Library / Tipiṭaka / तिपिटक • Tipiṭaka / पट्ठानपाळि • Paṭṭhānapāḷi |
१-१ हेतुदुक-कुसलत्तिकं
1-1 Hetuduka-kusalattikaṃ
१. कुसलपदं
1. Kusalapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
१. हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया। हेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया। हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो च नहेतु कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
1. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayā. Hetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati hetupaccayā. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo ca nahetu kusalo ca dhammā uppajjanti hetupaccayā. (3)
२. नहेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया। नहेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया। नहेतुं कुसलं धम्मं पटिच्च हेतु कुसलो च नहेतु कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
2. Nahetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati hetupaccayā. Nahetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayā. Nahetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo ca nahetu kusalo ca dhammā uppajjanti hetupaccayā. (3)
३. हेतुं कुसलञ्च नहेतुं कुसलञ्च धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया । हेतुं कुसलञ्च नहेतुं कुसलञ्च धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति हेतुपच्चया। हेतुं कुसलञ्च नहेतुं कुसलञ्च धम्मं पटिच्च हेतु कुसलो च नहेतु कुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
3. Hetuṃ kusalañca nahetuṃ kusalañca dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayā . Hetuṃ kusalañca nahetuṃ kusalañca dhammaṃ paṭicca nahetu kusalo dhammo uppajjati hetupaccayā. Hetuṃ kusalañca nahetuṃ kusalañca dhammaṃ paṭicca hetu kusalo ca nahetu kusalo ca dhammā uppajjanti hetupaccayā. (3)
आरम्मणपच्चयो
Ārammaṇapaccayo
४. हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं)।
4. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).
५. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं)।
5. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
६. हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया। हेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया। हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो च नहेतु कुसलो च धम्मा उप्पज्जन्ति नअधिपतिपच्चया। (३)
6. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati naadhipatipaccayā. Hetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati naadhipatipaccayā. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo ca nahetu kusalo ca dhammā uppajjanti naadhipatipaccayā. (3)
७. नहेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि।
7. Nahetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati naadhipatipaccayā… tīṇi.
हेतुं कुसलञ्च नहेतुं कुसलञ्च धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि।
Hetuṃ kusalañca nahetuṃ kusalañca dhammaṃ paṭicca hetu kusalo dhammo uppajjati naadhipatipaccayā… tīṇi.
नपुरेजातपच्चयादि
Napurejātapaccayādi
८. हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति नपुरेजातपच्चया… नव… नपच्छाजातपच्चया… नव… नआसेवनपच्चया … नव।
8. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati napurejātapaccayā… nava… napacchājātapaccayā… nava… naāsevanapaccayā … nava.
नकम्मपच्चयो
Nakammapaccayo
९. हेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति नकम्मपच्चया। (१)
9. Hetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati nakammapaccayā. (1)
नहेतुं कुसलं धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति नकम्मपच्चया। (१)
Nahetuṃ kusalaṃ dhammaṃ paṭicca nahetu kusalo dhammo uppajjati nakammapaccayā. (1)
हेतुं कुसलञ्च नहेतुं कुसलञ्च धम्मं पटिच्च नहेतु कुसलो धम्मो उप्पज्जति नकम्मपच्चया। (१)
Hetuṃ kusalañca nahetuṃ kusalañca dhammaṃ paṭicca nahetu kusalo dhammo uppajjati nakammapaccayā. (1)
नविपाकपच्चयादि
Navipākapaccayādi
१०. हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति नविपाकपच्चया… नव…पे॰… नविप्पयुत्तपच्चया… नव।
10. Hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati navipākapaccayā… nava…pe… navippayuttapaccayā… nava.
११. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (पच्चनीयं)।
11. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (paccanīyaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोम पच्चनीयं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anuloma paccanīyaṃ).
नअधिपतिपच्चया हेतुया नव, आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं)।
Naadhipatipaccayā hetuyā nava, ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).
(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
१२. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो। हेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो। हेतु कुसलो धम्मो हेतुस्स कुसलस्स च नहेतुस्स कुसलस्स च धम्मस्स हेतुपच्चयेन पच्चयो। (३)
12. Hetu kusalo dhammo hetussa kusalassa dhammassa hetupaccayena paccayo. Hetu kusalo dhammo nahetussa kusalassa dhammassa hetupaccayena paccayo. Hetu kusalo dhammo hetussa kusalassa ca nahetussa kusalassa ca dhammassa hetupaccayena paccayo. (3)
आरम्मणपच्चयादि
Ārammaṇapaccayādi
१३. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
13. Hetu kusalo dhammo hetussa kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Nahetu kusalo dhammo nahetussa kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु कुसलो च नहेतु कुसलो च धम्मा हेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Hetu kusalo ca nahetu kusalo ca dhammā hetussa kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
१४. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
14. Hetu kusalo dhammo hetussa kusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu kusalo dhammo nahetussa kusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु कुसलो च नहेतु कुसलो च धम्मा हेतुस्स कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि।
Hetu kusalo ca nahetu kusalo ca dhammā hetussa kusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi.
अनन्तरपच्चयादि
Anantarapaccayādi
१५. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… समनन्तरपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो।
15. Hetu kusalo dhammo hetussa kusalassa dhammassa anantarapaccayena paccayo… samanantarapaccayena paccayo… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo.
१६. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो… तीणि।
16. Hetu kusalo dhammo hetussa kusalassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo… tīṇi.
नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो… तीणि।
Nahetu kusalo dhammo nahetussa kusalassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo… tīṇi.
हेतु कुसलो च नहेतु कुसलो च धम्मा हेतुस्स कुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो , अनन्तरूपनिस्सयो, पकतूपनिस्सयो… तीणि, आसेवनपच्चयेन पच्चयो… नव।
Hetu kusalo ca nahetu kusalo ca dhammā hetussa kusalassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo , anantarūpanissayo, pakatūpanissayo… tīṇi, āsevanapaccayena paccayo… nava.
१७. नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स कम्मपच्चयेन पच्चयो। नहेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स कम्मपच्चयेन पच्चयो। नहेतु कुसलो धम्मो हेतुस्स कुसलस्स च नहेतुस्स कुसलस्स च धम्मस्स कम्मपच्चयेन पच्चयो। (३)
17. Nahetu kusalo dhammo nahetussa kusalassa dhammassa kammapaccayena paccayo. Nahetu kusalo dhammo hetussa kusalassa dhammassa kammapaccayena paccayo. Nahetu kusalo dhammo hetussa kusalassa ca nahetussa kusalassa ca dhammassa kammapaccayena paccayo. (3)
आहारपच्चयादि
Āhārapaccayādi
१८. नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि।
18. Nahetu kusalo dhammo nahetussa kusalassa dhammassa āhārapaccayena paccayo… tīṇi.
१९. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… नव।
19. Hetu kusalo dhammo hetussa kusalassa dhammassa indriyapaccayena paccayo… nava.
२०. नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स झानपच्चयेन पच्चयो… तीणि।
20. Nahetu kusalo dhammo nahetussa kusalassa dhammassa jhānapaccayena paccayo… tīṇi.
२१. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स मग्गपच्चयेन पच्चयो… नव।
21. Hetu kusalo dhammo hetussa kusalassa dhammassa maggapaccayena paccayo… nava.
२२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
22. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
पच्चनीयुद्धारो
Paccanīyuddhāro
२३. हेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… तीणि।
23. Hetu kusalo dhammo hetussa kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… tīṇi.
२४. नहेतु कुसलो धम्मो नहेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। नहेतु कुसलो धम्मो हेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। नहेतु कुसलो धम्मो हेतुस्स कुसलस्स च नहेतुस्स कुसलस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
24. Nahetu kusalo dhammo nahetussa kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. Nahetu kusalo dhammo hetussa kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. Nahetu kusalo dhammo hetussa kusalassa ca nahetussa kusalassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)
२५. हेतु कुसलो च नहेतु कुसलो च धम्मा हेतुस्स कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… तीणि। (३)
25. Hetu kusalo ca nahetu kusalo ca dhammā hetussa kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… tīṇi. (3)
२६. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव…पे॰… नोअविगते नव (संखित्तं, पच्चनीयं)।
26. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava…pe… noavigate nava (saṃkhittaṃ, paccanīyaṃ).
हेतुपच्चया नआरम्मणे तीणि…पे॰… नोनत्थिया तीणि, नोविगते तीणि (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naārammaṇe tīṇi…pe… nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे नव…पे॰… अविगते नव (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe nava…pe… avigate nava (saṃkhittaṃ, paccanīyānulomaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. अकुसलपदं
2. Akusalapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२७. हेतुं अकुसलं धम्मं पटिच्च हेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया। हेतुं अकुसलं धम्मं पटिच्च नहेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया। हेतुं अकुसलं धम्मं पटिच्च हेतु अकुसलो च नहेतु अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
27. Hetuṃ akusalaṃ dhammaṃ paṭicca hetu akusalo dhammo uppajjati hetupaccayā. Hetuṃ akusalaṃ dhammaṃ paṭicca nahetu akusalo dhammo uppajjati hetupaccayā. Hetuṃ akusalaṃ dhammaṃ paṭicca hetu akusalo ca nahetu akusalo ca dhammā uppajjanti hetupaccayā. (3)
२८. नहेतुं अकुसलं धम्मं पटिच्च नहेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया। नहेतुं अकुसलं धम्मं पटिच्च हेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया। नहेतुं अकुसलं धम्मं पटिच्च हेतु अकुसलो च नहेतु अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
28. Nahetuṃ akusalaṃ dhammaṃ paṭicca nahetu akusalo dhammo uppajjati hetupaccayā. Nahetuṃ akusalaṃ dhammaṃ paṭicca hetu akusalo dhammo uppajjati hetupaccayā. Nahetuṃ akusalaṃ dhammaṃ paṭicca hetu akusalo ca nahetu akusalo ca dhammā uppajjanti hetupaccayā. (3)
२९. हेतुं अकुसलञ्च नहेतुं अकुसलञ्च धम्मं पटिच्च हेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया। हेतुं अकुसलञ्च नहेतुं अकुसलञ्च धम्मं पटिच्च नहेतु अकुसलो धम्मो उप्पज्जति हेतुपच्चया। हेतुं अकुसलञ्च नहेतुं अकुसलञ्च धम्मं पटिच्च हेतु अकुसलो च नहेतु अकुसलो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
29. Hetuṃ akusalañca nahetuṃ akusalañca dhammaṃ paṭicca hetu akusalo dhammo uppajjati hetupaccayā. Hetuṃ akusalañca nahetuṃ akusalañca dhammaṃ paṭicca nahetu akusalo dhammo uppajjati hetupaccayā. Hetuṃ akusalañca nahetuṃ akusalañca dhammaṃ paṭicca hetu akusalo ca nahetu akusalo ca dhammā uppajjanti hetupaccayā. (3)
३०. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव, आहारे नव…पे॰… अविगते नव (संखित्तं, अनुलोमं)।
30. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ, anulomaṃ).
नहेतुपच्चयो
Nahetupaccayo
३१. नहेतुं अकुसलं धम्मं पटिच्च हेतु अकुसलो धम्मो उप्पज्जति नहेतुपच्चया। (१)
31. Nahetuṃ akusalaṃ dhammaṃ paṭicca hetu akusalo dhammo uppajjati nahetupaccayā. (1)
नअधिपतिपच्चयादि
Naadhipatipaccayādi
३२. हेतुं अकुसलं धम्मं पटिच्च हेतु अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया… नव…पे॰…।
32. Hetuṃ akusalaṃ dhammaṃ paṭicca hetu akusalo dhammo uppajjati naadhipatipaccayā… nava…pe….
हेतुं अकुसलं धम्मं पटिच्च नहेतु अकुसलो धम्मो उप्पज्जति नकम्मपच्चया। (१)
Hetuṃ akusalaṃ dhammaṃ paṭicca nahetu akusalo dhammo uppajjati nakammapaccayā. (1)
नहेतुं अकुसलं धम्मं पटिच्च नहेतु अकुसलो धम्मो उप्पज्जति नकम्मपच्चया। (१)
Nahetuṃ akusalaṃ dhammaṃ paṭicca nahetu akusalo dhammo uppajjati nakammapaccayā. (1)
हेतुं अकुसलञ्च नहेतुं अकुसलञ्च धम्मं पटिच्च नहेतु अकुसलो धम्मो उप्पज्जति नकम्मपच्चया। (१) (संखित्तं।)
Hetuṃ akusalañca nahetuṃ akusalañca dhammaṃ paṭicca nahetu akusalo dhammo uppajjati nakammapaccayā. (1) (Saṃkhittaṃ.)
३३. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (पच्चनीयं)।
33. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (paccanīyaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).
(सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३४. हेतु अकुसलो धम्मो हेतुस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो। हेतु अकुसलो धम्मो नहेतुस्स अकुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो। हेतु अकुसलो धम्मो हेतुस्स अकुसलस्स च नहेतुस्स अकुसलस्स च धम्मस्स हेतुपच्चयेन पच्चयो। (३)
34. Hetu akusalo dhammo hetussa akusalassa dhammassa hetupaccayena paccayo. Hetu akusalo dhammo nahetussa akusalassa dhammassa hetupaccayena paccayo. Hetu akusalo dhammo hetussa akusalassa ca nahetussa akusalassa ca dhammassa hetupaccayena paccayo. (3)
आरम्मणपच्चयादि
Ārammaṇapaccayādi
३५. हेतु अकुसलो धम्मो हेतुस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
35. Hetu akusalo dhammo hetussa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
नहेतु अकुसलो धम्मो नहेतुस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Nahetu akusalo dhammo nahetussa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु अकुसलो च नहेतु अकुसलो च धम्मा हेतुस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Hetu akusalo ca nahetu akusalo ca dhammā hetussa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
३६. हेतु अकुसलो धम्मो हेतुस्स अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि।
36. Hetu akusalo dhammo hetussa akusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi.
नहेतु अकुसलो धम्मो नहेतुस्स अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu akusalo dhammo nahetussa akusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु अकुसलो च नहेतु अकुसलो च धम्मा हेतुस्स अकुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि…पे॰…।
Hetu akusalo ca nahetu akusalo ca dhammā hetussa akusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi…pe….
३७. नहेतु अकुसलो धम्मो नहेतुस्स अकुसलस्स धम्मस्स कम्मपच्चयेन पच्चयो। नहेतु अकुसलो धम्मो हेतुस्स अकुसलस्स धम्मस्स कम्मपच्चयेन पच्चयो। नहेतु अकुसलो धम्मो हेतुस्स अकुसलस्स च नहेतुस्स अकुसलस्स च धम्मस्स कम्मपच्चयेन पच्चयो। (३)
37. Nahetu akusalo dhammo nahetussa akusalassa dhammassa kammapaccayena paccayo. Nahetu akusalo dhammo hetussa akusalassa dhammassa kammapaccayena paccayo. Nahetu akusalo dhammo hetussa akusalassa ca nahetussa akusalassa ca dhammassa kammapaccayena paccayo. (3)
आहारपच्चयादि
Āhārapaccayādi
३८. नहेतु अकुसलो धम्मो नहेतुस्स अकुसलस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि।
38. Nahetu akusalo dhammo nahetussa akusalassa dhammassa āhārapaccayena paccayo… tīṇi.
३९. नहेतु अकुसलो धम्मो नहेतुस्स अकुसलस्स धम्मस्स इन्द्रियपच्चयेन पच्चयो… तीणि।
39. Nahetu akusalo dhammo nahetussa akusalassa dhammassa indriyapaccayena paccayo… tīṇi.
४०. नहेतु अकुसलो धम्मो नहेतुस्स अकुसलस्स धम्मस्स झानपच्चयेन पच्चयो… तीणि (संखित्तं)।
40. Nahetu akusalo dhammo nahetussa akusalassa dhammassa jhānapaccayena paccayo… tīṇi (saṃkhittaṃ).
४१. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
41. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
पच्चनीयुद्धारो
Paccanīyuddhāro
४२. हेतु अकुसलो धम्मो हेतुस्स अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
42. Hetu akusalo dhammo hetussa akusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
४३. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव, नअनन्तरे नव, नसमनन्तरे नव, नसहजाते नव, नअञ्ञमञ्ञे नव…पे॰… नोअविगते नव (पच्चनीयं)।
43. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava…pe… noavigate nava (paccanīyaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
३. अब्याकतपदं
3. Abyākatapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
४४. हेतुं अब्याकतं धम्मं पटिच्च हेतु अब्याकतो धम्मो उप्पज्जति हेतुपच्चया। हेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति हेतुपच्चया। हेतुं अब्याकतं धम्मं पटिच्च हेतु अब्याकतो च नहेतु अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
44. Hetuṃ abyākataṃ dhammaṃ paṭicca hetu abyākato dhammo uppajjati hetupaccayā. Hetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati hetupaccayā. Hetuṃ abyākataṃ dhammaṃ paṭicca hetu abyākato ca nahetu abyākato ca dhammā uppajjanti hetupaccayā. (3)
४५. नहेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
45. Nahetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अब्याकतञ्च नहेतुं अब्याकतञ्च धम्मं पटिच्च हेतु अब्याकतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Hetuṃ abyākatañca nahetuṃ abyākatañca dhammaṃ paṭicca hetu abyākato dhammo uppajjati hetupaccayā… tīṇi.
४६. हेतुं अब्याकतं धम्मं पटिच्च हेतु अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं)।
46. Hetuṃ abyākataṃ dhammaṃ paṭicca hetu abyākato dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).
४७. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं)।
47. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).
नहेतु-नआरम्मणपच्चया
Nahetu-naārammaṇapaccayā
४८. नहेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया। (१)
48. Nahetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati nahetupaccayā. (1)
४९. हेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
49. Hetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati naārammaṇapaccayā. (1)
नहेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Nahetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं अब्याकतञ्च नहेतुं अब्याकतञ्च धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ abyākatañca nahetuṃ abyākatañca dhammaṃ paṭicca nahetu abyākato dhammo uppajjati naārammaṇapaccayā. (1)
नअधिपतिपच्चयादि
Naadhipatipaccayādi
५०. हेतुं अब्याकतं धम्मं पटिच्च हेतु अब्याकतो धम्मो उप्पज्जति नअधिपतिपच्चया… नव…पे॰…।
50. Hetuṃ abyākataṃ dhammaṃ paṭicca hetu abyākato dhammo uppajjati naadhipatipaccayā… nava…pe….
५१. हेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नकम्मपच्चया। (१)
51. Hetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati nakammapaccayā. (1)
नहेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नकम्मपच्चया। (१)
Nahetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati nakammapaccayā. (1)
हेतुं अब्याकतञ्च नहेतुं अब्याकतञ्च धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नकम्मपच्चया। (१)
Hetuṃ abyākatañca nahetuṃ abyākatañca dhammaṃ paṭicca nahetu abyākato dhammo uppajjati nakammapaccayā. (1)
५२. नहेतुं अब्याकतं धम्मं पटिच्च नहेतु अब्याकतो धम्मो उप्पज्जति नआहारपच्चया… नइन्द्रियपच्चया… नझानपच्चया (संखित्तं)।
52. Nahetuṃ abyākataṃ dhammaṃ paṭicca nahetu abyākato dhammo uppajjati naāhārapaccayā… naindriyapaccayā… najhānapaccayā (saṃkhittaṃ).
५३. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (पच्चनीयं)।
53. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (paccanīyaṃ).
हेतुपच्चया नआरम्मणे तीणि, नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
५४. हेतु अब्याकतो धम्मो हेतुस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो। हेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो। हेतु अब्याकतो धम्मो हेतुस्स अब्याकतस्स च नहेतुस्स अब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो। (३)
54. Hetu abyākato dhammo hetussa abyākatassa dhammassa hetupaccayena paccayo. Hetu abyākato dhammo nahetussa abyākatassa dhammassa hetupaccayena paccayo. Hetu abyākato dhammo hetussa abyākatassa ca nahetussa abyākatassa ca dhammassa hetupaccayena paccayo. (3)
आरम्मणपच्चयादि
Ārammaṇapaccayādi
५५. हेतु अब्याकतो धम्मो हेतुस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
55. Hetu abyākato dhammo hetussa abyākatassa dhammassa ārammaṇapaccayena paccayo… nava.
५६. हेतु अब्याकतो धम्मो हेतुस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
56. Hetu abyākato dhammo hetussa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu abyākato dhammo nahetussa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु अब्याकतो च नहेतु अब्याकतो च धम्मा हेतुस्स अब्याकतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि…पे॰…।
Hetu abyākato ca nahetu abyākato ca dhammā hetussa abyākatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi…pe….
पुरेजातपच्चयादि
Purejātapaccayādi
५७. नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स पुरेजातपच्चयेन पच्चयो… तीणि।
57. Nahetu abyākato dhammo nahetussa abyākatassa dhammassa purejātapaccayena paccayo… tīṇi.
५८. हेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो। (१)
58. Hetu abyākato dhammo nahetussa abyākatassa dhammassa pacchājātapaccayena paccayo. (1)
नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो। (१)
Nahetu abyākato dhammo nahetussa abyākatassa dhammassa pacchājātapaccayena paccayo. (1)
हेतु अब्याकतो च नहेतु अब्याकतो च धम्मा नहेतुस्स अब्याकतस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो। (१)
Hetu abyākato ca nahetu abyākato ca dhammā nahetussa abyākatassa dhammassa pacchājātapaccayena paccayo. (1)
५९. नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि।
59. Nahetu abyākato dhammo nahetussa abyākatassa dhammassa kammapaccayena paccayo… tīṇi.
६०. हेतु अब्याकतो धम्मो हेतुस्स अब्याकतस्स धम्मस्स विपाकपच्चयेन पच्चयो… नव।
60. Hetu abyākato dhammo hetussa abyākatassa dhammassa vipākapaccayena paccayo… nava.
६१. नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो।
61. Nahetu abyākato dhammo nahetussa abyākatassa dhammassa āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo.
विप्पयुत्तपच्चयो
Vippayuttapaccayo
६२. हेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। (१)
62. Hetu abyākato dhammo nahetussa abyākatassa dhammassa vippayuttapaccayena paccayo. (1)
नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो… तीणि।
Nahetu abyākato dhammo nahetussa abyākatassa dhammassa vippayuttapaccayena paccayo… tīṇi.
हेतु अब्याकतो च नहेतु अब्याकतो च धम्मा नहेतुस्स अब्याकतस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो। (१) (संखित्तं।)
Hetu abyākato ca nahetu abyākato ca dhammā nahetussa abyākatassa dhammassa vippayuttapaccayena paccayo. (1) (Saṃkhittaṃ.)
६३. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
63. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
पच्चनीयुद्धारो
Paccanīyuddhāro
६४. हेतु अब्याकतो धम्मो हेतुस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। हेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो। हेतु अब्याकतो धम्मो हेतुस्स अब्याकतस्स च नहेतुस्स अब्याकतस्स च धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो। (३)
64. Hetu abyākato dhammo hetussa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. Hetu abyākato dhammo nahetussa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. Hetu abyākato dhammo hetussa abyākatassa ca nahetussa abyākatassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)
६५. नहेतु अब्याकतो धम्मो नहेतुस्स अब्याकतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो।
65. Nahetu abyākato dhammo nahetussa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo.
६६. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (संखित्तं, पच्चनीयं)।
66. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ, paccanīyaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुककुसलत्तिकं निट्ठितं।
Hetudukakusalattikaṃ niṭṭhitaṃ.
१-२. हेतुदुक-वेदनात्तिकं
1-2. Hetuduka-vedanāttikaṃ
१. सुखायवेदनायसम्पयुत्तपदं
1. Sukhāyavedanāyasampayuttapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
६७. हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया। हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया। हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो च नहेतु सुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
67. Hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto ca nahetu sukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (3)
६८. नहेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया। नहेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया। नहेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो च नहेतु सुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
68. Nahetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nahetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nahetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto ca nahetu sukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (3)
६९. हेतुं सुखाय वेदनाय सम्पयुत्तञ्च नहेतुं सुखाय वेदनाय सम्पयुत्तञ्च धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया। हेतुं सुखाय वेदनाय सम्पयुत्तञ्च नहेतुं सुखाय वेदनाय सम्पयुत्तञ्च धम्मं पटिच्च नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया। हेतुं सुखाय वेदनाय सम्पयुत्तञ्च नहेतुं सुखाय वेदनाय सम्पयुत्तञ्च धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो च नहेतु सुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३) (संखित्तं।)
69. Hetuṃ sukhāya vedanāya sampayuttañca nahetuṃ sukhāya vedanāya sampayuttañca dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Hetuṃ sukhāya vedanāya sampayuttañca nahetuṃ sukhāya vedanāya sampayuttañca dhammaṃ paṭicca nahetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Hetuṃ sukhāya vedanāya sampayuttañca nahetuṃ sukhāya vedanāya sampayuttañca dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto ca nahetu sukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)
७०. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव…पे॰… अविगते नव (अनुलोमं)।
70. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava…pe… avigate nava (anulomaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
७१. नहेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया। (१)
71. Nahetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu sukhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā. (1)
७२. हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नअधिपतिपच्चया। हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
72. Hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto dhammo uppajjati naadhipatipaccayā. Hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu sukhāya vedanāya sampayutto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
७३. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (पच्चनीयं)।
73. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (paccanīyaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
७४. हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
74. Hetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo… tīṇi.
आरम्मणपच्चयादि
Ārammaṇapaccayādi
७५. हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
75. Hetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Nahetu sukhāya vedanāya sampayutto dhammo nahetussa sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु सुखाय वेदनाय सम्पयुत्तो च नहेतु सुखाय वेदनाय सम्पयुत्तो च धम्मा हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Hetu sukhāya vedanāya sampayutto ca nahetu sukhāya vedanāya sampayutto ca dhammā hetussa sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
७६. हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
76. Hetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu sukhāya vedanāya sampayutto dhammo nahetussa sukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु सुखाय वेदनाय सम्पयुत्तो च नहेतु सुखाय वेदनाय सम्पयुत्तो च धम्मा हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि…पे॰…।
Hetu sukhāya vedanāya sampayutto ca nahetu sukhāya vedanāya sampayutto ca dhammā hetussa sukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi…pe….
उपनिस्सयपच्चयादि
Upanissayapaccayādi
७७. हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो , अनन्तरूपनिस्सयो, पकतूपनिस्सयो… नव (संखित्तं)।
77. Hetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo , anantarūpanissayo, pakatūpanissayo… nava (saṃkhittaṃ).
७८. नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो। नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो। नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स च नहेतुस्स सुखाय वेदनाय सम्पयुत्तस्स च धम्मस्स कम्मपच्चयेन पच्चयो। (३)
78. Nahetu sukhāya vedanāya sampayutto dhammo nahetussa sukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo. Nahetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo. Nahetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa ca nahetussa sukhāya vedanāya sampayuttassa ca dhammassa kammapaccayena paccayo. (3)
…विपाकपच्चयेन पच्चयो।
…Vipākapaccayena paccayo.
७९. नहेतु सुखाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आहारपच्चयेन पच्चयो… तीणि…पे॰…। हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अविगतपच्चयेन पच्चयो।
79. Nahetu sukhāya vedanāya sampayutto dhammo nahetussa sukhāya vedanāya sampayuttassa dhammassa āhārapaccayena paccayo… tīṇi…pe…. Hetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa avigatapaccayena paccayo.
८०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
80. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
पच्चनीयुद्धारो
Paccanīyuddhāro
८१. हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स सुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
81. Hetu sukhāya vedanāya sampayutto dhammo hetussa sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
८२. नहेतुया नव, नआरम्मणे नव…पे॰… नोअविगते नव (पच्चनीयं)।
82. Nahetuyā nava, naārammaṇe nava…pe… noavigate nava (paccanīyaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. दुक्खायवेदनायसम्पयुत्तपदं
2. Dukkhāyavedanāyasampayuttapadaṃ
१. पटिच्चवारादि
1. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
८३. हेतुं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया। हेतुं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया। हेतुं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु दुक्खाय वेदनाय सम्पयुत्तो च नहेतु दुक्खाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
83. Hetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Hetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Hetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu dukkhāya vedanāya sampayutto ca nahetu dukkhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (3)
नहेतुं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… tīṇi.
हेतुं दुक्खाय वेदनाय सम्पयुत्तञ्च नहेतुं दुक्खाय वेदनाय सम्पयुत्तञ्च धम्मं पटिच्च हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ dukkhāya vedanāya sampayuttañca nahetuṃ dukkhāya vedanāya sampayuttañca dhammaṃ paṭicca hetu dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
८४. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव , उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं)।
84. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava , upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
८५. नहेतुं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया (१)
85. Nahetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu dukkhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā (1)
८६. हेतुं दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
86. Hetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu dukkhāya vedanāya sampayutto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
८७. नहेतुया एकं, नअधिपतिया नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं (पच्चनीयं)।
87. Nahetuyā ekaṃ, naadhipatiyā nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ (paccanīyaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
८८. हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो। हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो। हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स च नहेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स च धम्मस्स हेतुपच्चयेन पच्चयो। (३)
88. Hetu dukkhāya vedanāya sampayutto dhammo hetussa dukkhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. Hetu dukkhāya vedanāya sampayutto dhammo nahetussa dukkhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. Hetu dukkhāya vedanāya sampayutto dhammo hetussa dukkhāya vedanāya sampayuttassa ca nahetussa dukkhāya vedanāya sampayuttassa ca dhammassa hetupaccayena paccayo. (3)
आरम्मणपच्चयादि
Ārammaṇapaccayādi
८९. हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
89. Hetu dukkhāya vedanāya sampayutto dhammo hetussa dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
नहेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Nahetu dukkhāya vedanāya sampayutto dhammo nahetussa dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु दुक्खाय वेदनाय सम्पयुत्तो च नहेतु दुक्खाय वेदनाय सम्पयुत्तो च धम्मा हेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं)।
Hetu dukkhāya vedanāya sampayutto ca nahetu dukkhāya vedanāya sampayutto ca dhammā hetussa dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).
९०. नहेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि (संखित्तं)।
90. Nahetu dukkhāya vedanāya sampayutto dhammo nahetussa dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo… tīṇi (saṃkhittaṃ).
९१. हेतुया तीणि, आरम्मणे नव, अधिपतिया तीणि, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके एकं, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं)।
91. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā tīṇi, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
९२. हेतु दुक्खाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स दुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
92. Hetu dukkhāya vedanāya sampayutto dhammo hetussa dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
९३. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (संखित्तं, पच्चनीयं)।
93. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ, paccanīyaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
३. अदुक्खमसुखायवेदनायसम्पयुत्तपदं
3. Adukkhamasukhāyavedanāyasampayuttapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
९४. हेतुं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
94. Hetuṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अदुक्खमसुखाय वेदनाय सम्पयुत्तञ्च नहेतुं अदुक्खमसुखाय वेदनाय सम्पयुत्तञ्च धम्मं पटिच्च हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ adukkhamasukhāya vedanāya sampayuttañca nahetuṃ adukkhamasukhāya vedanāya sampayuttañca dhammaṃ paṭicca hetu adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
९५. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव , इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं)।
95. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava , indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
९६. नहेतुं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नहेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नहेतुपच्चया… द्वे।
96. Nahetuṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu adukkhamasukhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā… dve.
९७. हेतुं अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
97. Hetuṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu adukkhamasukhāya vedanāya sampayutto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
९८. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं, पच्चनीयं)।
98. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ, paccanīyaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ, paccanīyānulomaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
९९. हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
99. Hetu adukkhamasukhāya vedanāya sampayutto dhammo hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo… tīṇi.
१००. हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
100. Hetu adukkhamasukhāya vedanāya sampayutto dhammo hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… nava.
१०१. हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
101. Hetu adukkhamasukhāya vedanāya sampayutto dhammo hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu adukkhamasukhāya vedanāya sampayutto dhammo nahetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो च नहेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (आरम्मणाधिपतियेव)…पे॰…।
Hetu adukkhamasukhāya vedanāya sampayutto ca nahetu adukkhamasukhāya vedanāya sampayutto ca dhammā hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (ārammaṇādhipatiyeva)…pe….
उपनिस्सयपच्चयादि
Upanissayapaccayādi
१०२. हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो… नव, आसेवनपच्चयेन पच्चयो… नव।
102. Hetu adukkhamasukhāya vedanāya sampayutto dhammo hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo… nava, āsevanapaccayena paccayo… nava.
१०३. नहेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो नहेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि।
103. Nahetu adukkhamasukhāya vedanāya sampayutto dhammo nahetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo… tīṇi.
१०४. हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स विपाकपच्चयेन पच्चयो… नव…पे॰… अविगतपच्चयेन पच्चयो… नव।
104. Hetu adukkhamasukhāya vedanāya sampayutto dhammo hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa vipākapaccayena paccayo… nava…pe… avigatapaccayena paccayo… nava.
१०५. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं)।
105. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
१०६. हेतु अदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो हेतुस्स अदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
106. Hetu adukkhamasukhāya vedanāya sampayutto dhammo hetussa adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
१०७. नहेतुया नव, नआरम्मणे नव (संखित्तं, पच्चनीयं)।
107. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ, paccanīyaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकवेदनात्तिकं निट्ठितं।
Hetudukavedanāttikaṃ niṭṭhitaṃ.
१-३. हेतुदुक-विपाकत्तिकं
1-3. Hetuduka-vipākattikaṃ
१. विपाकपदं
1. Vipākapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
१०८. हेतुं विपाकं धम्मं पटिच्च हेतु विपाको धम्मो उप्पज्जति हेतुपच्चया। हेतुं विपाकं धम्मं पटिच्च नहेतु विपाको धम्मो उप्पज्जति हेतुपच्चया। हेतुं विपाकं धम्मं पटिच्च हेतु विपाको च नहेतु विपाको च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
108. Hetuṃ vipākaṃ dhammaṃ paṭicca hetu vipāko dhammo uppajjati hetupaccayā. Hetuṃ vipākaṃ dhammaṃ paṭicca nahetu vipāko dhammo uppajjati hetupaccayā. Hetuṃ vipākaṃ dhammaṃ paṭicca hetu vipāko ca nahetu vipāko ca dhammā uppajjanti hetupaccayā. (3)
नहेतुं विपाकं धम्मं पटिच्च नहेतु विपाको धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ vipākaṃ dhammaṃ paṭicca nahetu vipāko dhammo uppajjati hetupaccayā… tīṇi.
हेतुं विपाकञ्च नहेतुं विपाकञ्च धम्मं पटिच्च हेतु विपाको धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ vipākañca nahetuṃ vipākañca dhammaṃ paṭicca hetu vipāko dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
१०९. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव , पुरेजाते नव, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव। (अनुलोमं)।
109. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava , purejāte nava, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava atthiyā nava, natthiyā nava, vigate nava, avigate nava. (Anulomaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
११०. नहेतुं विपाकं धम्मं पटिच्च नहेतु विपाको धम्मो उप्पज्जति नहेतुपच्चया। (१)
110. Nahetuṃ vipākaṃ dhammaṃ paṭicca nahetu vipāko dhammo uppajjati nahetupaccayā. (1)
१११. हेतुं विपाकं धम्मं पटिच्च हेतु विपाको धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
111. Hetuṃ vipākaṃ dhammaṃ paṭicca hetu vipāko dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
११२. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं, पच्चनीयं)।
112. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ, paccanīyaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
११३. हेतु विपाको धम्मो हेतुस्स विपाकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
113. Hetu vipāko dhammo hetussa vipākassa dhammassa hetupaccayena paccayo… tīṇi.
११४. हेतु विपाको धम्मो हेतुस्स विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
114. Hetu vipāko dhammo hetussa vipākassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
नहेतु विपाको धम्मो नहेतुस्स विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Nahetu vipāko dhammo nahetussa vipākassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु विपाको च नहेतु विपाको च धम्मा हेतुस्स विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (तदारम्मणायेव लब्भन्ति)।
Hetu vipāko ca nahetu vipāko ca dhammā hetussa vipākassa dhammassa ārammaṇapaccayena paccayo… tīṇi (tadārammaṇāyeva labbhanti).
११५. हेतु विपाको धम्मो हेतुस्स विपाकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… तीणि (सहजाताधिपतियेव लब्भति, आरम्मणाधिपति नत्थि)…पे॰…।
115. Hetu vipāko dhammo hetussa vipākassa dhammassa adhipatipaccayena paccayo… tīṇi (sahajātādhipatiyeva labbhati, ārammaṇādhipati natthi)…pe….
उपनिस्सयपच्चयादि
Upanissayapaccayādi
११६. हेतु विपाको धम्मो हेतुस्स विपाकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो। हेतु विपाको धम्मो नहेतुस्स विपाकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो। हेतु विपाको धम्मो हेतुस्स विपाकस्स च नहेतुस्स विपाकस्स च धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो। (३)
116. Hetu vipāko dhammo hetussa vipākassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo. Hetu vipāko dhammo nahetussa vipākassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo. Hetu vipāko dhammo hetussa vipākassa ca nahetussa vipākassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo. (3)
नहेतु विपाको धम्मो नहेतुस्स विपाकस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो , पकतूपनिस्सयो…पे॰… (इतरे द्वे अनन्तरूपनिस्सयो पकतूपनिस्सयोयेव)।
Nahetu vipāko dhammo nahetussa vipākassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo , pakatūpanissayo…pe… (itare dve anantarūpanissayo pakatūpanissayoyeva).
११७. नहेतु विपाको धम्मो नहेतुस्स विपाकस्स धम्मस्स कम्मपच्चयेन पच्चयो… तीणि (सहजातकम्ममेव, संखित्तं)।
117. Nahetu vipāko dhammo nahetussa vipākassa dhammassa kammapaccayena paccayo… tīṇi (sahajātakammameva, saṃkhittaṃ).
हेतु विपाको धम्मो हेतुस्स विपाकस्स धम्मस्स विपाकपच्चयेन पच्चयो… नव।
Hetu vipāko dhammo hetussa vipākassa dhammassa vipākapaccayena paccayo… nava.
नहेतु विपाको धम्मो नहेतुस्स विपाकस्स धम्मस्स आहारपच्चयेन पच्चयो (संखित्तं)।
Nahetu vipāko dhammo nahetussa vipākassa dhammassa āhārapaccayena paccayo (saṃkhittaṃ).
११८. हेतुया तीणि, आरम्मणे नव, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (अनुलोमं)।
118. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (anulomaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
११९. हेतु विपाको धम्मो हेतुस्स विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
119. Hetu vipāko dhammo hetussa vipākassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
१२०. नहेतुया नव, नआरम्मणे नव (संखित्तं, पच्चनीयं)।
120. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ, paccanīyaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. विपाकधम्मपदं
2. Vipākadhammapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
१२१. हेतुं विपाकधम्मधम्मं पटिच्च हेतु विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया। हेतुं विपाकधम्मधम्मं पटिच्च नहेतु विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया। हेतुं विपाकधम्मधम्मं पटिच्च हेतु विपाकधम्मधम्मो च नहेतु विपाकधम्मधम्मो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
121. Hetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo uppajjati hetupaccayā. Hetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo uppajjati hetupaccayā. Hetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo ca nahetu vipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (3)
नहेतुं विपाकधम्मधम्मं पटिच्च नहेतु विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo uppajjati hetupaccayā… tīṇi.
हेतुं विपाकधम्मधम्मञ्च नहेतुं विपाकधम्मधम्मञ्च पटिच्च हेतु विपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ vipākadhammadhammañca nahetuṃ vipākadhammadhammañca paṭicca hetu vipākadhammadhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
१२२. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
122. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
१२३. नहेतुं विपाकधम्मधम्मं पटिच्च हेतु विपाकधम्मधम्मो उप्पज्जति नहेतुपच्चया। (१)
123. Nahetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo uppajjati nahetupaccayā. (1)
१२४. हेतुं विपाकधम्मधम्मं पटिच्च हेतु विपाकधम्मधम्मो उप्पज्जति नअधिपतिपच्चया… नव।
124. Hetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo uppajjati naadhipatipaccayā… nava.
नपुरेजातपच्चयादि
Napurejātapaccayādi
१२५. हेतुं विपाकधम्मधम्मं पटिच्च हेतु विपाकधम्मधम्मो उप्पज्जति नपुरेजातपच्चया… नव… नपच्छाजातपच्चया… नव… नआसेवनपच्चया… नव।
125. Hetuṃ vipākadhammadhammaṃ paṭicca hetu vipākadhammadhammo uppajjati napurejātapaccayā… nava… napacchājātapaccayā… nava… naāsevanapaccayā… nava.
१२६. हेतुं विपाकधम्मधम्मं पटिच्च नहेतु विपाकधम्मधम्मो उप्पज्जति नकम्मपच्चया। (१)
126. Hetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo uppajjati nakammapaccayā. (1)
नहेतुं विपाकधम्मधम्मं पटिच्च नहेतु विपाकधम्मधम्मो उप्पज्जति नकम्मपच्चया। (१)
Nahetuṃ vipākadhammadhammaṃ paṭicca nahetu vipākadhammadhammo uppajjati nakammapaccayā. (1)
हेतुं विपाकधम्मधम्मञ्च नहेतुं विपाकधम्मधम्मञ्च पटिच्च नहेतु विपाकधम्मधम्मो उप्पज्जति नकम्मपच्चया। (१) (संखित्तं।)
Hetuṃ vipākadhammadhammañca nahetuṃ vipākadhammadhammañca paṭicca nahetu vipākadhammadhammo uppajjati nakammapaccayā. (1) (Saṃkhittaṃ.)
१२७. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं, पच्चनीयं)।
127. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ, paccanīyaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
१२८. हेतु विपाकधम्मधम्मो हेतुस्स विपाकधम्मधम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
128. Hetu vipākadhammadhammo hetussa vipākadhammadhammassa hetupaccayena paccayo… tīṇi.
१२९. हेतु विपाकधम्मधम्मो हेतुस्स विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
129. Hetu vipākadhammadhammo hetussa vipākadhammadhammassa ārammaṇapaccayena paccayo… nava.
१३०. हेतु विपाकधम्मधम्मो हेतुस्स विपाकधम्मधम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… नव।
130. Hetu vipākadhammadhammo hetussa vipākadhammadhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… nava.
१३१. हेतु विपाकधम्मधम्मो हेतुस्स विपाकधम्मधम्मस्स अनन्तरपच्चयेन पच्चयो…पे॰… उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो… नव …आसेवनपच्चयेन पच्चयो… नव।
131. Hetu vipākadhammadhammo hetussa vipākadhammadhammassa anantarapaccayena paccayo…pe… upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo… nava …āsevanapaccayena paccayo… nava.
१३२. नहेतु विपाकधम्मधम्मो नहेतुस्स विपाकधम्मधम्मस्स कम्मपच्चयेन पच्चयो… तीणि।
132. Nahetu vipākadhammadhammo nahetussa vipākadhammadhammassa kammapaccayena paccayo… tīṇi.
नहेतु विपाकधम्मधम्मो नहेतुस्स विपाकधम्मधम्मस्स आहारपच्चयेन पच्चयो (संखित्तं)।
Nahetu vipākadhammadhammo nahetussa vipākadhammadhammassa āhārapaccayena paccayo (saṃkhittaṃ).
१३३. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं, अनुलोमं)।
133. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ, anulomaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
१३४. हेतु विपाकधम्मधम्मो हेतुस्स विपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
134. Hetu vipākadhammadhammo hetussa vipākadhammadhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
१३५. नहेतुया नव, नआरम्मणे नव (संखित्तं, पच्चनीयं)।
135. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ, paccanīyaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ, paccanīyānulomaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
३. नेवविपाकनविपाकधम्मपदं
3. Nevavipākanavipākadhammapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
१३६. हेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च हेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… तीणि।
136. Hetuṃ nevavipākanavipākadhammadhammaṃ paṭicca hetu nevavipākanavipākadhammadhammo uppajjati hetupaccayā… tīṇi.
नहेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati hetupaccayā… tīṇi.
हेतुं नेवविपाकनविपाकधम्मधम्मञ्च नहेतुं नेवविपाकनविपाकधम्मधम्मञ्च पटिच्च हेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ nevavipākanavipākadhammadhammañca nahetuṃ nevavipākanavipākadhammadhammañca paṭicca hetu nevavipākanavipākadhammadhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
१३७. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
137. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
नहेतुपच्चयादि
Nahetupaccayādi
१३८. नहेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नहेतुपच्चया। (१)
138. Nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati nahetupaccayā. (1)
१३९. हेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआरम्मणपच्चया। (१)
139. Hetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā. (1)
नहेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā. (1)
हेतुं नेवविपाकनविपाकधम्मधम्मञ्च नहेतुं नेवविपाकनविपाकधम्मधम्मञ्च पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ nevavipākanavipākadhammadhammañca nahetuṃ nevavipākanavipākadhammadhammañca paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā. (1)
१४०. हेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च हेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नअधिपतिपच्चया… नव…पे॰…।
140. Hetuṃ nevavipākanavipākadhammadhammaṃ paṭicca hetu nevavipākanavipākadhammadhammo uppajjati naadhipatipaccayā… nava…pe….
१४१. हेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नकम्मपच्चया… तीणि…पे॰…।
141. Hetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati nakammapaccayā… tīṇi…pe….
१४२. नहेतुं नेवविपाकनविपाकधम्मधम्मं पटिच्च नहेतु नेवविपाकनविपाकधम्मधम्मो उप्पज्जति नआहारपच्चया। (१) (संखित्तं।)
142. Nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nahetu nevavipākanavipākadhammadhammo uppajjati naāhārapaccayā. (1) (Saṃkhittaṃ.)
१४३. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं, पच्चनीयं)।
143. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ, paccanīyaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं, अनुलोमपच्चनीयं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, anulomapaccanīyaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं, पच्चनीयानुलोमं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ, paccanīyānulomaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
१४४. हेतु नेवविपाकनविपाकधम्मधम्मो हेतुस्स नेवविपाकनविपाकधम्मधम्मस्स हेतुपच्चयेन पच्चयो… तीणि…पे॰…।
144. Hetu nevavipākanavipākadhammadhammo hetussa nevavipākanavipākadhammadhammassa hetupaccayena paccayo… tīṇi…pe….
१४५. हेतु नेवविपाकनविपाकधम्मधम्मो हेतुस्स नेवविपाकनविपाकधम्मधम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
145. Hetu nevavipākanavipākadhammadhammo hetussa nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु नेवविपाकनविपाकधम्मधम्मो नहेतुस्स नेवविपाकनविपाकधम्मधम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि…पे॰…।
Nahetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi…pe….
पुरेजातपच्चयादि
Purejātapaccayādi
१४६. नहेतु नेवविपाकनविपाकधम्मधम्मो नहेतुस्स नेवविपाकनविपाकधम्मधम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं… तीणि।
146. Nahetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ… tīṇi.
१४७. हेतु नेवविपाकनविपाकधम्मधम्मो नहेतुस्स नेवविपाकनविपाकधम्मधम्मस्स पच्छाजातपच्चयेन पच्चयो। (१)
147. Hetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo. (1)
नहेतु नेवविपाकनविपाकधम्मधम्मो नहेतुस्स नेवविपाकनविपाकधम्मधम्मस्स पच्छाजातपच्चयेन पच्चयो। (१)
Nahetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo. (1)
हेतु नेवविपाकनविपाकधम्मधम्मो च नहेतु नेवविपाकनविपाकधम्मधम्मो च नहेतुस्स नेवविपाकनविपाकधम्मधम्मस्स पच्छाजातपच्चयेन पच्चयो। (१)
Hetu nevavipākanavipākadhammadhammo ca nahetu nevavipākanavipākadhammadhammo ca nahetussa nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo. (1)
…आसेवनपच्चयेन पच्चयो… नव।
…Āsevanapaccayena paccayo… nava.
१४८. नहेतु नेवविपाकनविपाकधम्मधम्मो नहेतुस्स नेवविपाकनविपाकधम्मधम्मस्स कम्मपच्चयेन पच्चयो… तीणि (संखित्तं)।
148. Nahetu nevavipākanavipākadhammadhammo nahetussa nevavipākanavipākadhammadhammassa kammapaccayena paccayo… tīṇi (saṃkhittaṃ).
१४९. हेतुया तीणि, आरम्मणे नव, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
149. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
पच्चनीयुद्धारो
Paccanīyuddhāro
१५०. हेतु नेवविपाकनविपाकधम्मधम्मो हेतुस्स नेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
150. Hetu nevavipākanavipākadhammadhammo hetussa nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
१५१. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (संखित्तं)।
151. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकविपाकत्तिकं निट्ठितं।
Hetudukavipākattikaṃ niṭṭhitaṃ.
१-४. हेतुदुक-उपादिन्नत्तिकं
1-4. Hetuduka-upādinnattikaṃ
१. उपादिन्नुपादानियपदं
1. Upādinnupādāniyapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
१५२. हेतुं उपादिन्नुपादानियं धम्मं पटिच्च हेतु उपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
152. Hetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca hetu upādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं उपादिन्नुपादानियं धम्मं पटिच्च नहेतु उपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca nahetu upādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं उपादिन्नुपादानियञ्च नहेतुं उपादिन्नुपादानियञ्च धम्मं पटिच्च हेतु उपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ upādinnupādāniyañca nahetuṃ upādinnupādāniyañca dhammaṃ paṭicca hetu upādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
१५३. हेतुया नव, आरम्मणे नव, अनन्तरे नव, समनन्तरे नव…पे॰… कम्मे नव, विपाके नव…पे॰… अविगते नव (संखित्तं)।
153. Hetuyā nava, ārammaṇe nava, anantare nava, samanantare nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
नहेतुपच्चयादि
Nahetupaccayādi
१५४. नहेतुं उपादिन्नुपादानियं धम्मं पटिच्च नहेतु उपादिन्नुपादानियो धम्मो उप्पज्जति नहेतुपच्चया। (१)
154. Nahetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca nahetu upādinnupādāniyo dhammo uppajjati nahetupaccayā. (1)
१५५. हेतुं उपादिन्नुपादानियं धम्मं पटिच्च नहेतु उपादिन्नुपादानियो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
155. Hetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca nahetu upādinnupādāniyo dhammo uppajjati naārammaṇapaccayā. (1)
नहेतुं उपादिन्नुपादानियं धम्मं पटिच्च नहेतु उपादिन्नुपादानियो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Nahetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca nahetu upādinnupādāniyo dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं उपादिन्नुपादानियञ्च नहेतुं उपादिन्नुपादानियञ्च धम्मं पटिच्च नहेतु उपादिन्नुपादानियो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ upādinnupādāniyañca nahetuṃ upādinnupādāniyañca dhammaṃ paṭicca nahetu upādinnupādāniyo dhammo uppajjati naārammaṇapaccayā. (1)
१५६. हेतुं उपादिन्नुपादानियं धम्मं पटिच्च हेतु उपादिन्नुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया… नव…पे॰…।
156. Hetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca hetu upādinnupādāniyo dhammo uppajjati naadhipatipaccayā… nava…pe….
१५७. नहेतुं उपादिन्नुपादानियं धम्मं पटिच्च नहेतु उपादिन्नुपादानियो धम्मो उप्पज्जति नविपाकपच्चया… नआहारपच्चया (संखित्तं)।
157. Nahetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca nahetu upādinnupādāniyo dhammo uppajjati navipākapaccayā… naāhārapaccayā (saṃkhittaṃ).
१५८. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नविपाके एकं, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं , नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि।
158. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, navipāke ekaṃ, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ , namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-आरम्मणपच्चया
Hetu-ārammaṇapaccayā
१५९. हेतु उपादिन्नुपादानियो धम्मो हेतुस्स उपादिन्नुपादानियस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
159. Hetu upādinnupādāniyo dhammo hetussa upādinnupādāniyassa dhammassa hetupaccayena paccayo… tīṇi.
१६०. हेतु उपादिन्नुपादानियो धम्मो हेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
160. Hetu upādinnupādāniyo dhammo hetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
नहेतु उपादिन्नुपादानियो धम्मो नहेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Nahetu upādinnupādāniyo dhammo nahetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु उपादिन्नुपादानियो च नहेतु उपादिन्नुपादानियो च धम्मा हेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं)।
Hetu upādinnupādāniyo ca nahetu upādinnupādāniyo ca dhammā hetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).
१६१. हेतुया तीणि, आरम्मणे नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
161. Hetuyā tīṇi, ārammaṇe nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
पच्चनीयुद्धारो
Paccanīyuddhāro
१६२. हेतु उपादिन्नुपादानियो धम्मो हेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… तीणि।
162. Hetu upādinnupādāniyo dhammo hetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… tīṇi.
नहेतु उपादिन्नुपादानियो धम्मो नहेतुस्स उपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो (संखित्तं)।
Nahetu upādinnupādāniyo dhammo nahetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo (saṃkhittaṃ).
१६३. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (संखित्तं)।
163. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. अनुपादिन्नुपादानियपदं
2. Anupādinnupādāniyapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
१६४. हेतुं अनुपादिन्नुपादानियं धम्मं पटिच्च हेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
164. Hetuṃ anupādinnupādāniyaṃ dhammaṃ paṭicca hetu anupādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अनुपादिन्नुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ anupādinnupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अनुपादिन्नुपादानियञ्च नहेतुं अनुपादिन्नुपादानियञ्च धम्मं पटिच्च हेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ anupādinnupādāniyañca nahetuṃ anupādinnupādāniyañca dhammaṃ paṭicca hetu anupādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
१६५. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
165. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
नहेतु-नआरम्मणपच्चया
Nahetu-naārammaṇapaccayā
१६६. नहेतुं अनुपादिन्नुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति नहेतुपच्चया… द्वे। (२)
166. Nahetuṃ anupādinnupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnupādāniyo dhammo uppajjati nahetupaccayā… dve. (2)
१६७. हेतुं अनुपादिन्नुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
167. Hetuṃ anupādinnupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā. (1)
नहेतुं अनुपादिन्नुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Nahetuṃ anupādinnupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं अनुपादिन्नुपादानियञ्च नहेतुं अनुपादिन्नुपादानियञ्च धम्मं पटिच्च नहेतु अनुपादिन्नुपादानियो धम्मो उप्पज्जति नआरम्मणपच्चया। (१) (संखित्तं।)
Hetuṃ anupādinnupādāniyañca nahetuṃ anupādinnupādāniyañca dhammaṃ paṭicca nahetu anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā. (1) (Saṃkhittaṃ.)
१६८. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं , नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
168. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ , najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
१६९. हेतु अनुपादिन्नुपादानियो धम्मो हेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
169. Hetu anupādinnupādāniyo dhammo hetussa anupādinnupādāniyassa dhammassa hetupaccayena paccayo… tīṇi.
१७०. हेतु अनुपादिन्नुपादानियो धम्मो हेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
170. Hetu anupādinnupādāniyo dhammo hetussa anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
नहेतु अनुपादिन्नुपादानियो धम्मो नहेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Nahetu anupādinnupādāniyo dhammo nahetussa anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… nava.
१७१. हेतु अनुपादिन्नुपादानियो धम्मो हेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
171. Hetu anupādinnupādāniyo dhammo hetussa anupādinnupādāniyassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु अनुपादिन्नुपादानियो धम्मो नहेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… नव…पे॰…।
Nahetu anupādinnupādāniyo dhammo nahetussa anupādinnupādāniyassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… nava…pe….
१७२. हेतु अनुपादिन्नुपादानियो धम्मो हेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो , अनन्तरूपनिस्सयो, पकतूपनिस्सयो… नव।
172. Hetu anupādinnupādāniyo dhammo hetussa anupādinnupādāniyassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo , anantarūpanissayo, pakatūpanissayo… nava.
१७३. नहेतु अनुपादिन्नुपादानियो धम्मो नहेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं… तीणि (संखित्तं)।
173. Nahetu anupādinnupādāniyo dhammo nahetussa anupādinnupādāniyassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ… tīṇi (saṃkhittaṃ).
१७४. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते तीणि, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
174. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte tīṇi, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
पच्चनीयुद्धारो
Paccanīyuddhāro
१७५. हेतु अनुपादिन्नुपादानियो धम्मो हेतुस्स अनुपादिन्नुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
175. Hetu anupādinnupādāniyo dhammo hetussa anupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
१७६. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
176. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
३. अनुपादिन्नअनुपादानियपदं
3. Anupādinnaanupādāniyapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
१७७. हेतुं अनुपादिन्नअनुपादानियं धम्मं पटिच्च हेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
177. Hetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca hetu anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अनुपादिन्नअनुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अनुपादिन्नअनुपादानियञ्च नहेतुं अनुपादिन्नअनुपादानियञ्च धम्मं पटिच्च हेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ anupādinnaanupādāniyañca nahetuṃ anupādinnaanupādāniyañca dhammaṃ paṭicca hetu anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
१७८. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
178. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
नअधिपतिपच्चयो
Naadhipatipaccayo
१७९. हेतुं अनुपादिन्नअनुपादानियं धम्मं पटिच्च हेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया। हेतुं अनुपादिन्नअनुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया। (२)
179. Hetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca hetu anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā. Hetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā. (2)
नहेतुं अनुपादिन्नअनुपादानियं धम्मं पटिच्च नहेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया। नहेतुं अनुपादिन्नअनुपादानियं धम्मं पटिच्च हेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया। (२)
Nahetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nahetu anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā. Nahetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca hetu anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā. (2)
हेतुं अनुपादिन्नअनुपादानियञ्च नहेतुं अनुपादिन्नअनुपादानियञ्च धम्मं पटिच्च हेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया। हेतुं अनुपादिन्नअनुपादानियञ्च नहेतुं अनुपादिन्नअनुपादानियञ्च धम्मं पटिच्च नहेतु अनुपादिन्नअनुपादानियो धम्मो उप्पज्जति नअधिपतिपच्चया। (२) (संखित्तं।)
Hetuṃ anupādinnaanupādāniyañca nahetuṃ anupādinnaanupādāniyañca dhammaṃ paṭicca hetu anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā. Hetuṃ anupādinnaanupādāniyañca nahetuṃ anupādinnaanupādāniyañca dhammaṃ paṭicca nahetu anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā. (2) (Saṃkhittaṃ.)
१८०. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
180. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया छ (संखित्तं)।
Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया छ (संखित्तं)।
Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-आरम्मणपच्चया
Hetu-ārammaṇapaccayā
१८१. हेतु अनुपादिन्नअनुपादानियो धम्मो हेतुस्स अनुपादिन्नअनुपादानियस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
181. Hetu anupādinnaanupādāniyo dhammo hetussa anupādinnaanupādāniyassa dhammassa hetupaccayena paccayo… tīṇi.
१८२. नहेतु अनुपादिन्नअनुपादानियो धम्मो नहेतुस्स अनुपादिन्नअनुपादानियस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं)।
182. Nahetu anupādinnaanupādāniyo dhammo nahetussa anupādinnaanupādāniyassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).
१८३. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
183. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
पच्चनीयुद्धारो
Paccanīyuddhāro
१८४. हेतु अनुपादिन्नअनुपादानियो धम्मो हेतुस्स अनुपादिन्नअनुपादानियस्स धम्मस्स सहजातपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
184. Hetu anupādinnaanupādāniyo dhammo hetussa anupādinnaanupādāniyassa dhammassa sahajātapaccayena paccayo, upanissayapaccayena paccayo (saṃkhittaṃ).
१८५. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
185. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं)।
Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकउपादिन्नत्तिकं निट्ठितं।
Hetudukaupādinnattikaṃ niṭṭhitaṃ.
१-५. हेतुदुक-संकिलिट्ठत्तिकं
1-5. Hetuduka-saṃkiliṭṭhattikaṃ
१. संकिलिट्ठसंकिलेसिकपदं
1. Saṃkiliṭṭhasaṃkilesikapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
१८६. हेतुं संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च हेतु संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि।
186. Hetuṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca hetu saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नहेतु संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nahetu saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi.
हेतुं संकिलिट्ठसंकिलेसिकञ्च नहेतुं संकिलिट्ठसंकिलेसिकञ्च धम्मं पटिच्च हेतु संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ saṃkiliṭṭhasaṃkilesikañca nahetuṃ saṃkiliṭṭhasaṃkilesikañca dhammaṃ paṭicca hetu saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
१८७. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव, आहारे नव, अविगते नव (संखित्तं)।
187. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, āhāre nava, avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
१८८. नहेतुं संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च हेतु संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति नहेतुपच्चया।
188. Nahetuṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca hetu saṃkiliṭṭhasaṃkilesiko dhammo uppajjati nahetupaccayā.
हेतुं संकिलिट्ठसंकिलेसिकं धम्मं पटिच्च हेतु संकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca hetu saṃkiliṭṭhasaṃkilesiko dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
१८९. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
189. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
१९०. हेतु संकिलिट्ठसंकिलेसिको धम्मो हेतुस्स संकिलिट्ठसंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
190. Hetu saṃkiliṭṭhasaṃkilesiko dhammo hetussa saṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु संकिलिट्ठसंकिलेसिको धम्मो हेतुस्स संकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu saṃkiliṭṭhasaṃkilesiko dhammo hetussa saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु संकिलिट्ठसंकिलेसिको धम्मो हेतुस्स संकिलिट्ठसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… नव (संखित्तं)।
Hetu saṃkiliṭṭhasaṃkilesiko dhammo hetussa saṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… nava (saṃkhittaṃ).
१९१. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
191. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
१९२. हेतु संकिलिट्ठसंकिलेसिको धम्मो हेतुस्स संकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
192. Hetu saṃkiliṭṭhasaṃkilesiko dhammo hetussa saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
१९३. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
193. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. असंकिलिट्ठसंकिलेसिकपदं
2. Asaṃkiliṭṭhasaṃkilesikapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
१९४. हेतुं असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च हेतु असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि।
194. Hetuṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca hetu asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नहेतु असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nahetu asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi.
हेतुं असंकिलिट्ठसंकिलेसिकञ्च नहेतुं असंकिलिट्ठसंकिलेसिकञ्च धम्मं पटिच्च हेतु असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ asaṃkiliṭṭhasaṃkilesikañca nahetuṃ asaṃkiliṭṭhasaṃkilesikañca dhammaṃ paṭicca hetu asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
१९५. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… अविगते नव (संखित्तं)।
195. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).
नहेतुपच्चयो
Nahetupaccayo
१९६. नहेतु असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्च नहेतु असंकिलिट्ठसंकिलेसिको धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं)।
196. Nahetu asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nahetu asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati nahetupaccayā (saṃkhittaṃ).
१९७. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
197. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
१९८. हेतु असंकिलिट्ठसंकिलेसिको धम्मो हेतुस्स असंकिलिट्ठसंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
198. Hetu asaṃkiliṭṭhasaṃkilesiko dhammo hetussa asaṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु असंकिलिट्ठसंकिलेसिको धम्मो हेतुस्स असंकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu asaṃkiliṭṭhasaṃkilesiko dhammo hetussa asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु असंकिलिट्ठसंकिलेसिको धम्मो हेतुस्स असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu asaṃkiliṭṭhasaṃkilesiko dhammo hetussa asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु असंकिलिट्ठसंकिलेसिको धम्मो नहेतुस्स असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu asaṃkiliṭṭhasaṃkilesiko dhammo nahetussa asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु असंकिलिट्ठसंकिलेसिको च नहेतु असंकिलिट्ठसंकिलेसिको च धम्मा हेतुस्स असंकिलिट्ठसंकिलेसिकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu asaṃkiliṭṭhasaṃkilesiko ca nahetu asaṃkiliṭṭhasaṃkilesiko ca dhammā hetussa asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
१९९. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
199. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
२००. हेतु असंकिलिट्ठसंकिलेसिको धम्मो हेतुस्स असंकिलिट्ठसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
200. Hetu asaṃkiliṭṭhasaṃkilesiko dhammo hetussa asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२०१. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
201. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
३. असंकिलिट्ठअसंकिलेसिकपदं
3. Asaṃkiliṭṭhaasaṃkilesikapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२०२. हेतुं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च हेतु असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
202. Hetuṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca hetu asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā (saṃkhittaṃ).
२०३. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
203. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
नअधिपतिपच्चयो
Naadhipatipaccayo
२०४. हेतुं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च हेतु असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति नअधिपतिपच्चया। हेतुं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नहेतु असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति नअधिपतिपच्चया। (२)
204. Hetuṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca hetu asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati naadhipatipaccayā. Hetuṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nahetu asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati naadhipatipaccayā. (2)
नहेतुं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च नहेतु असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति नअधिपतिपच्चया। नहेतुं असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्च हेतु असंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्जति नअधिपतिपच्चया। (२) (संखित्तं।)
Nahetuṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nahetu asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati naadhipatipaccayā. Nahetuṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca hetu asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati naadhipatipaccayā. (2) (Saṃkhittaṃ.)
२०५. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
205. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया छ (संखित्तं)।
Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया छ (संखित्तं)।
Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-आरम्मणपच्चया
Hetu-ārammaṇapaccayā
२०६. हेतु असंकिलिट्ठअसंकिलेसिको धम्मो हेतुस्स असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
206. Hetu asaṃkiliṭṭhaasaṃkilesiko dhammo hetussa asaṃkiliṭṭhaasaṃkilesikassa dhammassa hetupaccayena paccayo… tīṇi.
नहेतु असंकिलिट्ठअसंकिलेसिको धम्मो नहेतुस्स असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि (संखित्तं)।
Nahetu asaṃkiliṭṭhaasaṃkilesiko dhammo nahetussa asaṃkiliṭṭhaasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).
२०७. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
207. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
२०८. हेतु असंकिलिट्ठअसंकिलेसिको धम्मो हेतुस्स असंकिलिट्ठअसंकिलेसिकस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
208. Hetu asaṃkiliṭṭhaasaṃkilesiko dhammo hetussa asaṃkiliṭṭhaasaṃkilesikassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२०९. नहेतुया नव नआरम्मणे नव (संखित्तं)।
209. Nahetuyā nava naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं)।
Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकसंकिलिट्ठत्तिकं निट्ठितं।
Hetudukasaṃkiliṭṭhattikaṃ niṭṭhitaṃ.
१-६. हेतुदुक-वितक्कत्तिकं
1-6. Hetuduka-vitakkattikaṃ
१. सवितक्कसविचारपदं
1. Savitakkasavicārapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२१०. हेतुं सवितक्कसविचारं धम्मं पटिच्च हेतु सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया। हेतुं सवितक्कसविचारं धम्मं पटिच्च नहेतु सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया। हेतुं सवितक्कसविचारं धम्मं पटिच्च हेतु सवितक्कसविचारो च नहेतु सवितक्कसविचारो च धम्मा उप्पज्जन्ति हेतुपच्चया। (३)
210. Hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca hetu savitakkasavicāro dhammo uppajjati hetupaccayā. Hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca nahetu savitakkasavicāro dhammo uppajjati hetupaccayā. Hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca hetu savitakkasavicāro ca nahetu savitakkasavicāro ca dhammā uppajjanti hetupaccayā. (3)
नहेतुं सवितक्कसविचारं धम्मं पटिच्च नहेतु सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ savitakkasavicāraṃ dhammaṃ paṭicca nahetu savitakkasavicāro dhammo uppajjati hetupaccayā… tīṇi.
हेतुं सवितक्कसविचारञ्च नहेतुं सवितक्कसविचारञ्च धम्मं पटिच्च हेतु सवितक्कसविचारो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ savitakkasavicārañca nahetuṃ savitakkasavicārañca dhammaṃ paṭicca hetu savitakkasavicāro dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
२११. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव…पे॰… कम्मे नव, विपाके नव…पे॰… अविगते नव (संखित्तं)।
211. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
२१२. नहेतुं सवितक्कसविचारं धम्मं पटिच्च नहेतु सवितक्कसविचारो धम्मो उप्पज्जति नहेतुपच्चया… द्वे।
212. Nahetuṃ savitakkasavicāraṃ dhammaṃ paṭicca nahetu savitakkasavicāro dhammo uppajjati nahetupaccayā… dve.
हेतुं सवितक्कसविचारं धम्मं पटिच्च हेतु सवितक्कसविचारो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca hetu savitakkasavicāro dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
२१३. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
213. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
२१४. हेतु सवितक्कसविचारो धम्मो हेतुस्स सवितक्कसविचारस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
214. Hetu savitakkasavicāro dhammo hetussa savitakkasavicārassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु सवितक्कसविचारो धम्मो हेतुस्स सवितक्कसविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu savitakkasavicāro dhammo hetussa savitakkasavicārassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु सवितक्कसविचारो धम्मो हेतुस्स सवितक्कसविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu savitakkasavicāro dhammo hetussa savitakkasavicārassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु सवितक्कसविचारो धम्मो नहेतुस्स सवितक्कसविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu savitakkasavicāro dhammo nahetussa savitakkasavicārassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु सवितक्कसविचारो च नहेतु सवितक्कसविचारो च धम्मा हेतुस्स सवितक्कसविचारस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu savitakkasavicāro ca nahetu savitakkasavicāro ca dhammā hetussa savitakkasavicārassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
२१५. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
215. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
२१६. हेतु सवितक्कसविचारो धम्मो हेतुस्स सवितक्कसविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
216. Hetu savitakkasavicāro dhammo hetussa savitakkasavicārassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२१७. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
217. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. अवितक्कविचारमत्तपदं
2. Avitakkavicāramattapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२१८. हेतुं अवितक्कविचारमत्तं धम्मं पटिच्च हेतु अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
218. Hetuṃ avitakkavicāramattaṃ dhammaṃ paṭicca hetu avitakkavicāramatto dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अवितक्कविचारमत्तं धम्मं पटिच्च नहेतु अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ avitakkavicāramattaṃ dhammaṃ paṭicca nahetu avitakkavicāramatto dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अवितक्कविचारमत्तञ्च नहेतुं अवितक्कविचारमत्तञ्च धम्मं पटिच्च हेतु अवितक्कविचारमत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ avitakkavicāramattañca nahetuṃ avitakkavicāramattañca dhammaṃ paṭicca hetu avitakkavicāramatto dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
२१९. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव, विपाके नव…पे॰… अविगते नव (संखित्तं)।
219. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
२२०. हेतुं अवितक्कविचारमत्तं धम्मं पटिच्च हेतु अवितक्कविचारमत्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
220. Hetuṃ avitakkavicāramattaṃ dhammaṃ paṭicca hetu avitakkavicāramatto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
२२१. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
221. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया नव (संखित्तं)।
Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
२२२. हेतु अवितक्कविचारमत्तो धम्मो हेतुस्स अवितक्कविचारमत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
222. Hetu avitakkavicāramatto dhammo hetussa avitakkavicāramattassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु अवितक्कविचारमत्तो धम्मो नहेतुस्स अवितक्कविचारमत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Hetu avitakkavicāramatto dhammo nahetussa avitakkavicāramattassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु अवितक्कविचारमत्तो धम्मो हेतुस्स अवितक्कविचारमत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Hetu avitakkavicāramatto dhammo hetussa avitakkavicāramattassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु अवितक्कविचारमत्तो धम्मो नहेतुस्स अवितक्कविचारमत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu avitakkavicāramatto dhammo nahetussa avitakkavicāramattassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु अवितक्कविचारमत्तो च नहेतु अवितक्कविचारमत्तो च धम्मा नहेतुस्स अवितक्कविचारमत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति (संखित्तं)।
Hetu avitakkavicāramatto ca nahetu avitakkavicāramatto ca dhammā nahetussa avitakkavicāramattassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati (saṃkhittaṃ).
२२३. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया सत्त, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि , विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
223. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā satta, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi , vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
२२४. हेतु अवितक्कविचारमत्तो धम्मो हेतुस्स अवितक्कविचारमत्तस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
224. Hetu avitakkavicāramatto dhammo hetussa avitakkavicāramattassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२२५. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
225. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं)।
Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
३. अवितक्कअविचारपदं
3. Avitakkaavicārapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२२६. हेतुं अवितक्कअविचारं धम्मं पटिच्च हेतु अवितक्कअविचारो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
226. Hetuṃ avitakkaavicāraṃ dhammaṃ paṭicca hetu avitakkaavicāro dhammo uppajjati hetupaccayā (saṃkhittaṃ).
२२७. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव, विपाके नव…पे॰… विगते नव, अविगते नव (संखित्तं)।
227. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava…pe… vigate nava, avigate nava (saṃkhittaṃ).
नहेतुपच्चयादि
Nahetupaccayādi
२२८. नहेतुं अवितक्कअविचारं धम्मं पटिच्च नहेतु अवितक्कअविचारो धम्मो उप्पज्जति नहेतुपच्चया। (१)
228. Nahetuṃ avitakkaavicāraṃ dhammaṃ paṭicca nahetu avitakkaavicāro dhammo uppajjati nahetupaccayā. (1)
हेतुं अवितक्कअविचारं धम्मं पटिच्च नहेतु अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ avitakkaavicāraṃ dhammaṃ paṭicca nahetu avitakkaavicāro dhammo uppajjati naārammaṇapaccayā. (1)
नहेतुं अवितक्कअविचारं धम्मं पटिच्च नहेतु अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Nahetuṃ avitakkaavicāraṃ dhammaṃ paṭicca nahetu avitakkaavicāro dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं अवितक्कअविचारञ्च नहेतुं अवितक्कअविचारञ्च धम्मं पटिच्च नहेतु अवितक्कअविचारो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ avitakkaavicārañca nahetuṃ avitakkaavicārañca dhammaṃ paṭicca nahetu avitakkaavicāro dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं अवितक्कअविचारं धम्मं पटिच्च हेतु अवितक्कअविचारो धम्मो उप्पज्जति नअधिपतिपच्चया… नव (संखित्तं)।
Hetuṃ avitakkaavicāraṃ dhammaṃ paṭicca hetu avitakkaavicāro dhammo uppajjati naadhipatipaccayā… nava (saṃkhittaṃ).
२२९. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
229. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-आरम्मणपच्चया
Hetu-ārammaṇapaccayā
२३०. हेतु अवितक्कअविचारो धम्मो हेतुस्स अवितक्कअविचारस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
230. Hetu avitakkaavicāro dhammo hetussa avitakkaavicārassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु अवितक्कअविचारो धम्मो हेतुस्स अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (संखित्तं)।
Hetu avitakkaavicāro dhammo hetussa avitakkaavicārassa dhammassa ārammaṇapaccayena paccayo… nava (saṃkhittaṃ).
२३१. हेतुया तीणि, आरम्मणे नव, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
231. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
२३२. हेतु अवितक्कअविचारो धम्मो हेतुस्स अवितक्कअविचारस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
232. Hetu avitakkaavicāro dhammo hetussa avitakkaavicārassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२३३. नहेतुया नव, नआरम्मणे नव, नअधिपतिया नव (संखित्तं)।
233. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकवितक्कत्तिकं निट्ठितं।
Hetudukavitakkattikaṃ niṭṭhitaṃ.
१-७. हेतुदुक-पीतित्तिकं
1-7. Hetuduka-pītittikaṃ
१. पीतिसहगतपदं
1. Pītisahagatapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२३४. हेतुं पीतिसहगतं धम्मं पटिच्च हेतु पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
234. Hetuṃ pītisahagataṃ dhammaṃ paṭicca hetu pītisahagato dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं पीतिसहगतं धम्मं पटिच्च नहेतु पीतिसहगतो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
Nahetuṃ pītisahagataṃ dhammaṃ paṭicca nahetu pītisahagato dhammo uppajjati hetupaccayā (saṃkhittaṃ).
२३५. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव, विपाके नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
235. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
२३६. नहेतुं पीतिसहगतं धम्मं पटिच्च नहेतु पीतिसहगतो धम्मो उप्पज्जति नहेतुपच्चया।
236. Nahetuṃ pītisahagataṃ dhammaṃ paṭicca nahetu pītisahagato dhammo uppajjati nahetupaccayā.
हेतुं पीतिसहगतं धम्मं पटिच्च हेतु पीतिसहगतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ pītisahagataṃ dhammaṃ paṭicca hetu pītisahagato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
२३७. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
237. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
२३८. हेतु पीतिसहगतो धम्मो हेतुस्स पीतिसहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
238. Hetu pītisahagato dhammo hetussa pītisahagatassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु पीतिसहगतो धम्मो हेतुस्स पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Hetu pītisahagato dhammo hetussa pītisahagatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
नहेतु पीतिसहगतो धम्मो नहेतुस्स पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Nahetu pītisahagato dhammo nahetussa pītisahagatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु पीतिसहगतो च नहेतु पीतिसहगतो च धम्मा हेतुस्स पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Hetu pītisahagato ca nahetu pītisahagato ca dhammā hetussa pītisahagatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु पीतिसहगतो धम्मो हेतुस्स पीतिसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu pītisahagato dhammo hetussa pītisahagatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु पीतिसहगतो धम्मो नहेतुस्स पीतिसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu pītisahagato dhammo nahetussa pītisahagatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु पीतिसहगतो च नहेतु पीतिसहगतो च धम्मा हेतुस्स पीतिसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu pītisahagato ca nahetu pītisahagato ca dhammā hetussa pītisahagatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
२३९. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
239. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
२४०. हेतु पीतिसहगतो धम्मो हेतुस्स पीतिसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
240. Hetu pītisahagato dhammo hetussa pītisahagatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२४१. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
241. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
२. सुखसहगतपदं
2. Sukhasahagatapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२४२. हेतुं सुखसहगतं धम्मं पटिच्च हेतु सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
242. Hetuṃ sukhasahagataṃ dhammaṃ paṭicca hetu sukhasahagato dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं सुखसहगतं धम्मं पटिच्च नहेतु सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ sukhasahagataṃ dhammaṃ paṭicca nahetu sukhasahagato dhammo uppajjati hetupaccayā… tīṇi.
हेतुं सुखसहगतञ्च नहेतुं सुखसहगतञ्च धम्मं पटिच्च हेतु सुखसहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ sukhasahagatañca nahetuṃ sukhasahagatañca dhammaṃ paṭicca hetu sukhasahagato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
२४३. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… अविगते नव (संखित्तं)।
243. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
२४४. नहेतुं सुखसहगतं धम्मं पटिच्च नहेतु सुखसहगतो धम्मो उप्पज्जति नहेतुपच्चया।
244. Nahetuṃ sukhasahagataṃ dhammaṃ paṭicca nahetu sukhasahagato dhammo uppajjati nahetupaccayā.
हेतुं सुखसहगतं धम्मं पटिच्च हेतु सुखसहगतो धम्मो उप्पज्जति नअधिपतिपच्चया… नव (संखित्तं)।
Hetuṃ sukhasahagataṃ dhammaṃ paṭicca hetu sukhasahagato dhammo uppajjati naadhipatipaccayā… nava (saṃkhittaṃ).
२४५. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
245. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
२४६. हेतु सुखसहगतो धम्मो हेतुस्स सुखसहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
246. Hetu sukhasahagato dhammo hetussa sukhasahagatassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु सुखसहगतो धम्मो हेतुस्स सुखसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu sukhasahagato dhammo hetussa sukhasahagatassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु सुखसहगतो धम्मो हेतुस्स सुखसहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… नव (संखित्तं)।
Hetu sukhasahagato dhammo hetussa sukhasahagatassa dhammassa adhipatipaccayena paccayo… nava (saṃkhittaṃ).
२४७. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव , विगते नव, अविगते नव (संखित्तं)।
247. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava , vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
२४८. हेतु सुखसहगतो धम्मो हेतुस्स सुखसहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
248. Hetu sukhasahagato dhammo hetussa sukhasahagatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२४९. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
249. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
३. उपेक्खासहगतपदं
3. Upekkhāsahagatapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२५०. हेतुं उपेक्खासहगतं धम्मं पटिच्च हेतु उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
250. Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं उपेक्खासहगतं धम्मं पटिच्च नहेतु उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ upekkhāsahagataṃ dhammaṃ paṭicca nahetu upekkhāsahagato dhammo uppajjati hetupaccayā… tīṇi.
हेतुं उपेक्खासहगतञ्च नहेतुं उपेक्खासहगतञ्च धम्मं पटिच्च हेतु उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ upekkhāsahagatañca nahetuṃ upekkhāsahagatañca dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
२५१. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव, विपाके नव…पे॰… अविगते नव (संखित्तं)।
251. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
नहेतुपच्चयादि
Nahetupaccayādi
२५२. नहेतुं उपेक्खासहगतं धम्मं पटिच्च नहेतु उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया… द्वे।
252. Nahetuṃ upekkhāsahagataṃ dhammaṃ paṭicca nahetu upekkhāsahagato dhammo uppajjati nahetupaccayā… dve.
हेतुं उपेक्खासहगतं धम्मं पटिच्च हेतु उपेक्खासहगतो धम्मो उप्पज्जति नअधिपतिपच्चया… नव।
Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati naadhipatipaccayā… nava.
हेतुं उपेक्खासहगतं धम्मं पटिच्च हेतु उपेक्खासहगतो धम्मो उप्पज्जति नपुरेजातपच्चया… नव।
Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati napurejātapaccayā… nava.
हेतुं उपेक्खासहगतं धम्मं पटिच्च हेतु उपेक्खासहगतो धम्मो उप्पज्जति नपच्छाजातपच्चया… नव (संखित्तं)।
Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca hetu upekkhāsahagato dhammo uppajjati napacchājātapaccayā… nava (saṃkhittaṃ).
२५३. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
253. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
२५४. हेतु उपेक्खासहगतो धम्मो हेतुस्स उपेक्खासहगतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
254. Hetu upekkhāsahagato dhammo hetussa upekkhāsahagatassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु उपेक्खासहगतो धम्मो हेतुस्स उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu upekkhāsahagato dhammo hetussa upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु उपेक्खासहगतो धम्मो हेतुस्स उपेक्खासहगतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो… नव (संखित्तं)।
Hetu upekkhāsahagato dhammo hetussa upekkhāsahagatassa dhammassa adhipatipaccayena paccayo… nava (saṃkhittaṃ).
२५५. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
255. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
२५६. हेतु उपेक्खासहगतो धम्मो हेतुस्स उपेक्खासहगतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
256. Hetu upekkhāsahagato dhammo hetussa upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२५७. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
257. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकपीतित्तिकं निट्ठितं।
Hetudukapītittikaṃ niṭṭhitaṃ.
१-८. हेतुदुक-दस्सनेनपहातब्बत्तिकं
1-8. Hetuduka-dassanenapahātabbattikaṃ
१. दस्सनेनपहातब्बपदं
1. Dassanenapahātabbapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२५८. हेतुं दस्सनेन पहातब्बं धम्मं पटिच्च हेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
258. Hetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca hetu dassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं दस्सनेन पहातब्बं धम्मं पटिच्च नहेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca nahetu dassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं दस्सनेन पहातब्बञ्च नहेतुं दस्सनेन पहातब्बञ्च धम्मं पटिच्च हेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ dassanena pahātabbañca nahetuṃ dassanena pahātabbañca dhammaṃ paṭicca hetu dassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
२५९. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
259. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
२६०. नहेतुं दस्सनेन पहातब्बं धम्मं पटिच्च हेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया। (१)
260. Nahetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca hetu dassanena pahātabbo dhammo uppajjati nahetupaccayā. (1)
हेतुं दस्सनेन पहातब्बं धम्मं पटिच्च हेतु दस्सनेन पहातब्बो धम्मो उप्पज्जति नअधिपतिपच्चया… नव।
Hetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca hetu dassanena pahātabbo dhammo uppajjati naadhipatipaccayā… nava.
२६१. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
261. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-आरम्मणपच्चया
Hetu-ārammaṇapaccayā
२६२. हेतु दस्सनेन पहातब्बो धम्मो हेतुस्स दस्सनेन पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
262. Hetu dassanena pahātabbo dhammo hetussa dassanena pahātabbassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु दस्सनेन पहातब्बो धम्मो हेतुस्स दस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (संखित्तं)।
Hetu dassanena pahātabbo dhammo hetussa dassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo… nava (saṃkhittaṃ).
२६३. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते नव…पे॰… अविगते नव (संखित्तं)।
263. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
२६४. हेतु दस्सनेन पहातब्बो धम्मो हेतुस्स दस्सनेन पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
264. Hetu dassanena pahātabbo dhammo hetussa dassanena pahātabbassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२६५. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
265. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
२. भावनायपहातब्बपदं
2. Bhāvanāyapahātabbapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२६६. हेतुं भावनाय पहातब्बं धम्मं पटिच्च हेतु भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
266. Hetuṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca hetu bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं भावनाय पहातब्बं धम्मं पटिच्च नहेतु भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं भावनाय पहातब्बञ्च नहेतुं भावनाय पहातब्बञ्च धम्मं पटिच्च हेतु भावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ bhāvanāya pahātabbañca nahetuṃ bhāvanāya pahātabbañca dhammaṃ paṭicca hetu bhāvanāya pahātabbo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
२६७. हेतुया नव, आरम्मणे नव…पे॰… अविगते नव (संखित्तं)।
267. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).
नहेतुपच्चयो
Nahetupaccayo
२६८. नहेतुं भावनाय पहातब्बं धम्मं पटिच्च हेतु भावनाय पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया। (१) (संखित्तं।)
268. Nahetuṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca hetu bhāvanāya pahātabbo dhammo uppajjati nahetupaccayā. (1) (Saṃkhittaṃ.)
२६९. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
269. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-आरम्मणपच्चया
Hetu-ārammaṇapaccayā
२७०. हेतु भावनाय पहातब्बो धम्मो हेतुस्स भावनाय पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
270. Hetu bhāvanāya pahātabbo dhammo hetussa bhāvanāya pahātabbassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु भावनाय पहातब्बो धम्मो हेतुस्स भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (संखित्तं)।
Hetu bhāvanāya pahātabbo dhammo hetussa bhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo… nava (saṃkhittaṃ).
२७१. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि…पे॰… अविगते नव (संखित्तं)।
271. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
२७२. हेतु भावनाय पहातब्बो धम्मो हेतुस्स भावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
272. Hetu bhāvanāya pahātabbo dhammo hetussa bhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२७३. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
273. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
३. नेवदस्सनेननभावनायपहातब्बपदं
3. Nevadassanenanabhāvanāyapahātabbapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२७४. हेतुं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च हेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
274. Hetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca hetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
Nahetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
२७५. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव, विपाके नव…पे॰… अविगते नव (संखित्तं)।
275. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
नहेतुपच्चयादि
Nahetupaccayādi
२७६. नहेतुं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति नहेतुपच्चया।
276. Nahetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati nahetupaccayā.
हेतुं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati naārammaṇapaccayā. (1)
नहेतुं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Nahetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं नेवदस्सनेन नभावनाय पहातब्बञ्च नहेतुं नेवदस्सनेन नभावनाय पहातब्बञ्च धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ nevadassanena nabhāvanāya pahātabbañca nahetuṃ nevadassanena nabhāvanāya pahātabbañca dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्च हेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca hetu nevadassanena nabhāvanāya pahātabbo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
२७७. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव , नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
277. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava , nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-आरम्मणपच्चया
Hetu-ārammaṇapaccayā
२७८. हेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो हेतुस्स नेवदस्सनेन नभावनाय पहातब्बस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
278. Hetu nevadassanena nabhāvanāya pahātabbo dhammo hetussa nevadassanena nabhāvanāya pahātabbassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो हेतुस्स नेवदस्सनेन नभावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (संखित्तं)।
Hetu nevadassanena nabhāvanāya pahātabbo dhammo hetussa nevadassanena nabhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo… nava (saṃkhittaṃ).
२७९. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
279. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
पच्चनीयुद्धारो
Paccanīyuddhāro
२८०. हेतु नेवदस्सनेन नभावनाय पहातब्बो धम्मो हेतुस्स नेवदस्सनेन नभावनाय पहातब्बस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
280. Hetu nevadassanena nabhāvanāya pahātabbo dhammo hetussa nevadassanena nabhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२८१. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
281. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकदस्सनेनपहातब्बत्तिकं निट्ठितं।
Hetudukadassanenapahātabbattikaṃ niṭṭhitaṃ.
१-९. हेतुदुक-दस्सनेनपहातब्बहेतुकत्तिकं
1-9. Hetuduka-dassanenapahātabbahetukattikaṃ
१. दस्सनेनपहातब्बहेतुकपदं
1. Dassanenapahātabbahetukapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२८२. हेतुं दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च हेतु दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि।
282. Hetuṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca hetu dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च नहेतु दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca nahetu dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi.
हेतुं दस्सनेन पहातब्बहेतुकञ्च नहेतुं दस्सनेन पहातब्बहेतुकञ्च धम्मं पटिच्च हेतु दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ dassanena pahātabbahetukañca nahetuṃ dassanena pahātabbahetukañca dhammaṃ paṭicca hetu dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
२८३. हेतुया नव, आरम्मणे नव…पे॰… अविगते नव (संखित्तं)।
283. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
२८४. हेतुं दस्सनेन पहातब्बहेतुकं धम्मं पटिच्च हेतु दस्सनेन पहातब्बहेतुको धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
284. Hetuṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca hetu dassanena pahātabbahetuko dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
२८५. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
285. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया नव (संखित्तं)।
Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-आरम्मणपच्चया
Hetu-ārammaṇapaccayā
२८६. हेतु दस्सनेन पहातब्बहेतुको धम्मो हेतुस्स दस्सनेन पहातब्बहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
286. Hetu dassanena pahātabbahetuko dhammo hetussa dassanena pahātabbahetukassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु दस्सनेन पहातब्बहेतुको धम्मो हेतुस्स दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (संखित्तं)।
Hetu dassanena pahātabbahetuko dhammo hetussa dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… nava (saṃkhittaṃ).
२८७. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे॰… उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि…पे॰… मग्गे तीणि, सम्पयुत्ते नव…पे॰… अविगते नव (संखित्तं)।
287. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi…pe… magge tīṇi, sampayutte nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
२८८. हेतु दस्सनेन पहातब्बहेतुको धम्मो हेतुस्स दस्सनेन पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
288. Hetu dassanena pahātabbahetuko dhammo hetussa dassanena pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२८९. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
289. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
२. भावनायपहातब्बहेतुकपदं
2. Bhāvanāyapahātabbahetukapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२९०. हेतुं भावनाय पहातब्बहेतुकं धम्मं पटिच्च हेतु भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि।
290. Hetuṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca hetu bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं भावनाय पहातब्बहेतुकं धम्मं पटिच्च नहेतु भावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
Nahetuṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā (saṃkhittaṃ).
२९१. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… अविगते नव (संखित्तं)।
291. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
२९२. हेतुं भावनाय पहातब्बहेतुकं धम्मं पटिच्च हेतु भावनाय पहातब्बहेतुको धम्मो उप्पज्जति नअधिपतिपच्चया… नव (संखित्तं)।
292. Hetuṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca hetu bhāvanāya pahātabbahetuko dhammo uppajjati naadhipatipaccayā… nava (saṃkhittaṃ).
२९३. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
293. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया नव (संखित्तं)।
Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-आरम्मणपच्चया
Hetu-ārammaṇapaccayā
२९४. हेतु भावनाय पहातब्बहेतुको धम्मो हेतुस्स भावनाय पहातब्बहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
294. Hetu bhāvanāya pahātabbahetuko dhammo hetussa bhāvanāya pahātabbahetukassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु भावनाय पहातब्बहेतुको धम्मो हेतुस्स भावनाय पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव (संखित्तं)।
Hetu bhāvanāya pahātabbahetuko dhammo hetussa bhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… nava (saṃkhittaṃ).
२९५. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि…पे॰… मग्गे तीणि, सम्पयुत्ते नव…पे॰… अविगते नव (संखित्तं)।
295. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi…pe… magge tīṇi, sampayutte nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
२९६. हेतु भावनाय पहातब्बहेतुको धम्मो हेतुस्स भावनाय पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
296. Hetu bhāvanāya pahātabbahetuko dhammo hetussa bhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
२९७. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
297. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
३. नेवदस्सनेननभावनायपहातब्बहेतुकपदं
3. Nevadassanenanabhāvanāyapahātabbahetukapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
२९८. हेतुं नेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पटिच्च हेतु नेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
298. Hetuṃ nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca hetu nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā (saṃkhittaṃ).
२९९. हेतुया नव, आरम्मणे नव…पे॰… अविगते नव (संखित्तं)।
299. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).
नहेतुपच्चयो
Nahetupaccayo
३००. नहेतुं नेवदस्सनेन नभावनाय पहातब्बहेतुकं धम्मं पटिच्च नहेतु नेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं)।
300. Nahetuṃ nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati nahetupaccayā (saṃkhittaṃ).
३०१. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
301. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३०२. हेतु नेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो हेतुस्स नेवदस्सनेन नभावनाय पहातब्बहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि (संखित्तं)।
302. Hetu nevadassanena nabhāvanāya pahātabbahetuko dhammo hetussa nevadassanena nabhāvanāya pahātabbahetukassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).
३०३. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
303. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
३०४. हेतु नेवदस्सनेन नभावनाय पहातब्बहेतुको धम्मो हेतुस्स नेवदस्सनेन नभावनाय पहातब्बहेतुकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
304. Hetu nevadassanena nabhāvanāya pahātabbahetuko dhammo hetussa nevadassanena nabhāvanāya pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
३०५. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
305. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकदस्सनेनपहातब्बहेतुकत्तिकं निट्ठितं।
Hetudukadassanenapahātabbahetukattikaṃ niṭṭhitaṃ.
१-१०. हेतुदुक-आचयगामित्तिकं
1-10. Hetuduka-ācayagāmittikaṃ
१. आचयगामिपदं
1. Ācayagāmipadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३०६. हेतुं आचयगामिं धम्मं पटिच्च हेतु आचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि।
306. Hetuṃ ācayagāmiṃ dhammaṃ paṭicca hetu ācayagāmī dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं आचयगामिं धम्मं पटिच्च नहेतु आचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ ācayagāmiṃ dhammaṃ paṭicca nahetu ācayagāmī dhammo uppajjati hetupaccayā… tīṇi.
हेतुं आचयगामिञ्च नहेतुं आचयगामिञ्च धम्मं पटिच्च हेतु आचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ ācayagāmiñca nahetuṃ ācayagāmiñca dhammaṃ paṭicca hetu ācayagāmī dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
३०७. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव…पे॰… अविगते नव (संखित्तं)।
307. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
३०८. नहेतुं आचयगामिं धम्मं पटिच्च हेतु आचयगामी धम्मो उप्पज्जति नहेतुपच्चया। (१)
308. Nahetuṃ ācayagāmiṃ dhammaṃ paṭicca hetu ācayagāmī dhammo uppajjati nahetupaccayā. (1)
हेतुं आचयगामिं धम्मं पटिच्च हेतु आचयगामी धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ ācayagāmiṃ dhammaṃ paṭicca hetu ācayagāmī dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
३०९. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
309. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
३१०. हेतु आचयगामी धम्मो हेतुस्स आचयगामिस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
310. Hetu ācayagāmī dhammo hetussa ācayagāmissa dhammassa hetupaccayena paccayo… tīṇi.
हेतु आचयगामी धम्मो हेतुस्स आचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu ācayagāmī dhammo hetussa ācayagāmissa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु आचयगामी धम्मो हेतुस्स आचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu ācayagāmī dhammo hetussa ācayagāmissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु आचयगामी धम्मो नहेतुस्स आचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu ācayagāmī dhammo nahetussa ācayagāmissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु आचयगामी च नहेतु आचयगामी च धम्मा हेतुस्स आचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu ācayagāmī ca nahetu ācayagāmī ca dhammā hetussa ācayagāmissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
३११. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे॰… उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, अविगते नव (संखित्तं)।
311. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
३१२. हेतु आचयगामी धम्मो हेतुस्स आचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
312. Hetu ācayagāmī dhammo hetussa ācayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
३१३. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
313. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
२. अपचयगामिपदं
2. Apacayagāmipadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३१४. हेतुं अपचयगामिं धम्मं पटिच्च हेतु अपचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि।
314. Hetuṃ apacayagāmiṃ dhammaṃ paṭicca hetu apacayagāmī dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अपचयगामिं धम्मं पटिच्च नहेतु अपचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ apacayagāmiṃ dhammaṃ paṭicca nahetu apacayagāmī dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अपचयगामिञ्च नहेतुं अपचयगामिञ्च धम्मं पटिच्च हेतु अपचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ apacayagāmiñca nahetuṃ apacayagāmiñca dhammaṃ paṭicca hetu apacayagāmī dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
३१५. हेतुया नव, आरम्मणे नव…पे॰… कम्मे नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
315. Hetuyā nava, ārammaṇe nava…pe… kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
३१६. हेतुं अपचयगामिं धम्मं पटिच्च हेतु अपचयगामी धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
316. Hetuṃ apacayagāmiṃ dhammaṃ paṭicca hetu apacayagāmī dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
३१७. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
317. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया छ (संखित्तं)।
Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया छ (संखित्तं)।
Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-अधिपतिपच्चया
Hetu-adhipatipaccayā
३१८. हेतु अपचयगामी धम्मो हेतुस्स अपचयगामिस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
318. Hetu apacayagāmī dhammo hetussa apacayagāmissa dhammassa hetupaccayena paccayo… tīṇi.
हेतु अपचयगामी धम्मो हेतुस्स अपचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Hetu apacayagāmī dhammo hetussa apacayagāmissa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु अपचयगामी धम्मो नहेतुस्स अपचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि (संखित्तं)।
Nahetu apacayagāmī dhammo nahetussa apacayagāmissa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi (saṃkhittaṃ).
३१९. हेतुया तीणि, अधिपतिया छ, सहजाते नव…पे॰… उपनिस्सये नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, अविगते नव (संखित्तं)।
319. Hetuyā tīṇi, adhipatiyā cha, sahajāte nava…pe… upanissaye nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
३२०. हेतु अपचयगामी धम्मो हेतुस्स अपचयगामिस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
320. Hetu apacayagāmī dhammo hetussa apacayagāmissa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
३२१. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
321. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं)।
Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
३. नेवाचयगामिनापचयगामिपदं
3. Nevācayagāmināpacayagāmipadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३२२. हेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च हेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि।
322. Hetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca hetu nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… tīṇi.
हेतुं नेवाचयगामिनापचयगामिञ्च नहेतुं नेवाचयगामिनापचयगामिञ्च धम्मं पटिच्च हेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ nevācayagāmināpacayagāmiñca nahetuṃ nevācayagāmināpacayagāmiñca dhammaṃ paṭicca hetu nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
३२३. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव, इन्द्रिये नव…पे॰… अविगते नव (संखित्तं)।
323. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava, indriye nava…pe… avigate nava (saṃkhittaṃ).
नहेतुपच्चयादि
Nahetupaccayādi
३२४. नहेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नहेतुपच्चया। (१)
324. Nahetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati nahetupaccayā. (1)
हेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā. (1)
नहेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Nahetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं नेवाचयगामिनापचयगामिञ्च नहेतुं नेवाचयगामिनापचयगामिञ्च धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ nevācayagāmināpacayagāmiñca nahetuṃ nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च हेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नअधिपतिपच्चया…पे॰…।
Hetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca hetu nevācayagāmināpacayagāmī dhammo uppajjati naadhipatipaccayā…pe….
हेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च हेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नपुरेजातपच्चया… तीणि।
Hetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca hetu nevācayagāmināpacayagāmī dhammo uppajjati napurejātapaccayā… tīṇi.
हेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च हेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नपच्छाजातपच्चया…पे॰…।
Hetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca hetu nevācayagāmināpacayagāmī dhammo uppajjati napacchājātapaccayā…pe….
हेतुं नेवाचयगामिनापचयगामिं धम्मं पटिच्च नहेतु नेवाचयगामिनापचयगामी धम्मो उप्पज्जति नकम्मपच्चया (संखित्तं)।
Hetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nahetu nevācayagāmināpacayagāmī dhammo uppajjati nakammapaccayā (saṃkhittaṃ).
३२५. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
325. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-आरम्मणपच्चया
Hetu-ārammaṇapaccayā
३२६. हेतु नेवाचयगामिनापचयगामी धम्मो हेतुस्स नेवाचयगामिनापचयगामिस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
326. Hetu nevācayagāmināpacayagāmī dhammo hetussa nevācayagāmināpacayagāmissa dhammassa hetupaccayena paccayo… tīṇi.
हेतु नेवाचयगामिनापचयगामी धम्मो हेतुस्स नेवाचयगामिनापचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं)।
Hetu nevācayagāmināpacayagāmī dhammo hetussa nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).
३२७. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव , समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
327. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava , samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
३२८. हेतु नेवाचयगामिनापचयगामी धम्मो हेतुस्स नेवाचयगामिनापचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… तीणि।
328. Hetu nevācayagāmināpacayagāmī dhammo hetussa nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… tīṇi.
नहेतु नेवाचयगामिनापचयगामी धम्मो नहेतुस्स नेवाचयगामिनापचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो… पुरेजातपच्चयेन पच्चयो… पच्छाजातपच्चयेन पच्चयो… आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो (संखित्तं)।
Nahetu nevācayagāmināpacayagāmī dhammo nahetussa nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo (saṃkhittaṃ).
३२९. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
329. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकआचयगामित्तिकं निट्ठितं।
Hetudukaācayagāmittikaṃ niṭṭhitaṃ.
१-११. हेतुदुक-सेक्खत्तिकं
1-11. Hetuduka-sekkhattikaṃ
१. सेक्खपदं
1. Sekkhapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३३०. हेतुं सेक्खं धम्मं पटिच्च हेतु सेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
330. Hetuṃ sekkhaṃ dhammaṃ paṭicca hetu sekkho dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं सेक्खं धम्मं पटिच्च नहेतु सेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ sekkhaṃ dhammaṃ paṭicca nahetu sekkho dhammo uppajjati hetupaccayā… tīṇi.
हेतुं सेक्खञ्च नहेतुं सेक्खञ्च धम्मं पटिच्च हेतु सेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ sekkhañca nahetuṃ sekkhañca dhammaṃ paṭicca hetu sekkho dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
३३१. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
331. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
३३२. हेतुं सेक्खं धम्मं पटिच्च हेतु सेक्खो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
332. Hetuṃ sekkhaṃ dhammaṃ paṭicca hetu sekkho dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
३३३. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव।
333. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.
हेतुपच्चया नअधिपतिया छ (संखित्तं)।
Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया छ (संखित्तं)।
Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
३३४. हेतु सेक्खो धम्मो हेतुस्स सेक्खस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
334. Hetu sekkho dhammo hetussa sekkhassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु सेक्खो धम्मो हेतुस्स सेक्खस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Hetu sekkho dhammo hetussa sekkhassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु सेक्खो धम्मो नहेतुस्स सेक्खस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Nahetu sekkho dhammo nahetussa sekkhassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
हेतु सेक्खो धम्मो हेतुस्स सेक्खस्स धम्मस्स अनन्तरपच्चयेन पच्चयो (संखित्तं)।
Hetu sekkho dhammo hetussa sekkhassa dhammassa anantarapaccayena paccayo (saṃkhittaṃ).
३३५. हेतुया तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
335. Hetuyā tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
३३६. हेतु सेक्खो धम्मो हेतुस्स सेक्खस्स धम्मस्स सहजातपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
336. Hetu sekkho dhammo hetussa sekkhassa dhammassa sahajātapaccayena paccayo, upanissayapaccayena paccayo (saṃkhittaṃ).
३३७. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
337. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं)।
Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
२. असेक्खपदं
2. Asekkhapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३३८. हेतुं असेक्खं धम्मं पटिच्च हेतु असेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
338. Hetuṃ asekkhaṃ dhammaṃ paṭicca hetu asekkho dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं असेक्खं धम्मं पटिच्च नहेतु असक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ asekkhaṃ dhammaṃ paṭicca nahetu asakkho dhammo uppajjati hetupaccayā… tīṇi.
हेतुं असेक्खञ्च नहेतुं असेक्खञ्च धम्मं पटिच्च हेतु असेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ asekkhañca nahetuṃ asekkhañca dhammaṃ paṭicca hetu asekkho dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
३३९. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, कम्मे नव, विपाके नव…पे॰… अविगते नव (संखित्तं)।
339. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
३४०. हेतुं असेक्खं धम्मं पटिच्च हेतु असेक्खो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
340. Hetuṃ asekkhaṃ dhammaṃ paṭicca hetu asekkho dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
३४१. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नविप्पयुत्ते नव (संखित्तं)।
341. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, naāsevane nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया छ (संखित्तं)।
Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया छ (संखित्तं)।
Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
३४२. हेतु असेक्खो धम्मो हेतुस्स असेक्खस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
342. Hetu asekkho dhammo hetussa asekkhassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु असेक्खो धम्मो हेतुस्स असेक्खस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Hetu asekkho dhammo hetussa asekkhassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु असेक्खो धम्मो नहेतुस्स असेक्खस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि…पे॰…।
Nahetu asekkho dhammo nahetussa asekkhassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi…pe….
हेतु असेक्खो धम्मो हेतुस्स असेक्खस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो (संखित्तं)।
Hetu asekkho dhammo hetussa asekkhassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo (saṃkhittaṃ).
३४३. हेतुया तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
343. Hetuyā tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
पच्चनीयुद्धारो
Paccanīyuddhāro
३४४. हेतु असेक्खो धम्मो हेतुस्स असेक्खस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
344. Hetu asekkho dhammo hetussa asekkhassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
३४५. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
345. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं)।
Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि नणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi naṇitaṃ, evaṃ gaṇetabbaṃ.)
३. नेवसेक्खनासेक्खपदं
3. Nevasekkhanāsekkhapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३४६. हेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च हेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
346. Hetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca hetu nevasekkhanāsekkho dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च नहेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhanāsekkho dhammo uppajjati hetupaccayā… tīṇi.
हेतुं नेवसेक्खनासेक्खञ्च नहेतुं नेवसेक्खनासेक्खञ्च धम्मं पटिच्च हेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ nevasekkhanāsekkhañca nahetuṃ nevasekkhanāsekkhañca dhammaṃ paṭicca hetu nevasekkhanāsekkho dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
३४७. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव…पे॰… अविगते नव (संखित्तं)।
347. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नआरम्मणपच्चयादि
Nahetu-naārammaṇapaccayādi
३४८. नहेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च नहेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नहेतुपच्चया। नहेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च हेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नहेतुपच्चया। (२)
348. Nahetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhanāsekkho dhammo uppajjati nahetupaccayā. Nahetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca hetu nevasekkhanāsekkho dhammo uppajjati nahetupaccayā. (2)
हेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च नहेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhanāsekkho dhammo uppajjati naārammaṇapaccayā. (1)
नहेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च नहेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Nahetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca nahetu nevasekkhanāsekkho dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं नेवसेक्खनासेक्खञ्च नहेतुं नेवसेक्खनासेक्खञ्च धम्मं पटिच्च नहेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ nevasekkhanāsekkhañca nahetuṃ nevasekkhanāsekkhañca dhammaṃ paṭicca nahetu nevasekkhanāsekkho dhammo uppajjati naārammaṇapaccayā. (1)
३४९. हेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च हेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नअधिपतिपच्चया…पे॰…।
349. Hetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca hetu nevasekkhanāsekkho dhammo uppajjati naadhipatipaccayā…pe….
हेतुं नेवसेक्खनासेक्खं धम्मं पटिच्च हेतु नेवसेक्खनासेक्खो धम्मो उप्पज्जति नपुरेजातपच्चया… तीणि (संखित्तं)।
Hetuṃ nevasekkhanāsekkhaṃ dhammaṃ paṭicca hetu nevasekkhanāsekkho dhammo uppajjati napurejātapaccayā… tīṇi (saṃkhittaṃ).
३५०. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
350. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
३५१. हेतु नेवसेक्खनासेक्खो धम्मो हेतुस्स नेवसेक्खनासेक्खस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
351. Hetu nevasekkhanāsekkho dhammo hetussa nevasekkhanāsekkhassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु नेवसेक्खनासेक्खो धम्मो हेतुस्स नेवसेक्खनासेक्खस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu nevasekkhanāsekkho dhammo hetussa nevasekkhanāsekkhassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु नेवसेक्खनासेक्खो धम्मो हेतुस्स नेवसेक्खनासेक्खस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… नव…पे॰…।
Hetu nevasekkhanāsekkho dhammo hetussa nevasekkhanāsekkhassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… nava…pe….
नहेतु नेवसेक्खनासेक्खो धम्मो नहेतुस्स नेवसेक्खनासेक्खस्स धम्मस्स पुरेजातपच्चयेन पच्चयो (संखित्तं)।
Nahetu nevasekkhanāsekkho dhammo nahetussa nevasekkhanāsekkhassa dhammassa purejātapaccayena paccayo (saṃkhittaṃ).
३५२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
352. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
३५३. हेतु नेवसेक्खनासेक्खो धम्मो हेतुस्स नेवसेक्खनासेक्खस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
353. Hetu nevasekkhanāsekkho dhammo hetussa nevasekkhanāsekkhassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
३५४. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
354. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.)
हेतुदुकसेक्खत्तिकं निट्ठितं।
Hetudukasekkhattikaṃ niṭṭhitaṃ.
१-१२. हेतुदुक-परित्तत्तिकं
1-12. Hetuduka-parittattikaṃ
१. परित्तपदं
1. Parittapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३५५. हेतुं परित्तं धम्मं पटिच्च हेतु परित्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
355. Hetuṃ parittaṃ dhammaṃ paṭicca hetu paritto dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं परित्तं धम्मं पटिच्च नहेतु परित्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ parittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati hetupaccayā… tīṇi.
हेतुं परित्तञ्च नहेतुं परित्तञ्च धम्मं पटिच्च हेतु परित्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ parittañca nahetuṃ parittañca dhammaṃ paṭicca hetu paritto dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
३५६. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… अविगते नव (संखित्तं)।
356. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).
नहेतुनआरम्मणपच्चयादि
Nahetunaārammaṇapaccayādi
३५७. नहेतुं परित्तं धम्मं पटिच्च नहेतु परित्तो धम्मो उप्पज्जति नहेतुपच्चया। नहेतुं परित्तं धम्मं पटिच्च हेतु परित्तो धम्मो उप्पज्जति नहेतुपच्चया। (२)
357. Nahetuṃ parittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati nahetupaccayā. Nahetuṃ parittaṃ dhammaṃ paṭicca hetu paritto dhammo uppajjati nahetupaccayā. (2)
हेतुं परित्तं धम्मं पटिच्च नहेतु परित्तो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ parittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati naārammaṇapaccayā. (1)
नहेतुं परित्तं धम्मं पटिच्च नहेतु परित्तो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Nahetuṃ parittaṃ dhammaṃ paṭicca nahetu paritto dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं परित्तञ्च नहेतुं परित्तञ्च धम्मं पटिच्च नहेतु परित्तो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ parittañca nahetuṃ parittañca dhammaṃ paṭicca nahetu paritto dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं परित्तं धम्मं पटिच्च हेतु परित्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ parittaṃ dhammaṃ paṭicca hetu paritto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
३५८. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
358. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-आरम्मणपच्चया
Hetu-ārammaṇapaccayā
३५९. हेतु परित्तो धम्मो हेतुस्स परित्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
359. Hetu paritto dhammo hetussa parittassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु परित्तो धम्मो हेतुस्स परित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो (संखित्तं)।
Hetu paritto dhammo hetussa parittassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).
३६०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव…पे॰… अविगते नव (संखित्तं)।
360. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
३६१. हेतु परित्तो धम्मो हेतुस्स परित्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
361. Hetu paritto dhammo hetussa parittassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
३६२. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
362. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. महग्गतपदं
2. Mahaggatapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३६३. हेतुं महग्गतं धम्मं पटिच्च हेतु महग्गतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
363. Hetuṃ mahaggataṃ dhammaṃ paṭicca hetu mahaggato dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं महग्गतं धम्मं पटिच्च नहेतु महग्गतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ mahaggataṃ dhammaṃ paṭicca nahetu mahaggato dhammo uppajjati hetupaccayā… tīṇi.
हेतुं महग्गतञ्च नहेतुं महग्गतञ्च धम्मं पटिच्च हेतु महग्गतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ mahaggatañca nahetuṃ mahaggatañca dhammaṃ paṭicca hetu mahaggato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
३६४. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव , निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
364. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava , nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
३६५. हेतुं महग्गतं धम्मं पटिच्च हेतु महग्गतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
365. Hetuṃ mahaggataṃ dhammaṃ paṭicca hetu mahaggato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
३६६. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
366. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया नव (संखित्तं)।
Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
३६७. हेतु महग्गतो धम्मो हेतुस्स महग्गतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
367. Hetu mahaggato dhammo hetussa mahaggatassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु महग्गतो धम्मो हेतुस्स महग्गतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Hetu mahaggato dhammo hetussa mahaggatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
नहेतु महग्गतो धम्मो नहेतुस्स महग्गतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Nahetu mahaggato dhammo nahetussa mahaggatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु महग्गतो च नहेतु महग्गतो च धम्मा हेतुस्स महग्गतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Hetu mahaggato ca nahetu mahaggato ca dhammā hetussa mahaggatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु महग्गतो धम्मो हेतुस्स महग्गतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Hetu mahaggato dhammo hetussa mahaggatassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु महग्गतो धम्मो नहेतुस्स महग्गतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Nahetu mahaggato dhammo nahetussa mahaggatassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
हेतु महग्गतो धम्मो हेतुस्स महग्गतस्स धम्मस्स अनन्तरपच्चयेन पच्चयो (संखित्तं)।
Hetu mahaggato dhammo hetussa mahaggatassa dhammassa anantarapaccayena paccayo (saṃkhittaṃ).
३६८. हेतुया तीणि, आरम्मणे नव, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि , विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव…पे॰… अविगते नव (संखित्तं)।
368. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi , vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
३६९. हेतु महग्गतो धम्मो हेतुस्स महग्गतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
369. Hetu mahaggato dhammo hetussa mahaggatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
३७०. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
370. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
३. अप्पमाणपदं
3. Appamāṇapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३७१. हेतुं अप्पमाणं धम्मं पटिच्च हेतु अप्पमाणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
371. Hetuṃ appamāṇaṃ dhammaṃ paṭicca hetu appamāṇo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अप्पमाणं धम्मं पटिच्च नहेतु अप्पमाणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ appamāṇaṃ dhammaṃ paṭicca nahetu appamāṇo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अप्पमाणञ्च नहेतुं अप्पमाणञ्च धम्मं पटिच्च हेतु अप्पमाणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ appamāṇañca nahetuṃ appamāṇañca dhammaṃ paṭicca hetu appamāṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
३७२. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… उपनिस्सये नव…पे॰… कम्मे नव, विपाके नव…पे॰… अविगते नव (संखित्तं)।
372. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… upanissaye nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
३७३. हेतुं अप्पमाणं धम्मं पटिच्च हेतु अप्पमाणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
373. Hetuṃ appamāṇaṃ dhammaṃ paṭicca hetu appamāṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
३७४. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
374. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया छ (संखित्तं)।
Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया छ (संखित्तं)।
Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
३७५. हेतु अप्पमाणो धम्मो हेतुस्स अप्पमाणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
375. Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa hetupaccayena paccayo… tīṇi.
नहेतु अप्पमाणो धम्मो नहेतुस्स अप्पमाणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Nahetu appamāṇo dhammo nahetussa appamāṇassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
३७६. हेतु अप्पमाणो धम्मो हेतुस्स अप्पमाणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
376. Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु अप्पमाणो धम्मो नहेतुस्स अप्पमाणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu appamāṇo dhammo nahetussa appamāṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
३७७. हेतु अप्पमाणो धम्मो हेतुस्स अप्पमाणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो… नव…पे॰…।
377. Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa anantarapaccayena paccayo… nava…pe….
हेतु अप्पमाणो धम्मो हेतुस्स अप्पमाणस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो… नव (संखित्तं)।
Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo… nava (saṃkhittaṃ).
३७८. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
378. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
३७९. हेतु अप्पमाणो धम्मो हेतुस्स अप्पमाणस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
379. Hetu appamāṇo dhammo hetussa appamāṇassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
३८०. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
380. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं)।
Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकपरित्तत्तिकं निट्ठितं।
Hetudukaparittattikaṃ niṭṭhitaṃ.
१-१३. हेतुदुक-परित्तारम्मणत्तिकं
1-13. Hetuduka-parittārammaṇattikaṃ
१. परित्तारम्मणपदं
1. Parittārammaṇapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३८१. हेतुं परित्तारम्मणं धम्मं पटिच्च हेतु परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
381. Hetuṃ parittārammaṇaṃ dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं परित्तारम्मणं धम्मं पटिच्च नहेतु परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ parittārammaṇaṃ dhammaṃ paṭicca nahetu parittārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं परित्तारम्मणञ्च नहेतुं परित्तारम्मणञ्च धम्मं पटिच्च हेतु परित्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ parittārammaṇañca nahetuṃ parittārammaṇañca dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
३८२. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव…पे॰… अविगते नव (संखित्तं)।
382. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
३८३. नहेतुं परित्तारम्मणं धम्मं पटिच्च नहेतु परित्तारम्मणो धम्मो उप्पज्जति नहेतुपच्चया। नहेतुं परित्तारम्मणं धम्मं पटिच्च हेतु परित्तारम्मणो धम्मो उप्पज्जति नहेतुपच्चया। (२)
383. Nahetuṃ parittārammaṇaṃ dhammaṃ paṭicca nahetu parittārammaṇo dhammo uppajjati nahetupaccayā. Nahetuṃ parittārammaṇaṃ dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati nahetupaccayā. (2)
हेतुं परित्तारम्मणं धम्मं पटिच्च हेतु परित्तारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ parittārammaṇaṃ dhammaṃ paṭicca hetu parittārammaṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
३८४. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव , नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
384. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava , najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
३८५. हेतु परित्तारम्मणो धम्मो हेतुस्स परित्तारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
385. Hetu parittārammaṇo dhammo hetussa parittārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु परित्तारम्मणो धम्मो हेतुस्स परित्तारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu parittārammaṇo dhammo hetussa parittārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु परित्तारम्मणो धम्मो हेतुस्स परित्तारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो (संखित्तं)।
Hetu parittārammaṇo dhammo hetussa parittārammaṇassa dhammassa adhipatipaccayena paccayo (saṃkhittaṃ).
३८६. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि , विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
386. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi , vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
३८७. हेतु परित्तारम्मणो धम्मो हेतुस्स परित्तारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
387. Hetu parittārammaṇo dhammo hetussa parittārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
३८८. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
388. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. महग्गतारम्मणपदं
2. Mahaggatārammaṇapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३८९. हेतुं महग्गतारम्मणं धम्मं पटिच्च हेतु महग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
389. Hetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं महग्गतारम्मणं धम्मं पटिच्च नहेतु महग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nahetu mahaggatārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं महग्गतारम्मणञ्च नहेतुं महग्गतारम्मणञ्च धम्मं पटिच्च हेतु महग्गतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ mahaggatārammaṇañca nahetuṃ mahaggatārammaṇañca dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
३९०. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्म नव, विपाके नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
390. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamma nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
३९१. नहेतुं महग्गतारम्मणं धम्मं पटिच्च नहेतु महग्गतारम्मणो धम्मो उप्पज्जति नहेतुपच्चया। नहेतुं महग्गतारम्मणं धम्मं पटिच्च हेतु महग्गतारम्मणो धम्मो उप्पज्जति नहेतुपच्चया। (२)
391. Nahetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nahetu mahaggatārammaṇo dhammo uppajjati nahetupaccayā. Nahetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati nahetupaccayā. (2)
हेतुं महग्गतारम्मणं धम्मं पटिच्च हेतु महग्गतारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca hetu mahaggatārammaṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
३९२. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
392. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
३९३. हेतु महग्गतारम्मणो धम्मो हेतुस्स महग्गतारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
393. Hetu mahaggatārammaṇo dhammo hetussa mahaggatārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु महग्गतारम्मणो धम्मो हेतुस्स महग्गतारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu mahaggatārammaṇo dhammo hetussa mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु महग्गतारम्मणो धम्मो हेतुस्स महग्गतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu mahaggatārammaṇo dhammo hetussa mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु महग्गतारम्मणो धम्मो नहेतुस्स महग्गतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu mahaggatārammaṇo dhammo nahetussa mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु महग्गतारम्मणो च नहेतु महग्गतारम्मणो च धम्मा हेतुस्स महग्गतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu mahaggatārammaṇo ca nahetu mahaggatārammaṇo ca dhammā hetussa mahaggatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
३९४. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे॰… निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि…पे॰… अविगते नव (संखित्तं)।
394. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
३९५. हेतु महग्गतारम्मणो धम्मो हेतुस्स महग्गतारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
395. Hetu mahaggatārammaṇo dhammo hetussa mahaggatārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
३९६. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
396. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
३. अप्पमाणारम्मणपदं
3. Appamāṇārammaṇapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
३९७. हेतुं अप्पमाणारम्मणं धम्मं पटिच्च हेतु अप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
397. Hetuṃ appamāṇārammaṇaṃ dhammaṃ paṭicca hetu appamāṇārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अप्पमाणारम्मणं धम्मं पटिच्च नहेतु अप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ appamāṇārammaṇaṃ dhammaṃ paṭicca nahetu appamāṇārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अप्पमाणारम्मणञ्च नहेतुं अप्पमाणारम्मणञ्च धम्मं पटिच्च हेतु अप्पमाणारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ appamāṇārammaṇañca nahetuṃ appamāṇārammaṇañca dhammaṃ paṭicca hetu appamāṇārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
३९८. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, विपाके नव…पे॰… अविगते नव (संखित्तं)।
398. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
नहेतुपच्चयो
Nahetupaccayo
३९९. नहेतुं अप्पमाणारम्मणं धम्मं पटिच्च नहेतु अप्पमाणारम्मणो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं)।
399. Nahetuṃ appamāṇārammaṇaṃ dhammaṃ paṭicca nahetu appamāṇārammaṇo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).
४००. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
400. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
४०१. हेतु अप्पमाणारम्मणो धम्मो हेतुस्स अप्पमाणारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
401. Hetu appamāṇārammaṇo dhammo hetussa appamāṇārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु अप्पमाणारम्मणो धम्मो हेतुस्स अप्पमाणारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu appamāṇārammaṇo dhammo hetussa appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु अप्पमाणारम्मणो धम्मो हेतुस्स अप्पमाणारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति … तीणि।
Hetu appamāṇārammaṇo dhammo hetussa appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati … tīṇi.
नहेतु अप्पमाणारम्मणो धम्मो नहेतुस्स अप्पमाणारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu appamāṇārammaṇo dhammo nahetussa appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु अप्पमाणारम्मणो च नहेतु अप्पमाणारम्मणो च धम्मा हेतुस्स अप्पमाणारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu appamāṇārammaṇo ca nahetu appamāṇārammaṇo ca dhammā hetussa appamāṇārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
४०२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव…पे॰… अविगते नव (संखित्तं)।
402. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४०३. हेतु अप्पमाणारम्मणो धम्मो हेतुस्स अप्पमाणारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
403. Hetu appamāṇārammaṇo dhammo hetussa appamāṇārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
४०४. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
404. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकपरित्तारम्मणत्तिकं निट्ठितं।
Hetudukaparittārammaṇattikaṃ niṭṭhitaṃ.
१-१४. हेतुदुक-हीनत्तिकं
1-14. Hetuduka-hīnattikaṃ
१. हीनपदं
1. Hīnapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
४०५. हेतुं हीनं धम्मं पटिच्च हेतु हीनो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
405. Hetuṃ hīnaṃ dhammaṃ paṭicca hetu hīno dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं हीनं धम्मं पटिच्च नहेतु हीनो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ hīnaṃ dhammaṃ paṭicca nahetu hīno dhammo uppajjati hetupaccayā… tīṇi.
हेतुं हीनञ्च नहेतुं हीनञ्च धम्मं पटिच्च हेतु हीनो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ hīnañca nahetuṃ hīnañca dhammaṃ paṭicca hetu hīno dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
४०६. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
406. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
४०७. नहेतुं हीनं धम्मं पटिच्च हेतु हीनो धम्मो उप्पज्जति नहेतुपच्चया। (१)
407. Nahetuṃ hīnaṃ dhammaṃ paṭicca hetu hīno dhammo uppajjati nahetupaccayā. (1)
हेतुं हीनं धम्मं पटिच्च हेतु हीनो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि।
Hetuṃ hīnaṃ dhammaṃ paṭicca hetu hīno dhammo uppajjati naadhipatipaccayā… tīṇi.
नहेतुं हीनं धम्मं पटिच्च नहेतु हीनो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि।
Nahetuṃ hīnaṃ dhammaṃ paṭicca nahetu hīno dhammo uppajjati naadhipatipaccayā… tīṇi.
हेतुं हीनञ्च नहेतुं हीनञ्च धम्मं पटिच्च हेतु हीनो धम्मो उप्पज्जति नअधिपतिपच्चया… तीणि (संखित्तं)।
Hetuṃ hīnañca nahetuṃ hīnañca dhammaṃ paṭicca hetu hīno dhammo uppajjati naadhipatipaccayā… tīṇi (saṃkhittaṃ).
४०८. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
408. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
४०९. हेतु हीनो धम्मो हेतुस्स हीनस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
409. Hetu hīno dhammo hetussa hīnassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु हीनो धम्मो हेतुस्स हीनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो…पे॰… अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति (संखित्तं)।
Hetu hīno dhammo hetussa hīnassa dhammassa ārammaṇapaccayena paccayo…pe… adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati (saṃkhittaṃ).
४१०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये झाने मग्गे तीणि, सम्पयुत्ते नव…पे॰… अविगते नव (संखित्तं)।
410. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye jhāne magge tīṇi, sampayutte nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४११. हेतु हीनो धम्मो हेतुस्स हीनस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
411. Hetu hīno dhammo hetussa hīnassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
४१२. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
412. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. मज्झिमपदं
2. Majjhimapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
४१३. हेतुं मज्झिमं धम्मं पटिच्च हेतु मज्झिमो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
413. Hetuṃ majjhimaṃ dhammaṃ paṭicca hetu majjhimo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
४१४. हेतुया नव, आरम्मणे नव…पे॰… अविगते नव (संखित्तं)।
414. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).
नहेतुपच्चयो
Nahetupaccayo
४१५. नहेतुं मज्झिमं धम्मं पटिच्च नहेतु मज्झिमो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं)।
415. Nahetuṃ majjhimaṃ dhammaṃ paṭicca nahetu majjhimo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).
४१६. नहेतुया एकं, नआरम्मणे तीणि, नअधिपतिया नव…पे॰… नोविगते तीणि (संखित्तं)।
416. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava…pe… novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
४१७. हेतु मज्झिमो धम्मो हेतुस्स मज्झिमस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
417. Hetu majjhimo dhammo hetussa majjhimassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु मज्झिमो धम्मो हेतुस्स मज्झिमस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति (संखित्तं)।
Hetu majjhimo dhammo hetussa majjhimassa dhammassa ārammaṇapaccayena paccayo… adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati (saṃkhittaṃ).
४१८. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव…पे॰… कम्मे तीणि, विपाके नव, आहारे तीणि…पे॰… अविगते नव (संखित्तं)।
418. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava…pe… kamme tīṇi, vipāke nava, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४१९. हेतु मज्झिमो धम्मो हेतुस्स मज्झिमस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
419. Hetu majjhimo dhammo hetussa majjhimassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
४२०. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
420. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
३. पणीतपदं
3. Paṇītapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
४२१. हेतु पणीतं धम्मं पटिच्च हेतु पणीतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
421. Hetu paṇītaṃ dhammaṃ paṭicca hetu paṇīto dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं पणीतं धम्मं पटिच्च नहेतु पणीतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ paṇītaṃ dhammaṃ paṭicca nahetu paṇīto dhammo uppajjati hetupaccayā… tīṇi.
हेतुं पणीतञ्च नहेतुं पणीतञ्च धम्मं पटिच्च हेतु पणीतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ paṇītañca nahetuṃ paṇītañca dhammaṃ paṭicca hetu paṇīto dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
४२२. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव, विपाके नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
422. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
४२३. हेतुं पणीतं धम्मं पटिच्च हेतु पणीतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
423. Hetuṃ paṇītaṃ dhammaṃ paṭicca hetu paṇīto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
४२४. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
424. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया छ (संखित्तं)।
Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया छ (संखित्तं)।
Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
४२५. हेतु पणीतो धम्मो हेतुस्स पणीतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
425. Hetu paṇīto dhammo hetussa paṇītassa dhammassa hetupaccayena paccayo… tīṇi.
नहेतु पणीतो धम्मो नहेतुस्स पणीतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Nahetu paṇīto dhammo nahetussa paṇītassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु पणीतो धम्मो हेतुस्स पणीतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि (संखित्तं)।
Hetu paṇīto dhammo hetussa paṇītassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi (saṃkhittaṃ).
४२६. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव , निस्सये नव, उपनिस्सये नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव…पे॰… अविगते नव (संखित्तं)।
426. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava , nissaye nava, upanissaye nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४२७. हेतु पणीतो धम्मो हेतुस्स पणीतस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
427. Hetu paṇīto dhammo hetussa paṇītassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
४२८. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
428. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं)।
Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकहीनत्तिकं निट्ठितं।
Hetudukahīnattikaṃ niṭṭhitaṃ.
१-१५. हेतुदुक-मिच्छत्तनियतत्तिकं
1-15. Hetuduka-micchattaniyatattikaṃ
१. मिच्छत्तनियतपदं
1. Micchattaniyatapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-आरम्मणपच्चया
Hetu-ārammaṇapaccayā
४२९. हेतुं मिच्छत्तनियतं धम्मं पटिच्च हेतु मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
429. Hetuṃ micchattaniyataṃ dhammaṃ paṭicca hetu micchattaniyato dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं मिच्छत्तनियतं धम्मं पटिच्च नहेतु मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ micchattaniyataṃ dhammaṃ paṭicca nahetu micchattaniyato dhammo uppajjati hetupaccayā… tīṇi.
हेतुं मिच्छत्तनियतञ्च नहेतुं मिच्छत्तनियतञ्च धम्मं पटिच्च हेतु मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Hetuṃ micchattaniyatañca nahetuṃ micchattaniyatañca dhammaṃ paṭicca hetu micchattaniyato dhammo uppajjati hetupaccayā… tīṇi.
हेतुं मिच्छत्तनियतं धम्मं पटिच्च हेतु मिच्छत्तनियतो धम्मो उप्पज्जति आरम्मणपच्चया (संखित्तं)।
Hetuṃ micchattaniyataṃ dhammaṃ paṭicca hetu micchattaniyato dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).
४३०. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते नव, आसेवने नव, कम्मे नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
430. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, āsevane nava, kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
४३१. हेतुं मिच्छत्तनियतं धम्मं पटिच्च नहेतु मिच्छत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
431. Hetuṃ micchattaniyataṃ dhammaṃ paṭicca nahetu micchattaniyato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
४३२. नअधिपतिया तीणि, नपच्छाजाते नव, नकम्मे तीणि, नविपाके नव (संखित्तं)।
432. Naadhipatiyā tīṇi, napacchājāte nava, nakamme tīṇi, navipāke nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया तीणि (संखित्तं)।
Hetupaccayā naadhipatiyā tīṇi (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया तीणि (संखित्तं)।
Naadhipatipaccayā hetuyā tīṇi (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-अधिपतिपच्चया
Hetu-adhipatipaccayā
४३३. हेतु मिच्छत्तनियतो धम्मो हेतुस्स मिच्छत्तनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
433. Hetu micchattaniyato dhammo hetussa micchattaniyatassa dhammassa hetupaccayena paccayo… tīṇi.
नहेतु मिच्छत्तनियतो धम्मो नहेतुस्स मिच्छत्तनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि (संखित्तं)।
Nahetu micchattaniyato dhammo nahetussa micchattaniyatassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi (saṃkhittaṃ).
४३४. हेतुया तीणि, अधिपतिया तीणि, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये तीणि, झाने तीणि, मग्गे तीणि, सम्पयुत्ते नव, अत्थिया नव, अविगते नव (संखित्तं)।
434. Hetuyā tīṇi, adhipatiyā tīṇi, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte nava, atthiyā nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४३५. हेतु मिच्छत्तनियतो धम्मो हेतुस्स मिच्छत्तनियतस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
435. Hetu micchattaniyato dhammo hetussa micchattaniyatassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
४३६. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
436. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया तीणि (संखित्तं)।
Hetupaccayā naadhipatiyā tīṇi (saṃkhittaṃ).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं)।
Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. सम्मत्तनियतपदं
2. Sammattaniyatapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
४३७. हेतुं सम्मत्तनियतं धम्मं पटिच्च हेतु सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
437. Hetuṃ sammattaniyataṃ dhammaṃ paṭicca hetu sammattaniyato dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं सम्मत्तनियतं धम्मं पटिच्च नहेतु सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ sammattaniyataṃ dhammaṃ paṭicca nahetu sammattaniyato dhammo uppajjati hetupaccayā… tīṇi.
हेतुं सम्मत्तनियतञ्च नहेतुं सम्मत्तनियतञ्च धम्मं पटिच्च हेतु सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ sammattaniyatañca nahetuṃ sammattaniyatañca dhammaṃ paṭicca hetu sammattaniyato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
४३८. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… पुरेजाते नव, आसेवने नव, कम्मे नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
438. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… purejāte nava, āsevane nava, kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
४३९. हेतुं सम्मत्तनियतं धम्मं पटिच्च हेतु सम्मत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
439. Hetuṃ sammattaniyataṃ dhammaṃ paṭicca hetu sammattaniyato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
४४०. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
440. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया छ (संखित्तं)।
Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया छ (संखित्तं)।
Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-अधिपतिपच्चया
Hetu-adhipatipaccayā
४४१. हेतु सम्मत्तनियतो धम्मो हेतुस्स सम्मत्तनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
441. Hetu sammattaniyato dhammo hetussa sammattaniyatassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु सम्मत्तनियतो धम्मो हेतुस्स सम्मत्तनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Hetu sammattaniyato dhammo hetussa sammattaniyatassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु सम्मत्तनियतो धम्मो नहेतुस्स सम्मत्तनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि (संखित्तं)।
Nahetu sammattaniyato dhammo nahetussa sammattaniyatassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi (saṃkhittaṃ).
४४२. हेतुया तीणि, अधिपतिया छ, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, अविगते नव (संखित्तं)।
442. Hetuyā tīṇi, adhipatiyā cha, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४४३. हेतु सम्मत्तनियतो धम्मो हेतुस्स सम्मत्तनियतस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
443. Hetu sammattaniyato dhammo hetussa sammattaniyatassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
४४४. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
444. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं)।
Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
३. अनियतपदं
3. Aniyatapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
४४५. हेतुं अनियतं धम्मं पटिच्च हेतु अनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
445. Hetuṃ aniyataṃ dhammaṃ paṭicca hetu aniyato dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अनियतं धम्मं पटिच्च नहेतु अनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ aniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अनियतञ्च नहेतुं अनियतञ्च धम्मं पटिच्च हेतु अनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ aniyatañca nahetuṃ aniyatañca dhammaṃ paṭicca hetu aniyato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
४४६. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव, विपाके नव…पे॰… अविगते नव (संखित्तं)।
446. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नआरम्मणपच्चया
Nahetu-naārammaṇapaccayā
४४७. नहेतुं अनियतं धम्मं पटिच्च नहेतु अनियतो धम्मो उप्पज्जति नहेतुपच्चया। नहेतुं अनियतं धम्मं पटिच्च हेतु अनियतो धम्मो उप्पज्जति नहेतुपच्चया। (२)
447. Nahetuṃ aniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati nahetupaccayā. Nahetuṃ aniyataṃ dhammaṃ paṭicca hetu aniyato dhammo uppajjati nahetupaccayā. (2)
हेतुं अनियतं धम्मं पटिच्च नहेतु अनियतो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ aniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati naārammaṇapaccayā. (1)
नहेतुं अनियतं धम्मं पटिच्च नहेतु अनियतो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Nahetuṃ aniyataṃ dhammaṃ paṭicca nahetu aniyato dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं अनियतञ्च नहेतुं अनियतञ्च धम्मं पटिच्च नहेतु अनियतो धम्मो उप्पज्जति नआरम्मणपच्चया। (१) (संखित्तं।)
Hetuṃ aniyatañca nahetuṃ aniyatañca dhammaṃ paṭicca nahetu aniyato dhammo uppajjati naārammaṇapaccayā. (1) (Saṃkhittaṃ.)
४४८. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
448. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
४४९. हेतु अनियतो धम्मो हेतुस्स अनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
449. Hetu aniyato dhammo hetussa aniyatassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु अनियतो धम्मो हेतुस्स अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu aniyato dhammo hetussa aniyatassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु अनियतो धम्मो हेतुस्स अनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu aniyato dhammo hetussa aniyatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु अनियतो धम्मो नहेतुस्स अनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu aniyato dhammo nahetussa aniyatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु अनियतो च नहेतु अनियतो च धम्मा हेतुस्स अनियतस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu aniyato ca nahetu aniyato ca dhammā hetussa aniyatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
४५०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव।
450. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.
पच्चनीयुद्धारो
Paccanīyuddhāro
४५१. हेतु अनियतो धम्मो हेतुस्स अनियतस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
451. Hetu aniyato dhammo hetussa aniyatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
४५२. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
452. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकमिच्छत्तनियतत्तिकं निट्ठितं।
Hetudukamicchattaniyatattikaṃ niṭṭhitaṃ.
१-१६. हेतुदुक-मग्गारम्मणत्तिकं
1-16. Hetuduka-maggārammaṇattikaṃ
१. मग्गारम्मणपदं
1. Maggārammaṇapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
४५३. हेतुं मग्गारम्मणं धम्मं पटिच्च हेतु मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
453. Hetuṃ maggārammaṇaṃ dhammaṃ paṭicca hetu maggārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं मग्गारम्मणं धम्मं पटिच्च नहेतु मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ maggārammaṇaṃ dhammaṃ paṭicca nahetu maggārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं मग्गारम्मणञ्च नहेतुं मग्गारम्मणञ्च धम्मं पटिच्च हेतु मग्गारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ maggārammaṇañca nahetuṃ maggārammaṇañca dhammaṃ paṭicca hetu maggārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
४५४. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव…पे॰… अविगते नव (संखित्तं)।
454. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava…pe… avigate nava (saṃkhittaṃ).
नहेतुपच्चयो
Nahetupaccayo
४५५. नहेतुं मग्गारम्मणं धम्मं पटिच्च नहेतु मग्गारम्मणो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं)।
455. Nahetuṃ maggārammaṇaṃ dhammaṃ paṭicca nahetu maggārammaṇo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).
४५६. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
456. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे एकं (संखित्तं)।
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
४५७. हेतु मग्गारम्मणो धम्मो हेतुस्स मग्गारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
457. Hetu maggārammaṇo dhammo hetussa maggārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु मग्गारम्मणो धम्मो हेतुस्स मग्गारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Hetu maggārammaṇo dhammo hetussa maggārammaṇassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु मग्गारम्मणो धम्मो नहेतुस्स मग्गारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Nahetu maggārammaṇo dhammo nahetussa maggārammaṇassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
हेतु मग्गारम्मणो धम्मो हेतुस्स मग्गारम्मणस्स धम्मस्स अनन्तरपच्चयेन पच्चयो (संखित्तं)।
Hetu maggārammaṇo dhammo hetussa maggārammaṇassa dhammassa anantarapaccayena paccayo (saṃkhittaṃ).
४५८. हेतुया तीणि, अधिपतिया छ, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
458. Hetuyā tīṇi, adhipatiyā cha, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४५९. हेतु मग्गारम्मणो धम्मो हेतुस्स मग्गारम्मणस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
459. Hetu maggārammaṇo dhammo hetussa maggārammaṇassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
४६०. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
460. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं)।
Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. मग्गहेतुकपदं
2. Maggahetukapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
४६१. हेतुं मग्गहेतुकं धम्मं पटिच्च हेतु मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि।
461. Hetuṃ maggahetukaṃ dhammaṃ paṭicca hetu maggahetuko dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं मग्गहेतुकं धम्मं पटिच्च नहेतु मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ maggahetukaṃ dhammaṃ paṭicca nahetu maggahetuko dhammo uppajjati hetupaccayā… tīṇi.
हेतुं मग्गहेतुकञ्च नहेतुं मग्गहेतुकञ्च धम्मं पटिच्च हेतु मग्गहेतुको धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ maggahetukañca nahetuṃ maggahetukañca dhammaṃ paṭicca hetu maggahetuko dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
४६२. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… आसेवने नव, कम्मे नव, आहारे नव, इन्द्रिये नव…पे॰… अविगते नव (संखित्तं)।
462. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… āsevane nava, kamme nava, āhāre nava, indriye nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
४६३. हेतुं मग्गहेतुकं धम्मं पटिच्च हेतु मग्गहेतुको धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
463. Hetuṃ maggahetukaṃ dhammaṃ paṭicca hetu maggahetuko dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
४६४. नअधिपतिया छ, नपुरेजाते नव, नपच्छाजाते नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
464. Naadhipatiyā cha, napurejāte nava, napacchājāte nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया छ (संखित्तं)।
Hetupaccayā naadhipatiyā cha (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया छ (संखित्तं)।
Naadhipatipaccayā hetuyā cha (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-अधिपतिपच्चया
Hetu-adhipatipaccayā
४६५. हेतु मग्गहेतुको धम्मो हेतुस्स मग्गहेतुकस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
465. Hetu maggahetuko dhammo hetussa maggahetukassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु मग्गहेतुको धम्मो हेतुस्स मग्गहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Hetu maggahetuko dhammo hetussa maggahetukassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु मग्गहेतुको धम्मो नहेतुस्स मग्गहेतुकस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि (संखित्तं)।
Nahetu maggahetuko dhammo nahetussa maggahetukassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi (saṃkhittaṃ).
४६६. हेतुया तीणि, अधिपतिया छ, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव, अविगते नव (संखित्तं)।
466. Hetuyā tīṇi, adhipatiyā cha, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४६७. हेतु मग्गहेतुको धम्मो हेतुस्स मग्गहेतुकस्स धम्मस्स सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
467. Hetu maggahetuko dhammo hetussa maggahetukassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
४६८. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
468. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया अधिपतिया तीणि (संखित्तं)।
Nahetupaccayā adhipatiyā tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
३. मग्गाधिपतिपदं
3. Maggādhipatipadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
४६९. हेतुं मग्गाधिपतिं धम्मं पटिच्च हेतु मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया… तीणि।
469. Hetuṃ maggādhipatiṃ dhammaṃ paṭicca hetu maggādhipati dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं मग्गाधिपतिं धम्मं पटिच्च नहेतु मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ maggādhipatiṃ dhammaṃ paṭicca nahetu maggādhipati dhammo uppajjati hetupaccayā… tīṇi.
हेतुं मग्गाधिपतिञ्च नहेतुं मग्गाधिपतिञ्च धम्मं पटिच्च हेतु मग्गाधिपति धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ maggādhipatiñca nahetuṃ maggādhipatiñca dhammaṃ paṭicca hetu maggādhipati dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
४७०. हेतुया नव, आरम्मणे नव…पे॰… कम्मे नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
470. Hetuyā nava, ārammaṇe nava…pe… kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नअधिपतिपच्चयो
Naadhipatipaccayo
४७१. हेतुं मग्गाधिपतिं धम्मं पटिच्च हेतु मग्गाधिपति धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
471. Hetuṃ maggādhipatiṃ dhammaṃ paṭicca hetu maggādhipati dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
४७२. नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं)।
472. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नअधिपतिपच्चया हेतुया नव (संखित्तं)।
Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
४७३. हेतु मग्गाधिपति धम्मो हेतुस्स मग्गाधिपतिस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
473. Hetu maggādhipati dhammo hetussa maggādhipatissa dhammassa hetupaccayena paccayo… tīṇi.
हेतु मग्गाधिपति धम्मो हेतुस्स मग्गाधिपतिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu maggādhipati dhammo hetussa maggādhipatissa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु मग्गाधिपति धम्मो हेतुस्स मग्गाधिपतिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu maggādhipati dhammo hetussa maggādhipatissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु मग्गाधिपति धम्मो नहेतुस्स मग्गाधिपतिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu maggādhipati dhammo nahetussa maggādhipatissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु मग्गाधिपति च नहेतु मग्गाधिपति च धम्मा हेतुस्स मग्गाधिपतिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu maggādhipati ca nahetu maggādhipati ca dhammā hetussa maggādhipatissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
४७४. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव…पे॰… अविगते नव (संखित्तं)।
474. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४७५. हेतु मग्गाधिपति धम्मो हेतुस्स मग्गाधिपतिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
475. Hetu maggādhipati dhammo hetussa maggādhipatissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
४७६. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
476. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकमग्गारम्मणत्तिकं निट्ठितं।
Hetudukamaggārammaṇattikaṃ niṭṭhitaṃ.
१-१७. हेतुदुक-उप्पन्नत्तिकं
1-17. Hetuduka-uppannattikaṃ
१. उप्पन्नपदं
1. Uppannapadaṃ
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतु-उपनिस्सयपच्चया
Hetu-upanissayapaccayā
४७७. हेतु उप्पन्नो धम्मो हेतुस्स उप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
477. Hetu uppanno dhammo hetussa uppannassa dhammassa hetupaccayena paccayo… tīṇi.
नहेतु उप्पन्नो धम्मो नहेतुस्स उप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Nahetu uppanno dhammo nahetussa uppannassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु उप्पन्नो धम्मो हेतुस्स उप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Hetu uppanno dhammo hetussa uppannassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु उप्पन्नो धम्मो नहेतुस्स उप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu uppanno dhammo nahetussa uppannassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु उप्पन्नो धम्मो हेतुस्स उप्पन्नस्स धम्मस्स सहजातपच्चयेन पच्चयो (संखित्तं)।
Hetu uppanno dhammo hetussa uppannassa dhammassa sahajātapaccayena paccayo (saṃkhittaṃ).
नहेतु उप्पन्नो धम्मो नहेतुस्स उप्पन्नस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे॰…। पकतूपनिस्सयो – उप्पन्नं उतुं उपनिस्साय झानं उप्पादेति, विपस्सनं… मग्गं… अभिञ्ञं… समापत्तिं उप्पादेति (संखित्तं)।
Nahetu uppanno dhammo nahetussa uppannassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uppannaṃ utuṃ upanissāya jhānaṃ uppādeti, vipassanaṃ… maggaṃ… abhiññaṃ… samāpattiṃ uppādeti (saṃkhittaṃ).
४७८. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया छ, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, अविगते नव (संखित्तं)।
478. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cha, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye tīṇi, purejāte tīṇi, pacchājāte tīṇi, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४७९. हेतु उप्पन्नो धम्मो हेतुस्स उप्पन्नस्स धम्मस्स सहजातपच्चयेन पच्चयो (संखित्तं)।
479. Hetu uppanno dhammo hetussa uppannassa dhammassa sahajātapaccayena paccayo (saṃkhittaṃ).
४८०. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
480. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं)।
Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं। इमम्हि दुकतिके पटिच्चवारम्पि सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि अनुप्पन्नम्पि उप्पादीपि नत्थि।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ. Imamhi dukatike paṭiccavārampi sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi anuppannampi uppādīpi natthi.)
हेतुदुकउप्पन्नत्तिकं निट्ठितं।
Hetudukauppannattikaṃ niṭṭhitaṃ.
१-१८. हेतुदुक-अतीतत्तिकं
1-18. Hetuduka-atītattikaṃ
३. पच्चुप्पन्नपदं
3. Paccuppannapadaṃ
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
४८१. हेतु पच्चुप्पन्नो धम्मो हेतुस्स पच्चुप्पन्नस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
481. Hetu paccuppanno dhammo hetussa paccuppannassa dhammassa hetupaccayena paccayo… tīṇi.
नहेतु पच्चुप्पन्नो धम्मो नहेतुस्स पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… तीणि।
Nahetu paccuppanno dhammo nahetussa paccuppannassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
हेतु पच्चुप्पन्नो धम्मो हेतुस्स पच्चुप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Hetu paccuppanno dhammo hetussa paccuppannassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु पच्चुप्पन्नो धम्मो नहेतुस्स पच्चुप्पन्नस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu paccuppanno dhammo nahetussa paccuppannassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु पच्चुप्पन्नो धम्मो हेतुस्स पच्चुप्पन्नस्स धम्मस्स सहजातपच्चयेन पच्चयो (संखित्तं)।
Hetu paccuppanno dhammo hetussa paccuppannassa dhammassa sahajātapaccayena paccayo (saṃkhittaṃ).
४८२. हेतुया तीणि, आरम्मणे तीणि, अधिपतिया छ, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव , झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, अविगते नव (संखित्तं)।
482. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cha, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava , jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४८३. हेतु पच्चुप्पन्नो धम्मो हेतुस्स पच्चुप्पन्नस्स धम्मस्स सहजातपच्चयेन पच्चयो (संखित्तं)।
483. Hetu paccuppanno dhammo hetussa paccuppannassa dhammassa sahajātapaccayena paccayo (saṃkhittaṃ).
४८४. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
484. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे तीणि (संखित्तं)।
Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं। इमम्हि दुकतिके पटिच्चवारम्पि सहजातवारम्पि पच्चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि अतीतम्पि अनागतम्पि नत्थि।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ. Imamhi dukatike paṭiccavārampi sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi atītampi anāgatampi natthi.)
हेतुदुकअतीतत्तिकं निट्ठितं।
Hetudukaatītattikaṃ niṭṭhitaṃ.
१-१९. हेतुदुक-अतीतारम्मणत्तिकं
1-19. Hetuduka-atītārammaṇattikaṃ
१. अतीतारम्मणपदं
1. Atītārammaṇapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
४८५. हेतुं अतीतारम्मणं धम्मं पटिच्च हेतु अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
485. Hetuṃ atītārammaṇaṃ dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अतीतारम्मणं धम्मं पटिच्च नहेतु अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ atītārammaṇaṃ dhammaṃ paṭicca nahetu atītārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अतीतारम्मणञ्च नहेतुं अतीतारम्मणञ्च धम्मं पटिच्च हेतु अतीतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ atītārammaṇañca nahetuṃ atītārammaṇañca dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
४८६. हेतुया नव, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव…पे॰… कम्मे नव…पे॰… अविगते नव (संखित्तं)।
486. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava…pe… kamme nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
४८७. नहेतुं अतीतारम्मणं धम्मं पटिच्च नहेतु अतीतारम्मणो धम्मो उप्पज्जति नहेतुपच्चया। नहेतुं अतीतारम्मणं धम्मं पटिच्च हेतु अतीतारम्मणो धम्मो उप्पज्जति नहेतुपच्चया। (२)
487. Nahetuṃ atītārammaṇaṃ dhammaṃ paṭicca nahetu atītārammaṇo dhammo uppajjati nahetupaccayā. Nahetuṃ atītārammaṇaṃ dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati nahetupaccayā. (2)
हेतुं अतीतारम्मणं धम्मं पटिच्च हेतु अतीतारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ atītārammaṇaṃ dhammaṃ paṭicca hetu atītārammaṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
४८८. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
488. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
४८९. हेतु अतीतारम्मणो धम्मो हेतुस्स अतीतारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
489. Hetu atītārammaṇo dhammo hetussa atītārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु अतीतारम्मणो धम्मो हेतुस्स अतीतारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu atītārammaṇo dhammo hetussa atītārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु अतीतारम्मणो धम्मो हेतुस्स अतीतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu atītārammaṇo dhammo hetussa atītārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु अतीतारम्मणो धम्मो नहेतुस्स अतीतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu atītārammaṇo dhammo nahetussa atītārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु अतीतारम्मणो च नहेतु अतीतारम्मणो च धम्मा हेतुस्स अतीतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu atītārammaṇo ca nahetu atītārammaṇo ca dhammā hetussa atītārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
४९०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, अत्थिया नव…पे॰… अविगते नव (संखित्तं)।
490. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४९१. हेतु अतीतारम्मणो धम्मो हेतुस्स अतीतारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
491. Hetu atītārammaṇo dhammo hetussa atītārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
४९२. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
492. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. अनागतारम्मणपदं
2. Anāgatārammaṇapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
४९३. हेतुं अनागतारम्मणं धम्मं पटिच्च हेतु अनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
493. Hetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca hetu anāgatārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अनागतारम्मणं धम्मं पटिच्च नहेतु अनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca nahetu anāgatārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अनागतारम्मणञ्च नहेतुं अनागतारम्मणञ्च धम्मं पटिच्च हेतु अनागतारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ anāgatārammaṇañca nahetuṃ anāgatārammaṇañca dhammaṃ paṭicca hetu anāgatārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
४९४. हेतुया नव, आरम्मणे नव…पे॰… कम्मे नव…पे॰… अविगते नव (संखित्तं)।
494. Hetuyā nava, ārammaṇe nava…pe… kamme nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
४९५. नहेतुं अनागतारम्मणं धम्मं पटिच्च नहेतु अनागतारम्मणो धम्मो उप्पज्जति नहेतुपच्चया। नहेतुं अनागतारम्मणं धम्मं पटिच्च हेतु अनागतारम्मणो धम्मो उप्पज्जति नहेतुपच्चया । (२)
495. Nahetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca nahetu anāgatārammaṇo dhammo uppajjati nahetupaccayā. Nahetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca hetu anāgatārammaṇo dhammo uppajjati nahetupaccayā . (2)
हेतुं अनागतारम्मणं धम्मं पटिच्च हेतु अनागतारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca hetu anāgatārammaṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
४९६. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
496. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
४९७. हेतु अनागतारम्मणो धम्मो हेतुस्स अनागतारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
497. Hetu anāgatārammaṇo dhammo hetussa anāgatārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु अनागतारम्मणो धम्मो हेतुस्स अनागतारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu anāgatārammaṇo dhammo hetussa anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु अनागतारम्मणो धम्मो हेतुस्स अनागतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu anāgatārammaṇo dhammo hetussa anāgatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु अनागतारम्मणो धम्मो नहेतुस्स अनागतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu anāgatārammaṇo dhammo nahetussa anāgatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु अनागतारम्मणो च नहेतु अनागतारम्मणो च धम्मा हेतुस्स अनागतारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu anāgatārammaṇo ca nahetu anāgatārammaṇo ca dhammā hetussa anāgatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
४९८. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि…पे॰… अविगते नव (संखित्तं)।
498. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
४९९. हेतु अनागतारम्मणो धम्मो हेतुस्स अनागतारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
499. Hetu anāgatārammaṇo dhammo hetussa anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
५००. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
500. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
३. पच्चुप्पन्नारम्मणपदं
3. Paccuppannārammaṇapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
५०१. हेतुं पच्चुप्पन्नारम्मणं धम्मं पटिच्च हेतु पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
501. Hetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं पच्चुप्पन्नारम्मणं धम्मं पटिच्च नहेतु पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nahetu paccuppannārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं पच्चुप्पन्नारम्मणञ्च नहेतुं पच्चुप्पन्नारम्मणञ्च धम्मं पटिच्च हेतु पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ paccuppannārammaṇañca nahetuṃ paccuppannārammaṇañca dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
५०२. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव…पे॰… अविगते नव (संखित्तं)।
502. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
५०३. नहेतुं पच्चुप्पन्नारम्मणं धम्मं पटिच्च नहेतु पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति नहेतुपच्चया। नहेतुं पच्चुप्पन्नारम्मणं धम्मं पटिच्च हेतु पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति नहेतुपच्चया। (२)
503. Nahetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nahetu paccuppannārammaṇo dhammo uppajjati nahetupaccayā. Nahetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati nahetupaccayā. (2)
हेतुं पच्चुप्पन्नारम्मणं धम्मं पटिच्च हेतु पच्चुप्पन्नारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca hetu paccuppannārammaṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
५०४. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
504. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
५०५. हेतु पच्चुप्पन्नारम्मणो धम्मो हेतुस्स पच्चुप्पन्नारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
505. Hetu paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु पच्चुप्पन्नारम्मणो धम्मो हेतुस्स पच्चुप्पन्नारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु पच्चुप्पन्नारम्मणो धम्मो हेतुस्स पच्चुप्पन्नारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु पच्चुप्पन्नारम्मणो धम्मो नहेतुस्स पच्चुप्पन्नारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu paccuppannārammaṇo dhammo nahetussa paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु पच्चुप्पन्नारम्मणो च नहेतु पच्चुप्पन्नारम्मणो च धम्मा हेतुस्स पच्चुप्पन्नारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu paccuppannārammaṇo ca nahetu paccuppannārammaṇo ca dhammā hetussa paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
५०६. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव…पे॰… अविगते नव (संखित्तं)।
506. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
५०७. हेतु पच्चुप्पन्नारम्मणो धम्मो हेतुस्स पच्चुप्पन्नारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
507. Hetu paccuppannārammaṇo dhammo hetussa paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
५०८. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
508. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकअतीतारम्मणत्तिकं निट्ठितं।
Hetudukaatītārammaṇattikaṃ niṭṭhitaṃ.
१-२०. हेतुदुक-अज्झत्तत्तिकं
1-20. Hetuduka-ajjhattattikaṃ
१. अज्झत्तपदं
1. Ajjhattapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
५०९. हेतुं अज्झत्तं धम्मं पटिच्च हेतु अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
509. Hetuṃ ajjhattaṃ dhammaṃ paṭicca hetu ajjhatto dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अज्झत्तं धम्मं पटिच्च नहेतु अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ ajjhattaṃ dhammaṃ paṭicca nahetu ajjhatto dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अज्झत्तञ्च नहेतुं अज्झत्तञ्च धम्मं पटिच्च हेतु अज्झत्तो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ ajjhattañca nahetuṃ ajjhattañca dhammaṃ paṭicca hetu ajjhatto dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
५१०. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… कम्मे नव, विपाके नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
510. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नहेतुपच्चयादि
Nahetupaccayādi
५११. नहेतुं अज्झत्तं धम्मं पटिच्च नहेतु अज्झत्तो धम्मो उप्पज्जति नहेतुपच्चया। नहेतुं अज्झत्तं धम्मं पटिच्च हेतु अज्झत्तो धम्मो उप्पज्जति नहेतुपच्चया। (२)
511. Nahetuṃ ajjhattaṃ dhammaṃ paṭicca nahetu ajjhatto dhammo uppajjati nahetupaccayā. Nahetuṃ ajjhattaṃ dhammaṃ paṭicca hetu ajjhatto dhammo uppajjati nahetupaccayā. (2)
हेतुं अज्झत्तं धम्मं पटिच्च नहेतु अज्झत्तो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ ajjhattaṃ dhammaṃ paṭicca nahetu ajjhatto dhammo uppajjati naārammaṇapaccayā. (1)
नहेतुं अज्झत्तं धम्मं पटिच्च नहेतु अज्झत्तो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Nahetuṃ ajjhattaṃ dhammaṃ paṭicca nahetu ajjhatto dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं अज्झत्तञ्च नहेतुं अज्झत्तञ्च धम्मं पटिच्च नहेतु अज्झत्तो धम्मो उप्पज्जति नआरम्मणपच्चया। (१)
Hetuṃ ajjhattañca nahetuṃ ajjhattañca dhammaṃ paṭicca nahetu ajjhatto dhammo uppajjati naārammaṇapaccayā. (1)
हेतुं अज्झत्तं धम्मं पटिच्च हेतु अज्झत्तो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ ajjhattaṃ dhammaṃ paṭicca hetu ajjhatto dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
५१२. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
512. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
५१३. हेतु अज्झत्तो धम्मो हेतुस्स अज्झत्तस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
513. Hetu ajjhatto dhammo hetussa ajjhattassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु अज्झत्तो धम्मो हेतुस्स अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu ajjhatto dhammo hetussa ajjhattassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु अज्झत्तो धम्मो हेतुस्स अज्झत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu ajjhatto dhammo hetussa ajjhattassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु अज्झत्तो धम्मो नहेतुस्स अज्झत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu ajjhatto dhammo nahetussa ajjhattassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु अज्झत्तो च नहेतु अज्झत्तो च धम्मा हेतुस्स अज्झत्तस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu ajjhatto ca nahetu ajjhatto ca dhammā hetussa ajjhattassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
५१४. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव, निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
514. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
५१५. हेतु अज्झत्तो धम्मो हेतुस्स अज्झत्तस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
515. Hetu ajjhatto dhammo hetussa ajjhattassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
५१६. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
516. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. बहिद्धापदं
2. Bahiddhāpadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
५१७. हेतुं बहिद्धा धम्मं पटिच्च हेतु बहिद्धा धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
517. Hetuṃ bahiddhā dhammaṃ paṭicca hetu bahiddhā dhammo uppajjati hetupaccayā (saṃkhittaṃ).
५१८. हेतुया नव, आरम्मणे नव…पे॰… कम्मे नव, विपाके नव…पे॰… अविगते नव (संखित्तं)।
518. Hetuyā nava, ārammaṇe nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
नहेतुपच्चयो
Nahetupaccayo
५१९. नहेतुं बहिद्धा धम्मं पटिच्च नहेतु बहिद्धा धम्मो उप्पज्जति नहेतुपच्चया। नहेतुं बहिद्धा धम्मं पटिच्च हेतु बहिद्धा धम्मो उप्पज्जति नहेतुपच्चया। (२) (संखित्तं)।
519. Nahetuṃ bahiddhā dhammaṃ paṭicca nahetu bahiddhā dhammo uppajjati nahetupaccayā. Nahetuṃ bahiddhā dhammaṃ paṭicca hetu bahiddhā dhammo uppajjati nahetupaccayā. (2) (Saṃkhittaṃ).
५२०. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नअञ्ञमञ्ञे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
520. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
५२१. हेतु बहिद्धा धम्मो हेतुस्स बहिद्धा धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
521. Hetu bahiddhā dhammo hetussa bahiddhā dhammassa hetupaccayena paccayo… tīṇi.
हेतु बहिद्धा धम्मो हेतुस्स बहिद्धा धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu bahiddhā dhammo hetussa bahiddhā dhammassa ārammaṇapaccayena paccayo… nava.
हेतु बहिद्धा धम्मो हेतुस्स बहिद्धा धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu bahiddhā dhammo hetussa bahiddhā dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु बहिद्धा धम्मो नहेतुस्स बहिद्धा धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Nahetu bahiddhā dhammo nahetussa bahiddhā dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
हेतु बहिद्धा च नहेतु बहिद्धा च धम्मा हेतुस्स बहिद्धा धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu bahiddhā ca nahetu bahiddhā ca dhammā hetussa bahiddhā dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
५२२. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे॰… पुरेजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव…पे॰… अविगते नव (संखित्तं)।
522. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… purejāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
५२३. हेतु बहिद्धा धम्मो हेतुस्स बहिद्धा धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
523. Hetu bahiddhā dhammo hetussa bahiddhā dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
५२४. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
524. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं। अज्झत्तबहिद्धा न लब्भन्ति।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ. Ajjhattabahiddhā na labbhanti.)
हेतुदुकअज्झत्तत्तिकं निट्ठितं।
Hetudukaajjhattattikaṃ niṭṭhitaṃ.
१-२१. हेतुदुक-अज्झत्तारम्मणत्तिकं
1-21. Hetuduka-ajjhattārammaṇattikaṃ
१. अज्झत्तारम्मणपदं
1. Ajjhattārammaṇapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
५२५. हेतुं अज्झत्तारम्मणं धम्मं पटिच्च हेतु अज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
525. Hetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca hetu ajjhattārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अज्झत्तारम्मणं धम्मं पटिच्च नहेतु अज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nahetu ajjhattārammaṇo dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अज्झत्तारम्मणञ्च नहेतुं अज्झत्तारम्मणञ्च धम्मं पटिच्च हेतु अज्झत्तारम्मणो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ ajjhattārammaṇañca nahetuṃ ajjhattārammaṇañca dhammaṃ paṭicca hetu ajjhattārammaṇo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
५२६. हेतुया नव, आरम्मणे नव, अधिपतिया नव…पे॰… अविगते नव (संखित्तं)।
526. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
५२७. नहेतुं अज्झत्तारम्मणं धम्मं पटिच्च नहेतु अज्झत्तारम्मणो धम्मो उप्पज्जति नहेतुपच्चया। नहेतुं अज्झत्तारम्मणं धम्मं पटिच्च हेतु अज्झत्तारम्मणो धम्मो उप्पज्जति नहेतुपच्चया। (२)
527. Nahetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nahetu ajjhattārammaṇo dhammo uppajjati nahetupaccayā. Nahetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca hetu ajjhattārammaṇo dhammo uppajjati nahetupaccayā. (2)
हेतुं अज्झत्तारम्मणं धम्मं पटिच्च हेतु अज्झत्तारम्मणो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca hetu ajjhattārammaṇo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
५२८. नहेतुया द्वे, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
528. Nahetuyā dve, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
५२९. हेतु अज्झत्तारम्मणो धम्मो हेतुस्स अज्झत्तारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो (संखित्तं)।
529. Hetu ajjhattārammaṇo dhammo hetussa ajjhattārammaṇassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
५३०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव…पे॰… अविगते नव (संखित्तं)।
530. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
५३१. हेतु अज्झत्तारम्मणो धम्मो हेतुस्स अज्झत्तारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
531. Hetu ajjhattārammaṇo dhammo hetussa ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
५३२. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
532. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
२. बहिद्धारम्मणपदं
2. Bahiddhārammaṇapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
५३३. हेतुं बहिद्धारम्मणं धम्मं पटिच्च हेतु बहिद्धारम्मणो धम्मो उप्पज्जति हेतुपच्चया (संखित्तं)।
533. Hetuṃ bahiddhārammaṇaṃ dhammaṃ paṭicca hetu bahiddhārammaṇo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
५३४. हेतुया नव, आरम्मणे नव…पे॰… अविगत नव (संखित्तं)।
534. Hetuyā nava, ārammaṇe nava…pe… avigata nava (saṃkhittaṃ).
नहेतुपच्चयो
Nahetupaccayo
५३५. नहेतुं बहिद्धारम्मणं धम्मं पटिच्च नहेतु बहिद्धारम्मणो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं)।
535. Nahetuṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nahetu bahiddhārammaṇo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).
५३६. नहेतुया द्वे, नअधिपतिया नव…पे॰… नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते नव (संखित्तं)।
536. Nahetuyā dve, naadhipatiyā nava…pe… napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṃ, namagge ekaṃ, navippayutte nava (saṃkhittaṃ).
हेतुपच्चया नअधिपतिया नव (संखित्तं)।
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
५३७. हेतु बहिद्धारम्मणो धम्मो हेतुस्स बहिद्धारम्मणस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
537. Hetu bahiddhārammaṇo dhammo hetussa bahiddhārammaṇassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु बहिद्धारम्मणो धम्मो हेतुस्स बहिद्धारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu bahiddhārammaṇo dhammo hetussa bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु बहिद्धारम्मणो धम्मो हेतुस्स बहिद्धारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि।
Hetu bahiddhārammaṇo dhammo hetussa bahiddhārammaṇassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi.
नहेतु बहिद्धारम्मणो धम्मो नहेतुस्स बहिद्धारम्मणस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – सहजाताधिपति… तीणि (संखित्तं)।
Nahetu bahiddhārammaṇo dhammo nahetussa bahiddhārammaṇassa dhammassa adhipatipaccayena paccayo – sahajātādhipati… tīṇi (saṃkhittaṃ).
५३८. हेतुया तीणि, आरम्मणे नव, अधिपतिया छ, कम्मे तीणि, विपाके नव, आहारे तीणि…पे॰… अविगते नव (संखित्तं)।
538. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā cha, kamme tīṇi, vipāke nava, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
५३९. हेतु बहिद्धारम्मणो धम्मो हेतुस्स बहिद्धारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
539. Hetu bahiddhārammaṇo dhammo hetussa bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
५४०. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
540. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकअज्झत्तारम्मणत्तिकं निट्ठितं।
Hetudukaajjhattārammaṇattikaṃ niṭṭhitaṃ.
१-२२. हेतुदुक-सनिदस्सनसप्पटिघत्तिकं
1-22. Hetuduka-sanidassanasappaṭighattikaṃ
१. अनिदस्सनसप्पटिघपदं
1. Anidassanasappaṭighapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
५४१. नहेतुं अनिदस्सनसप्पटिघं धम्मं पटिच्च नहेतु अनिदस्सनसप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… अधिपतिपच्चया… सहजातपच्चया… अञ्ञमञ्ञपच्चया … निस्सयपच्चया… कम्मपच्चया… विपाकपच्चया… आहारपच्चया… इन्द्रियपच्चया… झानपच्चया… मग्गपच्चया… विप्पयुत्तपच्चया… अत्थिपच्चया… अविगतपच्चया।
541. Nahetuṃ anidassanasappaṭighaṃ dhammaṃ paṭicca nahetu anidassanasappaṭigho dhammo uppajjati hetupaccayā… adhipatipaccayā… sahajātapaccayā… aññamaññapaccayā … nissayapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… vippayuttapaccayā… atthipaccayā… avigatapaccayā.
सुद्धं
Suddhaṃ
५४२. हेतुया एकं, अधिपतिया एकं, सहजाते एकं, अञ्ञमञ्ञे एकं, निस्सये एकं, कम्मे एकं, विपाके एकं, मग्गे एकं, विप्पयुत्ते एकं, अत्थिया एकं, अविगते एकं (संखित्तं)।
542. Hetuyā ekaṃ, adhipatiyā ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, kamme ekaṃ, vipāke ekaṃ, magge ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, avigate ekaṃ (saṃkhittaṃ).
५४३. नहेतुया एकं, नआरम्मणे एकं, नअधिपतिया एकं (सब्बे पच्चया कातब्बा)…पे॰… नोविगते एकं (संखित्तं)।
543. Nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ (sabbe paccayā kātabbā)…pe… novigate ekaṃ (saṃkhittaṃ).
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
सहजातपच्चयादि
Sahajātapaccayādi
५४४. नहेतु अनिदस्सनसप्पटिघो धम्मो नहेतुस्स अनिदस्सनसप्पटिघस्स धम्मस्स सहजातपच्चयेन पच्चयो… अञ्ञमञ्ञपच्चयेन पच्चयो… निस्सयपच्चयेन पच्चयो… अत्थिपच्चयेन पच्चयो… अविगतपच्चयेन पच्चयो (सब्बत्थ एकं)।
544. Nahetu anidassanasappaṭigho dhammo nahetussa anidassanasappaṭighassa dhammassa sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo… atthipaccayena paccayo… avigatapaccayena paccayo (sabbattha ekaṃ).
२. अनिदस्सनअप्पटिघपदं
2. Anidassanaappaṭighapadaṃ
१-६. पटिच्चवारादि
1-6. Paṭiccavārādi
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयो
Hetupaccayo
५४५. हेतुं अनिदस्सनअप्पटिघं धम्मं पटिच्च हेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
545. Hetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca hetu anidassanaappaṭigho dhammo uppajjati hetupaccayā… tīṇi.
नहेतुं अनिदस्सनअप्पटिघं धम्मं पटिच्च नहेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि।
Nahetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu anidassanaappaṭigho dhammo uppajjati hetupaccayā… tīṇi.
हेतुं अनिदस्सनअप्पटिघञ्च नहेतुं अनिदस्सनअप्पटिघञ्च धम्मं पटिच्च हेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं)।
Hetuṃ anidassanaappaṭighañca nahetuṃ anidassanaappaṭighañca dhammaṃ paṭicca hetu anidassanaappaṭigho dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
५४६. हेतुया नव, आरम्मणे नव…पे॰… कम्मे नव, विपाके नव, आहारे नव…पे॰… अविगते नव (संखित्तं)।
546. Hetuyā nava, ārammaṇe nava…pe… kamme nava, vipāke nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
नहेतु-नअधिपतिपच्चया
Nahetu-naadhipatipaccayā
५४७. नहेतुं अनिदस्सनअप्पटिघं धम्मं पटिच्च नहेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति नहेतुपच्चया। नहेतुं अनिदस्सनअप्पटिघं धम्मं पटिच्च हेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति नहेतुपच्चया। (२)
547. Nahetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu anidassanaappaṭigho dhammo uppajjati nahetupaccayā. Nahetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca hetu anidassanaappaṭigho dhammo uppajjati nahetupaccayā. (2)
हेतुं अनिदस्सनअप्पटिघं धम्मं पटिच्च नहेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति नआरम्मणपच्चया… तीणि।
Hetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu anidassanaappaṭigho dhammo uppajjati naārammaṇapaccayā… tīṇi.
हेतुं अनिदस्सनअप्पटिघं धम्मं पटिच्च हेतु अनिदस्सनअप्पटिघो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं)।
Hetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca hetu anidassanaappaṭigho dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
५४८. नहेतुया द्वे, नआरम्मणे तीणि, नअधिपतिया नव…पे॰… नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं , नसम्पयुत्ते तीणि, नविप्पयुत्ते नव, नोनत्थिया तीणि, नोविगते तीणि (संखित्तं)।
548. Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā nava…pe… napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ , nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे द्वे (संखित्तं)।
Nahetupaccayā ārammaṇe dve (saṃkhittaṃ).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा।)
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
७. पञ्हावारो
7. Pañhāvāro
पच्चयचतुक्कं
Paccayacatukkaṃ
हेतुपच्चयादि
Hetupaccayādi
५४९. हेतु अनिदस्सनअप्पटिघो धम्मो हेतुस्स अनिदस्सनअप्पटिघस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि।
549. Hetu anidassanaappaṭigho dhammo hetussa anidassanaappaṭighassa dhammassa hetupaccayena paccayo… tīṇi.
हेतु अनिदस्सनअप्पटिघो धम्मो हेतुस्स अनिदस्सनअप्पटिघस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… नव।
Hetu anidassanaappaṭigho dhammo hetussa anidassanaappaṭighassa dhammassa ārammaṇapaccayena paccayo… nava.
हेतु अनिदस्सनअप्पटिघो धम्मो हेतुस्स अनिदस्सनअप्पटिघस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति… तीणि।
Hetu anidassanaappaṭigho dhammo hetussa anidassanaappaṭighassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi.
नहेतु अनिदस्सनअप्पटिघो धम्मो नहेतुस्स अनिदस्सनअप्पटिघस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति सहजाताधिपति… तीणि।
Nahetu anidassanaappaṭigho dhammo nahetussa anidassanaappaṭighassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati sahajātādhipati… tīṇi.
हेतु अनिदस्सनअप्पटिघो च नहेतु अनिदस्सनअप्पटिघो च धम्मा हेतुस्स अनिदस्सनअप्पटिघस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति… तीणि (संखित्तं)।
Hetu anidassanaappaṭigho ca nahetu anidassanaappaṭigho ca dhammā hetussa anidassanaappaṭighassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (saṃkhittaṃ).
५५०. हेतुया तीणि, आरम्मणे नव, अधिपतिया नव, अनन्तरे नव, समनन्तरे नव, सहजाते नव, अञ्ञमञ्ञे नव , निस्सये नव, उपनिस्सये नव, पुरेजाते तीणि, पच्छाजाते तीणि, आसेवने नव, कम्मे तीणि, विपाके नव, आहारे तीणि, इन्द्रिये नव, झाने तीणि, मग्गे नव, सम्पयुत्ते नव, विप्पयुत्ते पञ्च, अत्थिया नव, नत्थिया नव, विगते नव, अविगते नव (संखित्तं)।
550. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava , nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava (saṃkhittaṃ).
पच्चनीयुद्धारो
Paccanīyuddhāro
५५१. हेतु अनिदस्सनअप्पटिघो धम्मो हेतुस्स अनिदस्सनअप्पटिघस्स धम्मस्स आरम्मणपच्चयेन पच्चयो… सहजातपच्चयेन पच्चयो… उपनिस्सयपच्चयेन पच्चयो (संखित्तं)।
551. Hetu anidassanaappaṭigho dhammo hetussa anidassanaappaṭighassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
५५२. नहेतुया नव, नआरम्मणे नव (संखित्तं)।
552. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
हेतुपच्चया नआरम्मणे तीणि (संखित्तं)।
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
नहेतुपच्चया आरम्मणे नव (संखित्तं)।
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(यथा कुसलत्तिके पञ्हावारस्स अनुलोमम्पि पच्चनीयम्पि अनुलोमपच्चनीयम्पि पच्चनीयानुलोमम्पि गणितं, एवं गणेतब्बं।)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
हेतुदुकसनिदस्सनसप्पटिघत्तिकं निट्ठितं।
Hetudukasanidassanasappaṭighattikaṃ niṭṭhitaṃ.