Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཁུདྡསིཀྑཱ-མཱུལསིཀྑཱ • Khuddasikkhā-mūlasikkhā |
༢༨. ཀམྨནིདྡེསཝཎྞནཱ
28. Kammaniddesavaṇṇanā
༡༩༩. ཨདྷམྨཀམྨནྟི ཨེཏྠ ཀཐཾ ཨདྷམྨཀམྨཾ ཧོཏཱིཏི ཙེ? ཝུཏྟཉྷེཏཾ བྷགཝཏཱ ‘‘ཀཏམཉྩ, བྷིཀྑཝེ, ཨདྷམྨཀམྨཾ? ཉཏྟིདུཏིཡེ ཙེ, བྷིཀྑཝེ, ཀམྨེ ཨེཀཱཡ ཉཏྟིཡཱ ཀམྨཾ ཀརོཏི, ན ཙ ཀམྨཝཱཙཾ ཨནུསྶཱཝེཏི, ཨདྷམྨཀམྨཾ། དྭཱིཧི ཉཏྟཱིཧི ཀམྨཾ ཀརོཏི, ན ཙ ཀམྨཝཱཙཾ ཨནུསྶཱཝེཏི, ཨདྷམྨཀམྨཾ། ཨེཀཱཡ ཀམྨཝཱཙཱཡ ཀམྨཾ ཀརོཏི, ན ཙ ཉཏྟིཾ ཋཔེཏི, ཨདྷམྨཀམྨཾ། དྭཱིཧི ཀམྨཝཱཙཱཧི ཀམྨཾ ཀརོཏི, ན ཙ ཉཏྟིཾ ཋཔེཏི, ཨདྷམྨཀམྨ’’ནྟི (མཧཱཝ॰ ༣༨༧)། ཨིམིནཱ ནཡེན སེསཀམྨེསུཔི ཝུཏྟཔྤཀཱརེན ཨཀཏྭཱ ཨཉྙཐཱ ཀརཎཾ ཨདྷམྨཀམྨནྟི ཝེདིཏབྦཾ།
199.Adhammakammanti ettha kathaṃ adhammakammaṃ hotīti ce? Vuttañhetaṃ bhagavatā ‘‘katamañca, bhikkhave, adhammakammaṃ? Ñattidutiye ce, bhikkhave, kamme ekāya ñattiyā kammaṃ karoti, na ca kammavācaṃ anussāveti, adhammakammaṃ. Dvīhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anussāveti, adhammakammaṃ. Ekāya kammavācāya kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ. Dvīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakamma’’nti (mahāva. 387). Iminā nayena sesakammesupi vuttappakārena akatvā aññathā karaṇaṃ adhammakammanti veditabbaṃ.
ཝགྒེནཱཏི ཝགྒེན སངྒྷེན། ཀཐཉྩ ཝགྒཾ ཧོཏཱིཏི ཙེ? ཡཱཝཏིཀཱ ཙ བྷིཀྑཱུ ཀམྨཔྤཏྟཱ, ཏེ ཨནཱགཏཱ ཧོནྟི, ཚནྡཱརཧཱནཾ ཚནྡོ ཨནཱཧཊོ ཧོཏི, སམྨུཁཱིབྷཱུཏཱ པཊིཀྐོསནྟི, ཝགྒཀམྨནྟི ཨིམེསུ ཡེན ཀེནཙི ཨེཀེནཔི ཨངྒེན ཝགྒཾ ཧོཏི།
Vaggenāti vaggena saṅghena. Kathañca vaggaṃ hotīti ce? Yāvatikā ca bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammanti imesu yena kenaci ekenapi aṅgena vaggaṃ hoti.
སམགྒེནཱཏི སམགྒེན སངྒྷེན། ཀཐཾ སམགྒཾ ཧོཏཱིཏི ཙེ? ཡཱཝཏིཀཱ ཙ བྷིཀྑཱུ ཀམྨཔྤཏྟཱ, ཏེ ཨཱགཏཱ ཧོནྟི, ཚནྡཱརཧཱནཾ ཚནྡོ ཨཱཧཊོ ཧོཏི, སམྨུཁཱིབྷཱུཏཱ ནཔྤཊིཀྐོསནྟི, སམགྒཀམྨནྟི ཨེཝཾ།
Samaggenāti samaggena saṅghena. Kathaṃ samaggaṃ hotīti ce? Yāvatikā ca bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā nappaṭikkosanti, samaggakammanti evaṃ.
ཙཏུཏྠནྟི སམགྒེན དྷམྨིཀཾ། ཨེཏྟཱཝཏཱ ‘‘ཙཏྟཱརིམཱནི, བྷིཀྑཝེ, ཀམྨཱནི, ཨདྷམྨེན ཝགྒཀམྨཾ, ཨདྷམྨེན སམགྒཀམྨཾ, དྷམྨེན ཝགྒཀམྨཾ, དྷམྨེན སམགྒཀམྨ’’ནྟི (མཧཱཝ॰ ༣༨༤) ཨེཝཾ ཝུཏྟཱནི ཙཏྟཱརི ཀམྨཱནི པརིགྒཧིཏཱནི ཧོནྟཱིཏི ཝེདིཏབྦཱནི།
Catutthanti samaggena dhammikaṃ. Ettāvatā ‘‘cattārimāni, bhikkhave, kammāni, adhammena vaggakammaṃ, adhammena samaggakammaṃ, dhammena vaggakammaṃ, dhammena samaggakamma’’nti (mahāva. 384) evaṃ vuttāni cattāri kammāni pariggahitāni hontīti veditabbāni.
༢༠༠-༢༠༢. དསཝགྒིཀོ (མཧཱཝ॰ ༣༨༨; ཀངྑཱ॰ ཨཊྛ॰ ནིདཱནཝཎྞནཱ) ཝཱིསཏིཝགྒིཀོ ཙ དསཝཱིསཏིཝགྒིཀོ། ཨབྦྷཱནོཔསམྤདཱཔྤཝཱརཎཱ ཋཔེཏྭཱ སབྦཀམྨེསུ ཀམྨཔྤཏྟོཏི སམྦནྡྷོ། ཨེཝཾ སེསེསུཔི། ཨིཏརོཏི ཝཱིསཏིཝགྒོ ཙ ཨཏིརེཀཝཱིསཏིཝགྒོ ཙ།
200-202. Dasavaggiko (mahāva. 388; kaṅkhā. aṭṭha. nidānavaṇṇanā) vīsativaggiko ca dasavīsativaggiko. Abbhānopasampadāppavāraṇā ṭhapetvā sabbakammesu kammappattoti sambandho. Evaṃ sesesupi. Itaroti vīsativaggo ca atirekavīsativaggo ca.
༢༠༣. ཨིདཱནི ཀམྨཔྤཏྟེ ཙ ཚནྡཱརཧེ ཙ དསྶེཏུཾ ‘‘ཙཏུཝགྒེནཱ’’ཏིཨཱདི ཝུཏྟཾ། ཏཏྠ (པརི॰ ༤༨༨, ༤༩༧; པརི॰ ༤༨༧-༤༨༨) པཀཏཏྟཱ ནཱམ ཡེ པཱརཱཛིཀཨུཀྑིཏྟལདྡྷིནཱནཱསཾཝཱསཀཱ ན ཧོནྟི། པརེཏི ཨེཀསཱིམཊྛཱ པཀཏཏྟཱ བྷིཀྑཱུ། ཡདི པཀཏཏྟཱ བྷིཀྑཱུཔི ཨཉྙཏརཾ གཱམསཱིམཾ ཝཱ ནདཱིསམུདྡཛཱཏསྶརཁཎྜསཱིམཱསུ ཝཱ ཨཉྙཏརཾ པཝིསིཏྭཱ ཋིཏཱ ཧོནྟི, ནེཝ ཀམྨཔྤཏྟཱ, ན ཚནྡཱརཧཱ། ན ཧི ཏེསཾ ཚནྡོ ཝཱ པཱརིསུདྡྷི ཝཱ ཨཱགཙྪཏི ཨཉྙསཱིམཱཡཾ ཋིཏཏྟཱ། སེསེཔཱིཏི པཉྩཝགྒཱདིཀརཎཱིཡེཔཱིཏི ཨཏྠོ།
203. Idāni kammappatte ca chandārahe ca dassetuṃ ‘‘catuvaggenā’’tiādi vuttaṃ. Tattha (pari. 488, 497; pari. 487-488) pakatattā nāma ye pārājikaukkhittaladdhinānāsaṃvāsakā na honti. Pareti ekasīmaṭṭhā pakatattā bhikkhū. Yadi pakatattā bhikkhūpi aññataraṃ gāmasīmaṃ vā nadīsamuddajātassarakhaṇḍasīmāsu vā aññataraṃ pavisitvā ṭhitā honti, neva kammappattā, na chandārahā. Na hi tesaṃ chando vā pārisuddhi vā āgacchati aññasīmāyaṃ ṭhitattā. Sesepīti pañcavaggādikaraṇīyepīti attho.
༢༠༤. ཨསཾཝཱསགཎཔཱུརཾ ཝཱ ཀཏྭཱ ཀཏཾ ཀམྨཾ ཀུཔྤཉྩ ཧོཏི, ཀཱརཀཱནཉྩ དུཀྐཊནྟི ཨཏྠོ། ‘‘ཡསྶ སངྒྷོ ཀམྨཾ ཀརོཏི, ཏཾཙཏུཏྠོ ཀམྨཾ ཀརེཡྻ, ཨཀམྨཾ ན ཙ ཀརཎཱིཡ’’ནྟི (མཧཱཝ॰ ༣༨༩) ཝུཏྟཏྟཱ ‘‘ཀམྨཱརཧགཎཔཱུརཾ ཝཱ’’ཏི ཝུཏྟཾ། ཨིདཱནི པརིཝཱསཱདིཀམྨཱནཾཡེཝ པརིསཏོ ཝིཔཏྟིཾ དསྶེཏུཾ ‘‘གརུཀཊྛགཎཔཱུརཾ ཝཱ’’ཏི ཝུཏྟཾ། ཏམྤི ཨནིཀྑིཏྟཝཏྟཾ སནྡྷཱཡ ཝུཏྟཾ། ནིཀྑིཏྟཝཏྟོ པན སབྦཏྠ གཎཔཱུརཀོ ཧོཏི ཨེཝ།
204. Asaṃvāsagaṇapūraṃ vā katvā kataṃ kammaṃ kuppañca hoti, kārakānañca dukkaṭanti attho. ‘‘Yassa saṅgho kammaṃ karoti, taṃcatuttho kammaṃ kareyya, akammaṃ na ca karaṇīya’’nti (mahāva. 389) vuttattā ‘‘kammārahagaṇapūraṃ vā’’ti vuttaṃ. Idāni parivāsādikammānaṃyeva parisato vipattiṃ dassetuṃ ‘‘garukaṭṭhagaṇapūraṃ vā’’ti vuttaṃ. Tampi anikkhittavattaṃ sandhāya vuttaṃ. Nikkhittavatto pana sabbattha gaṇapūrako hoti eva.
༢༠༥. ཝཱརེཡྻཱཏི པཊིཀྑིཔེཡྻ། ‘‘ཨནུཛཱནཱམི, བྷིཀྑཝེ, ཨདྷམྨཀམྨེ ཀཡིརམཱནེ པཊིཀྐོསིཏུ’’ནྟི (མཧཱཝ॰ ༡༥༤) ཧི ཝུཏྟཾ། ཨནྟརཱཡེ སཏཱིཏི ཨཏྠོ། ‘‘ཨདྷམྨཀམྨཾ ཨིདཾ, ན མེཏཾ ཁམཏཱི’’ཏི ཨེཝཾ དྭེ ཏཡོ ཨཉྙམཉྙཾ དིཊྛིཾ ཨཱཝི ཀརེཡྻུནྟི ཨཏྠོ། ཡདི ཨེཀོ ཧོཏི, ‘‘ན མེཏཾ ཁམཏཱི’’ཏི ཨེཝཾ ཨདྷིཊྛཱནཾ ཀརེཡྻཱཏི ཨཏྠོ། ཨེཏྟཱཝཏཱ ཨེཏེ ནིརཱཔཏྟིཀཱ ཧོནྟི, ཨནྟརཱཡཱ ཙ མུཙྩནྟི, ཀམྨཾ པན ཨདྷམྨཏྟཱ ཀུཔྤམེཝ། ཝཱརེནྟེཝ ཏཏོདྷིཀཱཏི ཨེཏྠ ‘‘ཨནུཛཱནཱམི, བྷིཀྑཝེ, ཙཏཱུཧི པཉྩཧི པཊིཀྐོསིཏུཾ, དྭཱིཧི ཏཱིཧི དིཊྛིཾ ཨཱཝི ཀཱཏུཾ, ཨེཀེན ཨདྷིཊྛཱཏུཾ, ‘‘ན མེཏཾ ཁམཏཱི’’ཏི (མཧཱཝ॰ ༡༥༤) ཝུཏྟཏྟཱ ཙཏྟཱརོ ཝཱ པཉྩ ཝཱ ཝཱརེནྟི ཨེཝཱཏི ཨཏྠོ།
205.Vāreyyāti paṭikkhipeyya. ‘‘Anujānāmi, bhikkhave, adhammakamme kayiramāne paṭikkositu’’nti (mahāva. 154) hi vuttaṃ. Antarāye satīti attho. ‘‘Adhammakammaṃ idaṃ, na metaṃ khamatī’’ti evaṃ dve tayo aññamaññaṃ diṭṭhiṃ āvi kareyyunti attho. Yadi eko hoti, ‘‘na metaṃ khamatī’’ti evaṃ adhiṭṭhānaṃ kareyyāti attho. Ettāvatā ete nirāpattikā honti, antarāyā ca muccanti, kammaṃ pana adhammattā kuppameva. Vārenteva tatodhikāti ettha ‘‘anujānāmi, bhikkhave, catūhi pañcahi paṭikkosituṃ, dvīhi tīhi diṭṭhiṃ āvi kātuṃ, ekena adhiṭṭhātuṃ, ‘‘na metaṃ khamatī’’ti (mahāva. 154) vuttattā cattāro vā pañca vā vārenti evāti attho.
༢༠༦. ཨིདཱནི ཡེཧི པཊིཀྑིཏྟཾ ཧོཏི, ཏེ དསྶེཏུཾ ‘‘ཀམྨཱརཧཱ’’ཏིཨཱདི ཝུཏྟཾ། ཏཏྠ ཁིཏྟཙིཏྟ-གྒཧཎེན ཨུམྨཏྟཀོཔི གཧིཏོཝ། ཨེཏེསནྟི ཡེ ཝུཏྟཔྤཀཱརཱ, ཏེསཾ པཊིཀྑེཔོ ན རུཧཏཱིཏི ཨཏྠོ།
206. Idāni yehi paṭikkhittaṃ hoti, te dassetuṃ ‘‘kammārahā’’tiādi vuttaṃ. Tattha khittacitta-ggahaṇena ummattakopi gahitova. Etesanti ye vuttappakārā, tesaṃ paṭikkhepo na ruhatīti attho.
༢༠༧. ཨིདཱནི ཡསྶ པཊིཀྑེཔོ རུཧཏི, ཏཾ དསྶེཏུཾ ‘‘པཀཏཏྟེཀསཱིམཊྛ-སམསཾཝཱསབྷིཀྑུནོ’’ཏི ཝུཏྟཾ། ཏསྶཏྠོ (མཧཱཝ॰ ༣༩༤) – ཨེཝརཱུཔསྶ བྷིཀྑུནོ པཊིཀྐོསནཱ ཨནྟམསོ ཨཱནནྟརསྶཱཔི ཨཱརོཙེནྟསྶ རུཧཏཱིཏི། ‘‘བྷིཀྑུསྶ, བྷིཀྑཝེ , པཀཏཏྟསྶ སམཱནསཾཝཱསིཀསྶ སམཱནསཱིམཱཡཾ ཋིཏསྶ ཨནྟམསོ ཨཱནནྟརིཀསྶཔི བྷིཀྑུནོ ཝིཉྙཱཔེནྟསྶ སངྒྷམཛ྄ཛྷེ པཊིཀྐོསནཱ རུཧཏཱི’’ཏི (མཧཱཝ॰ ༣༩༤) ཝུཏྟཾ།
207. Idāni yassa paṭikkhepo ruhati, taṃ dassetuṃ ‘‘pakatattekasīmaṭṭha-samasaṃvāsabhikkhuno’’ti vuttaṃ. Tassattho (mahāva. 394) – evarūpassa bhikkhuno paṭikkosanā antamaso ānantarassāpi ārocentassa ruhatīti. ‘‘Bhikkhussa, bhikkhave , pakatattassa samānasaṃvāsikassa samānasīmāyaṃ ṭhitassa antamaso ānantarikassapi bhikkhuno viññāpentassa saṅghamajjhe paṭikkosanā ruhatī’’ti (mahāva. 394) vuttaṃ.
༢༠༨. སམྨུཁཱ ཡདི པཊིཀྐོསེཡྻཱཏི ཨཏྠོ། ཏིརོཀྑཱཏི པརམྨུཁཱ། ཀཱཡསཱམགྒིཾ ཝཱ ཚནྡཾ ཝཱ ནོ དདེཡྻ, དུཀྐཊནྟི ཨཏྠོ། ཀམྨཝིནིཙྪཡོ།
208. Sammukhā yadi paṭikkoseyyāti attho. Tirokkhāti parammukhā. Kāyasāmaggiṃ vā chandaṃ vā no dadeyya, dukkaṭanti attho. Kammavinicchayo.
ཀམྨནིདྡེསཝཎྞནཱ ནིཊྛིཏཱ།
Kammaniddesavaṇṇanā niṭṭhitā.