Library / Tipiṭaka / तिपिटक • Tipiṭaka / पटिसम्भिदामग्गपाळि • Paṭisambhidāmaggapāḷi

    ११. मग्गञाणनिद्देसो

    11. Maggañāṇaniddeso

    ६१. कथं दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं? सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्‍चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं’’। अभिनिरोपनट्ठेन सम्मासङ्कप्पो मिच्छासङ्कप्पा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्‍चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं’’।

    61. Kathaṃ dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’. Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

    परिग्गहट्ठेन सम्मावाचा मिच्छावाचाय वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्‍चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं’’।

    Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

    समुट्ठानट्ठेन सम्माकम्मन्तो मिच्छाकम्मन्ता वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्‍चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं’’।

    Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

    वोदानट्ठेन सम्माआजीवो मिच्छाआजीवा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्‍चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं’’।

    Vodānaṭṭhena sammāājīvo micchāājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

    पग्गहट्ठेन सम्मावायामो मिच्छावायामा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्‍चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं’’।

    Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

    उपट्ठानट्ठेन सम्मासति मिच्छासतिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्‍चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं’’।

    Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

    अविक्खेपट्ठेन सम्मासमाधि मिच्छासमाधितो वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्‍चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं’’।

    Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

    सकदागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि …पे॰… अविक्खेपट्ठेन सम्मासमाधि ओळारिका कामरागसञ्‍ञोजना पटिघसञ्‍ञोजना ओळारिका कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्‍चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं’’।

    Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe… avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

    अनागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे॰… अविक्खेपट्ठेन सम्मासमाधि अनुसहगता कामरागसञ्‍ञोजना पटिघसञ्‍ञोजना अनुसहगता कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्‍चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं’’।

    Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

    अरहत्तमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे॰… अविक्खेपट्ठेन सम्मासमाधि रूपरागा अरूपरागा माना उद्धच्‍चा अविज्‍जाय मानानुसया भवरागानुसया अविज्‍जानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्‍चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं’’।

    Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

    ६२.

    62.

    अजातं झापेति जातेन, झानं तेन पवुच्‍चति।

    Ajātaṃ jhāpeti jātena, jhānaṃ tena pavuccati;

    झानविमोक्खे कुसलता, नानादिट्ठीसु न कम्पति॥

    Jhānavimokkhe kusalatā, nānādiṭṭhīsu na kampati.

    समादहित्वा यथा चे विपस्सति, विपस्समानो तथा चे समादहे।

    Samādahitvā yathā ce vipassati, vipassamāno tathā ce samādahe;

    विपस्सना च समथो तदा अहु, समानभागा युगनद्धा वत्तरे॥

    Vipassanā ca samatho tadā ahu, samānabhāgā yuganaddhā vattare.

    दुक्खा सङ्खारा सुखो, निरोधो इति दस्सनं 1

    Dukkhā saṅkhārā sukho, nirodho iti dassanaṃ 2;

    दुभतो वुट्ठिता पञ्‍ञा, फस्सेति अमतं पदं॥

    Dubhato vuṭṭhitā paññā, phasseti amataṃ padaṃ.

    विमोक्खचरियं जानाति, नानत्तेकत्तकोविदो।

    Vimokkhacariyaṃ jānāti, nānattekattakovido;

    द्विन्‍नं ञाणानं कुसलता, नानादिट्ठीसु न कम्पतीति॥

    Dvinnaṃ ñāṇānaṃ kusalatā, nānādiṭṭhīsu na kampatīti.

    तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्‍ञा। तेन वुच्‍चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्‍ञा मग्गे ञाणं’’।

    Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

    मग्गञाणनिद्देसो एकादसमो।

    Maggañāṇaniddeso ekādasamo.







    Footnotes:
    1. निरोधोति दस्सनं (स्या॰ क॰)
    2. nirodhoti dassanaṃ (syā. ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / पटिसम्भिदामग्ग-अट्ठकथा • Paṭisambhidāmagga-aṭṭhakathā / ११. मग्गञाणनिद्देसवण्णना • 11. Maggañāṇaniddesavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact