Library / Tipiṭaka / तिपिटक • Tipiṭaka / पटिसम्भिदामग्गपाळि • Paṭisambhidāmaggapāḷi |
११. मग्गञाणनिद्देसो
11. Maggañāṇaniddeso
६१. कथं दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं? सोतापत्तिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि मिच्छादिट्ठिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’। अभिनिरोपनट्ठेन सम्मासङ्कप्पो मिच्छासङ्कप्पा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’।
61. Kathaṃ dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’. Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.
परिग्गहट्ठेन सम्मावाचा मिच्छावाचाय वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’।
Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.
समुट्ठानट्ठेन सम्माकम्मन्तो मिच्छाकम्मन्ता वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’।
Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.
वोदानट्ठेन सम्माआजीवो मिच्छाआजीवा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’।
Vodānaṭṭhena sammāājīvo micchāājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.
पग्गहट्ठेन सम्मावायामो मिच्छावायामा वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’।
Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.
उपट्ठानट्ठेन सम्मासति मिच्छासतिया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’।
Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.
अविक्खेपट्ठेन सम्मासमाधि मिच्छासमाधितो वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’।
Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.
सकदागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि …पे॰… अविक्खेपट्ठेन सम्मासमाधि ओळारिका कामरागसञ्ञोजना पटिघसञ्ञोजना ओळारिका कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’।
Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe… avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.
अनागामिमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे॰… अविक्खेपट्ठेन सम्मासमाधि अनुसहगता कामरागसञ्ञोजना पटिघसञ्ञोजना अनुसहगता कामरागानुसया पटिघानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’।
Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.
अरहत्तमग्गक्खणे दस्सनट्ठेन सम्मादिट्ठि…पे॰… अविक्खेपट्ठेन सम्मासमाधि रूपरागा अरूपरागा माना उद्धच्चा अविज्जाय मानानुसया भवरागानुसया अविज्जानुसया वुट्ठाति, तदनुवत्तककिलेसेहि च खन्धेहि च वुट्ठाति, बहिद्धा च सब्बनिमित्तेहि वुट्ठाति। तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’।
Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.
६२.
62.
अजातं झापेति जातेन, झानं तेन पवुच्चति।
Ajātaṃ jhāpeti jātena, jhānaṃ tena pavuccati;
झानविमोक्खे कुसलता, नानादिट्ठीसु न कम्पति॥
Jhānavimokkhe kusalatā, nānādiṭṭhīsu na kampati.
समादहित्वा यथा चे विपस्सति, विपस्समानो तथा चे समादहे।
Samādahitvā yathā ce vipassati, vipassamāno tathā ce samādahe;
विपस्सना च समथो तदा अहु, समानभागा युगनद्धा वत्तरे॥
Vipassanā ca samatho tadā ahu, samānabhāgā yuganaddhā vattare.
दुभतो वुट्ठिता पञ्ञा, फस्सेति अमतं पदं॥
Dubhato vuṭṭhitā paññā, phasseti amataṃ padaṃ.
विमोक्खचरियं जानाति, नानत्तेकत्तकोविदो।
Vimokkhacariyaṃ jānāti, nānattekattakovido;
द्विन्नं ञाणानं कुसलता, नानादिट्ठीसु न कम्पतीति॥
Dvinnaṃ ñāṇānaṃ kusalatā, nānādiṭṭhīsu na kampatīti.
तं ञातट्ठेन ञाणं, पजाननट्ठेन पञ्ञा। तेन वुच्चति – ‘‘दुभतो वुट्ठानविवट्टने पञ्ञा मग्गे ञाणं’’।
Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.
मग्गञाणनिद्देसो एकादसमो।
Maggañāṇaniddeso ekādasamo.
Footnotes:
Related texts:
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / पटिसम्भिदामग्ग-अट्ठकथा • Paṭisambhidāmagga-aṭṭhakathā / ११. मग्गञाणनिद्देसवण्णना • 11. Maggañāṇaniddesavaṇṇanā