Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ८. मधुपिण्डिकसुत्तवण्णना

    8. Madhupiṇḍikasuttavaṇṇanā

    १९९. जातिवनन्ति सयंजातं वनं। तेनाह ‘‘अरोपिम’’न्ति। पटिसल्‍लानत्थायाति एकीभावत्थाय, पुथुत्तारम्मणतो वा चित्तं पटिनिवत्तेत्वा अच्‍चन्तसन्ते निब्बाने फलसमापत्तिवसेन अल्‍लीयापनत्थं। दण्डो पाणिम्हि अस्साति दण्डपाणि। यथा सो ‘‘दण्डपाणी’’ति वुच्‍चति, तं दस्सेतुं ‘‘अयञ्ही’’तिआदि वुत्तं। दण्डवित्ततायाति दण्डे सोण्डताय। सो हि दण्डपसुतो दण्डसिप्पे च सुकुसलो तत्थ पाकटो पञ्‍ञातो, तस्मा दण्डं गहेत्वाव विचरति। जङ्घाकिलमथविनोदनत्थन्ति राजसभाय चिरनिसज्‍जाय उप्पन्‍नजङ्घापरिस्समस्स अपनयनत्थं। अधिच्‍चनिक्खमनोति यादिच्छकनिक्खमनो, न अभिण्हनिक्खमनो। ओलुब्भाति सन्‍निरुम्भित्वा ठितो। यथा सो ‘‘ओलुब्भा’’ति वुत्तो, तं दस्सेतुं ‘‘गोपालकदारको विया’’तिआदि वुत्तं।

    199.Jātivananti sayaṃjātaṃ vanaṃ. Tenāha ‘‘aropima’’nti. Paṭisallānatthāyāti ekībhāvatthāya, puthuttārammaṇato vā cittaṃ paṭinivattetvā accantasante nibbāne phalasamāpattivasena allīyāpanatthaṃ. Daṇḍo pāṇimhi assāti daṇḍapāṇi. Yathā so ‘‘daṇḍapāṇī’’ti vuccati, taṃ dassetuṃ ‘‘ayañhī’’tiādi vuttaṃ. Daṇḍavittatāyāti daṇḍe soṇḍatāya. So hi daṇḍapasuto daṇḍasippe ca sukusalo tattha pākaṭo paññāto, tasmā daṇḍaṃ gahetvāva vicarati. Jaṅghākilamathavinodanatthanti rājasabhāya ciranisajjāya uppannajaṅghāparissamassa apanayanatthaṃ. Adhiccanikkhamanoti yādicchakanikkhamano, na abhiṇhanikkhamano. Olubbhāti sannirumbhitvā ṭhito. Yathā so ‘‘olubbhā’’ti vutto, taṃ dassetuṃ ‘‘gopālakadārako viyā’’tiādi vuttaṃ.

    २००. वदन्ति एतेनाति वादो, दिट्ठीति आह ‘‘किं वादीति, किं दिट्ठिको’’ति? किमक्खायीति किमाचिक्खको, कीदिसधम्मकथो? अचित्तीकारेनाति अनादरेन। तथापुच्छने कारणं दस्सेन्तो ‘‘कस्मा’’तिआदिमाह। नस्सतेतन्ति नस्सतु एतं कुलं।

    200. Vadanti etenāti vādo, diṭṭhīti āha ‘‘kiṃ vādīti, kiṃ diṭṭhiko’’ti? Kimakkhāyīti kimācikkhako, kīdisadhammakatho? Acittīkārenāti anādarena. Tathāpucchane kāraṇaṃ dassento ‘‘kasmā’’tiādimāha. Nassatetanti nassatu etaṃ kulaṃ.

    अत्थं न जानातीति अत्थं चे एकदेसेन जानेय्य, तं मिच्छा गहेत्वा पटिप्फरित्वापि तिट्ठेय्य। तस्स दीघरत्तं अहिताय दुक्खायाति तदस्स अत्थाजाननं भगवता इच्छितं। विग्गाहिककथन्ति विग्गहकथं, सारम्भकथन्ति अत्थो। ननु भगवता सद्धिं लोके पुथू समणब्राह्मणा नानावादा सन्तीति चोदनं सन्धायाह ‘‘तथागतो ही’’तिआदि। न विवदति विवादहेतुकानं कामदिट्ठिज्झोसानानं मग्गेनेव समुग्घातितत्ता, तदभावतो पन लोको तथागतेन विवदति। धम्मवादी यथाभूतवादी धम्मवादीहि न विवदति तेसं विवदितुकामताय एव अभावतो, अधम्मवादी पन तिणायपि नमञ्‍ञमानो तेहि किञ्‍चि विवदति। तेनाह ‘‘न, भिक्खवे, धम्मवादी केनचि लोकस्मिं विवदती’’ति (सं॰ नि॰ ३.९४)। अधम्मवादी पन असमुच्छिन्‍नविवादहेतुकत्ता विवदतेव। तथा चाह ‘‘अधम्मवादीव खो, भिक्खवे, विवदती’’ति।

    Atthaṃna jānātīti atthaṃ ce ekadesena jāneyya, taṃ micchā gahetvā paṭippharitvāpi tiṭṭheyya. Tassa dīgharattaṃ ahitāya dukkhāyāti tadassa atthājānanaṃ bhagavatā icchitaṃ. Viggāhikakathanti viggahakathaṃ, sārambhakathanti attho. Nanu bhagavatā saddhiṃ loke puthū samaṇabrāhmaṇā nānāvādā santīti codanaṃ sandhāyāha ‘‘tathāgato hī’’tiādi. Na vivadati vivādahetukānaṃ kāmadiṭṭhijjhosānānaṃ maggeneva samugghātitattā, tadabhāvato pana loko tathāgatena vivadati. Dhammavādī yathābhūtavādī dhammavādīhi na vivadati tesaṃ vivaditukāmatāya eva abhāvato, adhammavādī pana tiṇāyapi namaññamāno tehi kiñci vivadati. Tenāha ‘‘na, bhikkhave, dhammavādī kenaci lokasmiṃ vivadatī’’ti (saṃ. ni. 3.94). Adhammavādī pana asamucchinnavivādahetukattā vivadateva. Tathā cāha ‘‘adhammavādīva kho, bhikkhave, vivadatī’’ti.

    यथा च पनाति एत्थ यथा-सद्दो ‘‘यथा च अनुप्पन्‍नस्स कामच्छन्दस्स उप्पादो होति, तञ्‍च पजानाती’’तिआदीसु (अ॰ नि॰ ३.१२२) विय कारणत्थोति आह ‘‘येन कारणेना’’ति। कारणाकारो वा इध यथा-सद्देन वुत्तो, सो पन अत्थतो कारणमेवाति वुत्तं ‘‘येन कारणेना’’ति। ‘‘इदं कथं इदं कथं’’ति पवत्तनतो कथंकथा, विचिकिच्छा। सा यस्स नत्थि, सो अकथंकथी, तं अकथंकथिं। विप्पटिसारकुक्‍कुच्‍चं भगवता अनागामिमग्गेनेव छिन्‍नं, हत्थपादकुक्‍कुच्‍चं अग्गमग्गेन आवेणिकधम्माधिगमतो। अपरापरं उप्पज्‍जनकभवो ‘‘भवाभवो’’ति इधाधिप्पेतोति आह ‘‘पुनप्पुनब्भवे’’ति। संवरासंवरो फलाफलं विय खुद्दकमहन्तो भवो ‘‘भवाभवो’’ति वुत्तोति आह ‘‘हीनपणीते वा भवे’’ति। भवो वुड्ढिप्पत्तो ‘‘अभवो’’ति वुच्‍चति यथा ‘‘असेक्खा धम्मा’’ति (ध॰ स॰ ११.तिकमातिका)। किलेससञ्‍ञाति कामसञ्‍ञादिके वदति। किलेसा एव वा सञ्‍ञानामेन वुत्ता ‘‘सञ्‍ञा पहाय अमतं एव पापुणाती’’तिआदीसु विय। अत्तनो खीणासवभावं दीपेतीति इमिनाव परेसञ्‍च तथत्ताय धम्मं देसेतीति अयम्पि अत्थो विभावितोति दट्ठब्बं। नीहरित्वा कीळापेत्वाति नीहरित्वा चेव कीळापेत्वा च, नीहरणवसेन वा कीळापेत्वा। तिविसाखन्ति तिभङ्गभाकुटि विय नलाटे जातत्ता नलाटिकं

    Yathā ca panāti ettha yathā-saddo ‘‘yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānātī’’tiādīsu (a. ni. 3.122) viya kāraṇatthoti āha ‘‘yena kāraṇenā’’ti. Kāraṇākāro vā idha yathā-saddena vutto, so pana atthato kāraṇamevāti vuttaṃ ‘‘yena kāraṇenā’’ti. ‘‘Idaṃ kathaṃ idaṃ kathaṃ’’ti pavattanato kathaṃkathā, vicikicchā. Sā yassa natthi, so akathaṃkathī, taṃ akathaṃkathiṃ. Vippaṭisārakukkuccaṃ bhagavatā anāgāmimaggeneva chinnaṃ, hatthapādakukkuccaṃ aggamaggena āveṇikadhammādhigamato. Aparāparaṃ uppajjanakabhavo ‘‘bhavābhavo’’ti idhādhippetoti āha ‘‘punappunabbhave’’ti. Saṃvarāsaṃvaro phalāphalaṃ viya khuddakamahanto bhavo ‘‘bhavābhavo’’ti vuttoti āha ‘‘hīnapaṇīte vā bhave’’ti. Bhavo vuḍḍhippatto ‘‘abhavo’’ti vuccati yathā ‘‘asekkhā dhammā’’ti (dha. sa. 11.tikamātikā). Kilesasaññāti kāmasaññādike vadati. Kilesā eva vā saññānāmena vuttā ‘‘saññā pahāya amataṃ eva pāpuṇātī’’tiādīsu viya. Attano khīṇāsavabhāvaṃ dīpetīti imināva paresañca tathattāya dhammaṃ desetīti ayampi attho vibhāvitoti daṭṭhabbaṃ. Nīharitvā kīḷāpetvāti nīharitvā ceva kīḷāpetvā ca, nīharaṇavasena vā kīḷāpetvā. Tivisākhanti tibhaṅgabhākuṭi viya nalāṭe jātattā nalāṭikaṃ.

    २०१. किन्ति नु खोति किं कारणेनाति अत्थो। अनुसन्धिं गहेत्वाति पुच्छानुसन्धिं उट्ठपेत्वा। यतोनिदानन्ति यंनिदानं, यंकारणाति वुत्तं होति। पुरिमपदे हि विभत्ति अलोपं कत्वा निद्देसो, छअज्झत्तिकबाहिरायतनादिनिदानन्ति अयमेव अत्थो। सङ्खायन्ति सङ्खाभावेन ञायन्तीति सङ्खाति आह ‘‘सङ्खाति कोट्ठासा’’ति। कामञ्‍चेत्थ मानोपि पपञ्‍चो, अभिनन्दनसभावे एव पन गण्हन्तो ‘‘तण्हामानदिट्ठिपपञ्‍चसम्पयुत्ता’’ति आह। तथा हि वक्खति ‘‘अभिनन्दितब्ब’’न्तिआदि। समुदाचरन्तीति सब्बसो उद्धं उद्धं परियादाय पवत्तन्ति। मरियादत्थो हि अयमाकारो, तेन च योगेन पुरिसन्ति उपयोगवचनं यथा ‘‘तथागतं, भिक्खवे, अरहन्तं सम्मासम्बुद्धं द्वे वितक्‍का समुदाचरन्ती’’ति (इतिवु॰ ३८)। तण्हादयो च यथासकं पवत्तिआकारं अविलङ्घन्तियो आसेवनवसेन उपरूपरि पवत्तन्ति। तथा हि ता ‘‘पपञ्‍चसङ्खा’’ति वुत्ता।

    201.Kintinu khoti kiṃ kāraṇenāti attho. Anusandhiṃ gahetvāti pucchānusandhiṃ uṭṭhapetvā. Yatonidānanti yaṃnidānaṃ, yaṃkāraṇāti vuttaṃ hoti. Purimapade hi vibhatti alopaṃ katvā niddeso, chaajjhattikabāhirāyatanādinidānanti ayameva attho. Saṅkhāyanti saṅkhābhāvena ñāyantīti saṅkhāti āha ‘‘saṅkhāti koṭṭhāsā’’ti. Kāmañcettha mānopi papañco, abhinandanasabhāve eva pana gaṇhanto ‘‘taṇhāmānadiṭṭhipapañcasampayuttā’’ti āha. Tathā hi vakkhati ‘‘abhinanditabba’’ntiādi. Samudācarantīti sabbaso uddhaṃ uddhaṃ pariyādāya pavattanti. Mariyādattho hi ayamākāro, tena ca yogena purisanti upayogavacanaṃ yathā ‘‘tathāgataṃ, bhikkhave, arahantaṃ sammāsambuddhaṃ dve vitakkā samudācarantī’’ti (itivu. 38). Taṇhādayo ca yathāsakaṃ pavattiākāraṃ avilaṅghantiyo āsevanavasena uparūpari pavattanti. Tathā hi tā ‘‘papañcasaṅkhā’’ti vuttā.

    कारणेति पवत्तिपच्‍चये। एकायतनम्पि …पे॰… नत्थीति चक्खायतनादि एकम्पि आयतनं अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बञ्‍च नत्थि चे, ननु नत्थि एव, कस्मा ‘‘नत्थि चे’’ति वुत्तन्ति? सच्‍चं नत्थि, अप्पहीनाभिनन्दनाभिवदनअज्झोसानानं पन पुथुज्‍जनानं अभिनन्दितब्बादिप्पकारानि आयतनानि होन्तीति तेसं न सक्‍का नत्थीति वत्तु, पहीनाभिनन्दनादीनं पन सब्बथा नत्थीति ‘‘नत्थि चे’’ति वुत्तं। अहं ममन्ति अभिनन्दितब्बन्ति दिट्ठाभिनन्दनाय ‘‘अह’’न्ति तण्हाभिनन्दनाय ‘‘मम’’न्ति रोचेतब्बं। अभिवदितब्बन्ति अभिनिविसनसमुट्ठापनवसेन वत्तब्बं। तेनाह ‘‘अहं ममन्ति वत्तब्ब’’न्ति। अज्झोसित्वाति दिट्ठि तण्हा वत्थुं अनुपविसित्वा गाहद्वयं अनञ्‍ञसाधारणं विय कत्वा। तेनाह ‘‘गिलित्वा परिनिट्ठपेत्वा’’ति। एतेनाति ‘‘एत्थ चे नत्थी’’तिआदिवचनेन। एत्थाति आयतनेसु। तण्हादीनं अवत्थुभावदस्सनमुखेन तण्हादीनंयेव अप्पवत्तिं किलेसपरिनिब्बानं कथितन्ति। तेनाह भगवा ‘‘एसेवन्तो’’तिआदि, अयमेव अभिनन्दनादीनं नत्थिभावकरो मग्गो, तप्पटिप्पस्सद्धिभूतं फलं, तंनिस्सरणं वा निब्बानं रागानुसयादीनं अन्तो अवसानं अप्पवत्तीति अत्थो। तेनाह ‘‘अयं …पे॰… अन्तो’’ति। सब्बत्थाति ‘‘एसेवन्तो पटिघानुसयानं’’तिआदीसु सब्बपदेसु।

