Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ७. कुक्‍कुरवतिकसुत्तवण्णना

    7. Kukkuravatikasuttavaṇṇanā

    ७८. कोलियेसूति बहुवचनवसेनायं पाळि आगता। एवंनामके जनपदेति अत्थवचनं कस्मा वुत्तन्ति आह ‘‘सो ही’’तिआदि। न नियमितोति ‘‘असुकम्हि नाम विहारे’’ति न नियमेत्वा वुत्तो। सेनासनेयेवाति आवासेयेव, न रुक्खमूलादिके। वेसकिरिया घासग्गहणादिना समादातब्बट्ठेन गोवतं, तस्मिं नियुत्तो गोवतिको। तेनाह ‘‘समादिन्‍नगोवतो’’ति। यं सन्धायाहु वेदवेदिनो – ‘‘गच्छं भक्खेति, तिट्ठं मुत्तेति, उपाहा उदकं धूपेति, तिणानि छिन्दती’’तिआदि। अयं अचेलोति अचेलकपब्बज्‍जावसेन अचेलो, पुरिमो पन गोवतिको कुक्‍कुरवतिकोति एत्थ वुत्तनयानुसारेन अत्थो वत्तब्बो। पलिकुण्ठित्वाति उभो हत्थे उभो पादे च समिञ्‍जित्वा। ‘‘उक्‍कुटिको हुत्वा’’तिपि वदन्ति। गमनं निप्फज्‍जनं गतीति आह – ‘‘का गतीति का निप्फत्ती’’ति। निप्फत्तिपरियोसाना हि विपाकधम्मप्पवत्ति। कतूपचितकम्मवसेन अभिसम्परेति एत्थाति अभिसम्परायो, परलोको। तत्थस्स च निप्फत्तिं पुच्छतीति आह – ‘‘अभिसम्परायम्हि कत्थ निब्बत्ती’’ति। कुक्‍कुरवतसमादानन्ति कुक्‍कुरभावसमादानं, ‘‘अज्‍ज पट्ठाय अहं कुक्‍कुरो’’ति कुक्‍कुरभावाधिट्ठानं।

    78.Koliyesūti bahuvacanavasenāyaṃ pāḷi āgatā. Evaṃnāmake janapadeti atthavacanaṃ kasmā vuttanti āha ‘‘so hī’’tiādi. Na niyamitoti ‘‘asukamhi nāma vihāre’’ti na niyametvā vutto. Senāsaneyevāti āvāseyeva, na rukkhamūlādike. Vesakiriyā ghāsaggahaṇādinā samādātabbaṭṭhena govataṃ, tasmiṃ niyutto govatiko. Tenāha ‘‘samādinnagovato’’ti. Yaṃ sandhāyāhu vedavedino – ‘‘gacchaṃ bhakkheti, tiṭṭhaṃ mutteti, upāhā udakaṃ dhūpeti, tiṇāni chindatī’’tiādi. Ayaṃ aceloti acelakapabbajjāvasena acelo, purimo pana govatiko kukkuravatikoti ettha vuttanayānusārena attho vattabbo. Palikuṇṭhitvāti ubho hatthe ubho pāde ca samiñjitvā. ‘‘Ukkuṭiko hutvā’’tipi vadanti. Gamanaṃ nipphajjanaṃ gatīti āha – ‘‘kāgatīti kā nipphattī’’ti. Nipphattipariyosānā hi vipākadhammappavatti. Katūpacitakammavasena abhisampareti etthāti abhisamparāyo, paraloko. Tatthassa ca nipphattiṃ pucchatīti āha – ‘‘abhisamparāyamhi kattha nibbattī’’ti. Kukkuravatasamādānanti kukkurabhāvasamādānaṃ, ‘‘ajja paṭṭhāya ahaṃ kukkuro’’ti kukkurabhāvādhiṭṭhānaṃ.

