Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ६. महाधम्मसमादानसुत्तवण्णना

    6. Mahādhammasamādānasuttavaṇṇanā

    ४७३. एवं इदानि वुच्‍चमानाकारो कामो कामनं इच्छा एतेसन्ति एवंकामा। एवं छन्दो छन्दनं रोचनं अज्झासयो एतेसन्ति एवंछन्दा। अभिमुखं, अभिनिविस्स वा पकारेहि एति उपगच्छतीति अधिप्पायो, लद्धि। सा हि लद्धब्बवत्थुं अभिमुखं ‘‘एवमेत’’न्ति अभिनिविसन्ती तेन तेन पकारेन उपगच्छति, हत्थगतं कत्वा तिट्ठति न विस्सज्‍जेति। एवं वुच्‍चमानाकारो अधिप्पायो एतेसन्ति एवंअधिप्पाया। भगवा मूलं कारणं एतेसं याथावतो अधिगमायाति भगवंमूलका। तेनाह ‘‘भगवन्तञ्हि निस्साय मयं इमे धम्मे आजानाम पटिविज्झामा’’ति। अम्हाकं धम्माति तेहि अत्तना अधिगन्तब्बताय वुत्तं। सेवितब्बानञ्हि याथावतो अधिगमञाणानि अधिगच्छनकसम्बन्धीनि, तानि च सम्मासम्बुद्धमूलकानि अनञ्‍ञविसयत्ता। तेनाह ‘‘पुब्बे कस्सपसम्बुद्धेना’’तिआदि। भगवा नेता तेसन्ति भगवंनेत्तिका। नेताति सेवितब्बधम्मे विनेय्यसन्तानं पापेता। विनेताति असेवितब्बधम्मे विनेय्यसन्तानतो अपनेता। तदङ्गविनयादिवसेन वा विनेता। अनुनेताति इमे धम्मा सेवितब्बा, इमे न सेवितब्बाति उभयसम्पापनापनयनत्थं पञ्‍ञपेता। तेनाह ‘‘यथासभावतो’’तिआदि।

    473. Evaṃ idāni vuccamānākāro kāmo kāmanaṃ icchā etesanti evaṃkāmā. Evaṃ chando chandanaṃ rocanaṃ ajjhāsayo etesanti evaṃchandā. Abhimukhaṃ, abhinivissa vā pakārehi eti upagacchatīti adhippāyo, laddhi. Sā hi laddhabbavatthuṃ abhimukhaṃ ‘‘evameta’’nti abhinivisantī tena tena pakārena upagacchati, hatthagataṃ katvā tiṭṭhati na vissajjeti. Evaṃ vuccamānākāro adhippāyo etesanti evaṃadhippāyā. Bhagavā mūlaṃ kāraṇaṃ etesaṃ yāthāvato adhigamāyāti bhagavaṃmūlakā. Tenāha ‘‘bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmā’’ti. Amhākaṃdhammāti tehi attanā adhigantabbatāya vuttaṃ. Sevitabbānañhi yāthāvato adhigamañāṇāni adhigacchanakasambandhīni, tāni ca sammāsambuddhamūlakāni anaññavisayattā. Tenāha ‘‘pubbe kassapasambuddhenā’’tiādi. Bhagavā netā tesanti bhagavaṃnettikā. Netāti sevitabbadhamme vineyyasantānaṃ pāpetā. Vinetāti asevitabbadhamme vineyyasantānato apanetā. Tadaṅgavinayādivasena vā vinetā. Anunetāti ime dhammā sevitabbā, ime na sevitabbāti ubhayasampāpanāpanayanatthaṃ paññapetā. Tenāha ‘‘yathāsabhāvato’’tiādi.

    पटिसरन्ति एत्थाति पटिसरणं, भगवा पटिसरणं एतेसन्ति भगवंपटिसरणा। पटिसरति सभावसम्पटिवेधवसेन पच्‍चेकमुपगच्छतीति वा पटिसरणं, भगवा पटिसरणं एतेसन्ति भगवंपटिसरणा। पटिवेधवसेनाति पटिविज्झितब्बतावसेन। असतिपि मुखे अत्थतो एवं वदन्तो विय होतीति आह ‘‘फस्सो आगच्छति, अहं भगवा किं नामो’’ति। पटिभातूति एत्थ पटि-सद्दापेक्खाय ‘‘भगवन्त’’न्ति उपयोगवचनं, अत्थो पन सामिवचनवसेनेव वेदितब्बोति दस्सेन्तो आह ‘‘भगवतो’’ति पटिभातूति च भगवतो भागो होतु। भगवतो हि एस भागो, यदिदं धम्मस्स देसना, अम्हाकं पन भागो सवनन्ति अधिप्पायो। केचि पन पटिभातूति पदिस्सतूति अत्थं वदन्ति, ञाणेन दिस्सतु, देसीयतूति वा अत्थो। उपट्ठातूति च ञाणस्स पच्‍चुपट्ठातु।

    Paṭisaranti etthāti paṭisaraṇaṃ, bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Paṭisarati sabhāvasampaṭivedhavasena paccekamupagacchatīti vā paṭisaraṇaṃ, bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Paṭivedhavasenāti paṭivijjhitabbatāvasena. Asatipi mukhe atthato evaṃ vadanto viya hotīti āha ‘‘phasso āgacchati, ahaṃ bhagavā kiṃ nāmo’’ti. Paṭibhātūti ettha paṭi-saddāpekkhāya ‘‘bhagavanta’’nti upayogavacanaṃ, attho pana sāmivacanavaseneva veditabboti dassento āha ‘‘bhagavato’’ti paṭibhātūti ca bhagavato bhāgo hotu. Bhagavato hi esa bhāgo, yadidaṃ dhammassa desanā, amhākaṃ pana bhāgo savananti adhippāyo. Keci pana paṭibhātūti padissatūti atthaṃ vadanti, ñāṇena dissatu, desīyatūti vā attho. Upaṭṭhātūti ca ñāṇassa paccupaṭṭhātu.

    ४७४. निस्सयितब्बेति अत्तनो सन्ताने उप्पादनवसेन अपस्सयितब्बे। ततियचतुत्थधम्मसमादानानि हि अपस्साय सत्तानं एतरहि आयतिञ्‍च सम्पत्तियो अभिवड्ढन्ति। भजितब्बेति तस्सेव वेवचनं। सेवितब्बेति वा सप्पुरिसुपस्सयसद्धम्मस्सवनयोनिसोमनसिकारे सन्धायाह। भजितब्बेति तप्पच्‍चये दानादिपुञ्‍ञधम्मे।

    474.Nissayitabbeti attano santāne uppādanavasena apassayitabbe. Tatiyacatutthadhammasamādānāni hi apassāya sattānaṃ etarahi āyatiñca sampattiyo abhivaḍḍhanti. Bhajitabbeti tasseva vevacanaṃ. Sevitabbeti vā sappurisupassayasaddhammassavanayonisomanasikāre sandhāyāha. Bhajitabbeti tappaccaye dānādipuññadhamme.

    ४७५. उप्पटिपाटिआकारेनाति पठमं संकिलेसधम्मे दस्सेत्वा पच्छा वोदानधम्मदस्सनं सत्थु देसनापटिपाटि, यथा – ‘‘वामं मुञ्‍च, दक्खिणं गण्हा’’ति (ध॰ स॰ अट्ठ॰ ४९८; विसुद्धि॰ महाटी॰ १.१४), तथा उप्पटिपाटिपकारेन, सा च खो पुरिमेसु द्वीसु धम्मसमादानेसु , पच्छिमेसु पन पटिपाटियाव मातिका पट्ठपिता। यथाधम्मरसेनेवाति पहातब्बपहायकधम्मानं यथासभावेनेव। सभावो हि याथावतो रसितब्बतो जानितब्बतो ‘‘रसो’’ति वुच्‍चति। पठमं पहातब्बधम्मे दस्सेत्वा तदनन्तरं ‘‘इमे धम्मा एतेहि पहीयन्ती’’ति पहायकधम्मदस्सनं देसनानुपुब्बी। गहणं आदियनं अत्तनो सन्ताने उप्पादनं।

    475.Uppaṭipāṭiākārenāti paṭhamaṃ saṃkilesadhamme dassetvā pacchā vodānadhammadassanaṃ satthu desanāpaṭipāṭi, yathā – ‘‘vāmaṃ muñca, dakkhiṇaṃ gaṇhā’’ti (dha. sa. aṭṭha. 498; visuddhi. mahāṭī. 1.14), tathā uppaṭipāṭipakārena, sā ca kho purimesu dvīsu dhammasamādānesu , pacchimesu pana paṭipāṭiyāva mātikā paṭṭhapitā. Yathādhammarasenevāti pahātabbapahāyakadhammānaṃ yathāsabhāveneva. Sabhāvo hi yāthāvato rasitabbato jānitabbato ‘‘raso’’ti vuccati. Paṭhamaṃ pahātabbadhamme dassetvā tadanantaraṃ ‘‘ime dhammā etehi pahīyantī’’ti pahāyakadhammadassanaṃ desanānupubbī. Gahaṇaṃ ādiyanaṃ attano santāne uppādanaṃ.

    ४७८. वधदण्डादीहि भीतस्स उपसङ्कमने, मिच्छा चरित्वा तथा अपगमने च पुब्बापरचेतनानं वसेन मिच्छाचारो दुक्खवेदनो होति, तथा इस्सानिन्दादीहि उपद्दुतस्स अपरचेतनावसेन, एवं अभिज्झामिच्छादिट्ठीसुपि यथारहं वेदितब्बं। तिस्सन्‍नम्पि चेतनानन्ति पुब्बापरसन्‍निट्ठापकचेतनानं। अदिन्‍नादानं मुसावादो पिसुणवाचा सम्फप्पलापोति इमेसं चतुन्‍नं सन्‍निट्ठापकचेतनानं सुखसम्पयुत्ता वा उपेक्खासम्पयुत्ता वाति अयं नयो इध अधिकतत्ता न उद्धटो। दोमनस्समेव चेत्थ दुक्खन्ति इदं पुब्बभागापरभागचेतनापि चेत्थ आसन्‍ना दोमनस्ससहगता एव होन्तीति कत्वा वुत्तं। अनासन्‍ना पन सन्धाय ‘‘परियेट्ठिं वा आपज्‍जन्तस्सा’’तिआदि वुत्तं। तेनेव मिच्छाचाराभिज्झामिच्छादिट्ठीनं पुब्बभागापरभागचेतना आसन्‍ना सन्‍निट्ठापकचेतनागतिकावाति दस्सितं होतीति दट्ठब्बं। परियेट्ठिन्ति मिच्छाचारादीसु वीतिक्‍कमितब्बवत्थुमालागन्धादिपरियेसनं। पाणातिपातादीसु मारेतब्बवत्थुआवुधादिपरियेसनं आपज्‍जन्तस्स। अकिच्छेनपि तेसं परियेसनं सम्भवतीति ‘‘वट्टतियेवा’’ति सासङ्कं वदति।

    478. Vadhadaṇḍādīhi bhītassa upasaṅkamane, micchā caritvā tathā apagamane ca pubbāparacetanānaṃ vasena micchācāro dukkhavedano hoti, tathā issānindādīhi upaddutassa aparacetanāvasena, evaṃ abhijjhāmicchādiṭṭhīsupi yathārahaṃ veditabbaṃ. Tissannampi cetanānanti pubbāparasanniṭṭhāpakacetanānaṃ. Adinnādānaṃ musāvādo pisuṇavācā samphappalāpoti imesaṃ catunnaṃ sanniṭṭhāpakacetanānaṃ sukhasampayuttā vā upekkhāsampayuttā vāti ayaṃ nayo idha adhikatattā na uddhaṭo. Domanassameva cettha dukkhanti idaṃ pubbabhāgāparabhāgacetanāpi cettha āsannā domanassasahagatā eva hontīti katvā vuttaṃ. Anāsannā pana sandhāya ‘‘pariyeṭṭhiṃ vā āpajjantassā’’tiādi vuttaṃ. Teneva micchācārābhijjhāmicchādiṭṭhīnaṃ pubbabhāgāparabhāgacetanā āsannā sanniṭṭhāpakacetanāgatikāvāti dassitaṃ hotīti daṭṭhabbaṃ. Pariyeṭṭhinti micchācārādīsu vītikkamitabbavatthumālāgandhādipariyesanaṃ. Pāṇātipātādīsu māretabbavatthuāvudhādipariyesanaṃ āpajjantassa. Akicchenapi tesaṃ pariyesanaṃ sambhavatīti ‘‘vaṭṭatiyevā’’ti sāsaṅkaṃ vadati.

    ४७९. सुखवेदना होन्तीति सुखवेदनापि होन्तीति अधिप्पायो। तासं चेतनानं असुखवेदनतापि लब्भतीति ‘‘सुखवेदनापि होन्तियेवा’’ति सासङ्कवचनं। सोमनस्समेव चेत्थ सुखन्ति इदं पुब्बभागापरभागचेतनापि सोमनस्ससहगता एव होन्तीति कत्वा वुत्तं। तञ्‍च खो मिच्छाचारवज्‍जानं छन्‍नं वसेन। मिच्छाचारस्स पन पुब्बापरभागस्स वसेन ‘‘कायिकं सुखम्पि वट्टतियेवाति सासङ्कवचनं।

    479.Sukhavedanā hontīti sukhavedanāpi hontīti adhippāyo. Tāsaṃ cetanānaṃ asukhavedanatāpi labbhatīti ‘‘sukhavedanāpi hontiyevā’’ti sāsaṅkavacanaṃ. Somanassameva cettha sukhanti idaṃ pubbabhāgāparabhāgacetanāpi somanassasahagatā eva hontīti katvā vuttaṃ. Tañca kho micchācāravajjānaṃ channaṃ vasena. Micchācārassa pana pubbāparabhāgassa vasena ‘‘kāyikaṃ sukhampi vaṭṭatiyevāti sāsaṅkavacanaṃ.

    ४८०. दोसजपरिळाहवसेनस्स सिया कायिकम्पि दुक्खन्ति अधिप्पायेन ‘‘सो गण्हन्तोपि दुक्खितो’’ति वुत्तं। चेतोदुक्खमेव वा सन्धाय तस्स अपरापरुप्पत्तिदस्सनत्थं ‘‘दुक्खितो दोमनस्सितो’’ति वुत्तं।

    480. Dosajapariḷāhavasenassa siyā kāyikampi dukkhanti adhippāyena ‘‘so gaṇhantopi dukkhito’’ti vuttaṃ. Cetodukkhameva vā sandhāya tassa aparāparuppattidassanatthaṃ ‘‘dukkhito domanassito’’ti vuttaṃ.

    ४८१. दससुपि पदेसूति दससुपि कोट्ठासेसु, वाक्येसु वा। उपेक्खासम्पयुत्ततापि सम्भवतीति ‘‘सुखसम्पयुत्ता होन्तियेवा’’ति इध सासङ्कवचनं। पाणातिपाता पटिविरतस्स कायोपि सिया विगतदरथपरिळाहोति पाणातिपातावेरमणिआदिपच्‍चया कायिकपटिसंवेदनापि सम्भवतीति सहापि सुखेनाति एत्थ कायियसुखम्पि वट्टतियेव।

    481.Dasasupipadesūti dasasupi koṭṭhāsesu, vākyesu vā. Upekkhāsampayuttatāpi sambhavatīti ‘‘sukhasampayuttā hontiyevā’’ti idha sāsaṅkavacanaṃ. Pāṇātipātā paṭiviratassa kāyopi siyā vigatadarathapariḷāhoti pāṇātipātāveramaṇiādipaccayā kāyikapaṭisaṃvedanāpi sambhavatīti sahāpi sukhenāti ettha kāyiyasukhampi vaṭṭatiyeva.

    ४८२. तित्तकालाबूति उपभुत्तस्स उम्मादादिपापनेन कुच्छिततित्तकरसो अलाबु। न रुच्‍चिस्सति अनिट्ठरसताय अनिट्ठफलताय च।

    482.Tittakālābūti upabhuttassa ummādādipāpanena kucchitatittakaraso alābu. Na ruccissati aniṭṭharasatāya aniṭṭhaphalatāya ca.

    ४८३. रसं देतीति रसं दस्सेति विभावेति।

    483.Rasaṃ detīti rasaṃ dasseti vibhāveti.

    ४८४. पूतिमुत्तन्ति पूतिसभावमुत्तं। तरुणन्ति धारावसेन निपतन्तं हुत्वा उण्हं। तेनस्स उपरिमुत्ततमाह। मुत्तञ्हि पस्सावमग्गतो मुच्‍चमानं कायुस्मावसेन उण्हं होति।

    484.Pūtimuttanti pūtisabhāvamuttaṃ. Taruṇanti dhārāvasena nipatantaṃ hutvā uṇhaṃ. Tenassa uparimuttatamāha. Muttañhi passāvamaggato muccamānaṃ kāyusmāvasena uṇhaṃ hoti.

    ४८५. यं भगन्दरसंसट्ठं लोहितं पक्खन्दतीति भगन्दरब्याधिसहिताय लोहितपक्खन्दताय वसेन यं लोहितं विस्सवति। पित्तसंसट्ठं लोहितं पक्खन्दतीति आनेत्वा सम्बन्धो।

    485.Yaṃ bhagandarasaṃsaṭṭhaṃ lohitaṃ pakkhandatīti bhagandarabyādhisahitāya lohitapakkhandatāya vasena yaṃ lohitaṃ vissavati. Pittasaṃsaṭṭhaṃ lohitaṃ pakkhandatīti ānetvā sambandho.

    ४८६. उब्बिद्धेति दूरे। अब्भमहिकादिउपक्‍किलेसविगमेन हि आकासं उत्तुङ्गं विय दूरं विय च खायति। तेनाह ‘‘दूरीभूते’’ति। तमंयेव तमगतं ‘‘गूथगतं मुत्तगत’’न्ति (म॰ नि॰ २.११९; अ॰ नि॰ ९.११) यथा। भासते च तपते च विरोचते च इदं चतुत्थं धम्मसमादानं विभजन्तेन कुसलकम्मपथस्स विभजित्वा दस्सितत्ता।

    486.Ubbiddheti dūre. Abbhamahikādiupakkilesavigamena hi ākāsaṃ uttuṅgaṃ viya dūraṃ viya ca khāyati. Tenāha ‘‘dūrībhūte’’ti. Tamaṃyeva tamagataṃ ‘‘gūthagataṃ muttagata’’nti (ma. ni. 2.119; a. ni. 9.11) yathā. Bhāsate ca tapate ca virocate ca idaṃ catutthaṃ dhammasamādānaṃ vibhajantena kusalakammapathassa vibhajitvā dassitattā.

    सङ्गररुक्खो कन्दमादसपोव। सरभञ्‍ञवसेनाति अत्थं अविभजित्वा पदसो सरभञ्‍ञवसेन। ओसारेन्तस्साति उच्‍चारेन्तस्स। सद्देति ओसारणसद्दे। अधिगतविसेसं अनारोचेतुकामा देवता तत्थेव अन्तरधायि। तं दिवसन्ति सत्थारा देसितदिवसे। इति अत्तनो विसेसाधिगमनिमित्तताय अयं देवता इमं सुत्तं पियायति। सेसं उत्तानमेव।

    Saṅgararukkho kandamādasapova. Sarabhaññavasenāti atthaṃ avibhajitvā padaso sarabhaññavasena. Osārentassāti uccārentassa. Saddeti osāraṇasadde. Adhigatavisesaṃ anārocetukāmā devatā tattheva antaradhāyi. Taṃ divasanti satthārā desitadivase. Iti attano visesādhigamanimittatāya ayaṃ devatā imaṃ suttaṃ piyāyati. Sesaṃ uttānameva.

    महाधम्मसमादानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Mahādhammasamādānasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ६. महाधम्मसमादानसुत्तं • 6. Mahādhammasamādānasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. महाधम्मसमादानसुत्तवण्णना • 6. Mahādhammasamādānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact