Library / Tipiṭaka / तिपिटक • Tipiṭaka / विनयसङ्गह-अट्ठकथा • Vinayasaṅgaha-aṭṭhakathā |
३३. कम्माकम्मविनिच्छयकथा
33. Kammākammavinicchayakathā
२४९. कम्माकम्मन्ति एत्थ (परि॰ ४८२-४८४) पन कम्मानि चत्तारि – अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्मन्ति। इमानि चत्तारि कम्मानि कतिहाकारेहि विपज्जन्ति? पञ्चहाकारेहि विपज्जन्ति – वत्थुतो वा ञत्तितो वा अनुस्सावनतो वा सीमतो वा परिसतो वा।
249.Kammākammanti ettha (pari. 482-484) pana kammāni cattāri – apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti. Imāni cattāri kammāni katihākārehi vipajjanti? Pañcahākārehi vipajjanti – vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā.
कथं वत्थुतो कम्मानि विपज्जन्ति? सम्मुखाकरणीयं कम्मं असम्मुखा करोति, वत्थुविपन्नं अधम्मकम्मं। पटिपुच्छाकरणीयं कम्मं अपटिपुच्छा करोति, वत्थुविपन्नं अधम्मकम्मं। पटिञ्ञाय करणीयं कम्मं अपटिञ्ञाय करोति, वत्थुविपन्नं अधम्मकम्मं। सतिविनयारहस्स अमूळ्हविनयं देति, वत्थुविपन्नं अधम्मकम्मं। अमूळ्हविनयारहस्स तस्स पापियसिककम्मं करोति, वत्थुविपन्नं अधम्मकम्मं। तस्स पापियसिककम्मारहस्स तज्जनीयकम्मं करोति, वत्थुविपन्नं अधम्मकम्मं। तज्जनीयकम्मारहस्स नियस्सकम्मं करोति, वत्थुविपन्नं अधम्मकम्मं। नियस्सकम्मारहस्स पब्बाजनीयकम्मं करोति, वत्थुविपन्नं अधम्मकम्मं। पब्बाजनीयकम्मारहस्स पटिसारणीयकम्मं करोति, वत्थुविपन्नं अधम्मकम्मं। पटिसारणीयकम्मारहस्स उक्खेपनीयकम्मं करोति, वत्थुविपन्नं अधम्मकम्मं। उक्खेपनीयकम्मारहस्स परिवासं देति, वत्थुविपन्नं अधम्मकम्मं। परिवासारहस्स मूलाय पटिकस्सति, वत्थुविपन्नं अधम्मकम्मं। मूलायपटिकस्सनारहस्स मानत्तं देति, वत्थुविपन्नं अधम्मकम्मं। मानत्तारहं अब्भेति, वत्थुविपन्नं अधम्मकम्मं। अब्भानारहं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मं। अनुपोसथे उपोसथं करोति, वत्थुविपन्नं अधम्मकम्मं। अपवारणाय पवारेति, वत्थुविपन्नं अधम्मकम्मं। पण्डकं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मं। थेय्यसंवासकं, तित्थियपक्कन्तकं, तिरच्छानगतं, मातुघातकं, पितुघातकं, अरहन्तघातकं, भिक्खुनिदूसकं, सङ्घभेदकं, लोहितुप्पादकं, उभतोब्यञ्जनकं, ऊनवीसतिवस्सं पुग्गलं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मं। एवं वत्थुतो कम्मानि विपज्जन्ति।
Kathaṃ vatthuto kammāni vipajjanti? Sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakammaṃ. Paṭipucchākaraṇīyaṃ kammaṃ apaṭipucchā karoti, vatthuvipannaṃ adhammakammaṃ. Paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti, vatthuvipannaṃ adhammakammaṃ. Sativinayārahassa amūḷhavinayaṃ deti, vatthuvipannaṃ adhammakammaṃ. Amūḷhavinayārahassa tassa pāpiyasikakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Tassa pāpiyasikakammārahassa tajjanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Tajjanīyakammārahassa niyassakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Niyassakammārahassa pabbājanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Ukkhepanīyakammārahassa parivāsaṃ deti, vatthuvipannaṃ adhammakammaṃ. Parivāsārahassa mūlāya paṭikassati, vatthuvipannaṃ adhammakammaṃ. Mūlāyapaṭikassanārahassa mānattaṃ deti, vatthuvipannaṃ adhammakammaṃ. Mānattārahaṃ abbheti, vatthuvipannaṃ adhammakammaṃ. Abbhānārahaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Anuposathe uposathaṃ karoti, vatthuvipannaṃ adhammakammaṃ. Apavāraṇāya pavāreti, vatthuvipannaṃ adhammakammaṃ. Paṇḍakaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Theyyasaṃvāsakaṃ, titthiyapakkantakaṃ, tiracchānagataṃ, mātughātakaṃ, pitughātakaṃ, arahantaghātakaṃ, bhikkhunidūsakaṃ, saṅghabhedakaṃ, lohituppādakaṃ, ubhatobyañjanakaṃ, ūnavīsativassaṃ puggalaṃ upasampādeti, vatthuvipannaṃ adhammakammaṃ. Evaṃ vatthuto kammāni vipajjanti.
कथं ञत्तितो कम्मानि विपज्जन्ति? पञ्चहाकारेहि ञत्तितो कम्मानि विपज्जन्ति – वत्थुं न परामसति, सङ्घं न परामसति, पुग्गलं न परामसति, ञत्तिं न परामसति, पच्छा वा ञत्तिं ठपेति। इमेहि पञ्चहाकारेहि ञत्तितो कम्मानि विपज्जन्ति।
Kathaṃ ñattito kammāni vipajjanti? Pañcahākārehi ñattito kammāni vipajjanti – vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, ñattiṃ na parāmasati, pacchā vā ñattiṃ ṭhapeti. Imehi pañcahākārehi ñattito kammāni vipajjanti.
कथं अनुस्सावनतो कम्मानि विपज्जन्ति? पञ्चहाकारेहि अनुस्सावनतो कम्मानि विपज्जन्ति – वत्थुं न परामसति, सङ्घं न परामसति, पुग्गलं न परामसति, सावनं हापेति, अकाले वा सावेति। इमेहि पञ्चहाकारेहि अनुस्सावनतो कम्मानि विपज्जन्ति।
Kathaṃ anussāvanato kammāni vipajjanti? Pañcahākārehi anussāvanato kammāni vipajjanti – vatthuṃ na parāmasati, saṅghaṃ na parāmasati, puggalaṃ na parāmasati, sāvanaṃ hāpeti, akāle vā sāveti. Imehi pañcahākārehi anussāvanato kammāni vipajjanti.
कथं सीमतो कम्मानि विपज्जन्ति? एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ति – अतिखुद्दकं सीमं सम्मन्नति, अतिमहतिं सीमं सम्मन्नति, खण्डनिमित्तं सीमं सम्मन्नति, छायानिमित्तं सीमं सम्मन्नति, अनिमित्तं सीमं सम्मन्नति, बहिसीमे ठितो सीमं सम्मन्नति, नदिया सीमं सम्मन्नति, समुद्दे सीमं सम्मन्नति, जातस्सरे सीमं सम्मन्नति, सीमाय सीमं सम्भिन्दति, सीमाय सीमं अज्झोत्थरति। इमेहि एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ति।
Kathaṃ sīmato kammāni vipajjanti? Ekādasahi ākārehi sīmato kammāni vipajjanti – atikhuddakaṃ sīmaṃ sammannati, atimahatiṃ sīmaṃ sammannati, khaṇḍanimittaṃ sīmaṃ sammannati, chāyānimittaṃ sīmaṃ sammannati, animittaṃ sīmaṃ sammannati, bahisīme ṭhito sīmaṃ sammannati, nadiyā sīmaṃ sammannati, samudde sīmaṃ sammannati, jātassare sīmaṃ sammannati, sīmāya sīmaṃ sambhindati, sīmāya sīmaṃ ajjhottharati. Imehi ekādasahi ākārehi sīmato kammāni vipajjanti.
कथं परिसतो कम्मानि विपज्जन्ति? द्वादसहि आकारेहि परिसतो कम्मानि विपज्जन्ति – चतुवग्गकरणीये कम्मे यावतिका भिक्खू कम्मप्पत्ता ते अनागता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति, चतुवग्गकरणे कम्मे यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति, चतुवग्गकरणे कम्मे यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता पटिक्कोसन्ति।
Kathaṃ parisato kammāni vipajjanti? Dvādasahi ākārehi parisato kammāni vipajjanti – catuvaggakaraṇīye kamme yāvatikā bhikkhū kammappattā te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, catuvaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti.
पञ्चवग्गकरणे कम्मे…पे॰… दसवग्गकरणे कम्मे…पे॰… वीसतिवग्गकरणे कम्मे यावतिका भिक्खू कम्मप्पत्ता, ते अनागता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति, वीसतिवग्गकरणे कम्मे यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति, वीसतिवग्गकरणे कम्मे यावतिका भिक्खू कम्मप्पत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता पटिक्कोसन्ति। इमेहि द्वादसहि आकारेहि परिसतो कम्मानि विपज्जन्ति।
Pañcavaggakaraṇe kamme…pe… dasavaggakaraṇe kamme…pe… vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vīsativaggakaraṇe kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti. Imehi dvādasahi ākārehi parisato kammāni vipajjanti.
चतुवग्गकरणे कम्मे चत्तारो भिक्खू पकतत्ता कम्मप्पत्ता, अवसेसा पकतत्ता छन्दारहा। यस्स सङ्घो कम्मं करोति, सो नेव कम्मप्पत्तो नापि छन्दारहो, अपिच कम्मारहो। पञ्चवग्गकरणे कम्मे पञ्च भिक्खू पकतत्ता कम्मप्पत्ता, अवसेसा पकतत्ता छन्दारहा। यस्स सङ्घो कम्मं करोति, सो नेव कम्मप्पत्तो नापि छन्दारहो, अपिच कम्मारहो । दसवग्गकरणे कम्मे दस भिक्खू पकतत्ता कम्मप्पत्ता, अवसेसा पकतत्ता छन्दारहा। यस्स सङ्घो कम्मं करोति, सो नेव कम्मप्पत्तो नापि छन्दारहो, अपिच कम्मारहो। वीसतिवग्गकरणे कम्मे वीसति भिक्खू पकतत्ता कम्मप्पत्ता, अवसेसा पकतत्ता छन्दारहा। यस्स सङ्घो कम्मं करोति, सो नेव कम्मप्पत्तो नापि छन्दारहो, अपिच कम्मारहो।
Catuvaggakaraṇe kamme cattāro bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho, apica kammāraho. Pañcavaggakaraṇe kamme pañca bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho, apica kammāraho . Dasavaggakaraṇe kamme dasa bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho, apica kammāraho. Vīsativaggakaraṇe kamme vīsati bhikkhū pakatattā kammappattā, avasesā pakatattā chandārahā. Yassa saṅgho kammaṃ karoti, so neva kammappatto nāpi chandāraho, apica kammāraho.
२५०. अपलोकनकम्मं कति ठानानि गच्छति? ञत्तिकम्मं, ञत्तिदुतियकम्मं, ञत्तिचतुत्थकम्मं कति ठानानि गच्छति? अपलोकनकम्मं पञ्च ठानानि गच्छति। ञत्तिकम्मं नव ठानानि गच्छति। ञत्तिदुतियकम्मं सत्त ठानानि गच्छति। ञत्तिचतुत्थकम्मं सत्त ठानानि गच्छति।
250.Apalokanakammaṃ kati ṭhānāni gacchati? Ñattikammaṃ, ñattidutiyakammaṃ, ñatticatutthakammaṃ kati ṭhānāni gacchati? Apalokanakammaṃ pañca ṭhānāni gacchati. Ñattikammaṃ nava ṭhānāni gacchati. Ñattidutiyakammaṃ satta ṭhānāni gacchati. Ñatticatutthakammaṃ satta ṭhānāni gacchati.
अपलोकनकम्मं कतमानि पञ्च ठानानि गच्छति? ओसारणं निस्सारणं भण्डुकम्मं ब्रह्मदण्डं कम्मलक्खणञ्ञेव पञ्चमं। अपलोकनकम्मं इमानि पञ्च ठानानि गच्छति।
Apalokanakammaṃ katamāni pañca ṭhānāni gacchati? Osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇaññeva pañcamaṃ. Apalokanakammaṃ imāni pañca ṭhānāni gacchati.
ञत्तिकम्मं कतमानि नव ठानानि गच्छति? ओसारणं निस्सारणं उपोसथं पवारणं सम्मुतिं दानं पटिग्गहणं पच्चुक्कड्ढनं कम्मलक्खणञ्ञेव नवमं। ञत्तिकम्मं इमानि नव ठानानि गच्छति।
Ñattikammaṃ katamāni nava ṭhānāni gacchati? Osāraṇaṃ nissāraṇaṃ uposathaṃ pavāraṇaṃ sammutiṃ dānaṃ paṭiggahaṇaṃ paccukkaḍḍhanaṃ kammalakkhaṇaññeva navamaṃ. Ñattikammaṃ imāni nava ṭhānāni gacchati.
ञत्तिदुतियकम्मं कतमानि सत्त ठानानि गच्छति? ओसारणं निस्सारणं सम्मुतिं दानं उद्धरणं देसनं कम्मलक्खणञ्ञेव सत्तमं। ञत्तिदुतियकम्मं इमानि सत्त ठानानि गच्छति।
Ñattidutiyakammaṃ katamāni satta ṭhānāni gacchati? Osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ uddharaṇaṃ desanaṃ kammalakkhaṇaññeva sattamaṃ. Ñattidutiyakammaṃ imāni satta ṭhānāni gacchati.
ञत्तिचतुत्थकम्मं कतमानि सत्त ठानानि गच्छति? ओसारणं निस्सारणं सम्मुतिं दानं निग्गहं समनुभासनं कम्मलक्खणञ्ञेव सत्तमं। ञत्तिचतुत्थकम्मं इमानि सत्त ठानानि गच्छति। अयं ताव पाळिनयो।
Ñatticatutthakammaṃ katamāni satta ṭhānāni gacchati? Osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ niggahaṃ samanubhāsanaṃ kammalakkhaṇaññeva sattamaṃ. Ñatticatutthakammaṃ imāni satta ṭhānāni gacchati. Ayaṃ tāva pāḷinayo.
२५१. अयं पनेत्थ आदितो पट्ठाय विनिच्छयकथा (परि॰ अट्ठ॰ ४८२) – अपलोकनकम्मं नाम सीमट्ठकसङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा समग्गस्स सङ्घस्स अनुमतिया तिक्खत्तुं सावेत्वा कत्तब्बकम्मं। ञत्तिकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया कत्तब्बकम्मं। ञत्तिदुतियकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया एकाय च अनुस्सावनायाति एवं ञत्तिदुतियाय अनुस्सावनाय कत्तब्बकम्मं। ञत्तिचतुत्थकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया तीहि च अनुस्सावनाहीति एवं ञत्तिचतुत्थाहि तीहि अनुस्सावनाहि कत्तब्बकम्मं।
251. Ayaṃ panettha ādito paṭṭhāya vinicchayakathā (pari. aṭṭha. 482) – apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbakammaṃ. Ñattikammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā kattabbakammaṃ. Ñattidutiyakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā ekāya ca anussāvanāyāti evaṃ ñattidutiyāya anussāvanāya kattabbakammaṃ. Ñatticatutthakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca anussāvanāhīti evaṃ ñatticatutthāhi tīhi anussāvanāhi kattabbakammaṃ.
तत्र अपलोकनकम्मं अपलोकेत्वाव कातब्बं, ञत्तिकम्मादिवसेन न कातब्बं। ञत्तिकम्मम्पि एकं ञत्तिं ठपेत्वाव कातब्बं, अपलोकनकम्मादिवसेन न कातब्बं। ञत्तिदुतियकम्मं पन अपलोकेत्वा कातब्बम्पि अकातब्बम्पि अत्थि। तत्थ सीमासम्मुति सीमासमूहनं कथिनदानं कथिनुद्धारो कुटिवत्थुदेसना विहारवत्थुदेसनाति इमानि छकम्मानि गरुकानि अपलोकेत्वा कातुं न वट्टति, ञत्तिदुतियकम्मवाचं सावेत्वाव कातब्बानि। अवसेसा तेरस सम्मुतियो सेनासनग्गाहकमतकचीवरदानादिसम्मुतियो चाति एतानि लहुककम्मानि, अपलोकेत्वापि कातुं वट्टन्ति, ञत्तिकम्मञत्तिचतुत्थकम्मवसेन पन न कातब्बमेव। ‘‘ञत्तिचतुत्थकम्मवसेन कयिरमानं दळ्हतरं होति, तस्मा कातब्ब’’न्ति एकच्चे वदन्ति। एवं पन सति कम्मसङ्करो होति, तस्मा न कातब्बन्ति पटिक्खित्तमेव। सचे पन अक्खरपरिहीनं वा पदपरिहीनं वा दुरुत्तपदं वा होति, तस्स सोधनत्थं पुनप्पुनं वत्तुं वट्टति। इदं अकुप्पकम्मस्स दळ्हीकम्मं होति, कुप्पकम्मे कम्मं हुत्वा तिट्ठति। ञत्तिचतुत्थकम्मं ञत्तिञ्च तिस्सो च कम्मवाचायो सावेत्वाव कातब्बं, अपलोकनकम्मादिवसेन न कातब्बं।
Tatra apalokanakammaṃ apaloketvāva kātabbaṃ, ñattikammādivasena na kātabbaṃ. Ñattikammampi ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana apaloketvā kātabbampi akātabbampi atthi. Tattha sīmāsammuti sīmāsamūhanaṃ kathinadānaṃ kathinuddhāro kuṭivatthudesanā vihāravatthudesanāti imāni chakammāni garukāni apaloketvā kātuṃ na vaṭṭati, ñattidutiyakammavācaṃ sāvetvāva kātabbāni. Avasesā terasa sammutiyo senāsanaggāhakamatakacīvaradānādisammutiyo cāti etāni lahukakammāni, apaloketvāpi kātuṃ vaṭṭanti, ñattikammañatticatutthakammavasena pana na kātabbameva. ‘‘Ñatticatutthakammavasena kayiramānaṃ daḷhataraṃ hoti, tasmā kātabba’’nti ekacce vadanti. Evaṃ pana sati kammasaṅkaro hoti, tasmā na kātabbanti paṭikkhittameva. Sace pana akkharaparihīnaṃ vā padaparihīnaṃ vā duruttapadaṃ vā hoti, tassa sodhanatthaṃ punappunaṃ vattuṃ vaṭṭati. Idaṃ akuppakammassa daḷhīkammaṃ hoti, kuppakamme kammaṃ hutvā tiṭṭhati. Ñatticatutthakammaṃ ñattiñca tisso ca kammavācāyo sāvetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ.
सम्मुखाकरणीयं कम्मं असम्मुखा करोति, वत्थुविपन्नं अधम्मकम्मन्ति एत्थ पन अत्थि कम्मं सम्मुखाकरणीयं, अत्थि कम्मं असम्मुखाकरणीयं। तत्थ असम्मुखाकरणीयं नाम दूतेनूपसम्पदा, पत्तनिक्कुज्जनं, पत्तुक्कुज्जनं, उम्मत्तकस्स भिक्खुनो उम्मत्तकसम्मुति, सेक्खानं कुलानं सेक्खसम्मुति, छन्नस्स भिक्खुनो ब्रह्मदण्डो, देवदत्तस्स पकासनीयकम्मं, अपसादनीयं दस्सेन्तस्स भिक्खुनो भिक्खुनिसङ्घेन कातब्बं अवन्दियकम्मन्ति अट्ठविधं होति। इदं अट्ठविधम्पि कम्मं असम्मुखा कतं सुकतं होति अकुप्पं, सेसानि सब्बकम्मानि सम्मुखा एव कातब्बानि। सङ्घसम्मुखता धम्मसम्मुखता विनयसम्मुखता पुग्गलसम्मुखताति इमं चतुब्बिधं सम्मुखाविनयं उपनेत्वाव कातब्बानि। एवं कतानि हि सुकतानि होन्ति, एवं अकतानि पनेतानि इमं सम्मुखाविनयसङ्खातं वत्थुं विना कतत्ता वत्थुविपन्नानि नाम होन्ति। तेन वुत्तं ‘‘सम्मुखाकरणीयं कम्मं असम्मुखा करोति, वत्थुविपन्नं अधम्मकम्म’’न्ति। पटिपुच्छाकरणीयादीसुपि पटिपुच्छादिकरणमेव वत्थु, तं वत्थुं विना कतत्ता तेसम्पि वत्थुविपन्नता वेदितब्बा। अपिच ऊनवीसतिवस्सं वा अन्तिमवत्थुं अज्झापन्नपुब्बं वा एकादससु वा अभब्बपुग्गलेसु अञ्ञतरं उपसम्पादेन्तस्सपि वत्थुविपन्नं अधम्मकम्मं होति। अयं वत्थुतो कम्मविपत्तियं विनिच्छयो।
Sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakammanti ettha pana atthi kammaṃ sammukhākaraṇīyaṃ, atthi kammaṃ asammukhākaraṇīyaṃ. Tattha asammukhākaraṇīyaṃ nāma dūtenūpasampadā, pattanikkujjanaṃ, pattukkujjanaṃ, ummattakassa bhikkhuno ummattakasammuti, sekkhānaṃ kulānaṃ sekkhasammuti, channassa bhikkhuno brahmadaṇḍo, devadattassa pakāsanīyakammaṃ, apasādanīyaṃ dassentassa bhikkhuno bhikkhunisaṅghena kātabbaṃ avandiyakammanti aṭṭhavidhaṃ hoti. Idaṃ aṭṭhavidhampi kammaṃ asammukhā kataṃ sukataṃ hoti akuppaṃ, sesāni sabbakammāni sammukhā eva kātabbāni. Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatāti imaṃ catubbidhaṃ sammukhāvinayaṃ upanetvāva kātabbāni. Evaṃ katāni hi sukatāni honti, evaṃ akatāni panetāni imaṃ sammukhāvinayasaṅkhātaṃ vatthuṃ vinā katattā vatthuvipannāni nāma honti. Tena vuttaṃ ‘‘sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, vatthuvipannaṃ adhammakamma’’nti. Paṭipucchākaraṇīyādīsupi paṭipucchādikaraṇameva vatthu, taṃ vatthuṃ vinā katattā tesampi vatthuvipannatā veditabbā. Apica ūnavīsativassaṃ vā antimavatthuṃ ajjhāpannapubbaṃ vā ekādasasu vā abhabbapuggalesu aññataraṃ upasampādentassapi vatthuvipannaṃ adhammakammaṃ hoti. Ayaṃ vatthuto kammavipattiyaṃ vinicchayo.
ञत्तितो विपत्तियं पन वत्थुं न परामसतीति यस्स उपसम्पदादिकम्मं करोति, तं न परामसति, तस्स नामं न गण्हाति। ‘‘सुणातु मे, भन्ते, सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते, सङ्घो, आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वदति। एवं वत्थुं न परामसति।
Ñattito vipattiyaṃ pana vatthuṃ na parāmasatīti yassa upasampadādikammaṃ karoti, taṃ na parāmasati, tassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante, saṅgho, āyasmato buddharakkhitassa upasampadāpekkho’’ti vadati. Evaṃ vatthuṃ na parāmasati.
सङ्घं न परामसतीति सङ्घस्स नामं न गण्हाति। ‘‘सुणातु मे, भन्ते, सङ्घो, अयं धम्मरक्खितो’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते, अयं धम्मरक्खितो’’ति वदति। एवं सङ्घं न परामसति।
Saṅghaṃ na parāmasatīti saṅghassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito’’ti vattabbe ‘‘suṇātu me, bhante, ayaṃ dhammarakkhito’’ti vadati. Evaṃ saṅghaṃ na parāmasati.
पुग्गलं न परामसतीति यो उपसम्पदापेक्खस्स उपज्झायो, तं न परामसति, तस्स नामं न गण्हाति। ‘‘सुणातु मे, भन्ते, सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते, सङ्घो, अयं धम्मरक्खितो उपसम्पदापेक्खो’’ति वदति। एवं पुग्गलं न परामसति।
Puggalaṃ na parāmasatīti yo upasampadāpekkhassa upajjhāyo, taṃ na parāmasati, tassa nāmaṃ na gaṇhāti. ‘‘Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito upasampadāpekkho’’ti vadati. Evaṃ puggalaṃ na parāmasati.
ञत्तिं न परामसतीति सब्बेन सब्बं ञत्तिं न परामसति, ञत्तिदुतियकम्मे ञत्तिं अट्ठपेत्वा द्विक्खत्तुं कम्मवाचाय एव अनुस्सावनकम्मं करोति, ञत्तिचतुत्थकम्मेपि ञत्तिं अट्ठपेत्वा चतुक्खत्तुं कम्मवाचाय एव अनुस्सावनकम्मं करोति। एवं ञत्तिं न परामसति।
Ñattiṃ na parāmasatīti sabbena sabbaṃ ñattiṃ na parāmasati, ñattidutiyakamme ñattiṃ aṭṭhapetvā dvikkhattuṃ kammavācāya eva anussāvanakammaṃ karoti, ñatticatutthakammepi ñattiṃ aṭṭhapetvā catukkhattuṃ kammavācāya eva anussāvanakammaṃ karoti. Evaṃ ñattiṃ na parāmasati.
पच्छा वा ञत्तिं ठपेतीति पठमं कम्मवाचाय अनुस्सावनकम्मं कत्वा ‘‘एसा ञत्ती’’ति वत्वा ‘‘खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति वदति। एवं पच्छा ञत्तिं ठपेति। इति इमेहि पञ्चहाकारेहि ञत्तितो कम्मानि विपज्जन्ति।
Pacchā vā ñattiṃ ṭhapetīti paṭhamaṃ kammavācāya anussāvanakammaṃ katvā ‘‘esā ñattī’’ti vatvā ‘‘khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti vadati. Evaṃ pacchā ñattiṃ ṭhapeti. Iti imehi pañcahākārehi ñattito kammāni vipajjanti.
अनुस्सावनतो विपत्तियं पन वत्थुआदीनि ताव वुत्तनयेनेव वेदितब्बानि। एवं पन नेसं अपरामसनं होति – ‘‘सुणातु मे, भन्ते, सङ्घो’’ति पठमानुस्सावनाय वा ‘‘दुतियम्पि एतमत्थं वदामि…पे॰… ततियम्पि एतमत्थं वदामि। सुणातु मे, भन्ते, सङ्घो’’ति दुतियततियानुस्सावनासु वा ‘‘अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्स उपसम्पदापेक्खो’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते, सङ्घो, आयस्मतो बुद्धरक्खितस्सा’’ति वदन्तो वत्थुं न परामसति नाम। ‘‘सुणातु मे, भन्ते, सङ्घो, अयं धम्मरक्खितो’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते, अयं धम्मरक्खितो’’ति वदन्तो सङ्घं न परामसति नाम। ‘‘सुणातु मे, भन्ते, सङ्घो, अयं धम्मरक्खितो आयस्मतो बुद्धरक्खितस्सा’’ति वत्तब्बे ‘‘सुणातु मे, भन्ते, सङ्घो, अयं धम्मरक्खितो उपसम्पदापेक्खो’’ति वदन्तो पुग्गलं न परामसति नाम।
Anussāvanato vipattiyaṃ pana vatthuādīni tāva vuttanayeneva veditabbāni. Evaṃ pana nesaṃ aparāmasanaṃ hoti – ‘‘suṇātu me, bhante, saṅgho’’ti paṭhamānussāvanāya vā ‘‘dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi. Suṇātu me, bhante, saṅgho’’ti dutiyatatiyānussāvanāsu vā ‘‘ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkho’’ti vattabbe ‘‘suṇātu me, bhante, saṅgho, āyasmato buddharakkhitassā’’ti vadanto vatthuṃ na parāmasati nāma. ‘‘Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito’’ti vattabbe ‘‘suṇātu me, bhante, ayaṃ dhammarakkhito’’ti vadanto saṅghaṃ na parāmasati nāma. ‘‘Suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito āyasmato buddharakkhitassā’’ti vattabbe ‘‘suṇātu me, bhante, saṅgho, ayaṃ dhammarakkhito upasampadāpekkho’’ti vadanto puggalaṃ na parāmasati nāma.
सावनं हापेतीति सब्बेन सब्बं कम्मवाचाय अनुस्सावनं न करोति, ञत्तिदुतियकम्मे द्विक्खत्तुं ञत्तिमेव ठपेति, ञत्तिचतुत्थकम्मे चतुक्खत्तुं ञत्तिमेव ठपेति। एवं सावनं हापेति। योपि ञत्तिदुतियकम्मे एकं ञत्तिं ठपेत्वा एकं कम्मवाचं अनुस्सावेन्तो अक्खरं वा छड्डेति, पदं वा दुरुत्तं करोति, अयम्पि सावनं हापेतियेव। ञत्तिचतुत्थकम्मे पन एकं ञत्तिं ठपेत्वा सकिमेव वा द्विक्खत्तुं वा कम्मवाचाय अनुस्सावनं करोन्तोपि अक्खरं वा पदं वा छड्डेन्तोपि दुरुत्तं करोन्तोपि अनुस्सावनं हापेतियेवाति वेदितब्बो।
Sāvanaṃ hāpetīti sabbena sabbaṃ kammavācāya anussāvanaṃ na karoti, ñattidutiyakamme dvikkhattuṃ ñattimeva ṭhapeti, ñatticatutthakamme catukkhattuṃ ñattimeva ṭhapeti. Evaṃ sāvanaṃ hāpeti. Yopi ñattidutiyakamme ekaṃ ñattiṃ ṭhapetvā ekaṃ kammavācaṃ anussāvento akkharaṃ vā chaḍḍeti, padaṃ vā duruttaṃ karoti, ayampi sāvanaṃ hāpetiyeva. Ñatticatutthakamme pana ekaṃ ñattiṃ ṭhapetvā sakimeva vā dvikkhattuṃ vā kammavācāya anussāvanaṃ karontopi akkharaṃ vā padaṃ vā chaḍḍentopi duruttaṃ karontopi anussāvanaṃ hāpetiyevāti veditabbo.
२५२. ‘‘दुरुत्तं करोती’’ति एत्थ पन अयं विनिच्छयो। यो हि अञ्ञस्मिं अक्खरे वत्तब्बे अञ्ञं वदति, अयं दुरुत्तं करोति नाम। तस्मा कम्मवाचं करोन्तेन भिक्खुना य्वायं –
252. ‘‘Duruttaṃ karotī’’ti ettha pana ayaṃ vinicchayo. Yo hi aññasmiṃ akkhare vattabbe aññaṃ vadati, ayaṃ duruttaṃ karoti nāma. Tasmā kammavācaṃ karontena bhikkhunā yvāyaṃ –
‘‘सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहितं।
‘‘Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahitaṃ;
सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति॥ –
Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti. –
वुत्तो, अयं सुट्ठु उपलक्खेतब्बो। एत्थ हि सिथिलं नाम पञ्चसु वग्गेसु पठमततियं। धनितं नाम तेस्वेव दुतियचतुत्थं। दीघन्ति दीघेन कालेन वत्तब्बआकारादि। रस्सन्ति ततो उपड्ढकालेन वत्तब्बअकारादि। गरुकन्ति दीघमेव, यं वा ‘‘आयस्मतो बुद्धरक्खितत्थेरस्स यस्स नक्खमती’’ति एवं संयोगपरं कत्वा वुच्चति। लहुकन्ति रस्समेव, यं वा ‘‘आयस्मतो बुद्धरक्खितत्थेरस्स यस्स न खमती’’ति एवं असंयोगपरं कत्वा वुच्चति। निग्गहितन्ति यं करणानि निग्गहेत्वा अविस्सज्जेत्वा अविवटेन मुखेन सानुनासिकं कत्वा वत्तब्बं। सम्बन्धन्ति यं परपदेन सम्बन्धित्वा ‘‘तुण्हिस्सा’’ति वा ‘‘तुण्हस्सा’’ति वा वुच्चति। ववत्थितन्ति यं परपदेन असम्बन्धं कत्वा विच्छिन्दित्वा ‘‘तुण्ही अस्सा’’ति वा ‘‘तुण्ह अस्सा’’ति वा वुच्चति। विमुत्तन्ति यं करणानि अनिग्गहेत्वा विस्सज्जेत्वा विवटेन मुखेन अनुनासिकं अकत्वा वुच्चति।
Vutto, ayaṃ suṭṭhu upalakkhetabbo. Ettha hi sithilaṃ nāma pañcasu vaggesu paṭhamatatiyaṃ. Dhanitaṃ nāma tesveva dutiyacatutthaṃ. Dīghanti dīghena kālena vattabbaākārādi. Rassanti tato upaḍḍhakālena vattabbaakārādi. Garukanti dīghameva, yaṃ vā ‘‘āyasmato buddharakkhitattherassa yassa nakkhamatī’’ti evaṃ saṃyogaparaṃ katvā vuccati. Lahukanti rassameva, yaṃ vā ‘‘āyasmato buddharakkhitattherassa yassa na khamatī’’ti evaṃ asaṃyogaparaṃ katvā vuccati. Niggahitanti yaṃ karaṇāni niggahetvā avissajjetvā avivaṭena mukhena sānunāsikaṃ katvā vattabbaṃ. Sambandhanti yaṃ parapadena sambandhitvā ‘‘tuṇhissā’’ti vā ‘‘tuṇhassā’’ti vā vuccati. Vavatthitanti yaṃ parapadena asambandhaṃ katvā vicchinditvā ‘‘tuṇhī assā’’ti vā ‘‘tuṇha assā’’ti vā vuccati. Vimuttanti yaṃ karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena anunāsikaṃ akatvā vuccati.
तत्थ ‘‘सुणातु मे’’ति वत्तब्बे त-कारस्स थ-कारं कत्वा ‘‘सुणाथु मे’’ति वचनं सिथिलस्स धनितकरणं नाम, तथा ‘‘पत्तकल्लं एसा ञत्ती’’ति वत्तब्बे ‘‘पत्थकल्लं एसा ञत्थी’’तिआदिवचनं। ‘‘भन्ते सङ्घो’’ति वत्तब्बे भ-कारघ-कारानं ब-कारग-कारे कत्वा ‘‘बन्ते संगो’’ति वचनं धनितस्स सिथिलकरणं नाम। ‘‘सुणातु मे’’ति विवटेन मुखेन वत्तब्बे पन ‘‘सुणंतु मे’’ति वा ‘‘एसा ञत्ती’’ति वत्तब्बे ‘‘एसं ञत्ती’’ति वा अविवटेन मुखेन अननुनासिकं कत्वा वचनं विमुत्तस्स निग्गहितवचनं नाम। ‘‘पत्तकल्ल’’न्ति अविवटेन मुखेन अनुनासिकं कत्वा वत्तब्बे ‘‘पत्तकल्ला’’ति विवटेन मुखेन अनुनासिकं अकत्वा वचनं निग्गहितस्स विमुत्तवचनं नाम। इति सिथिले कत्तब्बे धनितं, धनिते कत्तब्बे सिथिलं, विमुत्ते कत्तब्बे निग्गहितं, निग्गहिते कत्तब्बे विमुत्तन्ति इमानि चत्तारि ब्यञ्जनानि अन्तोकम्मवाचाय कम्मं दूसेन्ति। एवं वदन्तो हि अञ्ञस्मिं अक्खरे वत्तब्बे अञ्ञं वदति, दुरुत्तं करोतीति वुच्चति।
Tattha ‘‘suṇātu me’’ti vattabbe ta-kārassa tha-kāraṃ katvā ‘‘suṇāthu me’’ti vacanaṃ sithilassa dhanitakaraṇaṃ nāma, tathā ‘‘pattakallaṃ esā ñattī’’ti vattabbe ‘‘patthakallaṃ esā ñatthī’’tiādivacanaṃ. ‘‘Bhante saṅgho’’ti vattabbe bha-kāragha-kārānaṃ ba-kāraga-kāre katvā ‘‘bante saṃgo’’ti vacanaṃ dhanitassa sithilakaraṇaṃ nāma. ‘‘Suṇātu me’’ti vivaṭena mukhena vattabbe pana ‘‘suṇaṃtu me’’ti vā ‘‘esā ñattī’’ti vattabbe ‘‘esaṃ ñattī’’ti vā avivaṭena mukhena ananunāsikaṃ katvā vacanaṃ vimuttassa niggahitavacanaṃ nāma. ‘‘Pattakalla’’nti avivaṭena mukhena anunāsikaṃ katvā vattabbe ‘‘pattakallā’’ti vivaṭena mukhena anunāsikaṃ akatvā vacanaṃ niggahitassa vimuttavacanaṃ nāma. Iti sithile kattabbe dhanitaṃ, dhanite kattabbe sithilaṃ, vimutte kattabbe niggahitaṃ, niggahite kattabbe vimuttanti imāni cattāri byañjanāni antokammavācāya kammaṃ dūsenti. Evaṃ vadanto hi aññasmiṃ akkhare vattabbe aññaṃ vadati, duruttaṃ karotīti vuccati.
इतरेसु पन दीघरस्सादीसु छसु ब्यञ्जनेसु दीघट्ठाने दीघमेव, रस्सट्ठाने रस्समेवाति एवं यथाठाने तं तदेव अक्खरं भासन्तेन अनुक्कमागतं पवेणिं अविनासेन्तेन कम्मवाचा कातब्बा। सचे पन एवं अकत्वा दीघे वत्तब्बे रस्सं, रस्से वा वत्तब्बे दीघं वदति, तथा गरुके वत्तब्बे लहुकं, लहुके वा वत्तब्बे गरुकं वदति, सम्बन्धे वा पन वत्तब्बे ववत्थितं, ववत्थिते वा वत्तब्बे सम्बन्धं वदति, एवं वुत्तेपि कम्मवाचा न कुप्पति। इमानि हि छ ब्यञ्जनानि कम्मं न कोपेन्ति। यं पन सुत्तन्तिकत्थेरा ‘‘द-कारो त-कारमापज्जति, त-कारो द-कारमापज्जति, च-कारो ज-कारमापज्जति, ज-कारो च-कारमापज्जति, य-कारो क-कारमापज्जति, क-कारो य-कारमापज्जति, तस्मा द-कारादीसु वत्तब्बेसु त-कारादिवचनं न विरुज्झती’’ति वदन्ति, तं कम्मवाचं पत्वा न वट्टति। तस्मा विनयधरेन नेव द-कारो त-कारो कातब्बो…पे॰… न क-कारो य-कारो। यथापाळिया निरुत्तिं सोधेत्वा दसविधाय ब्यञ्जननिरुत्तिया वुत्तदोसे परिहरन्तेन कम्मवाचा कातब्बा। इतरथा हि सावनं हापेति नाम।
Itaresu pana dīgharassādīsu chasu byañjanesu dīghaṭṭhāne dīghameva, rassaṭṭhāne rassamevāti evaṃ yathāṭhāne taṃ tadeva akkharaṃ bhāsantena anukkamāgataṃ paveṇiṃ avināsentena kammavācā kātabbā. Sace pana evaṃ akatvā dīghe vattabbe rassaṃ, rasse vā vattabbe dīghaṃ vadati, tathā garuke vattabbe lahukaṃ, lahuke vā vattabbe garukaṃ vadati, sambandhe vā pana vattabbe vavatthitaṃ, vavatthite vā vattabbe sambandhaṃ vadati, evaṃ vuttepi kammavācā na kuppati. Imāni hi cha byañjanāni kammaṃ na kopenti. Yaṃ pana suttantikattherā ‘‘da-kāro ta-kāramāpajjati, ta-kāro da-kāramāpajjati, ca-kāro ja-kāramāpajjati, ja-kāro ca-kāramāpajjati, ya-kāro ka-kāramāpajjati, ka-kāro ya-kāramāpajjati, tasmā da-kārādīsu vattabbesu ta-kārādivacanaṃ na virujjhatī’’ti vadanti, taṃ kammavācaṃ patvā na vaṭṭati. Tasmā vinayadharena neva da-kāro ta-kāro kātabbo…pe… na ka-kāro ya-kāro. Yathāpāḷiyā niruttiṃ sodhetvā dasavidhāya byañjananiruttiyā vuttadose pariharantena kammavācā kātabbā. Itarathā hi sāvanaṃ hāpeti nāma.
अकाले वा सावेतीति सावनाय अकाले अनोकासे ञत्तिं अट्ठपेत्वा पठमंयेव अनुस्सावनकम्मं कत्वा पच्छा ञत्तिं ठपेति। इति इमेहि पञ्चहाकारेहि अनुस्सावनतो कम्मानि विपज्जन्ति।
Akāle vā sāvetīti sāvanāya akāle anokāse ñattiṃ aṭṭhapetvā paṭhamaṃyeva anussāvanakammaṃ katvā pacchā ñattiṃ ṭhapeti. Iti imehi pañcahākārehi anussāvanato kammāni vipajjanti.
२५३. सीमतो विपत्तियं पन अतिखुद्दकसीमा नाम या एकवीसति भिक्खू न गण्हाति । कुरुन्दियं पन ‘‘यत्थ एकवीसति भिक्खू निसीदितुं न सक्कोन्ती’’ति वुत्तं। तस्मा या एवरूपा सीमा, अयं सम्मतापि असम्मता गामखेत्तसदिसाव होति, तत्थ कतं कम्मं कुप्पति। एस नयो सेससीमासुपि। एत्थ पन अतिमहती नाम या केसग्गमत्तेनपि तियोजनं अतिक्कमित्वा सम्मता होति। खण्डनिमित्ता नाम अघटितनिमित्ता वुच्चति। पुरत्थिमाय दिसाय निमित्तं कित्तेत्वा अनुक्कमेनेव दक्खिणाय पच्छिमाय उत्तराय दिसाय कित्तेत्वा पुन पुरत्थिमाय दिसाय पुब्बकित्तितं निमित्तं पटिकित्तेत्वा ठपेतुं वट्टति, एवं अखण्डनिमित्ता होति। सचे पन अनुक्कमेन आहरित्वा उत्तराय दिसाय निमित्तं कित्तेत्वा तत्थेव ठपेति, खण्डनिमित्ता होति। अपरापि खण्डनिमित्ता नाम या अनिमित्तुपगं तचसाररुक्खं वा खाणुकं वा पंसुपुञ्जं वा वालुकपुञ्जं वा अञ्ञतरं अन्तरा एकं निमित्तं कत्वा सम्मता होति। छायानिमित्ता नाम या पब्बतच्छायादीनं यं किञ्चि छायं निमित्तं कत्वा सम्मता होति। अनिमित्ता नाम या सब्बेन सब्बं निमित्तानि अकित्तेत्वा सम्मता होति। बहिसीमे ठितो सीमं सम्मन्नति नाम निमित्तानि कित्तेत्वा निमित्तानं बहि ठितो सम्मन्नति। नदिया समुद्दे जातस्सरे सीमं सम्मन्नतीति एतेसु नदीआदीसु यं सम्मन्नति, सा एवं सम्मतापि ‘‘सब्बा, भिक्खवे, नदी असीमा, सब्बो समुद्दो असीमो, सब्बो जातस्सरो असीमो’’ति (महाव॰ १४७) वचनतो असम्मताव होति। सीमाय सीमं सम्भिन्दतीति अत्तनो सीमाय परेसं सीमं सम्भिन्दति। सीमाय सीमं अज्झोत्थरतीति अत्तनो सीमाय परेसं सीमं अज्झोत्थरति। तत्थ यथा सम्भेदो च अज्झोत्थरणञ्च होति, तं सब्बं सीमाकथायं वुत्तमेव। इति इमा एकादसपि सीमा असीमा गामखेत्तसदिसा एव, तासु निसीदित्वा कतं कम्मं कुप्पति। तेन वुत्तं ‘‘इमेहि एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ती’’ति।
253.Sīmatovipattiyaṃ pana atikhuddakasīmā nāma yā ekavīsati bhikkhū na gaṇhāti . Kurundiyaṃ pana ‘‘yattha ekavīsati bhikkhū nisīdituṃ na sakkontī’’ti vuttaṃ. Tasmā yā evarūpā sīmā, ayaṃ sammatāpi asammatā gāmakhettasadisāva hoti, tattha kataṃ kammaṃ kuppati. Esa nayo sesasīmāsupi. Ettha pana atimahatī nāma yā kesaggamattenapi tiyojanaṃ atikkamitvā sammatā hoti. Khaṇḍanimittā nāma aghaṭitanimittā vuccati. Puratthimāya disāya nimittaṃ kittetvā anukkameneva dakkhiṇāya pacchimāya uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ nimittaṃ paṭikittetvā ṭhapetuṃ vaṭṭati, evaṃ akhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tattheva ṭhapeti, khaṇḍanimittā hoti. Aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjaṃ vā vālukapuñjaṃ vā aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā hoti. Chāyānimittā nāma yā pabbatacchāyādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā hoti. Animittā nāma yā sabbena sabbaṃ nimittāni akittetvā sammatā hoti. Bahisīme ṭhito sīmaṃ sammannati nāma nimittāni kittetvā nimittānaṃ bahi ṭhito sammannati. Nadiyā samudde jātassare sīmaṃ sammannatīti etesu nadīādīsu yaṃ sammannati, sā evaṃ sammatāpi ‘‘sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo’’ti (mahāva. 147) vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindatīti attano sīmāya paresaṃ sīmaṃ sambhindati. Sīmāya sīmaṃ ajjhottharatīti attano sīmāya paresaṃ sīmaṃ ajjhottharati. Tattha yathā sambhedo ca ajjhottharaṇañca hoti, taṃ sabbaṃ sīmākathāyaṃ vuttameva. Iti imā ekādasapi sīmā asīmā gāmakhettasadisā eva, tāsu nisīditvā kataṃ kammaṃ kuppati. Tena vuttaṃ ‘‘imehi ekādasahi ākārehi sīmato kammāni vipajjantī’’ti.
परिसतो कम्मविपत्तियं पन किञ्चि अनुत्तानं नाम नत्थि। यम्पि तत्थ कम्मप्पत्तछन्दारहलक्खणं वत्तब्बं सिया, तम्पि परतो ‘‘चत्तारो भिक्खू पकतत्ता कम्मप्पत्ता’’तिआदिना नयेन वुत्तमेव। तत्थ पकतत्ता कम्मप्पत्ताति चतुवग्गकरणे कम्मे चत्तारो पकतत्ता अनुक्खित्ता अनिस्सारिता परिसुद्धसीला चत्तारो भिक्खू कम्मप्पत्ता कम्मस्स अरहा अनुच्छविका सामिनो। न तेहि विना तं कम्मं करीयति, न तेसं छन्दो वा पारिसुद्धि वा एति, अवसेसा पन सचेपि सहस्समत्ता होन्ति, सचे समानसंवासका सब्बे छन्दारहाव होन्ति, छन्दपारिसुद्धिं दत्वा आगच्छन्तु वा मा वा, कम्मं पन तिट्ठति। यस्स पन सङ्घो परिवासादिकम्मं करोति, सो नेव कम्मप्पत्तो नापि छन्दारहो, अपिच यस्मा तं पुग्गलं वत्थुं कत्वा सङ्घो कम्मं करोति, तस्मा कम्मारहोति वुच्चति। सेसकम्मेसुपि एसेव नयो।
Parisato kammavipattiyaṃ pana kiñci anuttānaṃ nāma natthi. Yampi tattha kammappattachandārahalakkhaṇaṃ vattabbaṃ siyā, tampi parato ‘‘cattāro bhikkhū pakatattā kammappattā’’tiādinā nayena vuttameva. Tattha pakatattā kammappattāti catuvaggakaraṇe kamme cattāro pakatattā anukkhittā anissāritā parisuddhasīlā cattāro bhikkhū kammappattā kammassa arahā anucchavikā sāmino. Na tehi vinā taṃ kammaṃ karīyati, na tesaṃ chando vā pārisuddhi vā eti, avasesā pana sacepi sahassamattā honti, sace samānasaṃvāsakā sabbe chandārahāva honti, chandapārisuddhiṃ datvā āgacchantu vā mā vā, kammaṃ pana tiṭṭhati. Yassa pana saṅgho parivāsādikammaṃ karoti, so neva kammappatto nāpi chandāraho, apica yasmā taṃ puggalaṃ vatthuṃ katvā saṅgho kammaṃ karoti, tasmā kammārahoti vuccati. Sesakammesupi eseva nayo.
२५४. अपलोकनकम्मं कतमानि पञ्च ठानानि गच्छति, ओसारणं निस्सारणं भण्डुकम्मं ब्रह्मदण्डं कम्मलक्खणञ्ञेव पञ्चमन्ति एत्थ ‘‘ओसारणं निस्सारण’’न्ति पदसिलिट्ठतायेतं वुत्तं, पठमं पन निस्सारणा होति, पच्छा ओसारणा। तत्थ या सा कण्टकस्स सामणेरस्स दण्डकम्मनासना, सा निस्सारणाति वेदितब्बा। तस्मा एतरहि सचेपि सामणेरो बुद्धस्स वा धम्मस्स वा सङ्घस्स वा अवण्णं भणति, अकप्पियं ‘‘कप्पिय’’न्ति दीपेति, मिच्छादिट्ठिको होति, अन्तग्गाहिकाय दिट्ठिया समन्नागतो, सो यावततियं निवारेत्वा तं लद्धिं विस्सज्जापेतब्बो। नो चे विस्सज्जेति, सङ्घं सन्निपातेत्वा ‘‘विस्सज्जेही’’ति वत्तब्बो। नो चे विस्सज्जेति, ब्यत्तेन भिक्खुना अपलोकनकम्मं कत्वा निस्सारेतब्बो। एवञ्च पन कम्मं कातब्बं –
254.Apalokanakammaṃ katamāni pañca ṭhānāni gacchati, osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇaññeva pañcamanti ettha ‘‘osāraṇaṃ nissāraṇa’’nti padasiliṭṭhatāyetaṃ vuttaṃ, paṭhamaṃ pana nissāraṇā hoti, pacchā osāraṇā. Tattha yā sā kaṇṭakassa sāmaṇerassa daṇḍakammanāsanā, sā nissāraṇāti veditabbā. Tasmā etarahi sacepi sāmaṇero buddhassa vā dhammassa vā saṅghassa vā avaṇṇaṃ bhaṇati, akappiyaṃ ‘‘kappiya’’nti dīpeti, micchādiṭṭhiko hoti, antaggāhikāya diṭṭhiyā samannāgato, so yāvatatiyaṃ nivāretvā taṃ laddhiṃ vissajjāpetabbo. No ce vissajjeti, saṅghaṃ sannipātetvā ‘‘vissajjehī’’ti vattabbo. No ce vissajjeti, byattena bhikkhunā apalokanakammaṃ katvā nissāretabbo. Evañca pana kammaṃ kātabbaṃ –
‘‘सङ्घं, भन्ते, पुच्छामि ‘अयं इत्थन्नामो सामणेरो बुद्धस्स धम्मस्स सङ्घस्स अवण्णवादी मिच्छादिट्ठिको, यं अञ्ञे सामणेरा लभन्ति दिरत्ततिरत्तं भिक्खूहि सद्धिं सहसेय्यं, तस्सा अलाभाय निस्सारणा रुच्चति सङ्घस्सा’ति। दुतियम्पि। ततियम्पि भन्ते सङ्घं पुच्छामि ‘अयं इत्थन्नामो सामणेरो…पे॰… रुच्चति सङ्घस्सा’ति, चर पिरे विनस्सा’’ति।
‘‘Saṅghaṃ, bhante, pucchāmi ‘ayaṃ itthannāmo sāmaṇero buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ, tassā alābhāya nissāraṇā ruccati saṅghassā’ti. Dutiyampi. Tatiyampi bhante saṅghaṃ pucchāmi ‘ayaṃ itthannāmo sāmaṇero…pe… ruccati saṅghassā’ti, cara pire vinassā’’ti.
सो अपरेन समयेन ‘‘अहं, भन्ते, बालताय अञाणताय अलक्खिकताय एवं अकासिं, स्वाहं सङ्घं खमापेमी’’ति खमापेन्तो यावततियं याचापेत्वा अपलोकनकम्मेनेव ओसारेतब्बो, एवञ्च पन ओसारेतब्बो। सङ्घमज्झे ब्यत्तेन भिक्खुना सङ्घस्स अनुमतिया सावेतब्बं –
So aparena samayena ‘‘ahaṃ, bhante, bālatāya añāṇatāya alakkhikatāya evaṃ akāsiṃ, svāhaṃ saṅghaṃ khamāpemī’’ti khamāpento yāvatatiyaṃ yācāpetvā apalokanakammeneva osāretabbo, evañca pana osāretabbo. Saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ –
‘‘सङ्घं , भन्ते, पुच्छामि ‘अयं इत्थन्नामो सामणेरो बुद्धस्स धम्मस्स सङ्घस्स अवण्णवादी मिच्छादिट्ठिको, यं अञ्ञे सामणेरा लभन्ति दिरत्ततिरत्तं भिक्खूहि सद्धिं सहसेय्यं, तस्सा अलाभाय निस्सारितो, स्वायं इदानि सोरतो निवातवुत्ति लज्जिधम्मं ओक्कन्तो हिरोत्तप्पे पतिट्ठितो कतदण्डकम्मो अच्चयं देसेति, इमस्स सामणेरस्स यथा पुरे कायसम्भोगसामग्गिदानं रुच्चति सङ्घस्सा’’’ति।
‘‘Saṅghaṃ , bhante, pucchāmi ‘ayaṃ itthannāmo sāmaṇero buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ, tassā alābhāya nissārito, svāyaṃ idāni sorato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito katadaṇḍakammo accayaṃ deseti, imassa sāmaṇerassa yathā pure kāyasambhogasāmaggidānaṃ ruccati saṅghassā’’’ti.
एवं तिक्खत्तुं वत्तब्बं। एवं अपलोकनकम्मं ओसारणञ्च निस्सारणञ्च गच्छति। भण्डुकम्मं पब्बज्जाविनिच्छयकथाय वुत्तमेव।
Evaṃ tikkhattuṃ vattabbaṃ. Evaṃ apalokanakammaṃ osāraṇañca nissāraṇañca gacchati. Bhaṇḍukammaṃ pabbajjāvinicchayakathāya vuttameva.
ब्रह्मदण्डो पन न केवलं छन्नस्सेव पञ्ञत्तो, यो अञ्ञोपि भिक्खु मुखरो होति, भिक्खू दुरुत्तवचनेहि घट्टेन्तो खुंसेन्तो वम्भेन्तो विहरति, तस्सपि दातब्बो, एवञ्च पन दातब्बो। सङ्घमज्झे ब्यत्तेन भिक्खुना सङ्घस्स अनुमतिया सावेतब्बं –
Brahmadaṇḍo pana na kevalaṃ channasseva paññatto, yo aññopi bhikkhu mukharo hoti, bhikkhū duruttavacanehi ghaṭṭento khuṃsento vambhento viharati, tassapi dātabbo, evañca pana dātabbo. Saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ –
‘‘भन्ते, इत्थन्नामो भिक्खु मुखरो, भिक्खू दुरुत्तवचनेहि घट्टेन्तो खुंसेन्तो वम्भेन्तो विहरति, सो भिक्खु यं इच्छेय्य, तं वदेय्य, भिक्खूहि इत्थन्नामो भिक्खु नेव वत्तब्बो, न ओवदितब्बो न अनुसासितब्बो, सङ्घं, भन्ते, पुच्छामि ‘इत्थन्नामस्स भिक्खुनो ब्रह्मदण्डस्स दानं रुच्चति सङ्घस्सा’ति। दुतियम्पि पुच्छामि…पे॰… ततियम्पि पुच्छामि ‘इत्थन्नामस्स भिक्खुनो ब्रह्मदण्डस्स दानं रुच्चति सङ्घस्सा’’’ति।
‘‘Bhante, itthannāmo bhikkhu mukharo, bhikkhū duruttavacanehi ghaṭṭento khuṃsento vambhento viharati, so bhikkhu yaṃ iccheyya, taṃ vadeyya, bhikkhūhi itthannāmo bhikkhu neva vattabbo, na ovaditabbo na anusāsitabbo, saṅghaṃ, bhante, pucchāmi ‘itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā’ti. Dutiyampi pucchāmi…pe… tatiyampi pucchāmi ‘itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā’’’ti.
तस्स अपरेन समयेन सम्मा वत्तित्वा खमापेन्तस्स ब्रह्मदण्डो पटिप्पस्सम्भेतब्बो, एवञ्च पन पटिप्पस्सम्भेतब्बो। ब्यत्तेन भिक्खुना सङ्घमज्झे सावेतब्बं –
Tassa aparena samayena sammā vattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo, evañca pana paṭippassambhetabbo. Byattena bhikkhunā saṅghamajjhe sāvetabbaṃ –
‘‘भन्ते, भिक्खुसङ्घो असुकस्स भिक्खुनो ब्रह्मदण्डं अदासि, सो भिक्खु सोरतो निवातवुत्ति लज्जिधम्मं ओक्कन्तो हिरोत्तप्पे पतिट्ठितो पटिसङ्खा आयतिं संवरे तिट्ठति, सङ्घं, भन्ते, पुच्छामि ‘तस्स भिक्खुनो ब्रह्मदण्डस्स पटिप्पस्सद्धि रुच्चति सङ्घस्सा’’’ति।
‘‘Bhante, bhikkhusaṅgho asukassa bhikkhuno brahmadaṇḍaṃ adāsi, so bhikkhu sorato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito paṭisaṅkhā āyatiṃ saṃvare tiṭṭhati, saṅghaṃ, bhante, pucchāmi ‘tassa bhikkhuno brahmadaṇḍassa paṭippassaddhi ruccati saṅghassā’’’ti.
एवं यावततियं वत्वा अपलोकनकम्मेनेव ब्रह्मदण्डो पटिप्पस्सम्भेतब्बोति।
Evaṃ yāvatatiyaṃ vatvā apalokanakammeneva brahmadaṇḍo paṭippassambhetabboti.
कम्मलक्खणञ्ञेव पञ्चमन्ति यं तं भगवता भिक्खुनिक्खन्धके –
Kammalakkhaṇaññevapañcamanti yaṃ taṃ bhagavatā bhikkhunikkhandhake –
‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू भिक्खुनियो कद्दमोदकेन ओसिञ्चन्ति ‘अप्पेव नाम अम्हेसु सारज्जेय्यु’न्ति, कायं विवरित्वा भिक्खुनीनं दस्सेन्ति, ऊरुं विवरित्वा भिक्खुनीनं दस्सेन्ति, अङ्गजातं विवरित्वा भिक्खुनीनं दस्सेन्ति। भिक्खुनियो ओभासेन्ति, भिक्खुनीहि सद्धिं सम्पयोजेन्ति ‘अप्पेव नाम अम्हेसु सारज्जेय्यु’’’न्ति (चूळव॰ ४११) –
‘‘Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti ‘appeva nāma amhesu sārajjeyyu’nti, kāyaṃ vivaritvā bhikkhunīnaṃ dassenti, ūruṃ vivaritvā bhikkhunīnaṃ dassenti, aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti. Bhikkhuniyo obhāsenti, bhikkhunīhi saddhiṃ sampayojenti ‘appeva nāma amhesu sārajjeyyu’’’nti (cūḷava. 411) –
इमेसु वत्थूसु येसं भिक्खूनं दुक्कटं पञ्ञपेत्वा ‘‘अनुजानामि, भिक्खवे, तस्स भिक्खुनो दण्डकम्मं कातु’’न्ति वत्वा ‘‘किं नु खो दण्डकम्मं कातब्ब’’न्ति संसये उप्पन्ने ‘‘अवन्दियो सो, भिक्खवे, भिक्खु भिक्खुनिसङ्घेन कातब्बो’’ति एवं अवन्दियकम्मं अनुञ्ञातं, तं कम्मलक्खणञ्ञेव पञ्चमं, इमस्स अपलोकनकम्मस्स ठानं होति। तस्स हि कम्मञ्ञेव लक्खणं, न ओसारणादीनि, तस्मा कम्मलक्खणन्ति वुच्चति। तस्स करणं पटिप्पस्सद्धिया सद्धिं वित्थारतो दस्सयिस्साम। भिक्खुनुपस्सये सन्निपतितस्स भिक्खुनिसङ्घस्स अनुमतिया ब्यत्ताय भिक्खुनिया सावेतब्बं –
Imesu vatthūsu yesaṃ bhikkhūnaṃ dukkaṭaṃ paññapetvā ‘‘anujānāmi, bhikkhave, tassa bhikkhuno daṇḍakammaṃ kātu’’nti vatvā ‘‘kiṃ nu kho daṇḍakammaṃ kātabba’’nti saṃsaye uppanne ‘‘avandiyo so, bhikkhave, bhikkhu bhikkhunisaṅghena kātabbo’’ti evaṃ avandiyakammaṃ anuññātaṃ, taṃ kammalakkhaṇaññeva pañcamaṃ, imassa apalokanakammassa ṭhānaṃ hoti. Tassa hi kammaññeva lakkhaṇaṃ, na osāraṇādīni, tasmā kammalakkhaṇanti vuccati. Tassa karaṇaṃ paṭippassaddhiyā saddhiṃ vitthārato dassayissāma. Bhikkhunupassaye sannipatitassa bhikkhunisaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ –
‘‘अय्ये, असुको नाम अय्यो भिक्खुनीनं अपासादिकं दस्सेति, एतस्स अय्यस्स अवन्दियकरणं रुच्चती’’ति भिक्खुनिसङ्घं पुच्छामि। ‘अय्ये, असुको नाम अय्यो भिक्खुनीनं अपासादिकं दस्सेति, एतस्स अय्यस्स अवन्दियकरणं रुच्चती’ति दुतियम्पि। ततियम्पि भिक्खुनिसङ्घं पुच्छामी’’ति।
‘‘Ayye, asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ ruccatī’’ti bhikkhunisaṅghaṃ pucchāmi. ‘Ayye, asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ ruccatī’ti dutiyampi. Tatiyampi bhikkhunisaṅghaṃ pucchāmī’’ti.
एवं तिक्खत्तुं सावेत्वा अपलोकनकम्मेन अवन्दियकम्मं कातब्बं।
Evaṃ tikkhattuṃ sāvetvā apalokanakammena avandiyakammaṃ kātabbaṃ.
ततो पट्ठाय सो भिक्खु भिक्खुनीहि न वन्दितब्बो। सचे अवन्दियमानो हिरोत्तप्पं पच्चुपट्ठपेत्वा सम्मा वत्तति, तेन भिक्खुनियो खमापेतब्बा। खमापेन्तन भिक्खुनुपस्सयं अगन्त्वा विहारेयेव सङ्घं वा गणं वा एकं भिक्खुं वा उपसङ्कमित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा ‘‘अहं, भन्ते, पटिसङ्खा आयतिं संवरे तिट्ठामि, न पुन अपासादिकं दस्सेस्सामि, भिक्खुनिसङ्घो मय्हं खमतू’’ति खमापेतब्बं। तेन सङ्घेन वा गणेन वा एकं भिक्खुं पेसेत्वा एकभिक्खुना वा सयमेव गन्त्वा भिक्खुनियो वत्तब्बा ‘‘अयं भिक्खु पटिसङ्खा आयतिं संवरे ठितो, इमिना अच्चयं देसेत्वा भिक्खुनिसङ्घो खमापितो, भिक्खुनिसङ्घो इमं भिक्खुं वन्दियं करोतू’’ति। सो वन्दियो कातब्बो, एवञ्च पन कातब्बो। भिक्खुनुपस्सये सन्निपतितस्स भिक्खुनिसङ्घस्स अनुमतिया ब्यत्ताय भिक्खुनिया सावेतब्बं –
Tato paṭṭhāya so bhikkhu bhikkhunīhi na vanditabbo. Sace avandiyamāno hirottappaṃ paccupaṭṭhapetvā sammā vattati, tena bhikkhuniyo khamāpetabbā. Khamāpentana bhikkhunupassayaṃ agantvā vihāreyeva saṅghaṃ vā gaṇaṃ vā ekaṃ bhikkhuṃ vā upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘ahaṃ, bhante, paṭisaṅkhā āyatiṃ saṃvare tiṭṭhāmi, na puna apāsādikaṃ dassessāmi, bhikkhunisaṅgho mayhaṃ khamatū’’ti khamāpetabbaṃ. Tena saṅghena vā gaṇena vā ekaṃ bhikkhuṃ pesetvā ekabhikkhunā vā sayameva gantvā bhikkhuniyo vattabbā ‘‘ayaṃ bhikkhu paṭisaṅkhā āyatiṃ saṃvare ṭhito, iminā accayaṃ desetvā bhikkhunisaṅgho khamāpito, bhikkhunisaṅgho imaṃ bhikkhuṃ vandiyaṃ karotū’’ti. So vandiyo kātabbo, evañca pana kātabbo. Bhikkhunupassaye sannipatitassa bhikkhunisaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ –
‘‘अय्ये, असुको नाम अय्यो भिक्खुनीनं अपासादिकं दस्सेतीति भिक्खुनिसङ्घेन अवन्दियो कतो, सो लज्जिधम्मं ओक्कमित्वा पटिसङ्खा आयतिं संवरे ठितो, अच्चयं देसेत्वा भिक्खुनिसङ्घं खमापेसि, तस्स अय्यस्स वन्दियकरणं रुच्चतीति भिक्खुनिसङ्घं पुच्छामी’’ति –
‘‘Ayye, asuko nāma ayyo bhikkhunīnaṃ apāsādikaṃ dassetīti bhikkhunisaṅghena avandiyo kato, so lajjidhammaṃ okkamitvā paṭisaṅkhā āyatiṃ saṃvare ṭhito, accayaṃ desetvā bhikkhunisaṅghaṃ khamāpesi, tassa ayyassa vandiyakaraṇaṃ ruccatīti bhikkhunisaṅghaṃ pucchāmī’’ti –
तिक्खत्तुं वत्तब्बं। एवं अपलोकनकम्मेनेव वन्दियो कातब्बो।
Tikkhattuṃ vattabbaṃ. Evaṃ apalokanakammeneva vandiyo kātabbo.
२५५. अयं पनेत्थ पाळिमुत्तकोपि कम्मलक्खणविनिच्छयो (परि॰ अट्ठ॰ ४९५-४९६)। इदञ्हि कम्मलक्खणं नाम भिक्खुनिसङ्घमूलकं पञ्ञत्तं, भिक्खुसङ्घस्सपि पनेतं लब्भतियेव। यञ्हि भिक्खुसङ्घो सलाकभत्तउपोसथग्गेसु च अपलोकनकम्मं करोति, एतम्पि कम्मलक्खणमेव। अच्छिन्नचीवरजिण्णचीवरनट्ठचीवरानञ्हि सङ्घं सन्निपातेत्वा ब्यत्तेन भिक्खुना यावततियं सावेत्वा अपलोकनकम्मं कत्वा चीवरं दातुं वट्टति। अप्पमत्तकविस्सज्जकेन पन चीवरं करोन्तस्स पच्चयभाजनीयकथायं वुत्तप्पभेदानि सूचिआदीनि अनपलोकेत्वापि दातब्बानि। तेसं दाने सोयेव इस्सरो, ततो अतिरेकं देन्तेन अपलोकेत्वा दातब्बं। ततो हि अतिरेकदाने सङ्घो सामी। गिलानभेसज्जम्पि तत्थ वुत्तप्पकारं सयमेव दातब्बं, अतिरेकं इच्छन्तस्स अपलोकेत्वा दातब्बं। योपि च दुब्बलो वा छिन्निरियापथो वा पच्छिन्नभिक्खाचारपथो वा महागिलानो, तस्स महावासेसु तत्रुप्पादतो देवसिकं नाळि वा उपड्ढनाळि वा, एकदिवसंयेव वा पञ्च वा दस वा तण्डुलनाळियो देन्तेन अपलोकनकम्मं कत्वाव दातब्बा। पेसलस्स भिक्खुनो तत्रुप्पादतो इणपलिबोधम्पि बहुस्सुतस्स सङ्घभारनित्थरकस्स भिक्खुनो अनुट्ठापनीयसेनासनम्पि सङ्घकिच्चं करोन्तानं कप्पियकारकादीनं भत्तवेतनम्पि अपलोकनकम्मेन दातुं वट्टति।
255. Ayaṃ panettha pāḷimuttakopi kammalakkhaṇavinicchayo (pari. aṭṭha. 495-496). Idañhi kammalakkhaṇaṃ nāma bhikkhunisaṅghamūlakaṃ paññattaṃ, bhikkhusaṅghassapi panetaṃ labbhatiyeva. Yañhi bhikkhusaṅgho salākabhattauposathaggesu ca apalokanakammaṃ karoti, etampi kammalakkhaṇameva. Acchinnacīvarajiṇṇacīvaranaṭṭhacīvarānañhi saṅghaṃ sannipātetvā byattena bhikkhunā yāvatatiyaṃ sāvetvā apalokanakammaṃ katvā cīvaraṃ dātuṃ vaṭṭati. Appamattakavissajjakena pana cīvaraṃ karontassa paccayabhājanīyakathāyaṃ vuttappabhedāni sūciādīni anapaloketvāpi dātabbāni. Tesaṃ dāne soyeva issaro, tato atirekaṃ dentena apaloketvā dātabbaṃ. Tato hi atirekadāne saṅgho sāmī. Gilānabhesajjampi tattha vuttappakāraṃ sayameva dātabbaṃ, atirekaṃ icchantassa apaloketvā dātabbaṃ. Yopi ca dubbalo vā chinniriyāpatho vā pacchinnabhikkhācārapatho vā mahāgilāno, tassa mahāvāsesu tatruppādato devasikaṃ nāḷi vā upaḍḍhanāḷi vā, ekadivasaṃyeva vā pañca vā dasa vā taṇḍulanāḷiyo dentena apalokanakammaṃ katvāva dātabbā. Pesalassa bhikkhuno tatruppādato iṇapalibodhampi bahussutassa saṅghabhāranittharakassa bhikkhuno anuṭṭhāpanīyasenāsanampi saṅghakiccaṃ karontānaṃ kappiyakārakādīnaṃ bhattavetanampi apalokanakammena dātuṃ vaṭṭati.
चतुपच्चयवसेन दिन्नतत्रुप्पादतो सङ्घिकं आवासं जग्गापेतुं वट्टति, ‘‘अयं भिक्खु इस्सरवताय विचारेती’’ति कथापच्छिन्दनत्थं पन सलाकग्गादीसु वा अन्तरसन्निपाते वा सङ्घं आपुच्छित्वाव जग्गापेतब्बो। चीवरपिण्डपातत्थाय ओदिस्स दिन्नतत्रुप्पादतोपि अपलोकेत्वा आवासो जग्गापेतब्बो, अनपलोकेत्वापि वट्टति, ‘‘सूरो वतायं भिक्खु चीवरपिण्डपातत्थाय ओदिस्स दिन्नतो आवासं जग्गापेती’’ति एवं उप्पन्नकथापच्छेदनत्थं पन अपलोकनकम्ममेव कत्वा जग्गापेतब्बो।
Catupaccayavasena dinnatatruppādato saṅghikaṃ āvāsaṃ jaggāpetuṃ vaṭṭati, ‘‘ayaṃ bhikkhu issaravatāya vicāretī’’ti kathāpacchindanatthaṃ pana salākaggādīsu vā antarasannipāte vā saṅghaṃ āpucchitvāva jaggāpetabbo. Cīvarapiṇḍapātatthāya odissa dinnatatruppādatopi apaloketvā āvāso jaggāpetabbo, anapaloketvāpi vaṭṭati, ‘‘sūro vatāyaṃ bhikkhu cīvarapiṇḍapātatthāya odissa dinnato āvāsaṃ jaggāpetī’’ti evaṃ uppannakathāpacchedanatthaṃ pana apalokanakammameva katvā jaggāpetabbo.
चेतिये छत्तं वा वेदिकं वा बोधिघरं वा आसनघरं वा अकतं वा करोन्तेन जिण्णं वा पटिसङ्खरोन्तेन सुधाकम्मं वा करोन्तेन मनुस्से समादपेत्वा कातुं वट्टति। सचे कारको नत्थि, चेतियस्स उपनिक्खेपतो कारेतब्बं। उपनिक्खेपेपि असति अपलोकनकम्मं कत्वा तत्रुप्पादतो कारेतब्बं, सङ्घिकेनपि अपलोकेत्वा चेतियकिच्चं कातुं वट्टति। चेतियस्स सन्तकेन अपलोकेत्वापि सङ्घिककिच्चं न वट्टति, तावकालिकं पन गहेत्वा पटिपाकतिकं कातुं वट्टति। चेतिये सुधाकम्मादीनि करोन्तेहि पन भिक्खाचारतो वा सङ्घतो वा यापनमत्तं अलभन्तेहि चेतियसन्तकतो यापनमत्तं गहेत्वा परिभुञ्जन्तेहि वत्तं कातुं वट्टति, ‘‘वत्तं करोमा’’ति मच्छमंसादीहि सङ्घभत्तं कातुं न वट्टति।
Cetiye chattaṃ vā vedikaṃ vā bodhigharaṃ vā āsanagharaṃ vā akataṃ vā karontena jiṇṇaṃ vā paṭisaṅkharontena sudhākammaṃ vā karontena manusse samādapetvā kātuṃ vaṭṭati. Sace kārako natthi, cetiyassa upanikkhepato kāretabbaṃ. Upanikkhepepi asati apalokanakammaṃ katvā tatruppādato kāretabbaṃ, saṅghikenapi apaloketvā cetiyakiccaṃ kātuṃ vaṭṭati. Cetiyassa santakena apaloketvāpi saṅghikakiccaṃ na vaṭṭati, tāvakālikaṃ pana gahetvā paṭipākatikaṃ kātuṃ vaṭṭati. Cetiye sudhākammādīni karontehi pana bhikkhācārato vā saṅghato vā yāpanamattaṃ alabhantehi cetiyasantakato yāpanamattaṃ gahetvā paribhuñjantehi vattaṃ kātuṃ vaṭṭati, ‘‘vattaṃ karomā’’ti macchamaṃsādīhi saṅghabhattaṃ kātuṃ na vaṭṭati.
ये विहारे रोपिता फलरुक्खा सङ्घेन परिग्गहिता होन्ति, जग्गनकम्मं लभन्ति। येसं फलानि घण्टिं पहरित्वा भाजेत्वा परिभुञ्जन्ति, तेसु अपलोकनकम्मं न कातब्बं। ये पन अपरिग्गहिता, तेसु अपलोकनकम्मं कातब्बं, तं पन सलाकग्गयागग्गभत्तग्गअन्तरसअआपातेसुपि कातुं वट्टति, उपोसथग्गे पन वट्टतियेव। तत्थ हि अनागतानम्पि छन्दपारिसुद्धि आहरीयति, तस्मा तं सुविसोधितं होति। एवञ्च पन कातब्बं, ब्यत्तेन भिक्खुना भिक्खुसङ्घस्स अनुमतिया सावेतब्बं –
Ye vihāre ropitā phalarukkhā saṅghena pariggahitā honti, jagganakammaṃ labhanti. Yesaṃ phalāni ghaṇṭiṃ paharitvā bhājetvā paribhuñjanti, tesu apalokanakammaṃ na kātabbaṃ. Ye pana apariggahitā, tesu apalokanakammaṃ kātabbaṃ, taṃ pana salākaggayāgaggabhattaggaantarasaaāpātesupi kātuṃ vaṭṭati, uposathagge pana vaṭṭatiyeva. Tattha hi anāgatānampi chandapārisuddhi āharīyati, tasmā taṃ suvisodhitaṃ hoti. Evañca pana kātabbaṃ, byattena bhikkhunā bhikkhusaṅghassa anumatiyā sāvetabbaṃ –
‘‘भन्ते, यं इमस्मिं विहारे अन्तोसीमाय सङ्घसन्तकं मूलतचपत्तअङ्कुरपुप्फफलखादनीयादि अत्थि, तं सब्बं आगतागतानं भिक्खूनं यथासुखं परिभुञ्जितुं रुच्चतीति सङ्घं पुच्छामी’’ति –
‘‘Bhante, yaṃ imasmiṃ vihāre antosīmāya saṅghasantakaṃ mūlatacapattaaṅkurapupphaphalakhādanīyādi atthi, taṃ sabbaṃ āgatāgatānaṃ bhikkhūnaṃ yathāsukhaṃ paribhuñjituṃ ruccatīti saṅghaṃ pucchāmī’’ti –
तिक्खत्तुं पुच्छितब्बं।
Tikkhattuṃ pucchitabbaṃ.
चतूहि पञ्चहि भिक्खूहि कतं सुकतमेव। यस्मिम्पि विहारे द्वे तयो जना वसन्ति, तेहि निसीदित्वा कतम्पि सङ्घेन कतसदिसमेव। यस्मिं पन एको भिक्खु होति, तेन भिक्खुना उपोसथदिवसे पुब्बकरणपुब्बकिच्चं कत्वा निसिन्नेन कतम्पि कतिकवत्तं सङ्घेन कतसदिसमेव होति। करोन्तेन पन फलवारेन कातुम्पि चत्तारो मासे छ मासे एकसंवच्छरन्ति एवं परिच्छिन्दित्वापि अपरिच्छिन्दित्वापि कातुं वट्टति। परिच्छिन्ने यथापरिच्छेदं परिभुञ्जित्वा पुन कातब्बं। अपरिच्छिन्ने याव रुक्खा धरन्ति, ताव वट्टति। येपि तेसं रुक्खानं बीजेहि अञ्ञे रुक्खा रोपिता होन्ति, तेसम्पि सा एव कतिका।
Catūhi pañcahi bhikkhūhi kataṃ sukatameva. Yasmimpi vihāre dve tayo janā vasanti, tehi nisīditvā katampi saṅghena katasadisameva. Yasmiṃ pana eko bhikkhu hoti, tena bhikkhunā uposathadivase pubbakaraṇapubbakiccaṃ katvā nisinnena katampi katikavattaṃ saṅghena katasadisameva hoti. Karontena pana phalavārena kātumpi cattāro māse cha māse ekasaṃvaccharanti evaṃ paricchinditvāpi aparicchinditvāpi kātuṃ vaṭṭati. Paricchinne yathāparicchedaṃ paribhuñjitvā puna kātabbaṃ. Aparicchinne yāva rukkhā dharanti, tāva vaṭṭati. Yepi tesaṃ rukkhānaṃ bījehi aññe rukkhā ropitā honti, tesampi sā eva katikā.
सचे पन अञ्ञस्मिं विहारे रोपिता होन्ति, तेसं यत्थ रोपिता, तस्मिंयेव विहारे सङ्घो सामी। येपि अञ्ञतो बीजानि आहरित्वा पुरिमविहारे पच्छा रोपिता, तेसु अञ्ञा कतिका कातब्बा, कतिकाय कताय पुग्गलिकट्ठाने तिट्ठन्ति, यथासुखं फलादीनि परिभुञ्जितुं वट्टन्ति। सचे पनेत्थ तं तं ओकासं परिक्खिपित्वा परिवेणानि कत्वा जग्गन्ति, तेसं भिक्खूनं पुग्गलिकट्ठाने तिट्ठन्ति, अञ्ञे परिभुञ्जितुं न लभन्ति। तेहि पन सङ्घस्स दसमभागं दत्वा परिभुञ्जितब्बानि। योपि मज्झेविहारे रुक्खं साखाहि परिवारेत्वा रक्खति, तस्सपि एसेव नयो।
Sace pana aññasmiṃ vihāre ropitā honti, tesaṃ yattha ropitā, tasmiṃyeva vihāre saṅgho sāmī. Yepi aññato bījāni āharitvā purimavihāre pacchā ropitā, tesu aññā katikā kātabbā, katikāya katāya puggalikaṭṭhāne tiṭṭhanti, yathāsukhaṃ phalādīni paribhuñjituṃ vaṭṭanti. Sace panettha taṃ taṃ okāsaṃ parikkhipitvā pariveṇāni katvā jagganti, tesaṃ bhikkhūnaṃ puggalikaṭṭhāne tiṭṭhanti, aññe paribhuñjituṃ na labhanti. Tehi pana saṅghassa dasamabhāgaṃ datvā paribhuñjitabbāni. Yopi majjhevihāre rukkhaṃ sākhāhi parivāretvā rakkhati, tassapi eseva nayo.
पोराणकविहारं गतस्स सम्भावनीयभिक्खुनो ‘‘थेरो आगतो’’ति फलाफलं आहरन्ति, सचे तत्थ मूले सब्बपरियत्तिधरो बहुस्सुतभिक्खु विहासि, ‘‘अद्धा एत्थ दीघा कतिका कता भविस्सती’’ति निक्कुक्कुच्चेन परिभुञ्जितब्बं। विहारे फलाफलं पिण्डपातिकानम्पि वट्टति, धुतङ्गं न कोपेति। सामणेरा अत्तनो आचरियुपज्झायानं बहूनि फलानि देन्ति, अञ्ञे भिक्खू अलभन्ता खिय्यन्ति, खिय्यनमत्तमेव तं होति। सचे दुब्भिक्खं होति, एकं पनसरुक्खं निस्साय सट्ठिपि जना जीवन्ति, तादिसे काले सब्बेसं सङ्गहकरणत्थाय भाजेत्वा खादितब्बं। अयं सामीचि। याव पन कतिकवत्तं न पटिप्पस्सम्भति, ताव तेहि खायितं सुखायितमेव। कदा पन कतिकवत्तं पटिप्पस्सम्भति? यदा समग्गो सङ्घो सन्निपतित्वा ‘‘इतो पट्ठाय भाजेत्वा खादन्तू’’ति सावेभि, एकभिक्खुके पन विहारे एतेन सावितेपि पुरिमकतिका पटिप्पस्सम्भतियेव । सचे पटिप्पस्सद्धाय कतिकाय सामणेरा नेव रुक्खतो पातेन्ति, न भूमितो गहेत्वा भिक्खूनं देन्ति, पतितफलानि पादेहि पहरन्ता विचरन्ति, तेसं दसमभागतो पट्ठाय याव उपड्ढफलभागेन फातिकम्मं कातब्बं। अद्धा फातिकम्मलोभेन आहरित्वा दस्सेन्ति, पुन सुभिक्खे जाते कप्पियकारकेसु आगन्त्वा साखापरिवारादीनि कत्वा रुक्खे रक्खन्तेसु सामणेरानं फातिकम्मं न कातब्बं, भाजेत्वा परिभुञ्जितब्बं।
Porāṇakavihāraṃ gatassa sambhāvanīyabhikkhuno ‘‘thero āgato’’ti phalāphalaṃ āharanti, sace tattha mūle sabbapariyattidharo bahussutabhikkhu vihāsi, ‘‘addhā ettha dīghā katikā katā bhavissatī’’ti nikkukkuccena paribhuñjitabbaṃ. Vihāre phalāphalaṃ piṇḍapātikānampi vaṭṭati, dhutaṅgaṃ na kopeti. Sāmaṇerā attano ācariyupajjhāyānaṃ bahūni phalāni denti, aññe bhikkhū alabhantā khiyyanti, khiyyanamattameva taṃ hoti. Sace dubbhikkhaṃ hoti, ekaṃ panasarukkhaṃ nissāya saṭṭhipi janā jīvanti, tādise kāle sabbesaṃ saṅgahakaraṇatthāya bhājetvā khāditabbaṃ. Ayaṃ sāmīci. Yāva pana katikavattaṃ na paṭippassambhati, tāva tehi khāyitaṃ sukhāyitameva. Kadā pana katikavattaṃ paṭippassambhati? Yadā samaggo saṅgho sannipatitvā ‘‘ito paṭṭhāya bhājetvā khādantū’’ti sāvebhi, ekabhikkhuke pana vihāre etena sāvitepi purimakatikā paṭippassambhatiyeva . Sace paṭippassaddhāya katikāya sāmaṇerā neva rukkhato pātenti, na bhūmito gahetvā bhikkhūnaṃ denti, patitaphalāni pādehi paharantā vicaranti, tesaṃ dasamabhāgato paṭṭhāya yāva upaḍḍhaphalabhāgena phātikammaṃ kātabbaṃ. Addhā phātikammalobhena āharitvā dassenti, puna subhikkhe jāte kappiyakārakesu āgantvā sākhāparivārādīni katvā rukkhe rakkhantesu sāmaṇerānaṃ phātikammaṃ na kātabbaṃ, bhājetvā paribhuñjitabbaṃ.
‘‘विहारे फलाफलं अत्थी’’ति सामन्तगामेहि मनुस्सा गिलानानं वा गब्भिनीनं वा अत्थाय आगन्त्वा ‘‘एकं नाळिकेरं देथ, अम्बं देथ, लबुजं देथा’’ति याचन्ति, दातब्बं, न दातब्बन्ति? दातब्बं। अदीयमाने हि ते दोमनस्सिका होन्ति। देन्तेन पन सङ्घं सन्निपातेत्वा यावततियं सावेत्वा अपलोकनकम्मं कत्वाव दातब्बं, कतिकवत्तं वा कत्वा ठपेतब्बं, एवञ्च पन कातब्बं। ब्यत्तेन भिक्खुना सङ्घस्स अनुमतिया सावेतब्बं –
‘‘Vihāre phalāphalaṃ atthī’’ti sāmantagāmehi manussā gilānānaṃ vā gabbhinīnaṃ vā atthāya āgantvā ‘‘ekaṃ nāḷikeraṃ detha, ambaṃ detha, labujaṃ dethā’’ti yācanti, dātabbaṃ, na dātabbanti? Dātabbaṃ. Adīyamāne hi te domanassikā honti. Dentena pana saṅghaṃ sannipātetvā yāvatatiyaṃ sāvetvā apalokanakammaṃ katvāva dātabbaṃ, katikavattaṃ vā katvā ṭhapetabbaṃ, evañca pana kātabbaṃ. Byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ –
‘‘सामन्तगामेहि मनुस्सा आगन्त्वा गिलानादीनं अत्थाय फलाफलं याचन्ति, द्वे नाळिकेरानि द्वे तालफलानि द्वे पनसानि पञ्च अम्बानि पञ्च कदलिफलानि गण्हन्तानं अनिवारणं, असुकरुक्खतो च असुकरुक्खतो च फलं गण्हन्तानं अनिवारणं रुच्चति भिक्खुसङ्घस्सा’’ति –
‘‘Sāmantagāmehi manussā āgantvā gilānādīnaṃ atthāya phalāphalaṃ yācanti, dve nāḷikerāni dve tālaphalāni dve panasāni pañca ambāni pañca kadaliphalāni gaṇhantānaṃ anivāraṇaṃ, asukarukkhato ca asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ ruccati bhikkhusaṅghassā’’ti –
तिक्खत्तुं वत्तब्बं। ततो पट्ठाय गिलानादीनं नामं गहेत्वा याचन्ता ‘‘गण्हथा’’ति न वत्तब्बा , वत्तं पन आचिक्खितब्बं ‘‘नाळिकेरादीनि इमिना नाम परिच्छेदेन गण्हन्तानं असुकरुक्खतो च असुकरुक्खतो च फलं गण्हन्तानं अनिवारणं कत’’न्ति। अनुविचरित्वा पन ‘‘अयं मधुरफलो अम्बो, इतो गण्हथा’’तिपि न वत्तब्बा।
Tikkhattuṃ vattabbaṃ. Tato paṭṭhāya gilānādīnaṃ nāmaṃ gahetvā yācantā ‘‘gaṇhathā’’ti na vattabbā , vattaṃ pana ācikkhitabbaṃ ‘‘nāḷikerādīni iminā nāma paricchedena gaṇhantānaṃ asukarukkhato ca asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ kata’’nti. Anuvicaritvā pana ‘‘ayaṃ madhuraphalo ambo, ito gaṇhathā’’tipi na vattabbā.
फलभाजनकाले पन आगतानं सम्मतेन उपड्ढभागो दातब्बो, असम्मतेन अपलोकेत्वा दातब्बं। खीणपरिब्बयो वा मग्गगमियसत्थवाहो वा अञ्ञो वा इस्सरो आगन्त्वा याचति, अपलोकेत्वाव दातब्बं, बलक्कारेन गहेत्वा खादन्तो न वारेतब्बो। कुद्धो हि सो रुक्खेपि छिन्देय्य, अञ्ञम्पि अनत्थं करेय्य। पुग्गलिकपरिवेणं आगन्त्वा गिलानस्स नामेन याचन्तो ‘‘अम्हेहि छायादीनं अत्थाय रोपितं, सचे अत्थि, तुम्हे जानाथा’’ति वत्तब्बो। यदि पन फलभरिताव रुक्खा होन्ति, कण्टके बन्धित्वा फलवारेन गण्हन्ति, अपच्चासीसन्तेन हुत्वा दातब्बं, बलक्कारेन गण्हन्तो न वारेतब्बो। पुब्बे वुत्तमेवेत्थ कारणं।
Phalabhājanakāle pana āgatānaṃ sammatena upaḍḍhabhāgo dātabbo, asammatena apaloketvā dātabbaṃ. Khīṇaparibbayo vā maggagamiyasatthavāho vā añño vā issaro āgantvā yācati, apaloketvāva dātabbaṃ, balakkārena gahetvā khādanto na vāretabbo. Kuddho hi so rukkhepi chindeyya, aññampi anatthaṃ kareyya. Puggalikapariveṇaṃ āgantvā gilānassa nāmena yācanto ‘‘amhehi chāyādīnaṃ atthāya ropitaṃ, sace atthi, tumhe jānāthā’’ti vattabbo. Yadi pana phalabharitāva rukkhā honti, kaṇṭake bandhitvā phalavārena gaṇhanti, apaccāsīsantena hutvā dātabbaṃ, balakkārena gaṇhanto na vāretabbo. Pubbe vuttamevettha kāraṇaṃ.
सङ्घस्स फलारामो होति, पटिजग्गनं न लभति। सचे तं कोचि वत्तसीसेन जग्गति, सङ्घस्सेव होति। अथापि कस्सचि पटिबलस्स भिक्खुनो ‘‘इमं सप्पुरिस जग्गित्वा देही’’ति सङ्घो भारं करोति, सो चे वत्तसीसेन जग्गति, एवम्पि सङ्घस्सेव होति। फातिकम्मं पच्चासीसन्तस्स पन ततियभागेन वा उपड्ढभागेन वा फातिकम्मं कातब्बं। ‘‘भारियं कम्म’’न्ति वत्वा एत्तकेन अनिच्छन्तो पन ‘‘सब्बं तवेव सन्तकं कत्वा मूलभागं दसमभागमत्तं दत्वा जग्गाही’’तिपि वत्तब्बो, गरुभण्डत्ता पन न मूलच्छेज्जवसेन दातब्बं। सो मूलभागं दत्वा खादन्तो अकतावासं वा कत्वा कतावासं वा जग्गित्वा निस्सितकानं आरामं निय्यातेति, तेहिपि मूलभागो दातब्बोव।
Saṅghassa phalārāmo hoti, paṭijagganaṃ na labhati. Sace taṃ koci vattasīsena jaggati, saṅghasseva hoti. Athāpi kassaci paṭibalassa bhikkhuno ‘‘imaṃ sappurisa jaggitvā dehī’’ti saṅgho bhāraṃ karoti, so ce vattasīsena jaggati, evampi saṅghasseva hoti. Phātikammaṃ paccāsīsantassa pana tatiyabhāgena vā upaḍḍhabhāgena vā phātikammaṃ kātabbaṃ. ‘‘Bhāriyaṃ kamma’’nti vatvā ettakena anicchanto pana ‘‘sabbaṃ taveva santakaṃ katvā mūlabhāgaṃ dasamabhāgamattaṃ datvā jaggāhī’’tipi vattabbo, garubhaṇḍattā pana na mūlacchejjavasena dātabbaṃ. So mūlabhāgaṃ datvā khādanto akatāvāsaṃ vā katvā katāvāsaṃ vā jaggitvā nissitakānaṃ ārāmaṃ niyyāteti, tehipi mūlabhāgo dātabbova.
यदा पन भिक्खू सयं जग्गितुं पहोन्ति, अथ तेसं जग्गितुं न दातब्बं, जग्गितकाले पन न वारेतब्बा, जग्गनकालेयेव वारेतब्बा। ‘‘बहु तुम्हेहि खायितं, इदानि मा जग्गित्थ, भिक्खुसङ्घोयेव जग्गिस्सती’’ति वत्तब्बं। सचे पन नेव वत्तसीसेन जग्गन्तो अत्थि, न फातिकम्मेन, न सङ्घो जग्गितुं पहोति, एको अनापुच्छित्वाव जग्गित्वा फातिकम्मं वड्ढेत्वा पच्चासीसति, अपलोकनकम्मेन फातिकम्मं वड्ढेत्वाव दातब्बं। इति इमं सब्बम्पि कम्मलक्खणमेव होति। अपलोकनकम्मं इमानि पञ्च ठानानि गच्छति।
Yadā pana bhikkhū sayaṃ jaggituṃ pahonti, atha tesaṃ jaggituṃ na dātabbaṃ, jaggitakāle pana na vāretabbā, jagganakāleyeva vāretabbā. ‘‘Bahu tumhehi khāyitaṃ, idāni mā jaggittha, bhikkhusaṅghoyeva jaggissatī’’ti vattabbaṃ. Sace pana neva vattasīsena jagganto atthi, na phātikammena, na saṅgho jaggituṃ pahoti, eko anāpucchitvāva jaggitvā phātikammaṃ vaḍḍhetvā paccāsīsati, apalokanakammena phātikammaṃ vaḍḍhetvāva dātabbaṃ. Iti imaṃ sabbampi kammalakkhaṇameva hoti. Apalokanakammaṃ imāni pañca ṭhānāni gacchati.
२५६. ञत्तिकम्मट्ठानभेदे पन (परि॰ अट्ठ॰ ४९५-४९६) –
256.Ñattikammaṭṭhānabhede pana (pari. aṭṭha. 495-496) –
‘‘सुणातु मे, भन्ते, सङ्घो, इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो, अनुसिट्ठो सो मया, यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो आगच्छेय्य, ‘आगच्छाही’ति वत्तब्बो’’ति –
‘‘Suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, anusiṭṭho so mayā, yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyya, ‘āgacchāhī’ti vattabbo’’ti –
एवं उपसम्पदापेक्खस्स ओसारणा ओसारणा नाम।
Evaṃ upasampadāpekkhassa osāraṇā osāraṇā nāma.
‘‘सुणन्तु मे आयस्मन्ता, अयं इत्थन्नामो भिक्खु धम्मकथिको, इमस्स नेव सुत्तं आगच्छति, नो सुत्तविभङ्गो, सो अत्थं असल्लक्खेत्वा ब्यञ्जनच्छायाय अत्थं पटिबाहति, यदायस्मन्तानं पत्तकल्लं, इत्थन्नामं भिक्खुं वुट्ठापेत्वा अवसेसा इमं अधिकरणं वूपसमेय्यामा’’ति –
‘‘Suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu dhammakathiko, imassa neva suttaṃ āgacchati, no suttavibhaṅgo, so atthaṃ asallakkhetvā byañjanacchāyāya atthaṃ paṭibāhati, yadāyasmantānaṃ pattakallaṃ, itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā’’ti –
एवं उब्बाहिकविनिच्छये धम्मकथिकस्स भिक्खुनो निस्सारणा निस्सारणा नाम।
Evaṃ ubbāhikavinicchaye dhammakathikassa bhikkhuno nissāraṇā nissāraṇā nāma.
‘‘सुणातु मे, भन्ते, सङ्घो, अज्जुपोसथो पन्नरसो, यदि सङ्घस्स पत्तकल्लं, सङ्घो उपोसथं करेय्या’’ति –
‘‘Suṇātu me, bhante, saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā’’ti –
एवं उपोसथकम्मवसेन ठपिता ञत्ति उपोसथो नाम।
Evaṃ uposathakammavasena ṭhapitā ñatti uposatho nāma.
‘‘सुणातु मे, भन्ते, सङ्घो, अज्ज पवारणा पन्नरसी, यदि सङ्घस्स पत्तकल्लं, सङ्घो पवारेय्या’’ति –
‘‘Suṇātu me, bhante, saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti –
एवं पवारणकम्मवसेन ठपिता ञत्ति पवारणा नाम।
Evaṃ pavāraṇakammavasena ṭhapitā ñatti pavāraṇā nāma.
‘‘सुणातु मे, भन्ते, सङ्घो, इत्थन्नामो इत्थन्नामस्स आयस्मतो उपसम्पदापेक्खो, यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अनुसासेय्य’’न्ति, ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं अनुसासेय्या’’ति, ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं अन्तरायिके धम्मे पुच्छेय्य’’न्ति, ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं अन्तरायिके धम्मे पुच्छेय्या’’ति, ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामं विनयं पुच्छेय्य’’न्ति, ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामं विनयं पुच्छेय्या’’ति, ‘‘यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामेन विनयं पुट्ठो विस्सज्जेय्य’’न्ति, ‘‘यदि सङ्घस्स पत्तकल्लं, इत्थन्नामो इत्थन्नामेन विनयं पुट्ठो विस्सज्जेय्या’’ति –
‘‘Suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ anusāseyyā’’ti, ‘‘yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ antarāyike dhamme puccheyyā’’ti, ‘‘yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puccheyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ vinayaṃ puccheyyā’’ti, ‘‘yadi saṅghassa pattakallaṃ, ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyā’’ti –
एवं अत्तानं वा परं वा सम्मन्नितुं ठपिता ञत्ति सम्मुति नाम।
Evaṃ attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammuti nāma.
‘‘सुणातु मे, भन्ते, सङ्घो, इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं सङ्घस्स निस्सट्ठं, यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्या’’ति, ‘‘यदायस्मन्तानं पत्तकल्लं, आयस्मन्ता इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्यु’’न्ति –
‘‘Suṇātu me, bhante, saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā’’ti, ‘‘yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu’’nti –
एवं निस्सट्ठचीवरपत्तादीनं दानं दानं नाम।
Evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma.
‘‘सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु आपत्तिं सरति विवरति उत्तानिं करोति देसेति, यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’’न्ति, ‘‘यदायस्मन्तानं पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्य’’न्ति, तेन वत्तब्बो ‘‘पस्ससी’’ति। आम, पस्सामीति। ‘‘आयतिं संवरेय्यासी’’ति –
‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’’nti, ‘‘yadāyasmantānaṃ pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’’nti, tena vattabbo ‘‘passasī’’ti. Āma, passāmīti. ‘‘Āyatiṃ saṃvareyyāsī’’ti –
एवं आपत्तिपटिग्गहो पटिग्गहो नाम।
Evaṃ āpattipaṭiggaho paṭiggaho nāma.
‘‘सुणन्तु मे आयस्मन्ता आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे काळे पवारेय्यामा’’ति।
‘‘Suṇantu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāḷe pavāreyyāmā’’ti.
ते चे, भिक्खवे, भिक्खू भण्डनकारका कलहकारका विवादकारका भस्सकारका सङ्घे अधिकरणकारका तं काळं अनुवसेय्युं, आवासिकेन भिक्खुना ब्यत्तेन पटिबलेन आवासिका भिक्खू ञापेतब्बा –
Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ, āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā –
‘‘सुणन्तु मे आयस्मन्ता आवासिका, यदायस्मन्तानं पत्तकल्लं, इदानि उपोसथं करेय्याम, पातिमोक्खं उद्दिसेय्याम, आगमे जुण्हे पवारेय्यामा’’ति –
‘‘Suṇantu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame juṇhe pavāreyyāmā’’ti –
एवं कता पवारणापच्चुक्कड्ढना पच्चुक्कड्ढना नाम।
Evaṃ katā pavāraṇāpaccukkaḍḍhanā paccukkaḍḍhanā nāma.
सब्बेहेव एकज्झं सन्निपतितब्बं, सन्निपतित्वा ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
Sabbeheva ekajjhaṃ sannipatitabbaṃ, sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
‘‘सुणातु मे, भन्ते, सङ्घो, अम्हाकं भण्डनजातानं कलहजातानं विवादापन्नानं विहरतं बहुं अस्सामणकं अज्झाचिण्णं भासितपरिक्कन्तं, सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय भेदाय संवत्तेय्य, यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं अधिकरणं तिणवत्थारकेन वूपसमेय्य ठपेत्वा थुल्लवज्जं ठपेत्वा गिहिप्पटिसंयुत्त’’न्ति –
‘‘Suṇātu me, bhante, saṅgho, amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ, sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya, yadi saṅghassa pattakallaṃ, saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ ṭhapetvā gihippaṭisaṃyutta’’nti –
एवं तिणवत्थारकसमथेन कत्वा सब्बपठमा सब्बसङ्गाहिकञत्ति कम्मलक्खणं नाम।
Evaṃ tiṇavatthārakasamathena katvā sabbapaṭhamā sabbasaṅgāhikañatti kammalakkhaṇaṃ nāma.
तथा ततो परा एकेकस्मिं पक्खे एकेकं कत्वा द्वे ञत्तियो। इति यथावुत्तप्पभेदं ओसारणं निस्सारणं…पे॰… कम्मलक्खणञ्ञेव नवमन्ति ञत्तिकम्मं इमानि नव ठानानि गच्छति।
Tathā tato parā ekekasmiṃ pakkhe ekekaṃ katvā dve ñattiyo. Iti yathāvuttappabhedaṃ osāraṇaṃ nissāraṇaṃ…pe… kammalakkhaṇaññeva navamanti ñattikammaṃ imāni nava ṭhānāni gacchati.
२५७. ञत्तिदुतियकम्मट्ठानभेदे (परि॰ अट्ठ॰ ४९५-४९६) पन वड्ढस्स लिच्छविनो पत्तनिक्कुज्जनवसेन खन्धके वुत्ता निस्सारणा, तस्सेव पत्तुक्कुज्जनवसेन खन्धके वुत्ता ओसारणा च वेदितब्बा। वुत्तञ्हेतं (चूळव॰ २६५-२६६) –
257.Ñattidutiyakammaṭṭhānabhede (pari. aṭṭha. 495-496) pana vaḍḍhassa licchavino pattanikkujjanavasena khandhake vuttā nissāraṇā, tasseva pattukkujjanavasena khandhake vuttā osāraṇā ca veditabbā. Vuttañhetaṃ (cūḷava. 265-266) –
‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स उपासकस्स पत्तो निक्कुज्जितब्बो। भिक्खूनं अलाभाय परिसक्कति, भिक्खूनं अनत्थाय परिसक्कति, भिक्खूनं अवासाय परिसक्कति, भिक्खू अक्कोसति परिभासति, भिक्खू भिक्खूहि भेदेति, बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति। अनुजानामि, भिक्खवे, इमेहि अट्ठहि अङ्गेहि समन्नागतस्स उपासकस्स पत्तं निक्कुज्जितुं।
‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa upāsakassa patto nikkujjitabbo. Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhū bhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati. Anujānāmi, bhikkhave, imehi aṭṭhahi aṅgehi samannāgatassa upāsakassa pattaṃ nikkujjituṃ.
एवञ्च पन भिक्खवे निक्कुज्जितब्बो। ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
Evañca pana bhikkhave nikkujjitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
‘‘सुणातु मे, भन्ते, सङ्घो, वड्ढो लिच्छवी आयस्मन्तं दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेति, यदि सङ्घस्स पत्तकल्लं, सङ्घो वड्ढस्स लिच्छविस्स पत्तं निक्कुज्जेय्य, असम्भोगं सङ्घेन करेय्य, एसा ञत्ति।
‘‘Suṇātu me, bhante, saṅgho, vaḍḍho licchavī āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti, yadi saṅghassa pattakallaṃ, saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjeyya, asambhogaṃ saṅghena kareyya, esā ñatti.
‘‘सुणातु मे, भन्ते, सङ्घो, वड्ढो लिच्छवी आयस्मन्तं दब्बं मल्लपुत्तं अमूलिकाय सीलविपत्तिया अनुद्धंसेति, सङ्घो वड्ढस्स लिच्छविस्स पत्तं निक्कुज्जति, असम्भोगं सङ्घेन करोति, यस्सायस्मतो खमति वड्ढस्स लिच्छविस्स पत्तस्स निक्कुज्जना असम्भोगं सङ्घेन करणं, सो तुण्हस्स। यस्स नक्खमति, सो भासेय्य।
‘‘Suṇātu me, bhante, saṅgho, vaḍḍho licchavī āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti, saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjati, asambhogaṃ saṅghena karoti, yassāyasmato khamati vaḍḍhassa licchavissa pattassa nikkujjanā asambhogaṃ saṅghena karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
‘‘निक्कुज्जितो सङ्घेन वड्ढस्स लिच्छविस्स पत्तो असम्भोगो सङ्घेन, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति।
‘‘Nikkujjito saṅghena vaḍḍhassa licchavissa patto asambhogo saṅghena, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.
अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स उपासकस्स पत्तो उक्कुज्जितब्बो। न भिक्खूनं अलाभाय परिसक्कति, न भिक्खूनं अनत्थाय परिसक्कति…पे॰… न सङ्घस्स अवण्णं भासति। अनुजानामि, भिक्खवे, इमेहि अट्ठहि अङ्गेहि समन्नागतस्स उपासकस्स पत्तं उक्कुज्जितुं।
Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa upāsakassa patto ukkujjitabbo. Na bhikkhūnaṃ alābhāya parisakkati, na bhikkhūnaṃ anatthāya parisakkati…pe… na saṅghassa avaṇṇaṃ bhāsati. Anujānāmi, bhikkhave, imehi aṭṭhahi aṅgehi samannāgatassa upāsakassa pattaṃ ukkujjituṃ.
एवञ्च पन, भिक्खवे, उक्कुज्जितब्बो। तेन, भिक्खवे, वड्ढेन लिच्छविना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो –
Evañca pana, bhikkhave, ukkujjitabbo. Tena, bhikkhave, vaḍḍhena licchavinā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo –
‘‘सङ्घेन मे, भन्ते, पत्तो निक्कुज्जितो, असम्भोगोम्हि सङ्घेन, सोहं, भन्ते, सम्मा वत्तामि, लोमं पातेमि, नेत्थारं वत्तामि, सङ्घं पत्तुक्कुज्जनं याचामी’’ति।
‘‘Saṅghena me, bhante, patto nikkujjito, asambhogomhi saṅghena, sohaṃ, bhante, sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, saṅghaṃ pattukkujjanaṃ yācāmī’’ti.
दुतियम्पि याचितब्बो। ततियम्पि याचितब्बो।
Dutiyampi yācitabbo. Tatiyampi yācitabbo.
ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
‘‘सुणातु मे, भन्ते, सङ्घो, सङ्घेन वड्ढस्स लिच्छविस्स पत्तो निक्कुज्जितो, असम्भोगो सङ्घेन, सो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, सङ्घं पत्तुक्कुज्जनं याचति, यदि सङ्घस्स पत्तकल्लं, सङ्घो वड्ढस्स लिच्छविस्स पत्तं उक्कुज्जेय्य, सम्भोगं सङ्घेन करेय्य, एसा ञत्ति।
‘‘Suṇātu me, bhante, saṅgho, saṅghena vaḍḍhassa licchavissa patto nikkujjito, asambhogo saṅghena, so sammā vattati, lomaṃ pāteti, netthāraṃ vattati, saṅghaṃ pattukkujjanaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjeyya, sambhogaṃ saṅghena kareyya, esā ñatti.
‘‘सुणातु मे, भन्ते, सङ्घो, सङ्घेन वड्ढस्स लिच्छविस्स पत्तो निक्कुज्जितो, असम्भोगो सङ्घेन, सो सम्मा वत्तति, लोमं पातेति, नेत्थारं वत्तति, सङ्घं पत्तुक्कुज्जनं याचति, सङ्घो वड्ढस्स लिच्छविस्स पत्तं उक्कुज्जति, सम्भोगं सङ्घेन करोति, यस्सायस्मतो खमति वड्ढस्स लिच्छविस्स पत्तस्स उक्कुज्जना सम्भोगं सङ्घेन करणं, सो तुण्हस्स। यस्स नक्खमति, सो भासेय्य।
‘‘Suṇātu me, bhante, saṅgho, saṅghena vaḍḍhassa licchavissa patto nikkujjito, asambhogo saṅghena, so sammā vattati, lomaṃ pāteti, netthāraṃ vattati, saṅghaṃ pattukkujjanaṃ yācati, saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjati, sambhogaṃ saṅghena karoti, yassāyasmato khamati vaḍḍhassa licchavissa pattassa ukkujjanā sambhogaṃ saṅghena karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
‘‘उक्कुज्जितो सङ्घेन वड्ढस्स लिच्छविस्स पत्तो सम्भोगो सङ्घेन, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति।
‘‘Ukkujjito saṅghena vaḍḍhassa licchavissa patto sambhogo saṅghena, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.
एत्थ (चूळव॰ अट्ठ॰ २६५) च अट्ठसु अङ्गेसु एककेनपि अङ्गेन समन्नागतस्स पत्तनिक्कुज्जनकम्मं कातुं वट्टति, अन्तोसीमाय वा निस्सीमं गन्त्वा नदीआदीसु वा निक्कुज्जितुं वट्टतियेव। एवं निक्कुज्जिते पन पत्ते तस्स गेहे कोचि देय्यधम्मो न गहेतब्बो, ‘‘असुकस्स गेहे भिक्खं मा गण्हित्था’’ति अञ्ञविहारेसुपि पेसेतब्बं। उक्कुज्जनकाले पन यावततियं याचापेत्वा हत्थपासं विजहापेत्वा ञत्तिदुतियकम्मेन उक्कुज्जितब्बो।
Ettha (cūḷava. aṭṭha. 265) ca aṭṭhasu aṅgesu ekakenapi aṅgena samannāgatassa pattanikkujjanakammaṃ kātuṃ vaṭṭati, antosīmāya vā nissīmaṃ gantvā nadīādīsu vā nikkujjituṃ vaṭṭatiyeva. Evaṃ nikkujjite pana patte tassa gehe koci deyyadhammo na gahetabbo, ‘‘asukassa gehe bhikkhaṃ mā gaṇhitthā’’ti aññavihāresupi pesetabbaṃ. Ukkujjanakāle pana yāvatatiyaṃ yācāpetvā hatthapāsaṃ vijahāpetvā ñattidutiyakammena ukkujjitabbo.
सीमासम्मुति, तिचीवरेन अविप्पवाससम्मुति, सन्थतसम्मुति, भत्तुद्देसकसेनासनग्गाहापकभण्डागारियचीवरपटिग्गाहकचीवरभाजकयागुभाजकखज्जभाजकफलभाजकअप्पमत्तकविस्सज्जकसाटियग्गाहापकपत्तग्गाहापकआरामिकपेसकसामणेरपेसकसम्मुतीति एतासं सम्मुतीनं वसेन सम्मुति वेदितब्बा। कथिनचीवरदानमतकचीवरदानवसेन दानं वेदितब्बं। कथिनुद्धारवसेन उद्धारो वेदितब्बो। कुटिवत्थुविहारवत्थुदेसनावसेन देसना वेदितब्बा। या पन तिणवत्थारकसमथे सब्बसङ्गाहिकञत्तिञ्च एकेकस्मिं पक्खे एकेकञत्तिञ्चाति तिस्सो ञत्तियो ठपेत्वा पुन एकेकस्मिं पक्खे एकेकाति द्वे ञत्तिदुतियकम्मवाचा वुत्ता, तासं वसेन कम्मलक्खणं वेदितब्बं। इति ञत्तिदुतियकम्मं इमानि सत्त ठानानि गच्छति।
Sīmāsammuti, ticīvarena avippavāsasammuti, santhatasammuti, bhattuddesakasenāsanaggāhāpakabhaṇḍāgāriyacīvarapaṭiggāhakacīvarabhājakayāgubhājakakhajjabhājakaphalabhājakaappamattakavissajjakasāṭiyaggāhāpakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutīti etāsaṃ sammutīnaṃ vasena sammuti veditabbā. Kathinacīvaradānamatakacīvaradānavasena dānaṃ veditabbaṃ. Kathinuddhāravasena uddhāro veditabbo. Kuṭivatthuvihāravatthudesanāvasena desanā veditabbā. Yā pana tiṇavatthārakasamathe sabbasaṅgāhikañattiñca ekekasmiṃ pakkhe ekekañattiñcāti tisso ñattiyo ṭhapetvā puna ekekasmiṃ pakkhe ekekāti dve ñattidutiyakammavācā vuttā, tāsaṃ vasena kammalakkhaṇaṃ veditabbaṃ. Iti ñattidutiyakammaṃ imāni satta ṭhānāni gacchati.
२५८. ञत्तिचतुत्थकम्मट्ठानभेदे पन तज्जनीयकम्मादीनं सत्तन्नं कम्मानं वसेन निस्सारणा, तेसंयेव च कम्मानं पटिप्पस्सम्भनवसेन ओसारणा वेदितब्बा। भिक्खुनोवादकसम्मुतिवसेन सम्मुति वेदितब्बा। परिवासदानमानत्तदानवसेन दानं वेदितब्बं। मूलायपटिकस्सनकम्मवसेन निग्गहो वेदितब्बो। उक्खित्तानुवत्तिका, अट्ठ यावततियका, अरिट्ठो, चण्डकाळी च इमेते यावततियकाति इमासं एकादसन्नं समनुभासनानं वसेन समनुभासना वेदितब्बा। उपसम्पदकम्मअब्भानकम्मवसेन कम्मलक्खणं वेदितब्बं। इति ञत्तिचतुत्थकम्मं इमानि सत्त ठानानि गच्छति। एवं कम्मानि च कम्मविपत्ति च तेसं कम्मानं कारकसङ्घपरिच्छेदो च विपत्तिविरहितानं कम्मानं ठानभेदगमनञ्च वेदितब्बं।
258.Ñatticatutthakammaṭṭhānabhede pana tajjanīyakammādīnaṃ sattannaṃ kammānaṃ vasena nissāraṇā, tesaṃyeva ca kammānaṃ paṭippassambhanavasena osāraṇā veditabbā. Bhikkhunovādakasammutivasena sammuti veditabbā. Parivāsadānamānattadānavasena dānaṃ veditabbaṃ. Mūlāyapaṭikassanakammavasena niggaho veditabbo. Ukkhittānuvattikā, aṭṭha yāvatatiyakā, ariṭṭho, caṇḍakāḷī ca imete yāvatatiyakāti imāsaṃ ekādasannaṃ samanubhāsanānaṃ vasena samanubhāsanā veditabbā. Upasampadakammaabbhānakammavasena kammalakkhaṇaṃ veditabbaṃ. Iti ñatticatutthakammaṃ imāni satta ṭhānāni gacchati. Evaṃ kammāni ca kammavipatti ca tesaṃ kammānaṃ kārakasaṅghaparicchedo ca vipattivirahitānaṃ kammānaṃ ṭhānabhedagamanañca veditabbaṃ.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
Iti pāḷimuttakavinayavinicchayasaṅgahe
कम्माकम्मविनिच्छयकथा समत्ता।
Kammākammavinicchayakathā samattā.
पकिण्णककण्डमातिका
Pakiṇṇakakaṇḍamātikā
गणभोजं परम्परं, नापुच्छा पंसुकूलकं।
Gaṇabhojaṃ paramparaṃ, nāpucchā paṃsukūlakaṃ;
अच्छिन्नं पटिभानञ्च, विप्पकतउद्दिसनं॥
Acchinnaṃ paṭibhānañca, vippakatauddisanaṃ.
तिवस्सन्तं दीघासनं, गिलानुपट्ठवण्णनं।
Tivassantaṃ dīghāsanaṃ, gilānupaṭṭhavaṇṇanaṃ;
अत्तपातमनवेक्खं, सिलापविज्झलिम्पनं॥
Attapātamanavekkhaṃ, silāpavijjhalimpanaṃ.
मिच्छादिट्ठिगोपदानं, धम्मिकारक्खुच्चारादि।
Micchādiṭṭhigopadānaṃ, dhammikārakkhuccārādi;
न्हानघंसं पण्डकादि, दीघकेसाद्यादासादि॥
Nhānaghaṃsaṃ paṇḍakādi, dīghakesādyādāsādi.
नच्चादङ्गछेदनिद्धि, पत्तो सब्बपंसुकूलं।
Naccādaṅgachedaniddhi, patto sabbapaṃsukūlaṃ;
परिस्सावनं नग्गो च, पुप्फगन्धआसित्तकं॥
Parissāvanaṃ naggo ca, pupphagandhaāsittakaṃ.
मळोरिकेकभाजनं, चेलपटि पादघंसी।
Maḷorikekabhājanaṃ, celapaṭi pādaghaṃsī;
बीजनी छत्तनखादि, कायबन्धनिवासनं॥
Bījanī chattanakhādi, kāyabandhanivāsanaṃ.
काजहरं दन्तकट्ठं, रुक्खारोहो छन्दारोपो।
Kājaharaṃ dantakaṭṭhaṃ, rukkhāroho chandāropo;
लोकायतं खिपितको, लसुणं नक्कमितब्बं॥
Lokāyataṃ khipitako, lasuṇaṃ nakkamitabbaṃ.
अवन्दियो तूलभिसि, बिम्बोहनआसन्दादि।
Avandiyo tūlabhisi, bimbohanaāsandādi;
उच्चासनमहासनं, चीवरअधम्मोकासो॥
Uccāsanamahāsanaṃ, cīvaraadhammokāso.
सद्धादेय्यं सन्तुत्तरं, निक्खेपो सत्थकम्मादि।
Saddhādeyyaṃ santuttaraṃ, nikkhepo satthakammādi;
नहापितो दसभागो, पाथेय्यं महापदेसो।
Nahāpito dasabhāgo, pātheyyaṃ mahāpadeso;
आनिसंसोति मातिका॥
Ānisaṃsoti mātikā.