    ७९. परिपुण्णन्ति यत्तका कुक्‍कुरविकारा, तेहि परिपुण्णं। तेनाह ‘‘अनून’’न्ति। अब्बोकिण्णन्ति तेहि अवोमिस्सं। कुक्‍कुराचारन्ति कुक्‍कुरानं गमनाकारोतिआदिआचारेन कुक्‍कुरभावाधिट्ठानचित्तमाह। तथा तथा आकप्पेतब्बतो आकप्पो, पवत्तिआकारो। सो पनेत्थ गमनादिकोति आह ‘‘कुक्‍कुरानं गमनाकारो’’तिआदि। आचारेनाति कुक्‍कुरसीलाचारेन। वतसमादानेनाति कुक्‍कुरवताधिट्ठानेन। कुक्‍कुरचरियादियेव दुक्‍करतपचरणं। तेन गतिविपरियेसाकारेन पवत्ता लद्धि। अस्स कुक्‍कुरवतिकस्स अञ्‍ञा गति नत्थीति इतरगतिं पटिक्खिपति, इतरासं पन सम्भवो एव नत्थीति। निपज्‍जमानन्ति वतसीलादीनं संगोपनवसेन सिज्झमानं। यथा सकम्मकधातुसद्दा अत्थविसेसवसेन अकम्मका होन्ति ‘‘विबुद्धो पुरिसो विबुद्धो कमलसण्डो’’ति, एवं अत्थविसेसवसेन अकम्मकापि सकम्मका होन्तीति दस्सेन्तो ‘‘न परिदेवामि न अनुत्थुनामी’’तिआदिमाह। अनुत्थुनसद्दो च सकम्मकवसेन पयुज्‍जति ‘‘पुराणानि अनुत्थुन’’न्तिआदीसु। अयञ्‍चेत्थ पयोगोति इमिना गाथायञ्‍च अनुत्थुननरोदनं अधिप्पेतन्ति दस्सेति।

    79.Paripuṇṇanti yattakā kukkuravikārā, tehi paripuṇṇaṃ. Tenāha ‘‘anūna’’nti. Abbokiṇṇanti tehi avomissaṃ. Kukkurācāranti kukkurānaṃ gamanākārotiādiācārena kukkurabhāvādhiṭṭhānacittamāha. Tathā tathā ākappetabbato ākappo, pavattiākāro. So panettha gamanādikoti āha ‘‘kukkurānaṃ gamanākāro’’tiādi. Ācārenāti kukkurasīlācārena. Vatasamādānenāti kukkuravatādhiṭṭhānena. Kukkuracariyādiyeva dukkaratapacaraṇaṃ. Tena gativipariyesākārena pavattā laddhi. Assa kukkuravatikassa aññā gati natthīti itaragatiṃ paṭikkhipati, itarāsaṃ pana sambhavo eva natthīti. Nipajjamānanti vatasīlādīnaṃ saṃgopanavasena sijjhamānaṃ. Yathā sakammakadhātusaddā atthavisesavasena akammakā honti ‘‘vibuddho puriso vibuddho kamalasaṇḍo’’ti, evaṃ atthavisesavasena akammakāpi sakammakā hontīti dassento ‘‘na paridevāmi na anutthunāmī’’tiādimāha. Anutthunasaddo ca sakammakavasena payujjati ‘‘purāṇāni anutthuna’’ntiādīsu. Ayañcettha payogoti iminā gāthāyañca anutthunanarodanaṃ adhippetanti dasseti.

    ८०. वुत्तनयेनेवाति इमिना गोवतन्ति गोवतसमादानं। गोसीलन्ति गवाचारं। गोचित्तन्ति ‘‘अज्‍ज पट्ठाय गोहि कातब्बं करिस्सामी’’ति उप्पन्‍नचित्तन्ति इममत्थं अतिदिसति। ग्वाकप्पे पन वत्तब्बं अवसिट्ठं ‘‘कुक्‍कुराकप्पे वुत्तसदिसमेवा’’ति इमिनाव अतिदिट्ठं, विसिट्ठञ्‍च यथा पन तत्थातिआदिना वुत्तमेव। यं पनेत्थ वत्तब्बं, तं कुक्‍कुरवतादीसु वुत्तनयमेव।

    80.Vuttanayenevāti iminā govatanti govatasamādānaṃ. Gosīlanti gavācāraṃ. Gocittanti ‘‘ajja paṭṭhāya gohi kātabbaṃ karissāmī’’ti uppannacittanti imamatthaṃ atidisati. Gvākappe pana vattabbaṃ avasiṭṭhaṃ ‘‘kukkurākappe vuttasadisamevā’’ti imināva atidiṭṭhaṃ, visiṭṭhañca yathā pana tatthātiādinā vuttameva. Yaṃ panettha vattabbaṃ, taṃ kukkuravatādīsu vuttanayameva.

    ८१. एकच्‍चकम्मकिरियावसेनाति एकच्‍चस्स अकुसलकम्मस्स कुसलकम्मस्स करणप्पसङ्गेन। इमेसन्ति गोवतिककुक्‍कुरवतिकानं। किरियाति गोवतभावनादिवसेन पवत्ता किरिया। पाकटा भविस्सतीति ‘‘इमस्मिं कम्मचतुक्‍के इदं नाम कम्मं भजती’’ति पाकटा भविस्सति।

    81.Ekaccakammakiriyāvasenāti ekaccassa akusalakammassa kusalakammassa karaṇappasaṅgena. Imesanti govatikakukkuravatikānaṃ. Kiriyāti govatabhāvanādivasena pavattā kiriyā. Pākaṭā bhavissatīti ‘‘imasmiṃ kammacatukke idaṃ nāma kammaṃ bhajatī’’ti pākaṭā bhavissati.

    काळकन्ति (अ॰ नि॰ टी॰ २.४.२३२) मलीनं, चित्तस्स अपभस्सरभावकरणन्ति अत्थो। तं पनेत्थ कम्मपथसम्पत्तमेव अधिप्पेतन्ति आह ‘‘दसअकुसलकम्मपथ’’न्ति। कण्हन्ति कण्हाभिजातिहेतुतो वा कण्हं। तेनाह ‘‘कण्हविपाक’’न्ति। अपायूपपत्ति मनुस्सेसु च दोभग्गियं कण्हविपाको, यथा तमभावो वुत्तो, एकत्तनिद्देसेन पन ‘‘अपाये निब्बत्तनतो’’ति वुत्तं, निब्बत्तापनतोति अत्थो। सुक्‍कन्ति ओदातं, चित्तस्स पभस्सरभावकरणन्ति अत्थो, सुक्‍काभिजातिहेतुतो वा सुक्‍कं। तेनाह ‘‘सुक्‍कविपाक’’न्ति। सग्गूपपत्ति मनुस्सलोके सोभग्गियञ्‍च सुक्‍कविपाको, यथा च जोतिभावो वुत्तो, एकत्तनिद्देसेन पन ‘‘सग्गे निब्बत्तनतो’’ति वुत्तं, निब्बत्तापनतोति अत्थो, वोमिस्सककम्मन्ति कालेन कण्हं, कालेन सुक्‍कन्ति एवं मिस्सकवसेन कतकम्मं। ‘‘सुखदुक्खविपाक’’न्ति वत्वा सुखदुक्खानं पवत्तिआकारं दस्सेतुं ‘‘मिस्सककम्मञ्ही’’तिआदि वुत्तं। कम्मस्स कण्हसुक्‍कसमञ्‍ञा कण्हसुक्‍काभिजातिहेतुतायाति, अपच्‍चयगामिताय तदुभयविनिमुत्तस्स कम्मक्खयकरकम्मस्स इध सुक्‍कपरियायोपि न इच्छितोति आह – ‘‘उभय…पे॰… असुक्‍कन्ति वुत्त’’न्ति। तत्थ उभयविपाकस्साति यथाधिगतस्स विपाकस्स। सम्पत्तिभवपरियापन्‍नो हि विपाको इध ‘‘सुक्‍कविपाको’’ति अधिप्पेतो, न अच्‍चन्तपरिसुद्धो।

    Kāḷakanti (a. ni. ṭī. 2.4.232) malīnaṃ, cittassa apabhassarabhāvakaraṇanti attho. Taṃ panettha kammapathasampattameva adhippetanti āha ‘‘dasaakusalakammapatha’’nti. Kaṇhanti kaṇhābhijātihetuto vā kaṇhaṃ. Tenāha ‘‘kaṇhavipāka’’nti. Apāyūpapatti manussesu ca dobhaggiyaṃ kaṇhavipāko, yathā tamabhāvo vutto, ekattaniddesena pana ‘‘apāye nibbattanato’’ti vuttaṃ, nibbattāpanatoti attho. Sukkanti odātaṃ, cittassa pabhassarabhāvakaraṇanti attho, sukkābhijātihetuto vā sukkaṃ. Tenāha ‘‘sukkavipāka’’nti. Saggūpapatti manussaloke sobhaggiyañca sukkavipāko, yathā ca jotibhāvo vutto, ekattaniddesena pana ‘‘sagge nibbattanato’’ti vuttaṃ, nibbattāpanatoti attho, vomissakakammanti kālena kaṇhaṃ, kālena sukkanti evaṃ missakavasena katakammaṃ. ‘‘Sukhadukkhavipāka’’nti vatvā sukhadukkhānaṃ pavattiākāraṃ dassetuṃ ‘‘missakakammañhī’’tiādi vuttaṃ. Kammassa kaṇhasukkasamaññā kaṇhasukkābhijātihetutāyāti, apaccayagāmitāya tadubhayavinimuttassa kammakkhayakarakammassa idha sukkapariyāyopi na icchitoti āha – ‘‘ubhaya…pe… asukkanti vutta’’nti. Tattha ubhayavipākassāti yathādhigatassa vipākassa. Sampattibhavapariyāpanno hi vipāko idha ‘‘sukkavipāko’’ti adhippeto, na accantaparisuddho.

    सदुक्खन्ति अत्तना उप्पादेतब्बेन दुक्खेन सदुक्खं, दुक्खसंवत्तनिकन्ति अत्थो। ‘‘इमस्मिं सुत्ते चेतना धुरं, उपालिसुत्ते (म॰ नि॰ २.५६) कम्म’’न्ति हेट्ठा वुत्तम्पि अत्थं इध साधयति विजाननत्थं। अभिसङ्खरित्वाति आयूहित्वा। तं पन पच्‍चयसमवायसिद्धितो संकड्ढनं पिण्डनं विय होतीति आह – ‘‘सङ्कड्ढित्वा, पिण्डं कत्वाति अत्थो’’ति, सदुक्खं लोकन्ति अपायलोकमाह। विपाकफस्साति फस्ससीसेन तत्थ विपाकपवत्तमाह। भूतकम्मतोति निब्बत्तकम्मतो अत्तना कतूपचितकम्मतो। यथाभूतन्ति यादिसं। कम्मसभागवसेनाति कम्मसरिक्खकवसेन। उपपत्ति होतीति अपदादिभेदा उपपत्ति। कम्मेन विय वुत्ताति यं करोति, तेन उपपज्‍जतीति एककम्मेनेव जायमाना विय वुत्ता अपदादिभेदा। उपपत्ति च नाम विपाकेन होति विपाके सम्भवन्ते एकंसेन ते उपपत्तिविसेसा सम्भवन्ति। यदि एवं कस्मा ‘‘तेन उपपज्‍जती’’ति उपपत्तिकम्महेतुका वुत्ताति आह ‘‘यस्मा पना’’तिआदि। येन कम्मविपाकेन निब्बत्तोति येन कम्मविपाकेन विपच्‍चमानेन अयं सत्तो निब्बत्तोति वुच्‍चति। तंकम्मविपाकफस्साति तस्स तस्स कम्मस्स विपाकभूता फस्सा। कम्मेन दातब्बं दायं तब्बिपाकं आदियन्तीति कम्मदायादा, फस्सा। कम्मस्स दायज्‍जता कम्मफलस्स दायज्‍जं, तस्मा वुत्तं ‘‘कम्मदायज्‍जा’’ति। तेनाह ‘‘कम्ममेव नेसं दायज्‍जं सन्तक’’न्ति।

    Sadukkhanti attanā uppādetabbena dukkhena sadukkhaṃ, dukkhasaṃvattanikanti attho. ‘‘Imasmiṃ sutte cetanā dhuraṃ, upālisutte (ma. ni. 2.56) kamma’’nti heṭṭhā vuttampi atthaṃ idha sādhayati vijānanatthaṃ. Abhisaṅkharitvāti āyūhitvā. Taṃ pana paccayasamavāyasiddhito saṃkaḍḍhanaṃ piṇḍanaṃ viya hotīti āha – ‘‘saṅkaḍḍhitvā, piṇḍaṃ katvāti attho’’ti, sadukkhaṃ lokanti apāyalokamāha. Vipākaphassāti phassasīsena tattha vipākapavattamāha. Bhūtakammatoti nibbattakammato attanā katūpacitakammato. Yathābhūtanti yādisaṃ. Kammasabhāgavasenāti kammasarikkhakavasena. Upapatti hotīti apadādibhedā upapatti. Kammena viya vuttāti yaṃ karoti, tena upapajjatīti ekakammeneva jāyamānā viya vuttā apadādibhedā. Upapatti ca nāma vipākena hoti vipāke sambhavante ekaṃsena te upapattivisesā sambhavanti. Yadi evaṃ kasmā ‘‘tena upapajjatī’’ti upapattikammahetukā vuttāti āha ‘‘yasmā panā’’tiādi. Yena kammavipākena nibbattoti yena kammavipākena vipaccamānena ayaṃ satto nibbattoti vuccati. Taṃkammavipākaphassāti tassa tassa kammassa vipākabhūtā phassā. Kammena dātabbaṃ dāyaṃ tabbipākaṃ ādiyantīti kammadāyādā, phassā. Kammassa dāyajjatā kammaphalassa dāyajjaṃ, tasmā vuttaṃ ‘‘kammadāyajjā’’ti. Tenāha ‘‘kammameva nesaṃ dāyajjaṃ santaka’’nti.

    तिस्सो च हेट्ठिमज्झानचेतनाति इदं अब्याबज्झवेदनं वेदियनएकन्तसुखुप्पत्तिया हेतुभावसाधनं। यदि एवं यथावुत्ता झानचेतना ताव होतु एकन्तसुखुप्पत्तिहेतुभावतो। कामावचरा किन्तीति कामावचरा पन कुसलचेतना तंसभावाभावतो किन्ति केन पकारेन अब्याबज्झमनोसङ्खारो नाम जातोति चोदेति, इतरो पन न सब्बा कामावचरकुसलचेतना तथा गहिता, अथ खो एकच्‍चा झानचेतनानुकूलाति दस्सेन्तो ‘‘कसिणसज्‍जनकाले कसिणासेवनकाले लब्भन्ती’’ति आह। तत्थ कसिणासेवनचेतना गहेतब्बा, सा उपचारज्झानस्स साधिका। तेन कामावचरचेतना पठमज्झानचेतनाय घटिताति कसिणसज्‍जनचेतनापि कदाचि तादिसा होतीति गहिता। परिकम्मादिवसेन हि पवत्ता भावनामया कामावचरकुसलचेतना पठमज्झानस्स आसन्‍नताय वुत्ता। चतुत्थज्झानचेतना ततियज्झानचेतनाय घटिताति इदं एकत्तकायएकत्तसञ्‍ञीसत्तावासवताय तंसरिक्खका उपेक्खापि ईदिसेसु ठानेसु सुखसरिक्खता, एवं सन्तसभावता ञाणसहितता च। केचि पन चतुत्थज्झानचेतनानुगुणाति निदस्सेन्ता कसिणसज्‍जनकाले कसिणज्झानकाले कसिणासेवनकाले लब्भतीति ततियज्झानचेतनाय आसन्‍नघटितता वुत्ताति वदन्ति, तं तेसं मतिमत्तं, वुत्तनयेनेव तासं घटितता वेदितब्बा। उभयमिस्सकवसेनाति उभयेसं कुसलाकुसलसङ्खारानं सुखदुक्खानञ्‍च मिस्सकभाववसेन। वेमानिकपेतानन्ति इदं बाहुल्‍लतो वुत्तं, इतरेसम्पि विनिपातिकानं कालेन दुक्खं होतियेव।

    Tisso ca heṭṭhimajjhānacetanāti idaṃ abyābajjhavedanaṃ vediyanaekantasukhuppattiyā hetubhāvasādhanaṃ. Yadi evaṃ yathāvuttā jhānacetanā tāva hotu ekantasukhuppattihetubhāvato. Kāmāvacarā kintīti kāmāvacarā pana kusalacetanā taṃsabhāvābhāvato kinti kena pakārena abyābajjhamanosaṅkhāro nāma jātoti codeti, itaro pana na sabbā kāmāvacarakusalacetanā tathā gahitā, atha kho ekaccā jhānacetanānukūlāti dassento ‘‘kasiṇasajjanakāle kasiṇāsevanakāle labbhantī’’ti āha. Tattha kasiṇāsevanacetanā gahetabbā, sā upacārajjhānassa sādhikā. Tena kāmāvacaracetanā paṭhamajjhānacetanāya ghaṭitāti kasiṇasajjanacetanāpi kadāci tādisā hotīti gahitā. Parikammādivasena hi pavattā bhāvanāmayā kāmāvacarakusalacetanā paṭhamajjhānassa āsannatāya vuttā. Catutthajjhānacetanā tatiyajjhānacetanāya ghaṭitāti idaṃ ekattakāyaekattasaññīsattāvāsavatāya taṃsarikkhakā upekkhāpi īdisesu ṭhānesu sukhasarikkhatā, evaṃ santasabhāvatā ñāṇasahitatā ca. Keci pana catutthajjhānacetanānuguṇāti nidassentā kasiṇasajjanakāle kasiṇajjhānakāle kasiṇāsevanakāle labbhatīti tatiyajjhānacetanāya āsannaghaṭitatā vuttāti vadanti, taṃ tesaṃ matimattaṃ, vuttanayeneva tāsaṃ ghaṭitatā veditabbā. Ubhayamissakavasenāti ubhayesaṃ kusalākusalasaṅkhārānaṃ sukhadukkhānañca missakabhāvavasena. Vemānikapetānanti idaṃ bāhullato vuttaṃ, itaresampi vinipātikānaṃ kālena dukkhaṃ hotiyeva.

    तस्स पहानायाति तस्स यथावुत्तस्स कम्मस्स अनुप्पत्तिधम्मतापादनाय। या चेतनाति या अपचयगामिनिचेतना। कम्मं पत्वाति सुखकम्मन्ति वुच्‍चमाने मग्गचेतनाय अञ्‍ञो पण्डरतरो धम्मो नाम नत्थि अच्‍चन्तपारिसुद्धिभावतो। अकण्हा असुक्‍काति आगताति एत्थ सुक्‍कभावपटिक्खेपकारणं हेट्ठा वुत्तनयमेव। तेनाह ‘‘इदं पन कम्मचतुक्‍कं पत्वा’’तिआदि।

    Tassapahānāyāti tassa yathāvuttassa kammassa anuppattidhammatāpādanāya. Yā cetanāti yā apacayagāminicetanā. Kammaṃ patvāti sukhakammanti vuccamāne maggacetanāya añño paṇḍarataro dhammo nāma natthi accantapārisuddhibhāvato. Akaṇhā asukkāti āgatāti ettha sukkabhāvapaṭikkhepakāraṇaṃ heṭṭhā vuttanayameva. Tenāha ‘‘idaṃ pana kammacatukkaṃ patvā’’tiādi.

    ८२. अनिय्यानिकपक्खेति अचेळकपब्बज्‍जाय कुक्‍कुरवते च। योगेति ञायधम्मपटिपत्तियन्ति अत्थो। योनेनाति यो तित्थियपरिवासो तेन भगवता पञ्‍ञत्तो। यं तित्थियपरिवासं समादियित्वाति अयमेत्थ योजना। घंसित्वा सुवण्णं विय निघंसोप्पले। कोट्टेत्वा हत्थेन विय कुलालभाजनं।

    82.Aniyyānikapakkheti aceḷakapabbajjāya kukkuravate ca. Yogeti ñāyadhammapaṭipattiyanti attho. Yonenāti yo titthiyaparivāso tena bhagavatā paññatto. Yaṃ titthiyaparivāsaṃ samādiyitvāti ayamettha yojanā. Ghaṃsitvā suvaṇṇaṃ viya nighaṃsoppale. Koṭṭetvā hatthena viya kulālabhājanaṃ.

    वूपकट्ठोति विवित्तो एकीभूतो। पेसितत्तोति निब्बानं पति पेसितत्तो। कामं तदनुत्तरं ब्रह्मचरियपरियोसानं…पे॰… विहासीति इमिनाव अरहत्तनिकूटेन देसना निट्ठापिता होति, आयस्मतो पन सेनियस्स पटिपत्तिकित्तनपरमेतं उजुकं आपन्‍नअरहत्तभावदीपनं, यदिदं ‘‘अञ्‍ञतरो खो पना’’तिआदिवचनन्ति आह ‘‘अरहत्तनिकूटेनेवा’’ति। अरहत्ताधिगमोयेव तस्स तेसं अब्भन्तरता। सेसं सब्बं सुविञ्‍ञेय्यमेव।

    Vūpakaṭṭhoti vivitto ekībhūto. Pesitattoti nibbānaṃ pati pesitatto. Kāmaṃ tadanuttaraṃ brahmacariyapariyosānaṃ…pe… vihāsīti imināva arahattanikūṭena desanā niṭṭhāpitā hoti, āyasmato pana seniyassa paṭipattikittanaparametaṃ ujukaṃ āpannaarahattabhāvadīpanaṃ, yadidaṃ ‘‘aññataro kho panā’’tiādivacananti āha ‘‘arahattanikūṭenevā’’ti. Arahattādhigamoyeva tassa tesaṃ abbhantaratā. Sesaṃ sabbaṃ suviññeyyameva.

    कुक्‍कुरवतिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Kukkuravatikasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. कुक्‍कुरवतिकसुत्तं • 7. Kukkuravatikasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ७. कुक्‍कुरवतिकसुत्तवण्णना • 7. Kukkuravatikasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact