नयो।

    Pāvanaasmanayanavasena sammā pāvīkatattā parisuddhataṇḍulāni. Pāḷiyaṃ taṇḍulapaṭibhastānīti taṇḍulakhaṇḍāni. Muggapaṭibhastakaḷāyapaṭibhastesupi eseva nayo.

    २८९. को नु खोति भुम्मत्थे पच्‍चत्तवचनन्ति आह – ‘‘कुहिं नु खो’’ति पारिपूरिं योजीयन्ति ब्यञ्‍जनभोजनानि एत्थाति परियोगो, ततो परियोगा। तेनाह ‘‘सूपभाजनतो’’ति। सञ्‍ञं दत्वाति वुत्तं सब्बं आचिक्खित्वा तुम्हाकं अत्थाय सम्पादेत्वा निक्खित्तो उपट्ठाकोति भगवतो आरोचेथाति सञ्‍ञं दत्वा। अतिविस्सत्थोति अतिविय विस्सत्थो। पञ्‍चवण्णाति खुद्दिकादिवसेन पञ्‍चप्पकारा।

    289.Ko nu khoti bhummatthe paccattavacananti āha – ‘‘kuhiṃ nu kho’’ti pāripūriṃ yojīyanti byañjanabhojanāni etthāti pariyogo, tato pariyogā. Tenāha ‘‘sūpabhājanato’’ti. Saññaṃ datvāti vuttaṃ sabbaṃ ācikkhitvā tumhākaṃ atthāya sampādetvā nikkhitto upaṭṭhākoti bhagavato ārocethāti saññaṃ datvā. Ativissatthoti ativiya vissattho. Pañcavaṇṇāti khuddikādivasena pañcappakārā.

    २९०. किन्ति निस्सक्‍के पच्‍चत्तवचनं, कस्माति अत्थो? धम्मिकोति इमिना आगमनसुद्धिं दस्सेति । भिक्खूनं पत्ते भत्तसदिसोति इमिना उपासकेन सत्थु परिच्‍चत्तभावं तत्थ सत्थुनो च अपरिसङ्कतं दस्सेति। सिक्खापदवेला नाम नत्थीति धम्मस्सामिभावतो सिक्खापदमरियादा नाम नत्थि पण्णत्तिवज्‍जे, पकतिवज्‍जे पन सेतुघातो एव।

    290.Kinti nissakke paccattavacanaṃ, kasmāti attho? Dhammikoti iminā āgamanasuddhiṃ dasseti . Bhikkhūnaṃ patte bhattasadisoti iminā upāsakena satthu pariccattabhāvaṃ tattha satthuno ca aparisaṅkataṃ dasseti. Sikkhāpadavelā nāma natthīti dhammassāmibhāvato sikkhāpadamariyādā nāma natthi paṇṇattivajje, pakativajje pana setughāto eva.

    २९१. छदनट्ठाने यदाकासं, तदेव तस्स गेहस्स छदनन्ति आकासच्छदनं। पकतिया उतुफरणमेवाति छादिते यादिसं उतु, छदने उत्तिणभावेपि तम्हि गेहे तादिसमेव उतुफरणं अहोसि। तेसंयेवाति तेसं घटिकारस्स मातापितूनं एव।

    291. Chadanaṭṭhāne yadākāsaṃ, tadeva tassa gehassa chadananti ākāsacchadanaṃ. Pakatiyā utupharaṇamevāti chādite yādisaṃ utu, chadane uttiṇabhāvepi tamhi gehe tādisameva utupharaṇaṃ ahosi. Tesaṃyevāti tesaṃ ghaṭikārassa mātāpitūnaṃ eva.

    २९२. ‘‘चतस्सो मुट्ठियो एको कुडुवो, चत्तारो कुडुवा एको पत्थो, चत्तारो पत्था एको आळ्हको, चत्तारो आळ्हका एकं दोणं, चत्तारि दोणानि एका मानिका, चतस्सो मानिका एका खारी, वीसति खारिका एको वाहोति तदेव एकसकट’’न्ति सुत्तनिपातट्ठकथादीसु (सु॰ नि॰ अट्ठ॰ २.६६२) वुत्तं, इध पन ‘‘द्वे सकटानि एको वाहो’’ति वुत्तं। तेलफाणितादिन्ति आदि-सद्देन सप्पिआदिं मरिचादिकटुकभण्डञ्‍च सङ्गण्हाति। नाहं रञ्‍ञा दिट्ठपुब्बो, कुतो परिप्फस्सोति अधिप्पायो। नच्‍चित्वाति नच्‍चं दत्वा।

    292. ‘‘Catasso muṭṭhiyo eko kuḍuvo, cattāro kuḍuvā eko pattho, cattāro patthā eko āḷhako, cattāro āḷhakā ekaṃ doṇaṃ, cattāri doṇāni ekā mānikā, catasso mānikā ekā khārī, vīsati khārikā eko vāhoti tadeva ekasakaṭa’’nti suttanipātaṭṭhakathādīsu (su. ni. aṭṭha. 2.662) vuttaṃ, idha pana ‘‘dve sakaṭāni eko vāho’’ti vuttaṃ. Telaphāṇitādinti ādi-saddena sappiādiṃ maricādikaṭukabhaṇḍañca saṅgaṇhāti. Nāhaṃ raññā diṭṭhapubbo, kuto paripphassoti adhippāyo. Naccitvāti naccaṃ datvā.

    घटिकारसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Ghaṭikārasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. घटिकारसुत्तं • 1. Ghaṭikārasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. घटिकारसुत्तवण्णना • 1. Ghaṭikārasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact