Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ (ཊཱིཀཱ) • Saṃyuttanikāya (ṭīkā) |
༨. ཛེཏཝནསུཏྟཝཎྞནཱ
8. Jetavanasuttavaṇṇanā
༤༨. ཨེསིཏགུཎཏྟཱ ཨེསིཡམཱནགུཎཏྟཱ ཙ ཨིསཱི, ཨསེཀྑཱ སེཀྑཀལྱཱཎཔུཐུཛྫནཱ ཙ། ཨིསཱིནཾ སངྒྷོ ཨིསིསངྒྷོ། ཨིསིསངྒྷེན ནིསེཝིཏཾ། ཏེནཱཧ ‘‘བྷིཀྑུསངྒྷནིསེཝིཏ’’ནྟི།
48. Esitaguṇattā esiyamānaguṇattā ca isī, asekkhā sekkhakalyāṇaputhujjanā ca. Isīnaṃ saṅgho isisaṅgho. Isisaṅghena nisevitaṃ. Tenāha ‘‘bhikkhusaṅghanisevita’’nti.
ཏཾ ཀཱརེནྟསྶ གནྡྷཀུཊིཔཱསཱདཀཱུཊཱགཱརཱདིཝསེན སིནིདྡྷསནྡཙྪཱཡརུཀྑལཏཱཝསེན བྷཱུམིབྷཱགསམྤཏྟིཡཱ ཙ ཨནཉྙསཱདྷཱརཎཾ ཨཏིརམཎཱིཡཾ ཏཾ ཛེཏཝནཾ ཙིཏྟཾ ཏོསེཏི, ཏཐཱ ཨརིཡཱནཾ ནིཝཱསབྷཱཝེནཔཱིཏི ཨཱཧ ‘‘ཨེཝཾ པཋམགཱཐཱཡ ཛེཏཝནསྶ ཝཎྞཾ ཀཐེཏྭཱ’’ཏི། ཏེནཱཧ བྷགཝཱ – ‘‘ཡཏྠ ཨརཧནྟོ ཝིཧརནྟི, ཏཾ བྷཱུམིརཱམཎེཡྻཀ’’ནྟི (དྷ॰ པ॰ ༩༨; ཐེརགཱ॰ ༩༩༡)། ཨཔཙཡགཱམིཙེཏནཱ སཏྟཱནཾ ཝིསུདྡྷིཾ ཨཱཝཧཏི ཀམྨཀྑཡཱཡ སཾཝཏྟནཏོཏི ཨཱཧ ‘‘ཀམྨནྟི མགྒཙེཏནཱ’’ཏི། ཙཏུནྣཾ ཨརིཡསཙྩཱནཾ ཝིདིཏཀརཎཊྛེན ཀིལེསཱནཾ ཝིཛ྄ཛྷནཊྛེན ཙ ཝིཛྫཱ ། མགྒཔཉྙཱ སམྨཱདིཊྛཱིཏི ཨཱཧ ‘‘ཝིཛྫཱཏི མགྒཔཉྙཱ’’ཏི། སམཱདྷིཔཀྑིཀཱ དྷམྨཱ སམྨཱཝཱཡཱམསཏིསམཱདྷཡོ། ཡཐཱ ཧི ཝིཛྫཱཔི ཝིཛྫཱབྷཱགིཡཱ, ཨེཝཾ སམཱདྷིཔི སམཱདྷིཔཀྑིཀོ། སཱིལཾ ཨེཏསྶ ཨཏྠཱིཏི སཱིལནྟི ཨཱཧ ‘‘སཱིལེ པཏིཊྛིཏསྶ ཛཱིཝིཏཾ ཨུཏྟམ’’ནྟི། དིཊྛིསངྐཔྤཱཏི སམྨཱདིཊྛིསངྐཔྤཱ། ཏཏྠ སམྨཱསངྐཔྤསྶ སམྨཱདིཊྛིཡཱ ཨུཔཀཱརབྷཱཝེན ཝིཛྫཱབྷཱཝོ ཝུཏྟོ། ཏཐཱ ཧི སོ པཉྙཱཀྑནྡྷསངྒཧིཏོཏི ཝུཙྩཏི། ཡཐཱ ཙ སམྨཱསངྐཔྤཱདཡོ པཉྙཱཀྑནྡྷསངྒཧིཏཱ, ཨེཝཾ ཝཱཡཱམསཏིཡོ སམཱདྷིཀྑནྡྷསངྒཧིཏཱཏི ཨཱཧ ‘‘ཝཱཡཱམསཏིསམཱདྷཡོ’’ཏི། དྷམྨོཏི ཧི ཨིདྷ སམཱདྷི ཨདྷིཔྤེཏོ ‘‘ཨེཝཾདྷམྨཱ ཏེ བྷགཝནྟོ ཨཧེསུ’’ནྟིཨཱདཱིསུ (དཱི॰ ནི॰ ༢.༡༣; མ॰ ནི॰ ༣.༡༩༧; སཾ॰ ནི॰ ༥.༣༧༨) ཝིཡ། ཝཱཙཱཀམྨནྟཱཛཱིཝཱཏི སམྨཱཝཱཙཱཀམྨནྟཱཛཱིཝཱ། མགྒཔརིཡཱཔནྣཱ ཨེཝ ཧེཏེ སངྒཧིཏཱ། ཏེནཱཧ ‘‘ཨེཏེན ཨཊྛངྒིཀམགྒེནཱ’’ཏི།
Taṃ kārentassa gandhakuṭipāsādakūṭāgārādivasena siniddhasandacchāyarukkhalatāvasena bhūmibhāgasampattiyā ca anaññasādhāraṇaṃ atiramaṇīyaṃ taṃ jetavanaṃ cittaṃ toseti, tathā ariyānaṃ nivāsabhāvenapīti āha ‘‘evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā’’ti. Tenāha bhagavā – ‘‘yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti (dha. pa. 98; theragā. 991). Apacayagāmicetanā sattānaṃ visuddhiṃ āvahati kammakkhayāya saṃvattanatoti āha ‘‘kammanti maggacetanā’’ti. Catunnaṃ ariyasaccānaṃ viditakaraṇaṭṭhena kilesānaṃ vijjhanaṭṭhena ca vijjā. Maggapaññā sammādiṭṭhīti āha ‘‘vijjāti maggapaññā’’ti. Samādhipakkhikā dhammā sammāvāyāmasatisamādhayo. Yathā hi vijjāpi vijjābhāgiyā, evaṃ samādhipi samādhipakkhiko. Sīlaṃ etassa atthīti sīlanti āha ‘‘sīle patiṭṭhitassa jīvitaṃ uttama’’nti. Diṭṭhisaṅkappāti sammādiṭṭhisaṅkappā. Tattha sammāsaṅkappassa sammādiṭṭhiyā upakārabhāvena vijjābhāvo vutto. Tathā hi so paññākkhandhasaṅgahitoti vuccati. Yathā ca sammāsaṅkappādayo paññākkhandhasaṅgahitā, evaṃ vāyāmasatiyo samādhikkhandhasaṅgahitāti āha ‘‘vāyāmasatisamādhayo’’ti. Dhammoti hi idha samādhi adhippeto ‘‘evaṃdhammā te bhagavanto ahesu’’ntiādīsu (dī. ni. 2.13; ma. ni. 3.197; saṃ. ni. 5.378) viya. Vācākammantājīvāti sammāvācākammantājīvā. Maggapariyāpannā eva hete saṅgahitā. Tenāha ‘‘etena aṭṭhaṅgikamaggenā’’ti.
ཨུཔཱཡེན ཝིདྷིནཱ ཨརིཡམགྒོ བྷཱཝེཏབྦོ། ཏེནཱཧ ‘‘སམཱདྷིཔཀྑིཡདྷམྨ’’ནྟི། སམྨཱསམཱདྷིཔཀྑིཡཾ ཝིཔསྶནཱདྷམྨཉྩེཝ མགྒདྷམྨཉྩ། ‘‘ཨརིཡཾ ཝོ, བྷིཀྑཝེ, སམྨཱསམཱདྷིཾ དེསེསྶཱམི སཨུཔནིསཾ སཔརིཀྑཱར’’ནྟི (མ॰ ནི॰ ༣.༡༣༦) ཧི ཝཙནཏོ སམྨཱདིཊྛིཨཱདཡོ མགྒདྷམྨཱ སམྨཱསམཱདྷིཔརིཀྑཱརཱ། ཝིཙིནེཡྻཱཏི ཝཱིམཾསེཡྻ, བྷཱཝེཡྻཱཏི ཨཏྠོ། ཏཏྠཱཏི ཧེཏུམྷི བྷུམྨཝཙནཾ། ཨརིཡམགྒཧེཏུཀཱ ཧི སཏྟཱནཾ ཝིསུདྡྷི། ཏེནཱཧ ‘‘ཏསྨིཾ ཨརིཡམགྒེ ཝིསུཛ྄ཛྷཏཱི’’ཏི། པཉྩཀྑནྡྷདྷམྨཾ ཝིཙིནེཡྻཱཏི པཙྩུཔྤནྣེ པཉྩཀྑནྡྷེ ཝིཔསྶེཡྻ། ཏེསུ ཝིཔསྶིཡམཱནེསུ ཝིཔསྶནཱཡ ཨུཀྐཾསགཏཱཡ ཡདགྒེན དུཀྑསཙྩཾ པརིཉྙཱཔཊིཝེདྷེན པཊིཝིཛ྄ཛྷཱིཡཏི, ཏདགྒེན སམུདཡསཙྩཾ པཧཱནཔཊིཝེདྷེན པཊིཝིཛ྄ཛྷཱིཡཏི, ནིརོདྷསཙྩཾ སཙྪིཀིརིཡཱཔཊིཝེདྷེན, མགྒསཙྩཾ བྷཱཝནཱཔཊིཝེདྷེན པཊིཝིཛ྄ཛྷཱིཡཏཱིཏི ཨེཝཾ ཏེསུ ཙཏཱུསུ སཙྩེསུ ཝིསུཛ྄ཛྷཏཱིཏི ཨིམསྨིཾ པཀྑེ ནིམིཏྟཏྠེ ཨེཝ བྷུམྨཾ, ཏེསུ སཙྩེསུ པཊིཝིཛ྄ཛྷིཡམཱནེསཱུཏི ཨཏྠོ།
Upāyena vidhinā ariyamaggo bhāvetabbo. Tenāha ‘‘samādhipakkhiyadhamma’’nti. Sammāsamādhipakkhiyaṃ vipassanādhammañceva maggadhammañca. ‘‘Ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra’’nti (ma. ni. 3.136) hi vacanato sammādiṭṭhiādayo maggadhammā sammāsamādhiparikkhārā. Vicineyyāti vīmaṃseyya, bhāveyyāti attho. Tatthāti hetumhi bhummavacanaṃ. Ariyamaggahetukā hi sattānaṃ visuddhi. Tenāha ‘‘tasmiṃ ariyamagge visujjhatī’’ti. Pañcakkhandhadhammaṃ vicineyyāti paccuppanne pañcakkhandhe vipasseyya. Tesu vipassiyamānesu vipassanāya ukkaṃsagatāya yadaggena dukkhasaccaṃ pariññāpaṭivedhena paṭivijjhīyati, tadaggena samudayasaccaṃ pahānapaṭivedhena paṭivijjhīyati, nirodhasaccaṃ sacchikiriyāpaṭivedhena, maggasaccaṃ bhāvanāpaṭivedhena paṭivijjhīyatīti evaṃ tesu catūsu saccesu visujjhatīti imasmiṃ pakkhe nimittatthe eva bhummaṃ, tesu saccesu paṭivijjhiyamānesūti attho.
ཨཝདྷཱརཎཝཙནནྟི ཝཝཏྠཱཔནཝཙནཾ, ཨཝདྷཱརཎནྟི ཨཏྠོ། ‘‘སཱརིཔུཏྟོཝཱ’’ཏི ཙ ཨཝདྷཱརཎཾ སཱཝཀེསུ སཱརིཔུཏྟོཝ སེཡྻོཏི ཨིམམཏྠཾ དཱིཔེཏི ཏསྶེཝུཀྐཾསབྷཱཝཏོ། ཀིལེསཨུཔསམེནཱཏི ཨིམིནཱ མཧཱཐེརསྶ ཏཱདིསོ ཀིལེསཝཱུཔསམོཏི དསྶེཏི། ཏསྶ སཱཝཀཝིསཡེ པཉྙཱཡ པཱརམིཔྤཏྟི ཨཧོསི། ཡདི ཨེཝཾ ‘‘ཡོཔི པཱརངྒཏོ བྷིཀྑུ, ཨེཏཱཝཔརམོ སིཡཱ’’ཏི ཨིདཾ ཏེསཾ བུདྡྷཱནཾ ཉཱཎཝིསཡེ པཉྙཱཔཱརམིཔྤཏྟཱནཾ ཝསེནེཝ ཝུཏྟནྟི དཊྛབྦཾ། ཨཝདྷཱརཎམྤི ཝིམུཏྟིཡཱ ནཱནཏྟཱ ཏཱིཧི ཝིམུཏྟཱིཧི པཱརངྒཏེ སནྡྷཱཡེཏཾ ཝུཏྟཾ། ཏེནཱཧ – ‘‘པཱརཾ གཏོཏི ནིབྦཱནཾ གཏོ’’ཏིཨཱདི། ན ཐེརེན ཨུཏྟརིཏརོ ནཱམ ཨཏྠི ལབྦྷཏི, ལབྦྷཏི ཙེ, ཨེཝམེཝ ལབྦྷེཡྻཱཏི ཨདྷིཔྤཱཡོ།
Avadhāraṇavacananti vavatthāpanavacanaṃ, avadhāraṇanti attho. ‘‘Sāriputtovā’’ti ca avadhāraṇaṃ sāvakesu sāriputtova seyyoti imamatthaṃ dīpeti tassevukkaṃsabhāvato. Kilesaupasamenāti iminā mahātherassa tādiso kilesavūpasamoti dasseti. Tassa sāvakavisaye paññāya pāramippatti ahosi. Yadi evaṃ ‘‘yopi pāraṅgato bhikkhu, etāvaparamo siyā’’ti idaṃ tesaṃ buddhānaṃ ñāṇavisaye paññāpāramippattānaṃ vaseneva vuttanti daṭṭhabbaṃ. Avadhāraṇampi vimuttiyā nānattā tīhi vimuttīhi pāraṅgate sandhāyetaṃ vuttaṃ. Tenāha – ‘‘pāraṃ gatoti nibbānaṃgato’’tiādi. Na therena uttaritaro nāma atthi labbhati, labbhati ce, evameva labbheyyāti adhippāyo.
ཛེཏཝནསུཏྟཝཎྞནཱ ནིཊྛིཏཱ།
Jetavanasuttavaṇṇanā niṭṭhitā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya / ༨. ཛེཏཝནསུཏྟཾ • 8. Jetavanasuttaṃ
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / སཾཡུཏྟནིཀཱཡ (ཨཊྛཀཐཱ) • Saṃyuttanikāya (aṭṭhakathā) / ༨. ཛེཏཝནསུཏྟཝཎྞནཱ • 8. Jetavanasuttavaṇṇanā