Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ९. महाअस्सपुरसुत्तवण्णना

    9. Mahāassapurasuttavaṇṇanā

    ४१५. जानपदिनोति जनपदवन्तो, जनपदस्स वा इस्सरा राजकुमारा गोत्तवसेन अङ्गा नाम। तेसं निवासो यदि एको जनपदो , कथं बहुवचनन्ति आह ‘‘रुळ्हीसद्देना’’ति। अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय सलिङ्गवचनानि (पाणिनि १.२.५१) इच्छन्ति। अयमेत्थ रुळ्ही यथा ‘‘कुरूसु विहरति, मल्‍लेसु विहरती’’ति च। तब्बिसेसने पन जनपदसद्दे जातिसद्दे एकवचनमेव। तेनाह ‘‘अङ्गेसु जनपदे’’ति। अस्सा वुच्‍चन्ति पासाणानि, तानि सुन्दरानि तत्थ सन्तीति ‘‘अस्सपुर’’न्ति सो निगमो वुत्तोति केची। अपरे पन आजानीयो अस्सो रञ्‍ञो तत्थ गहणं उपगतोति ‘‘अस्सपुर’’न्ति वुत्तोति वदन्ति। किं तेहि, नाममेतं तस्स निगमस्स। यस्मा पन तत्थ भगवतो निबद्धवसनट्ठानं किञ्‍चि नाहोसि, तस्मा ‘‘तं गोचरगामं कत्वा विहरति’’च्‍चेव वुत्तं। तथा हि पाळियं ‘‘अस्सपुरं नाम अङ्गानं निगमो’’ति गोचरगामकित्तनमेव कतं।

    415.Jānapadinoti janapadavanto, janapadassa vā issarā rājakumārā gottavasena aṅgā nāma. Tesaṃ nivāso yadi eko janapado , kathaṃ bahuvacananti āha ‘‘ruḷhīsaddenā’’ti. Akkharacintakā hi īdisesu ṭhānesu yutte viya saliṅgavacanāni (pāṇini 1.2.51) icchanti. Ayamettha ruḷhī yathā ‘‘kurūsu viharati, mallesu viharatī’’ti ca. Tabbisesane pana janapadasadde jātisadde ekavacanameva. Tenāha ‘‘aṅgesu janapade’’ti. Assā vuccanti pāsāṇāni, tāni sundarāni tattha santīti ‘‘assapura’’nti so nigamo vuttoti kecī. Apare pana ājānīyo asso rañño tattha gahaṇaṃ upagatoti ‘‘assapura’’nti vuttoti vadanti. Kiṃ tehi, nāmametaṃ tassa nigamassa. Yasmā pana tattha bhagavato nibaddhavasanaṭṭhānaṃ kiñci nāhosi, tasmā ‘‘taṃ gocaragāmaṃ katvā viharati’’cceva vuttaṃ. Tathā hi pāḷiyaṃ ‘‘assapuraṃ nāma aṅgānaṃ nigamo’’ti gocaragāmakittanameva kataṃ.

    एवरूपेन सीलेनातिआदीसु सीलग्गहणेन वारित्तसीलमाह। तेन सम्मावाचाकम्मन्ताजीवे दस्सेति। आचारग्गहणेन चारित्तसीलं। तेन परिसुद्धं कायवचीसमाचारं। पटिपत्तिग्गहणेन समथविपस्सनामग्गफलसङ्गहं सम्मापटिपत्तिं। लज्‍जिनोति इमिना यथावुत्तसीलाचारमूलकारणं। पेसलाति इमिना पारिसुद्धिं। उळारगुणाति इमिना पटिपत्तिया पारिपूरिं। भिक्खुसङ्घस्सेव वण्णं कथेन्तीति इदं तेसं उपासकानं येभुय्येन भिक्खूनं गुणकित्तनपसुतताय वुत्तं। ते पन सद्धम्मेपि सम्मासम्बुद्धेपि अभिप्पसन्‍ना एव। तेनाह ‘‘बुद्धमामका धम्ममामका’’ति। वत्थुत्तये हि एकस्मिं अभिप्पसन्‍ना इतरद्वये अभिप्पसन्‍ना एव तदविनाभावतो। पिण्डपातापचायनेति लक्खणवचनमेतं यथा ‘‘काकेहि सप्पि रक्खितब्ब’’न्ति, तस्मा पच्‍चयपटिपूजनेति वुत्तं होति। पच्‍चयदायकानञ्हि कारस्स अत्तनो सम्मापटिपत्तिया महप्फलभावस्स करणं इध ‘‘पिण्डपातापचायन’’न्ति अधिप्पेतं।

    Evarūpena sīlenātiādīsu sīlaggahaṇena vārittasīlamāha. Tena sammāvācākammantājīve dasseti. Ācāraggahaṇena cārittasīlaṃ. Tena parisuddhaṃ kāyavacīsamācāraṃ. Paṭipattiggahaṇena samathavipassanāmaggaphalasaṅgahaṃ sammāpaṭipattiṃ. Lajjinoti iminā yathāvuttasīlācāramūlakāraṇaṃ. Pesalāti iminā pārisuddhiṃ. Uḷāraguṇāti iminā paṭipattiyā pāripūriṃ. Bhikkhusaṅghasseva vaṇṇaṃ kathentīti idaṃ tesaṃ upāsakānaṃ yebhuyyena bhikkhūnaṃ guṇakittanapasutatāya vuttaṃ. Te pana saddhammepi sammāsambuddhepi abhippasannā eva. Tenāha ‘‘buddhamāmakā dhammamāmakā’’ti. Vatthuttaye hi ekasmiṃ abhippasannā itaradvaye abhippasannā eva tadavinābhāvato. Piṇḍapātāpacāyaneti lakkhaṇavacanametaṃ yathā ‘‘kākehi sappi rakkhitabba’’nti, tasmā paccayapaṭipūjaneti vuttaṃ hoti. Paccayadāyakānañhi kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇaṃ idha ‘‘piṇḍapātāpacāyana’’nti adhippetaṃ.

    समणकरणाति समणभावकरा, समणभावस्स कारकाति अत्थो। ते पन एकन्ततो अत्तनो सन्ताने उप्पादिता वड्ढिता च होन्तीति आह ‘‘समादाय परिपूरिता’’ति। समणग्गहणञ्‍चेत्थ समणवसेन, न सामञ्‍ञमत्तेनाति आह ‘‘समितपापसमण’’न्ति। ब्राह्मणकरणाति एत्थापि वुत्तनयेनेवत्थो वेदितब्बो। ब्यञ्‍जनतो एव चायं भेदो, यदिदं समणब्राह्मणाति , न अत्थतो। समणेन कत्तब्बधम्माति समणधम्मे ठितेन सम्पादेतब्बधम्मा। यो हि हेट्ठिमसिक्खासङ्खातसमणभावे सुप्पतिट्ठितो, तेन ये उपरिसिक्खासङ्खातसमणभावा सम्पादेतब्बा, तेसं वसेनेव वुत्तसमणेन कत्तब्बधम्मा वुत्ताति। तथा हि तेसं समणभावावहतं सन्धायाह ‘‘तेपि च समणकरणा होन्तियेवा’’ति। इध पनाति महाअस्सपुरे। हिरोत्तप्पादिवसेन देसना वित्थारिताति हिरोत्तप्प-परिसुद्धकायवचीमनोसमाचाराजीवइन्द्रियसंवर-भोजनेमत्तञ्‍ञुत- जागरियानुयोगसतिसम्पजञ्‍ञ-झानविज्‍जावसेन समणकरणधम्मदेसना वित्थारतो देसिता, न तिकनिपाते विय सङ्खेपतो। फलग्गहणेनेव विपाकफलं गहितं, तं पन उक्‍कट्ठनिद्देसेन चतुब्बिधं सामञ्‍ञफलं दट्ठब्बं। आनिसंसग्गहणेन पियमनापतादिउद्रयो। तस्सेव अत्थोति तस्सेव अवञ्‍चापदस्सेव अत्थनिद्देसो। ‘‘यस्सा ही’’तिआदिना ब्यतिरेकवसेन अत्थं वदति। एत्तकेन ठानेनाति एत्तकेन पाळिपदेसेन। हिरोत्तप्पादीनं उपरि पाळियं वुच्‍चमानानं समणकरणधम्मानं। वण्णं कथेसीति गुणं आनिसंसं अभासि। सतिपट्ठाने वुत्तनयेनाति ‘‘अपिच वण्णभणनमेत’’न्तिआदिना सतिपट्ठानवण्णनायं (दी॰ नि॰ अट्ठ॰ २.३७३; म॰ नि॰ अट्ठ॰ १.१०६) वुत्तनयेन।

    Samaṇakaraṇāti samaṇabhāvakarā, samaṇabhāvassa kārakāti attho. Te pana ekantato attano santāne uppāditā vaḍḍhitā ca hontīti āha ‘‘samādāya paripūritā’’ti. Samaṇaggahaṇañcettha samaṇavasena, na sāmaññamattenāti āha ‘‘samitapāpasamaṇa’’nti. Brāhmaṇakaraṇāti etthāpi vuttanayenevattho veditabbo. Byañjanato eva cāyaṃ bhedo, yadidaṃ samaṇabrāhmaṇāti , na atthato. Samaṇenakattabbadhammāti samaṇadhamme ṭhitena sampādetabbadhammā. Yo hi heṭṭhimasikkhāsaṅkhātasamaṇabhāve suppatiṭṭhito, tena ye uparisikkhāsaṅkhātasamaṇabhāvā sampādetabbā, tesaṃ vaseneva vuttasamaṇena kattabbadhammā vuttāti. Tathā hi tesaṃ samaṇabhāvāvahataṃ sandhāyāha ‘‘tepi ca samaṇakaraṇā hontiyevā’’ti. Idha panāti mahāassapure. Hirottappādivasena desanā vitthāritāti hirottappa-parisuddhakāyavacīmanosamācārājīvaindriyasaṃvara-bhojanemattaññuta- jāgariyānuyogasatisampajañña-jhānavijjāvasena samaṇakaraṇadhammadesanā vitthārato desitā, na tikanipāte viya saṅkhepato. Phalaggahaṇeneva vipākaphalaṃ gahitaṃ, taṃ pana ukkaṭṭhaniddesena catubbidhaṃ sāmaññaphalaṃ daṭṭhabbaṃ. Ānisaṃsaggahaṇena piyamanāpatādiudrayo. Tasseva atthoti tasseva avañcāpadasseva atthaniddeso. ‘‘Yassā hī’’tiādinā byatirekavasena atthaṃ vadati. Ettakena ṭhānenāti ettakena pāḷipadesena. Hirottappādīnaṃ upari pāḷiyaṃ vuccamānānaṃ samaṇakaraṇadhammānaṃ. Vaṇṇaṃ kathesīti guṇaṃ ānisaṃsaṃ abhāsi. Satipaṭṭhāne vuttanayenāti ‘‘apica vaṇṇabhaṇanameta’’ntiādinā satipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) vuttanayena.

    ४१६. यं हिरीयतीति येन धम्मेन हेतुभूतेन वा जिगुच्छति। करणे हेतं पच्‍चत्तवचनं। न्ति वा लिङ्गविपल्‍लासेन वुत्तो, धम्मोति अत्थो। हिरीयितब्बेनाति उपयोगत्थे करणवचनं, हिरीयितब्बयुत्तकं कायदुच्‍चरितादिन्ति अत्थो। ओत्तप्पितब्बेनाति एत्थापि एसेव नयो। अज्झत्तं नियकज्झत्तं जातिआदि समुट्ठानं एतिस्साति अज्झत्तसमुट्ठाना हिरी, बहिद्धा अत्ततो बहिभूतो परसत्तो समुट्ठानं एतिस्साति बहिद्धासमुट्ठानं ओत्तप्पं। अत्ताधिपतितो आगता अत्ताधिपतेय्या, अत्तानं अधिपतिं कत्वा पवत्ता। लज्‍जासभावसण्ठिताति पापजिगुच्छनसभावट्ठायिनी। सप्पतिस्सवलक्खणत्ता गरुना किस्मिञ्‍चि वुत्ते गारववसेन पतिस्सवनं पतिस्सवो, सह पतिस्सवेनाति सप्पतिस्सवं, पतिस्सवभूतं तंसभावञ्‍च यं किञ्‍चि गारवं। जातिआदिमहत्ततापच्‍चवेक्खणेन उप्पज्‍जमाना च हिरी तत्थ गारववसेन पवत्ततीति सप्पतिस्सवलक्खणाति वुच्‍चति। भयसभावसण्ठितन्ति पापतो भायनसभावट्ठायी, वज्‍जभीरुकभयदस्साविलक्खणत्ता वज्‍जं भायति तं भयतो पस्सतीति वज्‍जभीरुकभयदस्सावी, एवंसभावं ओत्तप्पं। अज्झत्तसमुट्ठानादिता च हिरोत्तप्पानं तत्थ तत्थ पाकटभावेनेव वुच्‍चति, न परेसं कदाचि अञ्‍ञमञ्‍ञविप्पयोगा। न हि लज्‍जनं निब्भयं, पापभयं वा अलज्‍जनं होतीति। अयमेत्थ सङ्खेपो, वित्थारो पन अट्ठसालिनियं (ध॰ स॰ अट्ठ॰ १.बलरासिवण्णना) वुत्तनयेनेव वेदितब्बो। लोकमरियादस्स पालनतो लोकपालधम्मा नाम। सुक्‍काति ओदाता पभस्सरभावकारका, सुक्‍काभिजातिहेतुताय वा सुक्‍का। सम्भेदन्ति आचारमरियादासङ्करं। देवभावावहा धम्माति देवधम्मा

    416.Yaṃ hirīyatīti yena dhammena hetubhūtena vā jigucchati. Karaṇe hetaṃ paccattavacanaṃ. Yanti vā liṅgavipallāsena vutto, dhammoti attho. Hirīyitabbenāti upayogatthe karaṇavacanaṃ, hirīyitabbayuttakaṃ kāyaduccaritādinti attho. Ottappitabbenāti etthāpi eseva nayo. Ajjhattaṃ niyakajjhattaṃ jātiādi samuṭṭhānaṃ etissāti ajjhattasamuṭṭhānā hirī, bahiddhā attato bahibhūto parasatto samuṭṭhānaṃ etissāti bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipatito āgatā attādhipateyyā, attānaṃ adhipatiṃ katvā pavattā. Lajjāsabhāvasaṇṭhitāti pāpajigucchanasabhāvaṭṭhāyinī. Sappatissavalakkhaṇattā garunā kismiñci vutte gāravavasena patissavanaṃ patissavo, saha patissavenāti sappatissavaṃ, patissavabhūtaṃ taṃsabhāvañca yaṃ kiñci gāravaṃ. Jātiādimahattatāpaccavekkhaṇena uppajjamānā ca hirī tattha gāravavasena pavattatīti sappatissavalakkhaṇāti vuccati. Bhayasabhāvasaṇṭhitanti pāpato bhāyanasabhāvaṭṭhāyī, vajjabhīrukabhayadassāvilakkhaṇattā vajjaṃ bhāyati taṃ bhayato passatīti vajjabhīrukabhayadassāvī, evaṃsabhāvaṃ ottappaṃ. Ajjhattasamuṭṭhānāditā ca hirottappānaṃ tattha tattha pākaṭabhāveneva vuccati, na paresaṃ kadāci aññamaññavippayogā. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ hotīti. Ayamettha saṅkhepo, vitthāro pana aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1.balarāsivaṇṇanā) vuttanayeneva veditabbo. Lokamariyādassa pālanato lokapāladhammā nāma. Sukkāti odātā pabhassarabhāvakārakā, sukkābhijātihetutāya vā sukkā. Sambhedanti ācāramariyādāsaṅkaraṃ. Devabhāvāvahā dhammāti devadhammā.

    सुक्‍कधम्मसमाहिताति यथावुत्तसुक्‍कधम्मसमङ्गिनो। सन्तोति वूपसन्तदोसा। सप्पुरिसाति सन्तजना। सपरहितसाधका हि साधवो।

    Sukkadhammasamāhitāti yathāvuttasukkadhammasamaṅgino. Santoti vūpasantadosā. Sappurisāti santajanā. Saparahitasādhakā hi sādhavo.

    अवयवविनिमुत्तस्स समुदायस्स अभावतो, अवयवेन च समुदायस्स अपदिसितब्बतो ओवादूपसम्पदावहओवादेकदेसो ओवादूपसम्पदाति। इधाति इमस्मिं अस्सपुरे। एते हिरोत्तप्पधम्मा। समणधम्मा नामाति दस्सिता मूलभूतसमणभावकरा धम्माति कत्वा। तथा हि तेसं आदितो गहणं।

    Avayavavinimuttassa samudāyassa abhāvato, avayavena ca samudāyassa apadisitabbato ovādūpasampadāvahaovādekadeso ovādūpasampadāti. Idhāti imasmiṃ assapure. Ete hirottappadhammā. Samaṇadhammā nāmāti dassitā mūlabhūtasamaṇabhāvakarā dhammāti katvā. Tathā hi tesaṃ ādito gahaṇaṃ.

    यस्स अधिगमेन निप्परियायतो समणा नाम होन्ति, सो अरियमग्गो ‘‘समणस्स कम्मं पटिपदा’’ति कत्वा सामञ्‍ञं, तस्स पन फलभावतो, आरम्मणकरणवसेन अरणीयतो फलनिब्बानानि सामञ्‍ञत्थो। रागं खेपेतीति रागक्खयो, अरियमग्गो। रागो खीयति एत्थाति रागक्खयो, निब्बानं। फलं पन कारणूपचारेन रागक्खयो दट्ठब्बो। दोसक्खयो मोहक्खयोति एत्थापि एसेव नयो। सामञ्‍ञभूतो अत्थो सामञ्‍ञत्थो, मग्गो, सामञ्‍ञस्स अत्थोति सामञ्‍ञत्थो, फलन्ति आह ‘‘मग्गम्पि फलम्पि एकतो कत्वा सामञ्‍ञत्थो कथितो’’ति। तयिदं उक्‍कट्ठनिद्देसेन वुत्तं। सीलादिपुब्बभागपटिपदापि हि इध ‘‘सामञ्‍ञत्थो’’ति गहिता। तेनेवाह ‘‘सति उत्तरिकरणीये’’ति। पटिवेदयामीति पुनप्पुनं ञापेमि।

    Yassa adhigamena nippariyāyato samaṇā nāma honti, so ariyamaggo ‘‘samaṇassa kammaṃ paṭipadā’’ti katvā sāmaññaṃ, tassa pana phalabhāvato, ārammaṇakaraṇavasena araṇīyato phalanibbānāni sāmaññattho. Rāgaṃ khepetīti rāgakkhayo, ariyamaggo. Rāgo khīyati etthāti rāgakkhayo, nibbānaṃ. Phalaṃ pana kāraṇūpacārena rāgakkhayo daṭṭhabbo. Dosakkhayo mohakkhayoti etthāpi eseva nayo. Sāmaññabhūto attho sāmaññattho, maggo, sāmaññassa atthoti sāmaññattho, phalanti āha ‘‘maggampi phalampi ekato katvā sāmaññattho kathito’’ti. Tayidaṃ ukkaṭṭhaniddesena vuttaṃ. Sīlādipubbabhāgapaṭipadāpi hi idha ‘‘sāmaññattho’’ti gahitā. Tenevāha ‘‘sati uttarikaraṇīye’’ti. Paṭivedayāmīti punappunaṃ ñāpemi.

    ४१७. कम्मपथवसेनेवाति अकुसलकम्मपथभावेनेव, ततो तादिसम्पि अकुसलकम्मं भिक्खुस्स कातुं न युत्तन्ति दुट्ठुल्‍लभावेनेव ततो ओरमतीति अधिप्पायो। सिक्खापदबद्धेनाति सिक्खापदपञ्‍ञापनेन। पानीयघटे वा पत्ते वा काकानं हत्थं वा दण्डं वा लेड्डुं वाति सब्बमिदं निदस्सनमत्तं दट्ठब्बं। यत्थ कत्थचि हि ठितानं अञ्‍ञेसम्पि पाणीनं उट्ठापनादि सब्बं अनिट्ठकरणं इध अपरिसुद्धकायसमाचारभावेनेव सङ्गहितन्ति। उत्तानोति उद्धमुद्धं तनोतीति उत्तानो। एवंभूतो च केनचि अनुप्पादभूमियं सञ्‍जातसालकल्याणीखन्धो विय उपरूपरि उग्गतुग्गतो पाकटो च होतीति आह ‘‘उग्गतो पाकटो’’ति। अनावटोति अनिवुतो। तेनाह ‘‘असञ्छन्‍नो’’ति, नच्छादेतब्बोति अत्थो। एकसदिसो विसुद्धभावेन। अन्तरन्तरे छिद्दरहितो पुब्बेनापरं सम्मापटिपत्तिया सन्धानेन। संवुतो कायिकस्स संवरस्स अनुपक्‍किलेसतो। तेनाह ‘‘किलेसानं द्वारं पिदहनेना’’ति।

    417.Kammapathavasenevāti akusalakammapathabhāveneva, tato tādisampi akusalakammaṃ bhikkhussa kātuṃ na yuttanti duṭṭhullabhāveneva tato oramatīti adhippāyo. Sikkhāpadabaddhenāti sikkhāpadapaññāpanena. Pānīyaghaṭe vā patte vā kākānaṃ hatthaṃ vā daṇḍaṃ vā leḍḍuṃ vāti sabbamidaṃ nidassanamattaṃ daṭṭhabbaṃ. Yattha katthaci hi ṭhitānaṃ aññesampi pāṇīnaṃ uṭṭhāpanādi sabbaṃ aniṭṭhakaraṇaṃ idha aparisuddhakāyasamācārabhāveneva saṅgahitanti. Uttānoti uddhamuddhaṃ tanotīti uttāno. Evaṃbhūto ca kenaci anuppādabhūmiyaṃ sañjātasālakalyāṇīkhandho viya uparūpari uggatuggato pākaṭo ca hotīti āha ‘‘uggato pākaṭo’’ti. Anāvaṭoti anivuto. Tenāha ‘‘asañchanno’’ti, nacchādetabboti attho. Ekasadiso visuddhabhāvena. Antarantare chiddarahito pubbenāparaṃ sammāpaṭipattiyā sandhānena. Saṃvuto kāyikassa saṃvarassa anupakkilesato. Tenāha ‘‘kilesānaṃ dvāraṃ pidahanenā’’ti.

    ४१८. एत्थ यथा लहुकतरं काकुट्ठापनादिकायकम्मं कायसमाचारस्स अपरिसुद्धभावावहं सल्‍लेखविकोपनतो, मिच्छावितक्‍कनमत्तञ्‍च मनोसमाचारस्स, एवं यं किञ्‍चि अनिय्यानकथाकथनमत्तं वचीसमाचारस्स अपरिसुद्धभावावहं सल्‍लेखविकोपनतो, न हसाधिप्पायेन मुसाकथनन्ति दट्ठब्बं। हसाधिप्पायेन हि मुसाकथनं सिक्खापदबद्धेनेव पटिक्खित्तन्ति।

    418. Ettha yathā lahukataraṃ kākuṭṭhāpanādikāyakammaṃ kāyasamācārassa aparisuddhabhāvāvahaṃ sallekhavikopanato, micchāvitakkanamattañca manosamācārassa, evaṃ yaṃ kiñci aniyyānakathākathanamattaṃ vacīsamācārassa aparisuddhabhāvāvahaṃ sallekhavikopanato, na hasādhippāyena musākathananti daṭṭhabbaṃ. Hasādhippāyena hi musākathanaṃ sikkhāpadabaddheneva paṭikkhittanti.

    ४२०. आजीवोपि एकच्‍चो कम्मपथवसेन वारितो लब्भति। सो पन अतिओळारिको कायवचीसमाचारवारेसु वुत्तनयो एवाति न गहितोति दट्ठब्बं। ये पन ‘‘तादिसो भिक्खूनं अयोग्यतो न गहितो’’ति वदन्ति, तं मिच्छा तथा सति कायवचीसमाचारवारेपि तस्स अग्गहेतब्बभावापत्तितो। ‘‘खादथ पिवथा’’ति पुच्छा अत्तनो खादितुकामतादीपनेन, परियायकथाभावतो पनेसा सल्‍लेखविकोपना जाता।

    420. Ājīvopi ekacco kammapathavasena vārito labbhati. So pana atioḷāriko kāyavacīsamācāravāresu vuttanayo evāti na gahitoti daṭṭhabbaṃ. Ye pana ‘‘tādiso bhikkhūnaṃ ayogyato na gahito’’ti vadanti, taṃ micchā tathā sati kāyavacīsamācāravārepi tassa aggahetabbabhāvāpattito. ‘‘Khādatha pivathā’’ti pucchā attano khāditukāmatādīpanena, pariyāyakathābhāvato panesā sallekhavikopanā jātā.

    ४२२. अनेसनं पहाय धम्मेन समेन पच्‍चये परियेसन्तो परियेसनमत्तञ्‍ञू नाम। दायकस्स देय्यधम्मस्स अत्तनो च पमाणञ्‍ञुतापटिग्गण्हन्तो पटिग्गहणमत्तञ्‍ञू नाम। योनिसो पच्‍चवेक्खित्वा परिभुञ्‍जन्तो परिभोगमत्तञ्‍ञू नाम।

    422. Anesanaṃ pahāya dhammena samena paccaye pariyesanto pariyesanamattaññū nāma. Dāyakassa deyyadhammassa attano ca pamāṇaññutāpaṭiggaṇhanto paṭiggahaṇamattaññū nāma. Yoniso paccavekkhitvā paribhuñjanto paribhogamattaññū nāma.

    ४२३. एकस्मिं कोट्ठासेति मज्झिमयामसञ्‍ञिते एकस्मिं कोट्ठासे। ‘‘वामेन पस्सेन सेन्ती’’ति एवं वुत्ता। दक्खिणपस्सेन सयानो नाम नत्थि दक्खिणहत्थस्स सरीरग्गहणादिपयोगक्खमतो। पुरिसवसेन चेतं वुत्तं।

    423.Ekasmiṃkoṭṭhāseti majjhimayāmasaññite ekasmiṃ koṭṭhāse. ‘‘Vāmena passena sentī’’ti evaṃ vuttā. Dakkhiṇapassena sayāno nāma natthi dakkhiṇahatthassa sarīraggahaṇādipayogakkhamato. Purisavasena cetaṃ vuttaṃ.

    तेजुस्सदत्ताति इमिना सीहस्स अभीरुकभावं दस्सेति। भीरुका हि सेसमिगा अत्तनो आसयं पविसित्वा सन्तासपुब्बकं यथा तथा सयन्ति, सीहो पन अभीरुकभावतो सतोकारी भिक्खु विय सतिं उपट्ठपेत्वाव सयति। तेनाह ‘‘द्वे पुरिमपादे’’तिआदि। सेति अब्यावटभावेन पवत्तति एत्थाति सेय्या, चतुत्थज्झानमेव सेय्या। किं पन तं चतुत्थज्झानन्ति? आनापानचतुत्थज्झानं। तत्थ हि ठत्वा विपस्सनं वड्ढेत्वा भगवा अनुक्‍कमेन अग्गमग्गं अधिगतो तथागतो जातोति केचि, तयिदं पदट्ठानं नाम न सेय्या। अपरे पन ‘‘चतुत्थज्झानसमनन्तरा भगवा परिनिब्बायी’’ति वुत्तपदं गहेत्वा ‘‘लोकियचतुत्थज्झानसमापत्ति तथागतसेय्या’’ति वदन्ति, तथा सति परिनिब्बानकालिका तथागतसेय्याति आपज्‍जति, न च भगवा चतुत्थज्झानं समापज्‍जनबहुलो विहासि, अग्गफलझानं पनेत्थ ‘‘चतुत्थज्झान’’न्ति अधिप्पेतं। तत्थ यथा सत्तानं निद्दुपगमनलक्खणा सेय्या भवङ्गचित्तवारवसेन होति, तञ्‍च तेसं पठमजातिसमन्वयं येभुय्यवुत्तिकं, एवं भगवतो अरियजातिसमन्वयं येभुय्यवुत्तिकं अग्गफलभूतं चतुत्थज्झानं ‘‘तथागतसेय्या’’ति वेदितब्बं। सीहसेय्याति सेट्ठसेय्याति आह ‘‘उत्तमसेय्या’’ति।

    Tejussadattāti iminā sīhassa abhīrukabhāvaṃ dasseti. Bhīrukā hi sesamigā attano āsayaṃ pavisitvā santāsapubbakaṃ yathā tathā sayanti, sīho pana abhīrukabhāvato satokārī bhikkhu viya satiṃ upaṭṭhapetvāva sayati. Tenāha ‘‘dve purimapāde’’tiādi. Seti abyāvaṭabhāvena pavattati etthāti seyyā, catutthajjhānameva seyyā. Kiṃ pana taṃ catutthajjhānanti? Ānāpānacatutthajjhānaṃ. Tattha hi ṭhatvā vipassanaṃ vaḍḍhetvā bhagavā anukkamena aggamaggaṃ adhigato tathāgato jātoti keci, tayidaṃ padaṭṭhānaṃ nāma na seyyā. Apare pana ‘‘catutthajjhānasamanantarā bhagavā parinibbāyī’’ti vuttapadaṃ gahetvā ‘‘lokiyacatutthajjhānasamāpatti tathāgataseyyā’’ti vadanti, tathā sati parinibbānakālikā tathāgataseyyāti āpajjati, na ca bhagavā catutthajjhānaṃ samāpajjanabahulo vihāsi, aggaphalajhānaṃ panettha ‘‘catutthajjhāna’’nti adhippetaṃ. Tattha yathā sattānaṃ niddupagamanalakkhaṇā seyyā bhavaṅgacittavāravasena hoti, tañca tesaṃ paṭhamajātisamanvayaṃ yebhuyyavuttikaṃ, evaṃ bhagavato ariyajātisamanvayaṃ yebhuyyavuttikaṃ aggaphalabhūtaṃ catutthajjhānaṃ ‘‘tathāgataseyyā’’ti veditabbaṃ. Sīhaseyyāti seṭṭhaseyyāti āha ‘‘uttamaseyyā’’ti.

    ४२६. विगतन्तानीति इणमूलानि। तेसन्ति इणमूलानं। परियन्तोति अवसेसो।

    426.Vigatantānīti iṇamūlāni. Tesanti iṇamūlānaṃ. Pariyantoti avaseso.

    पवत्तिनिवारणेन चतुइरियापथं छिन्दन्तो। आबाधतीति पीळेति। दुक्खितोति सञ्‍जातदुक्खो। अप्पं बलं बलमत्ता। अप्पत्थो हि अयं मत्ता-सद्दो ‘‘मत्तासुखपरिच्‍चागा’’तिआदीसु (ध॰ प॰ २९०) विय, बलवत्थो पन मत्ता-सद्दो अनत्थन्तरो। सेसन्ति ‘‘तस्स हि बन्धना मुत्तोम्हीति आवज्‍जयतो तदुभयं होती’’तिआदिना वत्तब्बं सन्धायाह। सब्बपदेसूति वुत्तावसिट्ठेसु सब्बपदेसु। येनकामं यथारुचि गच्छतीति येनकामंगमोति अनुनासिकलोपं अकत्वा निद्देसो। भुजो अत्तनो यथासुखविनियोगो इस्सो इच्छितब्बो एत्थाति भुजिस्सो, सामिको। सो पन अपरसन्तकताय ‘‘अत्तनो सन्तको’’ति वुत्तो। दुल्‍लभआपताय कं तारेन्ति एत्थाति कन्तारोति आह ‘‘निरुदकं दीघमग्ग’’न्ति।

    Pavattinivāraṇena catuiriyāpathaṃ chindanto. Ābādhatīti pīḷeti. Dukkhitoti sañjātadukkho. Appaṃ balaṃ balamattā. Appattho hi ayaṃ mattā-saddo ‘‘mattāsukhapariccāgā’’tiādīsu (dha. pa. 290) viya, balavattho pana mattā-saddo anatthantaro. Sesanti ‘‘tassa hi bandhanā muttomhīti āvajjayato tadubhayaṃ hotī’’tiādinā vattabbaṃ sandhāyāha. Sabbapadesūti vuttāvasiṭṭhesu sabbapadesu. Yenakāmaṃ yathāruci gacchatīti yenakāmaṃgamoti anunāsikalopaṃ akatvā niddeso. Bhujo attano yathāsukhaviniyogo isso icchitabbo etthāti bhujisso, sāmiko. So pana aparasantakatāya ‘‘attano santako’’ti vutto. Dullabhaāpatāya kaṃ tārenti etthāti kantāroti āha ‘‘nirudakaṃ dīghamagga’’nti.

    विनासेतीति खादनदुब्बिनियोजनादीहि यथा इणमूलं किञ्‍चि न होति, तथा करोति। यम्हि रागवत्थुम्हि। सो पुग्गलो। तेन रागवत्थुना, पुरिसो चे इत्थिया, इत्थी चे पुरिसेन। इणं विय कामच्छन्दो दट्ठब्बो पीळासमानतो।

    Vināsetīti khādanadubbiniyojanādīhi yathā iṇamūlaṃ kiñci na hoti, tathā karoti. Yamhi rāgavatthumhi. So puggalo. Tena rāgavatthunā, puriso ce itthiyā, itthī ce purisena. Iṇaṃ viya kāmacchando daṭṭhabbo pīḷāsamānato.

    न विन्दतीति न जानाति। उपद्दवेथाति सुखविहारस्स उपद्दवं करोथ, विबाधेथाति अत्थो। रोगो विय ब्यापादो दट्ठब्बो सुखभञ्‍जनसमानतो।

    Na vindatīti na jānāti. Upaddavethāti sukhavihārassa upaddavaṃ karotha, vibādhethāti attho. Rogo viya byāpādo daṭṭhabbo sukhabhañjanasamānato.

    नानाविधहेतूपायालङ्कतताय खन्धायतनधातुपटिच्‍चसमुप्पादादिधम्मनीतिविचित्तताय च विचित्तनये। धम्मस्सवनेति धम्मकथायं। कथा हि सोतब्बट्ठेन ‘‘सवन’’न्ति वुत्ता। एवमेत्थ सीलं विभत्तं, एवं झानाभिञ्‍ञा, एवं विपस्सनामग्गफलानीति नेव तस्स धम्मस्सवनस्स आदिमज्झपरियोसानं जानाति। उट्ठितेति निट्ठिते। अहो कारणन्ति तत्थ तत्थ पटिञ्‍ञानुरूपेन निक्खित्तसाधनवसेन गहितकारणं। अहो उपमाति तस्सेव कारणस्स पतिट्ठापनवसेन अन्वयतो ब्यतिरेकतो च पतिट्ठं उदाहरणादि। बन्धनागारं विय थिनमिद्धं दट्ठब्बं दुक्खतो निय्यानस्स विबन्धनतो।

    Nānāvidhahetūpāyālaṅkatatāya khandhāyatanadhātupaṭiccasamuppādādidhammanītivicittatāya ca vicittanaye. Dhammassavaneti dhammakathāyaṃ. Kathā hi sotabbaṭṭhena ‘‘savana’’nti vuttā. Evamettha sīlaṃ vibhattaṃ, evaṃ jhānābhiññā, evaṃ vipassanāmaggaphalānīti neva tassa dhammassavanassa ādimajjhapariyosānaṃ jānāti. Uṭṭhiteti niṭṭhite. Aho kāraṇanti tattha tattha paṭiññānurūpena nikkhittasādhanavasena gahitakāraṇaṃ. Aho upamāti tasseva kāraṇassa patiṭṭhāpanavasena anvayato byatirekato ca patiṭṭhaṃ udāharaṇādi. Bandhanāgāraṃ viya thinamiddhaṃ daṭṭhabbaṃ dukkhato niyyānassa vibandhanato.

    यस्मा कुक्‍कुच्‍चनीवरणं उद्धच्‍चरहितं नत्थि, यस्मा वा उद्धच्‍चकुक्‍कुच्‍चं समानकिच्‍चाहारपटिपक्खं, तस्मा कुक्‍कुच्‍चस्स विसयं दस्सेन्तो ‘‘विनये अपकतञ्‍ञुना’’तिआदिमाह। यथा हि उद्धच्‍चं सत्तस्स अवूपसमकरं, तथा कुक्‍कुच्‍चम्पि। यथापि उद्धच्‍चस्स ञातिवितक्‍कादि आहारो, तथा कुक्‍कुच्‍चस्सपि। यथा च उद्धच्‍चस्स समथो पटिपक्खो, तथा कुक्‍कुच्‍चस्सपीति। दासब्यं विय उद्धच्‍चकुक्‍कुच्‍चं दट्ठब्बं असेरिभावापादनतो।

    Yasmā kukkuccanīvaraṇaṃ uddhaccarahitaṃ natthi, yasmā vā uddhaccakukkuccaṃ samānakiccāhārapaṭipakkhaṃ, tasmā kukkuccassa visayaṃ dassento ‘‘vinaye apakataññunā’’tiādimāha. Yathā hi uddhaccaṃ sattassa avūpasamakaraṃ, tathā kukkuccampi. Yathāpi uddhaccassa ñātivitakkādi āhāro, tathā kukkuccassapi. Yathā ca uddhaccassa samatho paṭipakkho, tathā kukkuccassapīti. Dāsabyaṃ viya uddhaccakukkuccaṃ daṭṭhabbaṃ aseribhāvāpādanato.

    सोळसवत्थुका विचिकिच्छा अट्ठवत्थुकं विचिकिच्छं अनुपविट्ठाति आह ‘‘अट्ठसु ठानेसु विचिकिच्छा’’ति। विचिकिच्छन्तोति संसयन्तो। अधिमुच्‍चित्वाति पत्तियायेत्वा। गण्हितुन्ति सद्धेय्यवत्थुं परिग्गहेतुं। अभिमुखं सप्पनं आसप्पनं, परितो सप्पनं परिसप्पनं। पदद्वयेनपि चित्तस्स अनिच्छनाकारमेव वदति। खेमन्तगामिमग्गं न परियोगाहति एतेनाति अपरियोगाहनं, उस्सङ्कितपरिसङ्कितभावेन छम्भितं होति चित्तं यस्स धम्मस्स वसेन, सो धम्मो छम्भितत्तन्ति विचिकिच्छनाकारमाह। तेनाह ‘‘चित्तस्स उप्पादयमाना’’ति। कन्तारद्धानमग्गो वियाति सासङ्ककन्तारद्धानमग्गो विय दट्ठब्बा अप्पटिपत्तिहेतुभावतो।

    Soḷasavatthukā vicikicchā aṭṭhavatthukaṃ vicikicchaṃ anupaviṭṭhāti āha ‘‘aṭṭhasu ṭhānesu vicikicchā’’ti. Vicikicchantoti saṃsayanto. Adhimuccitvāti pattiyāyetvā. Gaṇhitunti saddheyyavatthuṃ pariggahetuṃ. Abhimukhaṃ sappanaṃ āsappanaṃ, parito sappanaṃ parisappanaṃ. Padadvayenapi cittassa anicchanākārameva vadati. Khemantagāmimaggaṃ na pariyogāhati etenāti apariyogāhanaṃ, ussaṅkitaparisaṅkitabhāvena chambhitaṃ hoti cittaṃ yassa dhammassa vasena, so dhammo chambhitattanti vicikicchanākāramāha. Tenāha ‘‘cittassa uppādayamānā’’ti. Kantāraddhānamaggo viyāti sāsaṅkakantāraddhānamaggo viya daṭṭhabbā appaṭipattihetubhāvato.

    नत्थि एत्थ इणन्ति अणणो, तस्स भावो आणण्यं, कस्सचि इणस्स अधारणं। समिद्धकम्मन्तोति निप्फन्‍नजीविकप्पयोगो। परिबुन्धति उपरोधेतीति र-कारस्स ल-कारं कत्वा पलिबोधो, असेरिविहारो, तस्स मूलं कारणन्ति पलिबोधमूलं। छ धम्मे भावेत्वाति असुभनिमित्तग्गाहादिके छ धम्मे उप्पादेत्वा वड्ढेत्वा। छ धम्मे भावेत्वाति च मेत्तानिमित्तग्गाहादयो च तत्थ तत्थ छ धम्माति वुत्ताति वेदितब्बो। पजहतीति विक्खम्भनवसेन पजहति। तेनाह ‘‘आचारपण्णत्तिआदीनि सिक्खापियमानो’’तिआदि। परवत्थुम्हीति विसभागवत्थुस्मिं, परविसये वा। परविसया हेते भिक्खुनो, यदिदं पञ्‍च कामगुणा। आणण्यमिव कामच्छन्दप्पहानं आह पियवत्थुअभावावहतो।

    Natthi ettha iṇanti aṇaṇo, tassa bhāvo āṇaṇyaṃ, kassaci iṇassa adhāraṇaṃ. Samiddhakammantoti nipphannajīvikappayogo. Paribundhati uparodhetīti ra-kārassa la-kāraṃ katvā palibodho, aserivihāro, tassa mūlaṃ kāraṇanti palibodhamūlaṃ. Cha dhamme bhāvetvāti asubhanimittaggāhādike cha dhamme uppādetvā vaḍḍhetvā. Cha dhamme bhāvetvāti ca mettānimittaggāhādayo ca tattha tattha cha dhammāti vuttāti veditabbo. Pajahatīti vikkhambhanavasena pajahati. Tenāha ‘‘ācārapaṇṇattiādīni sikkhāpiyamāno’’tiādi. Paravatthumhīti visabhāgavatthusmiṃ, paravisaye vā. Paravisayā hete bhikkhuno, yadidaṃ pañca kāmaguṇā. Āṇaṇyamiva kāmacchandappahānaṃ āha piyavatthuabhāvāvahato.

    आचारविपत्तिपटिबाहकानि सिक्खापदानि आचारपण्णत्तिआदीनि। आरोग्यमिव ब्यापादप्पहानं आह कायचित्तानं फासुभावावहतो।

    Ācāravipattipaṭibāhakāni sikkhāpadāni ācārapaṇṇattiādīni. Ārogyamiva byāpādappahānaṃ āha kāyacittānaṃ phāsubhāvāvahato.

    बन्धना मोक्खमिव थिनमिद्धप्पहानं आह चित्तस्स निग्गहितभावावहतो।

    Bandhanā mokkhamiva thinamiddhappahānaṃ āha cittassa niggahitabhāvāvahato.

    भुजिस्सं विय उद्धच्‍चकुक्‍कुच्‍चप्पहानं आह चित्तस्स सेरिभावावहतो।

    Bhujissaṃ viya uddhaccakukkuccappahānaṃ āha cittassa seribhāvāvahato.

    तिणं वियाति तिणमिव कत्वा। अगणेत्वाति अचिन्तेत्वा। खेमन्तभूमिं विय विचिकिच्छापहानं आह अनुस्सङ्कितापरिसङ्कितभावेन सम्मापटिपत्तिहेतुभावतो।

    Tiṇaṃviyāti tiṇamiva katvā. Agaṇetvāti acintetvā. Khemantabhūmiṃ viya vicikicchāpahānaṃ āha anussaṅkitāparisaṅkitabhāvena sammāpaṭipattihetubhāvato.

    ४२७. किरीयति (अ॰ नि॰ टी॰ ३.५.२८-२९) गब्भासये खिपीयतीति करो, सम्भवो, करतो जातोति करजो, मातापेत्तिकसम्भवोति अत्थो। मातुया हि सरीरसण्ठापनवसेन करतो जातोति करजोति अपरे। उभयथापि करजकायन्ति चतुसन्ततिरूपमाह। तेमेतीति तिन्तं करोति। को पनेत्थ तिन्तभावोति आह ‘‘स्नेहेती’’ति, पीतिस्नेहेन पीणनं करोतीति अत्थो। तेनाह ‘‘सब्बत्थ पवत्तपीतिसुखं करोती’’ति। पीतिसमुट्ठानपणीतरूपेहि सकलस्स करजकायस्स परिफुटताय चेत्थ तंसमुट्ठापकपीतिसुखानं सब्बत्थ पवत्ति जोतिता। परिसन्देतीतिआदीसुपि एसेव नयो। तत्थापि हि ‘‘समन्ततो सन्देति तेमेति स्नेहेति, सब्बत्थ पवत्तपीतिसुखं करोती’’तिआदिना यथारहं अत्थो वेदितब्बो। परिपूरेतीति वायुना भस्तं विय इमं करजकायं पीतिसुखेन पूरेति। समन्ततो फुसतीति इमं करजकायं पीतिसुखेन फुसति। सब्बावतोति अ-कारस्स आ-कारो कतो, सब्बावयववतोति अत्थोति आह ‘‘सब्बकोट्ठासवतो’’ति, मंसादिसब्बाभागवतोति अत्थो। अफुटं नाम न होति पीतिसुखसमुट्ठानेहि रूपेहि सब्बत्थकमेव ब्यापितत्ता। कातुञ्‍चेव योजेतुञ्‍च छेको सन्‍नेतुं पटिबलोति योजना। न्हानीयचुण्णानं परिमद्दनवसेन पिण्डं करोन्तेन हत्थेन भाजनं निप्पीळेतब्बं होतीति आह ‘‘सन्‍नेन्तस्स भिज्‍जती’’ति। अनुगताति अनुपविट्ठा। परिगताति परितो समन्ततो तिन्ता। तिन्तभावेनेव समं अन्तरं बाहिरञ्‍च एतिस्साति सन्तरबाहिरा। सब्बत्थकमेवाति सब्बत्थेव। न च पग्घरिणी पमाणयुत्तस्सेव उदकस्स सित्तत्ता। एत्थ च न्हानीयपिण्डं विय करजकायो, तं तेमेत्वा सम्पिण्डितपमाणयुत्तउदकं विय पठमज्झानसुखं दट्ठब्बं।

    427. Kirīyati (a. ni. ṭī. 3.5.28-29) gabbhāsaye khipīyatīti karo, sambhavo, karato jātoti karajo, mātāpettikasambhavoti attho. Mātuyā hi sarīrasaṇṭhāpanavasena karato jātoti karajoti apare. Ubhayathāpi karajakāyanti catusantatirūpamāha. Temetīti tintaṃ karoti. Ko panettha tintabhāvoti āha ‘‘snehetī’’ti, pītisnehena pīṇanaṃ karotīti attho. Tenāha ‘‘sabbattha pavattapītisukhaṃ karotī’’ti. Pītisamuṭṭhānapaṇītarūpehi sakalassa karajakāyassa pariphuṭatāya cettha taṃsamuṭṭhāpakapītisukhānaṃ sabbattha pavatti jotitā. Parisandetītiādīsupi eseva nayo. Tatthāpi hi ‘‘samantato sandeti temeti sneheti, sabbattha pavattapītisukhaṃ karotī’’tiādinā yathārahaṃ attho veditabbo. Paripūretīti vāyunā bhastaṃ viya imaṃ karajakāyaṃ pītisukhena pūreti. Samantato phusatīti imaṃ karajakāyaṃ pītisukhena phusati. Sabbāvatoti a-kārassa ā-kāro kato, sabbāvayavavatoti atthoti āha ‘‘sabbakoṭṭhāsavato’’ti, maṃsādisabbābhāgavatoti attho. Aphuṭaṃ nāma na hoti pītisukhasamuṭṭhānehi rūpehi sabbatthakameva byāpitattā. Kātuñceva yojetuñca cheko sannetuṃ paṭibaloti yojanā. Nhānīyacuṇṇānaṃ parimaddanavasena piṇḍaṃ karontena hatthena bhājanaṃ nippīḷetabbaṃ hotīti āha ‘‘sannentassa bhijjatī’’ti. Anugatāti anupaviṭṭhā. Parigatāti parito samantato tintā. Tintabhāveneva samaṃ antaraṃ bāhirañca etissāti santarabāhirā. Sabbatthakamevāti sabbattheva. Na ca pagghariṇī pamāṇayuttasseva udakassa sittattā. Ettha ca nhānīyapiṇḍaṃ viya karajakāyo, taṃ temetvā sampiṇḍitapamāṇayuttaudakaṃ viya paṭhamajjhānasukhaṃ daṭṭhabbaṃ.

    ४२८. हेट्ठा उब्भिज्‍जित्वा उग्गच्छनउदकोति रहदस्स अधोथूलधारावसेन उब्भिज्‍ज उट्ठहनउदको। अन्तोयेव उब्भिज्‍जनउदकोति रहदस्स अब्भन्तरेयेव थूलधारा अहुत्वा उट्ठितउदकसिरामुखेहि उब्भिज्‍जनको। आगमनमग्गोति नदीतळाककन्दरसरआदितो आगमनमग्गो।

    428.Heṭṭhā ubbhijjitvā uggacchanaudakoti rahadassa adhothūladhārāvasena ubbhijja uṭṭhahanaudako. Antoyeva ubbhijjanaudakoti rahadassa abbhantareyeva thūladhārā ahutvā uṭṭhitaudakasirāmukhehi ubbhijjanako. Āgamanamaggoti nadītaḷākakandarasaraādito āgamanamaggo.

    ४२९. उप्पलगच्छानि एत्थ सन्तीति उप्पलिनी (अ॰ नि॰ टी॰ ३.५.२८-२९), वारि। अयमेत्थ विनिच्छयो, तथा हि लोके रत्तक्खिको ‘‘पुण्डरीकक्खो’’ति वुच्‍चति। केचि पन ‘‘रत्तं पदुमं, सेतं पुण्डरीक’’न्ति वदन्ति। उप्पलादीनि विय करजकायो, उदकं विय ततियज्झानसुखन्ति अयम्पि अत्थो ‘‘पुरिमनयेना’’ति अतिदेसेनेव विभावितोति दट्ठब्बं।

    429. Uppalagacchāni ettha santīti uppalinī (a. ni. ṭī. 3.5.28-29), vāri. Ayamettha vinicchayo, tathā hi loke rattakkhiko ‘‘puṇḍarīkakkho’’ti vuccati. Keci pana ‘‘rattaṃ padumaṃ, setaṃ puṇḍarīka’’nti vadanti. Uppalādīni viya karajakāyo, udakaṃ viya tatiyajjhānasukhanti ayampi attho ‘‘purimanayenā’’ti atideseneva vibhāvitoti daṭṭhabbaṃ.

    ४३०. निरुपक्‍किलेसट्ठेनाति रजोजल्‍लादिना अनुपक्‍किलिट्ठताय अमलीनभावेन। अमलीनम्पि किञ्‍चि वत्थु पभस्सरसभावं होतीति वुत्तं ‘‘पभस्सरट्ठेना’’ति। उतुफरणन्ति उण्हउतुफरणं। सब्बत्थकमेव झानसुखेन फुट्ठो करजकायो यथा उतुना फुट्ठवत्थसदिसोति आह ‘‘वत्थं विय करजकायो’’ति। तस्माति ‘‘वत्थं विया’’तिआदिना वुत्तमेवत्थं हेतुभावेन पच्‍चामसति, करजकायस्स वत्थसदिसत्ता चतुत्थज्झानसुखस्स च उतुफरणसदिसत्ताति अत्थो। सन्तसभावत्ता ञाणुत्तरत्ता चेत्थ उपेक्खापि सुखे सङ्गहिताति चतुत्थज्झानेपि सुखग्गहणं कतं। ‘‘परिसुद्धेन परियोदातेन फरित्वा निसिन्‍नो होती’’ति वचनतो चतुत्थज्झानचित्तस्स वत्थसदिसता वुत्ता। चतुत्थज्झानसमुट्ठानरूपेहि भिक्खुनो कायस्स फुटभावं सन्धाय ‘‘तंसमुट्ठानरूपं उतुफरणं विया’’ति वुत्तं। पुरिसस्स कायो विय भिक्खुनो करजकायोति अयं पनत्थो पाकटोति न गहितो, गहितो एव वा ‘‘यथा हि कत्थचि…पे॰… कायो फुटो होती’’ति वुत्तत्ता।

    430.Nirupakkilesaṭṭhenāti rajojallādinā anupakkiliṭṭhatāya amalīnabhāvena. Amalīnampi kiñci vatthu pabhassarasabhāvaṃ hotīti vuttaṃ ‘‘pabhassaraṭṭhenā’’ti. Utupharaṇanti uṇhautupharaṇaṃ. Sabbatthakameva jhānasukhena phuṭṭho karajakāyo yathā utunā phuṭṭhavatthasadisoti āha ‘‘vatthaṃ viya karajakāyo’’ti. Tasmāti ‘‘vatthaṃ viyā’’tiādinā vuttamevatthaṃ hetubhāvena paccāmasati, karajakāyassa vatthasadisattā catutthajjhānasukhassa ca utupharaṇasadisattāti attho. Santasabhāvattā ñāṇuttarattā cettha upekkhāpi sukhe saṅgahitāti catutthajjhānepi sukhaggahaṇaṃ kataṃ. ‘‘Parisuddhena pariyodātena pharitvā nisinno hotī’’ti vacanato catutthajjhānacittassa vatthasadisatā vuttā. Catutthajjhānasamuṭṭhānarūpehi bhikkhuno kāyassa phuṭabhāvaṃ sandhāya ‘‘taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viyā’’ti vuttaṃ. Purisassa kāyo viya bhikkhuno karajakāyoti ayaṃ panattho pākaṭoti na gahito, gahito eva vā ‘‘yathā hi katthaci…pe… kāyo phuṭo hotī’’ti vuttattā.

    ४३१. पुब्बेनिवासञाणउपमायन्ति पुब्बेनिवासञाणस्स दस्सितउपमायं। तंदिवसंकतकिरियागहणं पाकतिकसत्तस्सपि येभुय्येन पाकटा होतीति दस्सनत्थं। तंदिवसगतगामत्तयग्गहणेनेव महाभिनीहारेहि अञ्‍ञेसम्पि पुब्बेनिवासञाणलाभीनं तीसु भवेसु कता किरिया येभुय्येन पाकटा होतीति दीपितन्ति दट्ठब्बं।

    431.Pubbenivāsañāṇaupamāyanti pubbenivāsañāṇassa dassitaupamāyaṃ. Taṃdivasaṃkatakiriyāgahaṇaṃ pākatikasattassapi yebhuyyena pākaṭā hotīti dassanatthaṃ. Taṃdivasagatagāmattayaggahaṇeneva mahābhinīhārehi aññesampi pubbenivāsañāṇalābhīnaṃ tīsu bhavesu katā kiriyā yebhuyyena pākaṭā hotīti dīpitanti daṭṭhabbaṃ.

    ४३२. सम्मुखद्वाराति अञ्‍ञमञ्‍ञस्स अभिमुखद्वारा। अपरापरं सञ्‍चरन्तेति तंतंकिच्‍चवसेन इतो चितो च सञ्‍चरन्ते। इतो पन गेहा…पे॰… पविसनवसेनपीति इदं चुतूपपातञाणस्स विसयदस्सनवसेन वुत्तं। द्विन्‍नं गेहानं अन्तरे ठत्वाति द्विन्‍नं गेहद्वारानं सम्मुखट्ठानभूते अन्तरवीथियं वेमज्झे ठत्वा। तेसु हि एकस्स चे पाचीनमुखद्वारं इतरस्स पच्छिममुखं, तस्स सम्मुखं उभिन्‍नं अन्तरवीथियं ठितस्स दक्खिणामुखस्स, उत्तरामुखस्स वा चक्खुमतो पुरिसस्स तत्थ पविसनकनिक्खमनकपुरिसा यथा सुखेनेव पाकटा होन्ति, एवं दिब्बचक्खुञाणसमङ्गिनो चवनकउपपज्‍जनकपुरिसा। यथा पन तस्स पुरिसस्स अञ्‍ञेनेव खणेन पविसन्तस्स दस्सनं, अञ्‍ञेन निक्खमन्तस्स दस्सनं, एवं इमस्सपि अञ्‍ञेनेव खणेन चवमानस्स दस्सनं, अञ्‍ञेन उपपज्‍जमानस्स दस्सनन्ति दट्ठब्बं। ञाणस्स पाकटाति आनेत्वा सम्बन्धो। तस्साति ञाणस्स।

    432.Sammukhadvārāti aññamaññassa abhimukhadvārā. Aparāparaṃ sañcaranteti taṃtaṃkiccavasena ito cito ca sañcarante. Ito pana gehā…pe… pavisanavasenapīti idaṃ cutūpapātañāṇassa visayadassanavasena vuttaṃ. Dvinnaṃ gehānaṃ antare ṭhatvāti dvinnaṃ gehadvārānaṃ sammukhaṭṭhānabhūte antaravīthiyaṃ vemajjhe ṭhatvā. Tesu hi ekassa ce pācīnamukhadvāraṃ itarassa pacchimamukhaṃ, tassa sammukhaṃ ubhinnaṃ antaravīthiyaṃ ṭhitassa dakkhiṇāmukhassa, uttarāmukhassa vā cakkhumato purisassa tattha pavisanakanikkhamanakapurisā yathā sukheneva pākaṭā honti, evaṃ dibbacakkhuñāṇasamaṅgino cavanakaupapajjanakapurisā. Yathā pana tassa purisassa aññeneva khaṇena pavisantassa dassanaṃ, aññena nikkhamantassa dassanaṃ, evaṃ imassapi aññeneva khaṇena cavamānassa dassanaṃ, aññena upapajjamānassa dassananti daṭṭhabbaṃ. Ñāṇassa pākaṭāti ānetvā sambandho. Tassāti ñāṇassa.

    ४३३. पब्बतसिखरं येभुय्येन संखित्तं सङ्कुचितं होतीति इध पब्बतमत्थकं ‘‘पब्बतसङ्खेपो’’ति वुत्तं, पब्बतपरियापन्‍नो वा पदेसो पब्बतसङ्खेपो। अनाविलोति अकालुस्सो। सा चस्स अनाविलता कद्दमाभावेन होतीति आह ‘‘निक्‍कद्दमो’’ति। ठितासुपि निसिन्‍नासुपि गावीसु। विज्‍जमानासूति लब्भमानासु। इतरा ठितापि निसिन्‍नापि चरन्तीति वुच्‍चन्ति सहचरणञायेन। तिट्ठन्तमेव, न कदाचिपि चरन्तं। द्वयन्ति सिप्पिसम्मुकं मच्छगुम्बन्ति इमं उभयं तिट्ठन्तन्ति वुत्तं, चरन्तम्पीति अधिप्पायो। किं वा इमाय सहचरियाय, यथालाभग्गहणं पनेत्थ दट्ठब्बं। सक्खरकथलस्स हि वसेन ‘‘तिट्ठन्त’’न्ति, सिप्पिसम्बुकस्स मच्छगुम्बस्स च वसेन ‘‘तिट्ठन्तम्पि, चरन्तम्पी’’ति योजना कातब्बा।

    433. Pabbatasikharaṃ yebhuyyena saṃkhittaṃ saṅkucitaṃ hotīti idha pabbatamatthakaṃ ‘‘pabbatasaṅkhepo’’ti vuttaṃ, pabbatapariyāpanno vā padeso pabbatasaṅkhepo. Anāviloti akālusso. Sā cassa anāvilatā kaddamābhāvena hotīti āha ‘‘nikkaddamo’’ti. Ṭhitāsupi nisinnāsupi gāvīsu. Vijjamānāsūti labbhamānāsu. Itarā ṭhitāpi nisinnāpi carantīti vuccanti sahacaraṇañāyena. Tiṭṭhantameva, na kadācipi carantaṃ. Dvayanti sippisammukaṃ macchagumbanti imaṃ ubhayaṃ tiṭṭhantanti vuttaṃ, carantampīti adhippāyo. Kiṃ vā imāya sahacariyāya, yathālābhaggahaṇaṃ panettha daṭṭhabbaṃ. Sakkharakathalassa hi vasena ‘‘tiṭṭhanta’’nti, sippisambukassa macchagumbassa ca vasena ‘‘tiṭṭhantampi, carantampī’’ti yojanā kātabbā.

    ४३४. भिक्खूति भिन्‍नकिलेसोति भिक्खु। सो हि परमत्थतो समणोतिनामको। तत्थ अरियमग्गेन सब्बसो पापानं समितावीति समणो। तेनाह ‘‘समितपापत्ता’’ति। सेट्ठट्ठेन ब्रह्मा वुच्‍चति सम्मासम्बुद्धो, ततो आगतोति ब्रह्मा, अरियमग्गो, तं असम्मोहपटिवेधवसेन अञ्‍ञासीति ब्राह्मणो। तंसमङ्गिताय हिस्स पापानं बाहितभावो। तेनाह ‘‘बाहितपापत्ता ब्राह्मणो’’ति। अट्ठङ्गिकेन अरियमग्गजलेन न्हातवा निद्धोतकिलेसोति न्हातको। गतत्ताति पहानाभिसमयवसेन पटिविद्धत्ता। तेनाह ‘‘विदितत्ता’’ति। निस्सुतत्ताति समुच्छेदप्पहानवसेन सन्तानतो सब्बसो निहतत्ता। तेनाह ‘‘अपहतत्ता’’ति, मरियादवसेन किलेसानं हिंसितत्ता अरियमग्गेहि ओधिसो सब्बसो किलेसानं समुच्छिन्‍नत्ताति अत्थो। तेनाह ‘‘हतत्ता’’ति। आरकत्ताति सुप्पहीनताय विप्पकट्ठभावतो। तेनाह ‘‘दूरीभूतत्ता’’ति। उभयम्पि उभयत्थ योजेतब्बं – किलेसानं आरकत्ता हतत्ता दूरीभूतत्ता च अरियो, तथा अरहन्ति। यं पनेत्थ अत्थतो न विभत्तं, तं उत्तानत्थत्ता सुविञ्‍ञेय्यमेव।

    434.Bhikkhūti bhinnakilesoti bhikkhu. So hi paramatthato samaṇotināmako. Tattha ariyamaggena sabbaso pāpānaṃ samitāvīti samaṇo. Tenāha ‘‘samitapāpattā’’ti. Seṭṭhaṭṭhena brahmā vuccati sammāsambuddho, tato āgatoti brahmā, ariyamaggo, taṃ asammohapaṭivedhavasena aññāsīti brāhmaṇo. Taṃsamaṅgitāya hissa pāpānaṃ bāhitabhāvo. Tenāha ‘‘bāhitapāpattā brāhmaṇo’’ti. Aṭṭhaṅgikena ariyamaggajalena nhātavā niddhotakilesoti nhātako. Gatattāti pahānābhisamayavasena paṭividdhattā. Tenāha ‘‘viditattā’’ti. Nissutattāti samucchedappahānavasena santānato sabbaso nihatattā. Tenāha ‘‘apahatattā’’ti, mariyādavasena kilesānaṃ hiṃsitattā ariyamaggehi odhiso sabbaso kilesānaṃ samucchinnattāti attho. Tenāha ‘‘hatattā’’ti. Ārakattāti suppahīnatāya vippakaṭṭhabhāvato. Tenāha ‘‘dūrībhūtattā’’ti. Ubhayampi ubhayattha yojetabbaṃ – kilesānaṃ ārakattā hatattā dūrībhūtattā ca ariyo, tathā arahanti. Yaṃ panettha atthato na vibhattaṃ, taṃ uttānatthattā suviññeyyameva.

    महाअस्सपुरसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Mahāassapurasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ९. महाअस्सपुरसुत्तं • 9. Mahāassapurasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ९. महाअस्सपुरसुत्तवण्णना • 9. Mahāassapurasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact