Library / Tipiṭaka / तिपिटक • Tipiṭaka / नेत्तिविभाविनी • Nettivibhāvinī |
५. लक्खणहारसम्पातविभावना
5. Lakkhaṇahārasampātavibhāvanā
६७. येन येन पदट्ठानहारसम्पातेन सुत्तप्पदेसत्थानि पदट्ठानानि आचरियेन निद्धारितानि, अम्हेहि च ञातानि, सो पदट्ठानहारसम्पातो परिपुण्णो, ‘‘कतमो लक्खणहारसम्पातो’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमो लक्खणो हारसम्पातो’’तिआदि वुत्तं। तत्थ तेसु देसनाहारसम्पातादीसु सोळससु हारसम्पातेसु कतमो संवण्णनाविसेसो लक्खणहारसम्पातो नामाति पुच्छति।
67. Yena yena padaṭṭhānahārasampātena suttappadesatthāni padaṭṭhānāni ācariyena niddhāritāni, amhehi ca ñātāni, so padaṭṭhānahārasampāto paripuṇṇo, ‘‘katamo lakkhaṇahārasampāto’’ti pucchitabbattā ‘‘tattha katamo lakkhaṇo hārasampāto’’tiādi vuttaṃ. Tattha tesu desanāhārasampātādīsu soḷasasu hārasampātesu katamo saṃvaṇṇanāviseso lakkhaṇahārasampāto nāmāti pucchati.
‘‘कतमेहि सुत्तत्थेहि समानलक्खणा कतमे धम्मा गहिता’’ति पुच्छितब्बत्ता ‘‘तस्मा’’तिआदि वुत्तं। ‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति सुत्तप्पदेसेन वुत्तं इदं रक्खणं सतिन्द्रियं गहितं, सतिन्द्रिये गहिते सद्धादिपञ्चिन्द्रियानि गहितानि भवन्ति इन्द्रियट्ठेन समानलक्खणत्ता। ‘‘सम्मादिट्ठिपुरेक्खारो’’ति सुत्तप्पदेसेन वुत्ता सम्मादिट्ठि गहिता, सम्मादिट्ठिया गहिताय अरियो अट्ठङ्गिको मग्गो गहितो भवति। तं किस्स हेतूति कारणं पुच्छति। पुच्छित्वा कारणमाह ‘‘सम्मादिट्ठितो ही’’तिआदिना। सम्मादिट्ठिहेतुतो सम्मासङ्कप्पो हि यस्मा पभवति, तस्मा, सम्मासङ्कप्पतो सम्मावाचा हि यस्मा पभवति, तस्मा, सम्मावाचातो सम्माकम्मन्तो हि यस्मा पभवति, तस्मा, सम्माकम्मन्ततो सम्माआजीवो हि यस्मा पभवति, तस्मा, सम्माआजीवतो सम्मावायामो हि यस्मा पभवति, तस्मा, सम्मावायामतो सम्मासतिहि यस्मा पभवति, तस्मा, सम्मासतितो सम्मासमाधि हि यस्मा पभवति, तस्मा, सम्मासमाधितो सम्माविमुत्ति हि यस्मा पभवति, तस्मा, सम्माविमुत्तितो सम्माविमुत्तिञाणदस्सनं हि यस्मा पभवति, तस्मा, अरियो अट्ठङ्गिको मग्गो गहितो भवतीति।
‘‘Katamehi suttatthehi samānalakkhaṇā katame dhammā gahitā’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. ‘‘Tasmā rakkhitacittassa, sammāsaṅkappagocaro’’ti suttappadesena vuttaṃ idaṃ rakkhaṇaṃ satindriyaṃ gahitaṃ, satindriye gahite saddhādipañcindriyāni gahitāni bhavanti indriyaṭṭhena samānalakkhaṇattā. ‘‘Sammādiṭṭhipurekkhāro’’ti suttappadesena vuttā sammādiṭṭhi gahitā, sammādiṭṭhiyā gahitāya ariyo aṭṭhaṅgiko maggo gahito bhavati. Taṃ kissa hetūti kāraṇaṃ pucchati. Pucchitvā kāraṇamāha ‘‘sammādiṭṭhito hī’’tiādinā. Sammādiṭṭhihetuto sammāsaṅkappo hi yasmā pabhavati, tasmā, sammāsaṅkappato sammāvācā hi yasmā pabhavati, tasmā, sammāvācāto sammākammanto hi yasmā pabhavati, tasmā, sammākammantato sammāājīvo hi yasmā pabhavati, tasmā, sammāājīvato sammāvāyāmo hi yasmā pabhavati, tasmā, sammāvāyāmato sammāsatihi yasmā pabhavati, tasmā, sammāsatito sammāsamādhi hi yasmā pabhavati, tasmā, sammāsamādhito sammāvimutti hi yasmā pabhavati, tasmā, sammāvimuttito sammāvimuttiñāṇadassanaṃ hi yasmā pabhavati, tasmā, ariyo aṭṭhaṅgiko maggo gahito bhavatīti.
‘‘एत्तकोव लक्खणहारसम्पातो परिपुण्णो’’ति वत्तब्बत्ता ‘‘नियुत्तो लक्खणो हारसम्पातो’’ति वुत्तं। येन येन संवण्णनाविसेसभूतेन लक्खणहारसम्पातेन सुत्तप्पदेसत्था समानलक्खणेन गहिता भवन्ति, सो सो संवण्णनाविसेसभूतो लक्खणहारसम्पातो नियुत्तो यथारहं निद्धारेत्वा युज्जितब्बोति अत्थो गहितोति।
‘‘Ettakova lakkhaṇahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto lakkhaṇo hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena lakkhaṇahārasampātena suttappadesatthā samānalakkhaṇena gahitā bhavanti, so so saṃvaṇṇanāvisesabhūto lakkhaṇahārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahitoti.
इति लक्खणहारसम्पाते सत्तिबलानुरूपा रचिता
Iti lakkhaṇahārasampāte sattibalānurūpā racitā
विभावना निट्ठिता।
Vibhāvanā niṭṭhitā.
पण्डितेहि पन…पे॰… गहेतब्बोति।
Paṇḍitehi pana…pe… gahetabboti.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / नेत्तिप्पकरणपाळि • Nettippakaraṇapāḷi / ५. लक्खणहारसम्पातो • 5. Lakkhaṇahārasampāto
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / नेत्तिप्पकरण-अट्ठकथा • Nettippakaraṇa-aṭṭhakathā / ५. लक्खणहारसम्पातवण्णना • 5. Lakkhaṇahārasampātavaṇṇanā