    Kāraṇeti pavattipaccaye. Ekāyatanampi …pe… natthīti cakkhāyatanādi ekampi āyatanaṃ abhinanditabbaṃ abhivaditabbaṃ ajjhositabbañca natthi ce, nanu natthi eva, kasmā ‘‘natthi ce’’ti vuttanti? Saccaṃ natthi, appahīnābhinandanābhivadanaajjhosānānaṃ pana puthujjanānaṃ abhinanditabbādippakārāni āyatanāni hontīti tesaṃ na sakkā natthīti vattu, pahīnābhinandanādīnaṃ pana sabbathā natthīti ‘‘natthi ce’’ti vuttaṃ. Ahaṃ mamanti abhinanditabbanti diṭṭhābhinandanāya ‘‘aha’’nti taṇhābhinandanāya ‘‘mama’’nti rocetabbaṃ. Abhivaditabbanti abhinivisanasamuṭṭhāpanavasena vattabbaṃ. Tenāha ‘‘ahaṃ mamanti vattabba’’nti. Ajjhositvāti diṭṭhi taṇhā vatthuṃ anupavisitvā gāhadvayaṃ anaññasādhāraṇaṃ viya katvā. Tenāha ‘‘gilitvā pariniṭṭhapetvā’’ti. Etenāti ‘‘ettha ce natthī’’tiādivacanena. Etthāti āyatanesu. Taṇhādīnaṃ avatthubhāvadassanamukhena taṇhādīnaṃyeva appavattiṃ kilesaparinibbānaṃ kathitanti. Tenāha bhagavā ‘‘esevanto’’tiādi, ayameva abhinandanādīnaṃ natthibhāvakaro maggo, tappaṭippassaddhibhūtaṃ phalaṃ, taṃnissaraṇaṃ vā nibbānaṃ rāgānusayādīnaṃ anto avasānaṃ appavattīti attho. Tenāha ‘‘ayaṃ …pe… anto’’ti. Sabbatthāti ‘‘esevanto paṭighānusayānaṃ’’tiādīsu sabbapadesu.

    आदियतीति पहारदानादिवसेन गय्हति। मत्थकप्पत्तं कलहन्ति भण्डनादिमत्ते अट्ठत्वा मुखसत्तीहि वितुदनादिवसेन मत्थकप्पत्तं कलहं। याय करोतीति सम्बन्धो। सेसपदेसुपि एसेव नयो। विरुद्धग्गाहवसेन नानागाहमत्तं, तथा विरुद्धवादवसेन नानावादमत्तं। एवं पवत्तन्ति गरुकातब्बेसुपि गारवं अकत्वा ‘‘तुवं तुव’’न्ति एवं पवत्तं सारम्भकथं, याय चेतनाय यं करोति, सा तुवं तुवं। निस्सायाति पटिच्‍च, निस्सयादिपच्‍चये कत्वाति अत्थो। किलेसानं उप्पत्तिनिमित्तता ताव आयतनानं होतु तब्भावे भावतो, निरोधनिमित्तता पन कथं। न हेत्थ लोकुत्तरधम्मानं सङ्गहो लोकियानंयेव अधिप्पेतत्ताति चोदनं सन्धायाह ‘‘निरुज्झमानापी’’तिआदि। नाममत्तेन निमित्ततं सन्धाय वुत्तोति दस्सेन्तो ‘‘यत्थुप्पन्‍ना, तत्थेव निरुद्धा होन्ती’’ति वत्वा तमत्थं सुत्तन्तरेन साधेन्तो ‘‘स्वायमत्थो’’तिआदिमाह।

    Ādiyatīti pahāradānādivasena gayhati. Matthakappattaṃ kalahanti bhaṇḍanādimatte aṭṭhatvā mukhasattīhi vitudanādivasena matthakappattaṃ kalahaṃ. Yāya karotīti sambandho. Sesapadesupi eseva nayo. Viruddhaggāhavasena nānāgāhamattaṃ, tathā viruddhavādavasena nānāvādamattaṃ. Evaṃ pavattanti garukātabbesupi gāravaṃ akatvā ‘‘tuvaṃ tuva’’nti evaṃ pavattaṃ sārambhakathaṃ, yāya cetanāya yaṃ karoti, sā tuvaṃ tuvaṃ. Nissāyāti paṭicca, nissayādipaccaye katvāti attho. Kilesānaṃ uppattinimittatā tāva āyatanānaṃ hotu tabbhāve bhāvato, nirodhanimittatā pana kathaṃ. Na hettha lokuttaradhammānaṃ saṅgaho lokiyānaṃyeva adhippetattāti codanaṃ sandhāyāha ‘‘nirujjhamānāpī’’tiādi. Nāmamattena nimittataṃ sandhāya vuttoti dassento ‘‘yatthuppannā, tattheva niruddhā hontī’’ti vatvā tamatthaṃ suttantarena sādhento ‘‘svāyamattho’’tiādimāha.

    तत्थ समुदयसच्‍चपञ्हेनाति महासतिपट्ठाने समुदयसच्‍चनिद्देसेन। सो हि ‘‘कत्थ उप्पज्‍जमाना’’तिआदिना पुच्छावसेन पवत्तत्ता पञ्होति वुत्तो। ननु तत्थ तण्हाय उप्पत्तिनिरोधा वुत्ता, न सब्बकिलेसानन्ति ईदिसी चोदना अनवकासाति दस्सेन्तो ‘‘यथेव चा’’तिआदिमाह। लद्धवोहारेति इमिना रागादीनं अप्पवत्तिनिमित्तताय अन्तोति समञ्‍ञा निब्बानस्साति दस्सेति। एतेनेव अभिनन्दनादीनं अभावोति च इदं संवण्णितन्ति दट्ठब्बं। कथं पन सब्बसङ्खतविनिस्सटे निब्बाने अकुसलधम्मानं निरोधसम्भवोति आह ‘‘यञ्हि यत्थ नत्थि, तं तत्थ निरुद्धं नाम होती’’ति। य्वायं अप्पवत्तियं निरोधवोहारो वुत्तो, स्वायमत्थो निरोधपञ्हेन दीपेतब्बो। न हि तत्थ उप्पज्‍जित्वा निरुद्धा वितक्‍कविचारा पटिप्पस्सद्धाति वुत्ता, अथ खो अप्पवत्ता एवाति।

    Tattha samudayasaccapañhenāti mahāsatipaṭṭhāne samudayasaccaniddesena. So hi ‘‘kattha uppajjamānā’’tiādinā pucchāvasena pavattattā pañhoti vutto. Nanu tattha taṇhāya uppattinirodhā vuttā, na sabbakilesānanti īdisī codanā anavakāsāti dassento ‘‘yatheva cā’’tiādimāha. Laddhavohāreti iminā rāgādīnaṃ appavattinimittatāya antoti samaññā nibbānassāti dasseti. Eteneva abhinandanādīnaṃ abhāvoti ca idaṃ saṃvaṇṇitanti daṭṭhabbaṃ. Kathaṃ pana sabbasaṅkhatavinissaṭe nibbāne akusaladhammānaṃ nirodhasambhavoti āha ‘‘yañhi yattha natthi, taṃ tattha niruddhaṃ nāma hotī’’ti. Yvāyaṃ appavattiyaṃ nirodhavohāro vutto, svāyamattho nirodhapañhena dīpetabbo. Na hi tattha uppajjitvā niruddhā vitakkavicārā paṭippassaddhāti vuttā, atha kho appavattā evāti.

    २०३. एवंसम्पदन्ति एवंसम्पज्‍जनकं एवं पस्सितब्बं इदं मम अज्झेसनं। तेनाह ‘‘ईदिसन्ति अत्थो’’ति। जानं जानातीति (अ॰ नि॰ टी॰ ३.१०.११३-११६) सब्बञ्‍ञुतञ्‍ञाणेन जानितब्बं सब्बं जानाति। उक्‍कट्ठनिद्देसेन हि अविसेसग्गहणेन च ‘‘जान’’न्ति इमिना निरवसेसं ञेय्यजातं परिग्गण्हातीति तब्बिसयाय जाननकिरियाय सब्बञ्‍ञुतञ्‍ञाणमेव करणं भवितुं युत्तं। अथ वा पकरणवसेन ‘‘भगवा’’ति सद्दन्तरसन्‍निधानेन चायमत्थो विभावेतब्बो। पस्सितब्बमेव पस्सतीति दिब्बचक्खु-पञ्‍ञाचक्खु-धम्मचक्खु-बुद्धचक्खु-समन्तचक्खु-सङ्खातेहि ञाणचक्खूहि पस्सितब्बं पस्सति एव। अथ वा जानं जानातीति यथा अञ्‍ञे सविपल्‍लासा कामरूपपरिञ्‍ञावादिनो जानन्तापि विपल्‍लासवसेन जानन्ति, न एवं भगवा। भगवा पन पहीनविपल्‍लासत्ता जानन्तो जानाति एव, दिट्ठिदस्सनस्स च अभावा पस्सन्तो पस्सतियेवाति अत्थो। दस्सनपरिणायकट्ठेनाति यथा चक्खु सत्तानं दस्सनत्थं परिणेति, एवं लोकस्स याथावदस्सनसाधनतो दस्सनकिच्‍चपरिणायकट्ठेन चक्खुभूतो, पञ्‍ञाचक्खुमयत्ता वा सयम्भुञाणेन पञ्‍ञाचक्खुं भूतो पत्तोति वा चक्खुभूतो। ञाणभूतोति एतस्स च एवमेव अत्थो दट्ठब्बो। धम्मा वा बोधिपक्खिया तेहि उप्पन्‍नत्ता लोकस्स च तदुप्पादनतो, अनञ्‍ञसाधारणं वा धम्मं पत्तोति धम्मभूतो। ब्रह्मा वुच्‍चति मग्गो तेन उप्पन्‍नत्ता लोकस्स च तदुप्पादनत्ता, तञ्‍च सयम्भुञाणेन पत्तोति ब्रह्मभूतो। चतुसच्‍चधम्मं वदतीति वत्ता। चिरं सच्‍चपटिवेधं पवत्तेन्तो वदतीति पवत्ता। अत्थं नीहरित्वाति दुक्खादिअत्थं तत्थापि पीळनादिअत्थं उद्धरित्वा। परमत्थं वा निब्बानं पापयिता, अमतसच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता। बोधिपक्खियधम्मानं तदायत्तभावतो धम्मस्सामी

    203.Evaṃsampadanti evaṃsampajjanakaṃ evaṃ passitabbaṃ idaṃ mama ajjhesanaṃ. Tenāha ‘‘īdisanti attho’’ti. Jānaṃ jānātīti (a. ni. ṭī. 3.10.113-116) sabbaññutaññāṇena jānitabbaṃ sabbaṃ jānāti. Ukkaṭṭhaniddesena hi avisesaggahaṇena ca ‘‘jāna’’nti iminā niravasesaṃ ñeyyajātaṃ pariggaṇhātīti tabbisayāya jānanakiriyāya sabbaññutaññāṇameva karaṇaṃ bhavituṃ yuttaṃ. Atha vā pakaraṇavasena ‘‘bhagavā’’ti saddantarasannidhānena cāyamattho vibhāvetabbo. Passitabbameva passatīti dibbacakkhu-paññācakkhu-dhammacakkhu-buddhacakkhu-samantacakkhu-saṅkhātehi ñāṇacakkhūhi passitabbaṃ passati eva. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā. Bhagavā pana pahīnavipallāsattā jānanto jānāti eva, diṭṭhidassanassa ca abhāvā passanto passatiyevāti attho. Dassanapariṇāyakaṭṭhenāti yathā cakkhu sattānaṃ dassanatthaṃ pariṇeti, evaṃ lokassa yāthāvadassanasādhanato dassanakiccapariṇāyakaṭṭhena cakkhubhūto, paññācakkhumayattā vā sayambhuñāṇena paññācakkhuṃ bhūto pattoti vā cakkhubhūto. Ñāṇabhūtoti etassa ca evameva attho daṭṭhabbo. Dhammā vā bodhipakkhiyā tehi uppannattā lokassa ca taduppādanato, anaññasādhāraṇaṃ vā dhammaṃ pattoti dhammabhūto. Brahmā vuccati maggo tena uppannattā lokassa ca taduppādanattā, tañca sayambhuñāṇena pattoti brahmabhūto. Catusaccadhammaṃ vadatīti vattā. Ciraṃ saccapaṭivedhaṃ pavattento vadatīti pavattā. Atthaṃ nīharitvāti dukkhādiatthaṃ tatthāpi pīḷanādiatthaṃ uddharitvā. Paramatthaṃ vā nibbānaṃ pāpayitā, amatasacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammassāmī.

    २०४. सो वा उद्देसो अत्तनोपि होतीति थेरो ‘‘यं खो नो’’ति आह। सब्बलोकसाधारणा हि बुद्धानं देसनाति। इदानि येहि द्वारारम्मणेहि पुरिसं पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ति, तानि ताव दस्सेन्तो पपञ्‍चसञ्‍ञासङ्खा दस्सेतुं येन सळायतनविभङ्गेन निद्देसो कतो, तस्स अत्थं दस्सेतुं ‘‘चक्खुञ्‍चा’’तिआदि आरद्धं। तत्थ निस्सयभावेनाति निस्सयपच्‍चयभावेन। निस्सयपच्‍चयो च पसादचक्खुयेव होति, न चुद्दससम्भारं, चतुचत्तालीससम्भारं वा ससम्भारचक्खुन्ति आह ‘‘चक्खुपसादञ्‍च पटिच्‍चा’’ति। आरम्मणभावेनाति आरम्मणपच्‍चयभावेन। आरम्मणपच्‍चयो च चतुसमुट्ठानिकरूपेसु यं किञ्‍चि होतीति आह ‘‘चतुसमुट्ठानिकरूपे च पटिच्‍चा’’ति।

    204. So vā uddeso attanopi hotīti thero ‘‘yaṃ kho no’’ti āha. Sabbalokasādhāraṇā hi buddhānaṃ desanāti. Idāni yehi dvārārammaṇehi purisaṃ papañcasaññāsaṅkhā samudācaranti, tāni tāva dassento papañcasaññāsaṅkhā dassetuṃ yena saḷāyatanavibhaṅgena niddeso kato, tassa atthaṃ dassetuṃ ‘‘cakkhuñcā’’tiādi āraddhaṃ. Tattha nissayabhāvenāti nissayapaccayabhāvena. Nissayapaccayo ca pasādacakkhuyeva hoti, na cuddasasambhāraṃ, catucattālīsasambhāraṃ vā sasambhāracakkhunti āha ‘‘cakkhupasādañca paṭiccā’’ti. Ārammaṇabhāvenāti ārammaṇapaccayabhāvena. Ārammaṇapaccayo ca catusamuṭṭhānikarūpesu yaṃ kiñci hotīti āha ‘‘catusamuṭṭhānikarūpe ca paṭiccā’’ti.

    एत्थ चक्खु एकम्पि विञ्‍ञाणस्स पच्‍चयो होति, रूपायतनं पन अनेकमेव संहतन्ति इमस्स विसेसस्स दस्सनत्थं निस्सयभावेन ‘‘चक्खुपसादञ्‍च आरम्मणभावेन चतुसमुट्ठानिकरूपे चा’’ति वचनभेदो कतो। किं पन कारणं चक्खु एकम्पि विञ्‍ञाणस्स पच्‍चयो होति, रूपं पन अनेकमेवाति? पच्‍चयभावविसेसतो। चक्खु हि चक्खुविञ्‍ञाणस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तपच्‍चयेहि पच्‍चयो होन्तं अत्थिभावेनेव होति तस्मिं सति तस्स भावतो, असति अभावतो, यतो तं अत्थिअविगतपच्‍चयेहिस्स पच्‍चयो होतीति वुच्‍चति, तन्‍निस्सितता चस्स न एकदेसेन अल्‍लीयनवसेन इच्छितब्बा अरूपभावतो। अथ खो गरुराजादीसु सिस्सराजपुरिसादीनं विय तप्पटिबद्धवुत्तिताय, इतरे पन पच्‍चया तेन तेन विसेसेन वेदितब्बा।

    Ettha cakkhu ekampi viññāṇassa paccayo hoti, rūpāyatanaṃ pana anekameva saṃhatanti imassa visesassa dassanatthaṃ nissayabhāvena ‘‘cakkhupasādañca ārammaṇabhāvena catusamuṭṭhānikarūpe cā’’ti vacanabhedo kato. Kiṃ pana kāraṇaṃ cakkhu ekampi viññāṇassa paccayo hoti, rūpaṃ pana anekamevāti? Paccayabhāvavisesato. Cakkhu hi cakkhuviññāṇassa nissayapurejātaindriyavippayuttapaccayehi paccayo hontaṃ atthibhāveneva hoti tasmiṃ sati tassa bhāvato, asati abhāvato, yato taṃ atthiavigatapaccayehissa paccayo hotīti vuccati, tannissitatā cassa na ekadesena allīyanavasena icchitabbā arūpabhāvato. Atha kho garurājādīsu sissarājapurisādīnaṃ viya tappaṭibaddhavuttitāya, itare pana paccayā tena tena visesena veditabbā.

    सचायं पच्‍चयभावो न एकस्मिं न सम्भवतीति एकम्पि चक्खु चक्खुविञ्‍ञाणस्स पच्‍चयो होतीति दस्सेतुं पाळियं ‘‘चक्खुञ्‍चावुसो, पटिच्‍चा’’ति एकवचनवसेन वुत्तं। रूपं पन यदिपि चक्खु विय पुरेजातअत्थि-अविगतपच्‍चयेहि पच्‍चयो होति पुरेतरं उप्पन्‍नं हुत्वा विज्‍जमानक्खणे एव उपकारकत्ता तथापि अनेकमेव संहतं हुत्वा पच्‍चयो होति आरम्मणभावतो। यञ्हि पच्‍चयधम्मं सभावभूतं, परिकप्पिताकारमत्तं वा विञ्‍ञाणं विभावेन्तं पवत्तति, तदञ्‍ञेसञ्‍च सतिपि पच्‍चयभावे सो तस्स सारम्मणसभावताय यं किञ्‍चि अनालम्भित्वा पवत्तितुं असमत्थस्स ओलुब्भपवत्तिकारणभावेन आलम्बनीयतो आरम्मणं नाम, तस्स यस्मा यथा तथा सभावूपलद्धि विञ्‍ञाणस्स आरम्मणपच्‍चयलाभो, तस्मा चक्खुविञ्‍ञाणं रूपं आरब्भ पवत्तमानं तस्स सभावं विभावेन्तमेव पवत्तति। सा चस्स इन्द्रियाधीनवुत्तिकस्स आरम्मणसभावूपलद्धि न एकद्विकलापगतवण्णवसेन होति, नापि कतिपयकलापगतवण्णवसेन, अथ खो आभोगानुरूपं आपाथगतवण्णवसेनाति अनेकमेव रूपं संहच्‍चकारिताय विञ्‍ञाणस्स पच्‍चयो होतीति दस्सेन्तो ‘‘रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति बहुवचनवसेनाह।

    Sacāyaṃ paccayabhāvo na ekasmiṃ na sambhavatīti ekampi cakkhu cakkhuviññāṇassa paccayo hotīti dassetuṃ pāḷiyaṃ ‘‘cakkhuñcāvuso, paṭiccā’’ti ekavacanavasena vuttaṃ. Rūpaṃ pana yadipi cakkhu viya purejātaatthi-avigatapaccayehi paccayo hoti puretaraṃ uppannaṃ hutvā vijjamānakkhaṇe eva upakārakattā tathāpi anekameva saṃhataṃ hutvā paccayo hoti ārammaṇabhāvato. Yañhi paccayadhammaṃ sabhāvabhūtaṃ, parikappitākāramattaṃ vā viññāṇaṃ vibhāventaṃ pavattati, tadaññesañca satipi paccayabhāve so tassa sārammaṇasabhāvatāya yaṃ kiñci anālambhitvā pavattituṃ asamatthassa olubbhapavattikāraṇabhāvena ālambanīyato ārammaṇaṃ nāma, tassa yasmā yathā tathā sabhāvūpaladdhi viññāṇassa ārammaṇapaccayalābho, tasmā cakkhuviññāṇaṃ rūpaṃ ārabbha pavattamānaṃ tassa sabhāvaṃ vibhāventameva pavattati. Sā cassa indriyādhīnavuttikassa ārammaṇasabhāvūpaladdhi na ekadvikalāpagatavaṇṇavasena hoti, nāpi katipayakalāpagatavaṇṇavasena, atha kho ābhogānurūpaṃ āpāthagatavaṇṇavasenāti anekameva rūpaṃ saṃhaccakāritāya viññāṇassa paccayo hotīti dassento ‘‘rūpe ca uppajjati cakkhuviññāṇa’’nti bahuvacanavasenāha.

    यं पन पट्ठाने (पट्ठा॰ १.१.२ पच्‍चयनिद्देस) ‘‘रूपायतनं चक्खुविञ्‍ञाणधातुया तंसम्पयुत्तकानञ्‍च धम्मानं आरम्मणपच्‍चयेन पच्‍चयो’’ति वुत्तं, तं यादिसं रूपायतनं चक्खुविञ्‍ञाणस्स आरम्मणपच्‍चयो, तादिसं सन्धाय वुत्तं। कीदिसं पन तन्ति ? समुदितन्ति पाकटोयमत्थो। एवञ्‍च कत्वा यदेके वदन्ति ‘‘आयतनसल्‍लक्खणवसेन चक्खुविञ्‍ञाणादयो सल्‍लक्खणविसया, न द्रब्यसल्‍लक्खणवसेना’’ति, तम्पि सुवुत्तमेव होति। न चेत्थ समुदायारम्मणता आसङ्कितब्बा समुदायाभोगस्सेव अभावतो, समुदिता पन वण्णधम्मा आरम्मणपच्‍चया होन्ति। कथं पन पच्‍चेकं असमत्था समुदिता आरम्मणपच्‍चया होन्ति। न हि पच्‍चेकं दट्ठुं असक्‍कोन्ता अन्धा समुदिता पस्सन्तीति? नयिदमेकन्तिकं विसुं विसुं असमत्थानम्पि सिविकावहनादीसु समत्थताय दस्सनतो। केसादीनञ्‍च यस्मिं ठाने ठितानं पच्‍चेकं वण्णं गहेतुं न सक्‍का, तस्मिंयेव ठाने समुदितानं तं गहेतुं सक्‍काति भिय्योपि तेसं संहच्‍चकारिता परिब्यत्ता। एतेन किं चक्खुविञ्‍ञाणस्स परमाणुरूपं आरम्मणं, उदाहु तंसमुदायोतिआदिका चोदना पटिक्खित्ताति वेदितब्बा। ‘‘सोतञ्‍च, आवुसो, पटिच्‍चा’’तिआदीसुपि इमिना नयेन अत्थो वेदितब्बो। चक्खुविञ्‍ञाणं नामाति चक्खुनिस्सितरूपविजाननलक्खणं चक्खुविञ्‍ञाणं नाम उप्पज्‍जति।

    Yaṃ pana paṭṭhāne (paṭṭhā. 1.1.2 paccayaniddesa) ‘‘rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’ti vuttaṃ, taṃ yādisaṃ rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayo, tādisaṃ sandhāya vuttaṃ. Kīdisaṃ pana tanti ? Samuditanti pākaṭoyamattho. Evañca katvā yadeke vadanti ‘‘āyatanasallakkhaṇavasena cakkhuviññāṇādayo sallakkhaṇavisayā, na drabyasallakkhaṇavasenā’’ti, tampi suvuttameva hoti. Na cettha samudāyārammaṇatā āsaṅkitabbā samudāyābhogasseva abhāvato, samuditā pana vaṇṇadhammā ārammaṇapaccayā honti. Kathaṃ pana paccekaṃ asamatthā samuditā ārammaṇapaccayā honti. Na hi paccekaṃ daṭṭhuṃ asakkontā andhā samuditā passantīti? Nayidamekantikaṃ visuṃ visuṃ asamatthānampi sivikāvahanādīsu samatthatāya dassanato. Kesādīnañca yasmiṃ ṭhāne ṭhitānaṃ paccekaṃ vaṇṇaṃ gahetuṃ na sakkā, tasmiṃyeva ṭhāne samuditānaṃ taṃ gahetuṃ sakkāti bhiyyopi tesaṃ saṃhaccakāritā paribyattā. Etena kiṃ cakkhuviññāṇassa paramāṇurūpaṃ ārammaṇaṃ, udāhu taṃsamudāyotiādikā codanā paṭikkhittāti veditabbā. ‘‘Sotañca, āvuso, paṭiccā’’tiādīsupi iminā nayena attho veditabbo. Cakkhuviññāṇaṃ nāmāti cakkhunissitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ nāma uppajjati.

    तिण्णं सङ्गतियाति चक्खु, रूपं, चक्खुविञ्‍ञाणन्ति इमेसं तिण्णं सङ्गतिया समोधानेन। फस्सो नामाति अरूपधम्मोपि समानो आरम्मणे फुसनाकारेनेव पवत्तनतो फुसनलक्खणो फस्सो नाम धम्मो उप्पज्‍जति। सहजातादिवसेनाति चक्खुविञ्‍ञाणसम्पयुत्ताय सहजातअञ्‍ञमञ्‍ञादिवसेन, अनन्तराय अनन्तरादिवसेन, इतराय उपनिस्सयवसेन पच्‍चयभावतो फस्सपच्‍चया फस्सकारणा वेदना उप्पज्‍जति। अनुभवनसमकालमेव आरम्मणस्स सञ्‍जाननं होतीति ‘‘ताय वेदनाय यं आरम्मणं वेदेति, तदेव सञ्‍ञा सञ्‍जानाती’’ति वुत्तं। चक्खुद्वारिका धम्मा इधाधिप्पेताति तदनुसारेन पन अपरापरुप्पन्‍नानं वेदनादीनं गहणे सति, यन्ति वा कारणवचनं, यस्मा आरम्मणं वेदेति, तस्मा तं सञ्‍जानातीति अत्थो। न हि असति वेदयिते कदाचि सञ्‍ञुप्पत्ति अत्थि। सेसपदेसुपि एसेव नयो। सञ्‍ञाय हि यथासञ्‍ञातं विज्‍जमानं, अविज्‍जमानं वा आरम्मणं वितक्‍कवसेन परिकप्पेति, यथापरिकप्पितञ्‍च तं दिट्ठितण्हामानमञ्‍ञनाहि मञ्‍ञमानो पपञ्‍चेतीति वुत्तो। तेनेवाह ‘‘पथविं पथवितो सञ्‍जाना’’ति, ‘‘पथविं पथवितो सञ्‍ञत्वा पथविं मञ्‍ञती’’तिआदि (म॰ नि॰ १.२), ‘‘तक्‍कञ्‍च दिट्ठीसु पकप्पयित्वा, सच्‍चं मुसाति द्वयधम्ममाहू’’ति (सु॰ नि॰ ८९२; महानि॰ १२१) च। बलप्पत्तपपञ्‍चवसेनेवायमत्थवण्णना कता, अट्ठकथायं पन परिदुब्बलवसेन।

    Tiṇṇaṃ saṅgatiyāti cakkhu, rūpaṃ, cakkhuviññāṇanti imesaṃ tiṇṇaṃ saṅgatiyā samodhānena. Phasso nāmāti arūpadhammopi samāno ārammaṇe phusanākāreneva pavattanato phusanalakkhaṇo phasso nāma dhammo uppajjati. Sahajātādivasenāti cakkhuviññāṇasampayuttāya sahajātaaññamaññādivasena, anantarāya anantarādivasena, itarāya upanissayavasena paccayabhāvato phassapaccayā phassakāraṇā vedanā uppajjati. Anubhavanasamakālameva ārammaṇassa sañjānanaṃ hotīti ‘‘tāya vedanāya yaṃ ārammaṇaṃ vedeti, tadeva saññā sañjānātī’’ti vuttaṃ. Cakkhudvārikā dhammā idhādhippetāti tadanusārena pana aparāparuppannānaṃ vedanādīnaṃ gahaṇe sati, yanti vā kāraṇavacanaṃ, yasmā ārammaṇaṃ vedeti, tasmā taṃ sañjānātīti attho. Na hi asati vedayite kadāci saññuppatti atthi. Sesapadesupi eseva nayo. Saññāya hi yathāsaññātaṃ vijjamānaṃ, avijjamānaṃ vā ārammaṇaṃ vitakkavasena parikappeti, yathāparikappitañca taṃ diṭṭhitaṇhāmānamaññanāhi maññamāno papañcetīti vutto. Tenevāha ‘‘pathaviṃ pathavito sañjānā’’ti, ‘‘pathaviṃ pathavito saññatvā pathaviṃ maññatī’’tiādi (ma. ni. 1.2), ‘‘takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti (su. ni. 892; mahāni. 121) ca. Balappattapapañcavasenevāyamatthavaṇṇanā katā, aṭṭhakathāyaṃ pana paridubbalavasena.

    चक्खुरूपादीहि कारणेहीति चक्खुविञ्‍ञाणफस्सवेदनासञ्‍ञावितक्‍केहि कारणभूतेहि। अकारणभूतानम्पि तेसं अत्थिताय कारणग्गहणं। परिञ्‍ञाता हि ते अकारणं। तेनाह ‘‘अपरिञ्‍ञातकारण’’न्ति। तीहिपि परिञ्‍ञाहि अपरिञ्‍ञातवत्थुकं। अभिभवन्तीति अज्झोत्थरन्ति। सहजाता होन्तीति एत्थ ‘‘चक्खुसम्फस्सपच्‍चया वेदनाक्खन्धो अत्थि कुसलो’तिआदिवचनतो वेदनासञ्‍ञा असहजातापि गहेतब्बा। यदि एवन्ति ‘‘पपञ्‍चेती’’ति एत्थ यदि पञ्‍चद्वारजवनसहजाता पपञ्‍चसङ्खा अधिप्पेता तासं पच्‍चुप्पन्‍नविसयत्ता, कस्मा अतीतानागतग्गहणं कतन्ति चोदेति। इतरो ‘‘तथा उप्पज्‍जनतो’’तिआदिना परिहरति। तत्थ तथा उप्पज्‍जनतोति यथा वत्तमानकाले, एवं अतीतकाले अनागतकाले च चक्खुद्वारे पपञ्‍चसङ्खानं उप्पज्‍जनतो अतीतानागतग्गहणं कतं, न अतीतेसु, अनागतेसु वा चक्खुरूपेसु चक्खुद्वारिकानं तासं उप्पज्‍जनतो।

    Cakkhurūpādīhi kāraṇehīti cakkhuviññāṇaphassavedanāsaññāvitakkehi kāraṇabhūtehi. Akāraṇabhūtānampi tesaṃ atthitāya kāraṇaggahaṇaṃ. Pariññātā hi te akāraṇaṃ. Tenāha ‘‘apariññātakāraṇa’’nti. Tīhipi pariññāhi apariññātavatthukaṃ. Abhibhavantīti ajjhottharanti. Sahajātā hontīti ettha ‘‘cakkhusamphassapaccayā vedanākkhandho atthi kusalo’tiādivacanato vedanāsaññā asahajātāpi gahetabbā. Yadi evanti ‘‘papañcetī’’ti ettha yadi pañcadvārajavanasahajātā papañcasaṅkhā adhippetā tāsaṃ paccuppannavisayattā, kasmā atītānāgataggahaṇaṃkatanti codeti. Itaro ‘‘tathā uppajjanato’’tiādinā pariharati. Tattha tathā uppajjanatoti yathā vattamānakāle, evaṃ atītakāle anāgatakāle ca cakkhudvāre papañcasaṅkhānaṃ uppajjanato atītānāgataggahaṇaṃ kataṃ, na atītesu, anāgatesu vā cakkhurūpesu cakkhudvārikānaṃ tāsaṃ uppajjanato.

    मनञ्‍जावुसो, पटिच्‍चाति एत्थ दुविधं मनं केवलं भवङ्गं, सावज्‍जनं वा। दुविधा हि कथा। उप्पत्तिद्वारकथायं द्विक्खत्तुं चलितं भवङ्गं मनोद्वारं नाम, चक्खादि विय रूपादिना येन तं घट्टितं तत्थ उपरि विञ्‍ञाणुप्पत्तिया द्वारभावतो। पच्‍चयकथायं सावज्‍जनभवङ्गं, ‘‘मनोसम्फस्सपच्‍चया अत्थि कुसलो’’तिआदीसु हि सावज्‍जनमनोसम्फस्सो इच्छितो, न भवङ्गमनोसम्फस्सो असम्भवतो। तत्थ पठमनयं सन्धायाह ‘‘मनन्ति भवङ्गचित्त’’न्ति। धम्मेति तेभूमकधम्मारम्मणन्ति इमिना सभावधम्मेसु एव किलेसुप्पत्तीति केचि, तदयुत्तं तदुपादानायपि पञ्‍ञत्तिया धम्मारम्मणताय वुत्तत्ता। इध पन तेभूमकापि धम्मा लब्भन्तीति दस्सनत्थं ‘‘तेभूमकधम्मारम्मण’’न्ति वुत्तं, न पञ्‍ञत्तिया अनारम्मणत्ता। एवञ्‍चेतं सम्पटिच्छितब्बं, अञ्‍ञथा अकुसलचित्तुप्पादा अनारम्मणा नाम सियुं। उप्पत्तिद्वारकथायं चक्खुविञ्‍ञाणादि विय आवज्‍जनम्पि द्वारपक्खिकमेवाति वुत्तं ‘‘मनोविञ्‍ञाणन्ति आवज्‍जनं वा’’ति। पच्‍चयकथायं पन आवज्‍जनं गहितन्ति ‘‘जवनं वा’’ति वुत्तं। नयद्वये धम्मानं सहजातविभागं दस्सेतुं ‘‘आवज्‍जने गहिते’’तिआदि वुत्तं। युत्तमेवाति निप्परियायतो युत्तमेव।

    Manañjāvuso, paṭiccāti ettha duvidhaṃ manaṃ kevalaṃ bhavaṅgaṃ, sāvajjanaṃ vā. Duvidhā hi kathā. Uppattidvārakathāyaṃ dvikkhattuṃ calitaṃ bhavaṅgaṃ manodvāraṃ nāma, cakkhādi viya rūpādinā yena taṃ ghaṭṭitaṃ tattha upari viññāṇuppattiyā dvārabhāvato. Paccayakathāyaṃ sāvajjanabhavaṅgaṃ, ‘‘manosamphassapaccayā atthi kusalo’’tiādīsu hi sāvajjanamanosamphasso icchito, na bhavaṅgamanosamphasso asambhavato. Tattha paṭhamanayaṃ sandhāyāha ‘‘mananti bhavaṅgacitta’’nti. Dhammeti tebhūmakadhammārammaṇanti iminā sabhāvadhammesu eva kilesuppattīti keci, tadayuttaṃ tadupādānāyapi paññattiyā dhammārammaṇatāya vuttattā. Idha pana tebhūmakāpi dhammā labbhantīti dassanatthaṃ ‘‘tebhūmakadhammārammaṇa’’nti vuttaṃ, na paññattiyā anārammaṇattā. Evañcetaṃ sampaṭicchitabbaṃ, aññathā akusalacittuppādā anārammaṇā nāma siyuṃ. Uppattidvārakathāyaṃ cakkhuviññāṇādi viya āvajjanampi dvārapakkhikamevāti vuttaṃ ‘‘manoviññāṇanti āvajjanaṃ vā’’ti. Paccayakathāyaṃ pana āvajjanaṃ gahitanti ‘‘javanaṃ vā’’ti vuttaṃ. Nayadvaye dhammānaṃ sahajātavibhāgaṃ dassetuṃ ‘‘āvajjanegahite’’tiādi vuttaṃ. Yuttamevāti nippariyāyato yuttameva.

    सो याव न पच्‍चयपटिवेधो सम्भवति, ताव पञ्‍ञत्तिमुखेनेव सभावधम्मा पञ्‍ञायन्ति पच्‍चेकं अपञ्‍ञापनेति आह ‘‘फस्सो नाम एको धम्मो उप्पज्‍जती’’ति। एवं फस्सपञ्‍ञत्तिं पञ्‍ञपेस्सतीति पञ्‍ञपेत्वा तब्बिसयदस्सनं ञाणं उप्पादेस्सति। इमस्मिं सति इदं होतीति इमस्मिं चक्खुआदिके पच्‍चये सति इदं फस्सादिकं पच्‍चयुप्पन्‍नं होति। द्वादसायतनवसेनाति द्वादसन्‍नं आयतनानं वसेन आगतेन पटिच्‍चसमुप्पादनयवसेन। द्वादसायतनपटिक्खेपवसेनाति ‘‘इमस्मिं असति इदं न होती’’ति पच्‍चयाभावपच्‍चयुप्पन्‍नाभावदस्सनक्‍कमे द्वादसन्‍नं आयतनानं पटिक्खेपवसेन।

    So yāva na paccayapaṭivedho sambhavati, tāva paññattimukheneva sabhāvadhammā paññāyanti paccekaṃ apaññāpaneti āha ‘‘phasso nāma eko dhammo uppajjatī’’ti. Evaṃ phassapaññattiṃ paññapessatīti paññapetvā tabbisayadassanaṃ ñāṇaṃ uppādessati. Imasmiṃ sati idaṃ hotīti imasmiṃ cakkhuādike paccaye sati idaṃ phassādikaṃ paccayuppannaṃ hoti. Dvādasāyatanavasenāti dvādasannaṃ āyatanānaṃ vasena āgatena paṭiccasamuppādanayavasena. Dvādasāyatanapaṭikkhepavasenāti ‘‘imasmiṃ asati idaṃ na hotī’’ti paccayābhāvapaccayuppannābhāvadassanakkame dvādasannaṃ āyatanānaṃ paṭikkhepavasena.

    सावकेन पञ्हो कथितोति अयं पञ्हो सावकेन कथितो, इति इमिना कारणेन मा निक्‍कङ्खा अहुवत्थ। अथ वा संखित्तेन वुत्तमत्थं वित्थारेन विभजन्तेन एतदग्गे ठपितेन महासावकेन पञ्हो कथितोति इमिना कारणेन एतस्मिं पञ्हे मा निक्‍कङ्खा अहुवत्थ, हेरञ्‍ञिके सति कहापणं सयं निच्छिनन्ता विय अहुत्वा भगवतो एव सन्तिके निक्‍कङ्खा होथ।

    Sāvakena pañho kathitoti ayaṃ pañho sāvakena kathito, iti iminā kāraṇena mā nikkaṅkhā ahuvattha. Atha vā saṃkhittena vuttamatthaṃ vitthārena vibhajantena etadagge ṭhapitena mahāsāvakena pañho kathitoti iminā kāraṇena etasmiṃ pañhe mā nikkaṅkhā ahuvattha, heraññike sati kahāpaṇaṃ sayaṃ nicchinantā viya ahutvā bhagavato eva santike nikkaṅkhā hotha.

    २०५. आकरोन्ति फलं ताय ताय मरियादाय निब्बत्तेन्तीति आकारा, कारणानि। पाटियेक्‍ककारणेहीति छन्‍नं द्वारानं वसेन विसुं विसुं पपञ्‍चकारणस्स निद्दिट्ठत्ता वुत्तं। अथ वा यदिपि यत्तकेहि धम्मेहि यं फलं निब्बत्तति, तेसं समुदितानंयेव कारणभावो सामग्गियाव फलुप्पत्तितो, तथापि पच्‍चेकं तस्स कारणमेवाति कत्वा वुत्तं ‘‘पाटियेक्‍ककारणेही’’ति। पदेहीति नामादिपदेहि चेव तंसमुदायभूतेहि वाक्येहि च। तेनाह ‘‘अक्खरसम्पिण्डनेही’’ति। अक्खरानियेव हि अत्थेसु यथावच्‍चं पदवाक्यभावेन परिच्छिज्‍जन्ति। ब्यञ्‍जनेहीति अत्थस्स अभिब्यञ्‍जनतो ब्यञ्‍जनसञ्‍ञितेहि वण्णेहि। तानि पन यस्मा परियायस्स अक्खरणतो ‘‘अक्खरानी’’ति वुच्‍चन्ति, तस्मा आह ‘‘अक्खरेही’’ति। एत्थ च इमेहि आकारेहि इमेहि पदब्यञ्‍जनेहि पपञ्‍चसमुदाचारस्स वट्टस्स च विवट्टस्स च दस्सनअत्थो विभत्तोति योजना। पण्डिच्‍चेनाति पञ्‍ञाय। ‘‘कित्तावता नु खो, भन्ते, पण्डितो होति ? यतो खो भिक्खु धातुकुसलो च होती’’ति (म॰ नि॰ ३.१२४) आदिसुत्तपदवसेन पण्डितलक्खणं दस्सेन्तो ‘‘चतूहि वा कारणेही’’तिआदिमाह। सच्‍चपटिवेधवसेन पण्डिच्‍चं दस्सितन्ति पटिसम्भिदावसेन महापञ्‍ञतं दस्सेतुं ‘‘महन्ते अत्थे’’तिआदि वुत्तं।

    205. Ākaronti phalaṃ tāya tāya mariyādāya nibbattentīti ākārā, kāraṇāni. Pāṭiyekkakāraṇehīti channaṃ dvārānaṃ vasena visuṃ visuṃ papañcakāraṇassa niddiṭṭhattā vuttaṃ. Atha vā yadipi yattakehi dhammehi yaṃ phalaṃ nibbattati, tesaṃ samuditānaṃyeva kāraṇabhāvo sāmaggiyāva phaluppattito, tathāpi paccekaṃ tassa kāraṇamevāti katvā vuttaṃ ‘‘pāṭiyekkakāraṇehī’’ti. Padehīti nāmādipadehi ceva taṃsamudāyabhūtehi vākyehi ca. Tenāha ‘‘akkharasampiṇḍanehī’’ti. Akkharāniyeva hi atthesu yathāvaccaṃ padavākyabhāvena paricchijjanti. Byañjanehīti atthassa abhibyañjanato byañjanasaññitehi vaṇṇehi. Tāni pana yasmā pariyāyassa akkharaṇato ‘‘akkharānī’’ti vuccanti, tasmā āha ‘‘akkharehī’’ti. Ettha ca imehi ākārehi imehi padabyañjanehi papañcasamudācārassa vaṭṭassa ca vivaṭṭassa ca dassanaattho vibhattoti yojanā. Paṇḍiccenāti paññāya. ‘‘Kittāvatā nu kho, bhante, paṇḍito hoti ? Yato kho bhikkhu dhātukusalo ca hotī’’ti (ma. ni. 3.124) ādisuttapadavasena paṇḍitalakkhaṇaṃ dassento ‘‘catūhi vā kāraṇehī’’tiādimāha. Saccapaṭivedhavasena paṇḍiccaṃ dassitanti paṭisambhidāvasena mahāpaññataṃ dassetuṃ ‘‘mahante atthe’’tiādi vuttaṃ.

    गुळपूवन्ति गुळे मिस्सित्वा कतपूवं। बद्धसत्तुगुळकन्ति मधुसक्खराहि पिण्डीकतं सत्तुपिण्डं। असेचितब्बकं मधुआदिना पगेव तेहि समयोजितब्बत्ता। चिन्तकजातिकोति धम्मचिन्ताय चिन्तकसभावो। सब्बञ्‍ञुतञ्‍ञाणेनेवस्साति सब्बञ्‍ञुतञ्‍ञाणेनेव अस्स सुत्तस्स गुणं परिच्छिन्दापेत्वा नामं गण्हापेस्सामि।

    Guḷapūvanti guḷe missitvā katapūvaṃ. Baddhasattuguḷakanti madhusakkharāhi piṇḍīkataṃ sattupiṇḍaṃ. Asecitabbakaṃ madhuādinā pageva tehi samayojitabbattā. Cintakajātikoti dhammacintāya cintakasabhāvo. Sabbaññutaññāṇenevassāti sabbaññutaññāṇeneva assa suttassa guṇaṃ paricchindāpetvā nāmaṃ gaṇhāpessāmi.

    मधुपिण्डिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Madhupiṇḍikasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ८. मधुपिण्डिकसुत्तं • 8. Madhupiṇḍikasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ८. मधुपिण्डिकसुत्तवण्णना • 8. Madhupiṇḍikasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact