Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    २. महाराहुलोवादसुत्तवण्णना

    2. Mahārāhulovādasuttavaṇṇanā

    ११३. इरियापथानुबन्धनेनाति इरियापथगमनानुबन्धनेन, न पटिपत्तिगमनानुबन्धनेन। अञ्‍ञमेव हि बुद्धानं पटिपत्तिगमनं अञ्‍ञं सावकानं। विलासितगमनेनाति – ‘‘दूरे पादं न उद्धरति, न अच्‍चासन्‍ने पादं निक्खिपति, नातिसीघं गच्छति नातिसणिक’’न्तिआदिना (सं॰ नि॰ अट्ठ॰ ३.४.२४३; उदा॰ अट्ठ॰ ७६; सारत्थ॰ टी॰ महावग्ग ३.२८५) वुत्तेन सभावसीलेन बुद्धानं चातुरियगमनेन। तदेव हि सन्धाय ‘‘पदे पदं निक्खिपन्तो’’ति वुत्तं। पदानुपदिकोति राहुलत्थेरस्सपि लक्खणपारिपूरिया तादिसमेव गमनन्ति यत्तकं पदेसं अन्तरं अदत्वा भगवतो पिट्ठितो गन्तुं आरद्धो, सब्बत्थ तमेव गमनपदानुपदं गच्छतीति पदानुपदिको।

    113.Iriyāpathānubandhanenāti iriyāpathagamanānubandhanena, na paṭipattigamanānubandhanena. Aññameva hi buddhānaṃ paṭipattigamanaṃ aññaṃ sāvakānaṃ. Vilāsitagamanenāti – ‘‘dūre pādaṃ na uddharati, na accāsanne pādaṃ nikkhipati, nātisīghaṃ gacchati nātisaṇika’’ntiādinā (saṃ. ni. aṭṭha. 3.4.243; udā. aṭṭha. 76; sārattha. ṭī. mahāvagga 3.285) vuttena sabhāvasīlena buddhānaṃ cāturiyagamanena. Tadeva hi sandhāya ‘‘pade padaṃ nikkhipanto’’ti vuttaṃ. Padānupadikoti rāhulattherassapi lakkhaṇapāripūriyā tādisameva gamananti yattakaṃ padesaṃ antaraṃ adatvā bhagavato piṭṭhito gantuṃ āraddho, sabbattha tameva gamanapadānupadaṃ gacchatīti padānupadiko.

    वण्णनाभूमि चायं तत्थ भगवन्तं थेरञ्‍च अनेकरूपाहि उपमाहि वण्णेन्तो ‘‘तत्थ भगवा’’तिआदिमाह। निक्खन्तगजपोतको विय विरोचित्थाति पदं आनेत्वा योजना। एवं तं केसरसीहो वियातिआदीसुपि आनेत्वा योजेतब्बं। तारकराजा नाम चन्दो। द्विन्‍नं चन्दमण्डलानन्तिआदि परिकप्पवचनं, बुद्धावेणिकसन्तकं विय बुद्धानं आकप्पसोभा अहोसि, अहो सिरीसम्पत्तीति योजना।

    Vaṇṇanābhūmi cāyaṃ tattha bhagavantaṃ therañca anekarūpāhi upamāhi vaṇṇento ‘‘tattha bhagavā’’tiādimāha. Nikkhantagajapotako viya virocitthāti padaṃ ānetvā yojanā. Evaṃ taṃ kesarasīho viyātiādīsupi ānetvā yojetabbaṃ. Tārakarājā nāma cando. Dvinnaṃ candamaṇḍalānantiādi parikappavacanaṃ, buddhāveṇikasantakaṃ viya buddhānaṃ ākappasobhā ahosi, aho sirīsampattīti yojanā.

    आदियमानाति गण्हन्ति। ‘‘पच्छा जानिस्सामा’’ति न अज्‍जुपेक्खितब्बो। इदं न कत्तब्बन्ति वुत्तेति इदं पाणअतिपातनं न कत्तब्बन्ति वुत्ते इदं दण्डेन वा लेड्डुना वा विहेठनं न कत्तब्बं, इदं पाणिना दण्डकदानञ्‍च अन्तमसो कुज्झित्वा ओलोकनमत्तम्पि न कत्तब्बमेवाति नयसतेनपि नयसहस्सेनपि पटिविज्झति, तथा इध ताव सम्मज्‍जनं कत्तब्बन्ति वुत्तेपि तत्थ परिभण्डकरणं विहारङ्गणसम्मज्‍जनं कचवरछड्डनं वालिकासमकिरणन्ति एवमादिना नयसतेन नयसहस्सेन पटिविज्झति। तेनाह – ‘‘इदं कत्तब्बन्ति वुत्तेपि एसेव नयो’’ति। परिभासन्ति तज्‍जनं। लभामीति पच्‍चासीसति।

    Ādiyamānāti gaṇhanti. ‘‘Pacchā jānissāmā’’ti na ajjupekkhitabbo. Idaṃ na kattabbanti vutteti idaṃ pāṇaatipātanaṃ na kattabbanti vutte idaṃ daṇḍena vā leḍḍunā vā viheṭhanaṃ na kattabbaṃ, idaṃ pāṇinā daṇḍakadānañca antamaso kujjhitvā olokanamattampi na kattabbamevāti nayasatenapi nayasahassenapi paṭivijjhati, tathā idha tāva sammajjanaṃ kattabbanti vuttepi tattha paribhaṇḍakaraṇaṃ vihāraṅgaṇasammajjanaṃ kacavarachaḍḍanaṃ vālikāsamakiraṇanti evamādinā nayasatena nayasahassena paṭivijjhati. Tenāha – ‘‘idaṃ kattabbanti vuttepi eseva nayo’’ti. Paribhāsanti tajjanaṃ. Labhāmīti paccāsīsati.

    सब्बमेतन्ति सब्बं एतं मयि लब्भमानं सिक्खाकामतं। अभिञ्‍ञायाति जानित्वा। सहायोति रट्ठपालत्थेरं सन्धायाह। सो हि भगवता सद्धापब्बजितभावे एतदग्गे ठपितो। धम्मारक्खोति सत्थु सद्धम्मरतनानुपालको धम्मभण्डागारिको। पेत्तियोति चूळपिता। सब्बं मे जिनसासनन्ति सब्बम्पि बुद्धसासनं मय्हमेव।

    Sabbametanti sabbaṃ etaṃ mayi labbhamānaṃ sikkhākāmataṃ. Abhiññāyāti jānitvā. Sahāyoti raṭṭhapālattheraṃ sandhāyāha. So hi bhagavatā saddhāpabbajitabhāve etadagge ṭhapito. Dhammārakkhoti satthu saddhammaratanānupālako dhammabhaṇḍāgāriko. Pettiyoti cūḷapitā. Sabbaṃ me jinasāsananti sabbampi buddhasāsanaṃ mayhameva.

    छन्दरागं ञत्वाति छन्दरागं मम चित्ते उप्पन्‍नं ञत्वा। अञ्‍ञतरस्मिं रुक्खमूलेति विहारपरियन्ते अञ्‍ञतरस्मिं रुक्खमूलट्ठाने अनुच्छविके।

    Chandarāgaṃ ñatvāti chandarāgaṃ mama citte uppannaṃ ñatvā. Aññatarasmiṃ rukkhamūleti vihārapariyante aññatarasmiṃ rukkhamūlaṭṭhāne anucchavike.

    तदाति अग्गसावकेहि पसादापनकाले। अञ्‍ञकम्मट्ठानानि चङ्कमनइरियापथेपि पिट्ठिपसारणकालेपि समिज्झन्ति, न एवमिदन्ति आह – ‘‘इदमस्स एतिस्सा निसज्‍जाय कम्मट्ठानं अनुच्छविक’’न्ति। आनापानस्सतिन्ति आनापानस्सतिकम्मट्ठानं।

    Tadāti aggasāvakehi pasādāpanakāle. Aññakammaṭṭhānāni caṅkamanairiyāpathepi piṭṭhipasāraṇakālepi samijjhanti, na evamidanti āha – ‘‘idamassa etissā nisajjāya kammaṭṭhānaṃ anucchavika’’nti. Ānāpānassatinti ānāpānassatikammaṭṭhānaṃ.

    समसीसी होतीति सचे समसीसी हुत्वा न परिनिब्बायति। पच्‍चेकबोधिं सच्छिकरोति नो चे पच्‍चेकबोधिं सच्छिकरोति। खिप्पाभिञ्‍ञोति खिप्पं लहुंयेव पत्तब्बछळभिञ्‍ञो।

    Samasīsī hotīti sace samasīsī hutvā na parinibbāyati. Paccekabodhiṃ sacchikaroti no ce paccekabodhiṃ sacchikaroti. Khippābhiññoti khippaṃ lahuṃyeva pattabbachaḷabhiñño.

    परिपुण्णाति सोळससु आकारेसु कस्सचिपि अतापनेन सब्बसो पुण्णा। सुभाविताति समथभावनाय विपस्सनाभावनाय च अनुपुब्बसम्पादनेन सुभाविता। गणनाविधानानुपुब्बिया आसेवितत्ता अनुपुब्बं परिचिता

    Paripuṇṇāti soḷasasu ākāresu kassacipi atāpanena sabbaso puṇṇā. Subhāvitāti samathabhāvanāya vipassanābhāvanāya ca anupubbasampādanena subhāvitā. Gaṇanāvidhānānupubbiyā āsevitattā anupubbaṃ paricitā.

    ओमानं वाति अवजाननं उञ्‍ञातन्ति एवंविधं मानं वा। अतिमानं वाति ‘‘किं इमेहि, ममेव आनुभावेन जीविस्सामी’’ति एवं अतिमानं वा कुतो जनेस्सतीति।

    Omānaṃ vāti avajānanaṃ uññātanti evaṃvidhaṃ mānaṃ vā. Atimānaṃ vāti ‘‘kiṃ imehi, mameva ānubhāvena jīvissāmī’’ti evaṃ atimānaṃ vā kuto janessatīti.

    ११४. विसङ्खरित्वाति विसंयुत्ते कत्वा, यथा सङ्गाकारेन गहणं न गच्छति, एवं विनिभुञ्‍जित्वाति अत्थो। महाभूतानि ताव वित्थारेतु, सम्मसनूपगत्ता, असम्मसनूपगं आकासधातुं अथ कस्मा वित्थारेसीति आह ‘‘उपादारूपदस्सनत्थ’’न्ति। आपोधातु सुखुमरूपं। इतरासु ओळारिकसुखुमतापि लब्भतीति आह ‘‘उपादारूपदस्सनत्थ’’न्ति। हेट्ठा चत्तारि महाभूतानेव कथितानि, न उपादारूपन्ति तस्स पनेत्थ लक्खणहारनयेन आकासदस्सनेन दस्सितता वेदितब्बा। तेनाह ‘‘इमिना मुखेन तं दस्सेतु’’न्ति। न केवलं उपादारूपग्गहणदस्सनत्थमेव आकासधातु वित्थारिता, अथ खो परिग्गहसुखतायपीति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। तत्थ परिच्छिन्दितब्बस्स रूपस्स निरवसेसपरियादानत्थं ‘‘अज्झत्तिकेना’’ति विसेसनमाह। आकासेनाति आकासधातुया गहिताय। परिच्छिन्‍नरूपन्ति ताय परिच्छिन्दितकलापगतम्पि पाकटं होति विभूतं हुत्वा उपट्ठाति।

    114.Visaṅkharitvāti visaṃyutte katvā, yathā saṅgākārena gahaṇaṃ na gacchati, evaṃ vinibhuñjitvāti attho. Mahābhūtāni tāva vitthāretu, sammasanūpagattā, asammasanūpagaṃ ākāsadhātuṃ atha kasmā vitthāresīti āha ‘‘upādārūpadassanattha’’nti. Āpodhātu sukhumarūpaṃ. Itarāsu oḷārikasukhumatāpi labbhatīti āha ‘‘upādārūpadassanattha’’nti. Heṭṭhā cattāri mahābhūtāneva kathitāni, na upādārūpanti tassa panettha lakkhaṇahāranayena ākāsadassanena dassitatā veditabbā. Tenāha ‘‘iminā mukhena taṃ dassetu’’nti. Na kevalaṃ upādārūpaggahaṇadassanatthameva ākāsadhātu vitthāritā, atha kho pariggahasukhatāyapīti dassento ‘‘apicā’’tiādimāha. Tattha paricchinditabbassa rūpassa niravasesapariyādānatthaṃ ‘‘ajjhattikenā’’ti visesanamāha. Ākāsenāti ākāsadhātuyā gahitāya. Paricchinnarūpanti tāya paricchinditakalāpagatampi pākaṭaṃ hoti vibhūtaṃ hutvā upaṭṭhāti.

    इदानि वुत्तमेवत्थं सुखग्गहणत्थं गाथाय दस्सेति। तस्साति उपादायरूपस्स। एवं आविभावत्थन्ति एवं परिच्छिन्‍नताय आकासस्स वसेन विभूतभावत्थं। न्ति आकासधातुं।

    Idāni vuttamevatthaṃ sukhaggahaṇatthaṃ gāthāya dasseti. Tassāti upādāyarūpassa. Evaṃ āvibhāvatthanti evaṃ paricchinnatāya ākāsassa vasena vibhūtabhāvatthaṃ. Tanti ākāsadhātuṃ.

    ११८. आकासभावं गतन्ति चतूहि महाभूतेहि असम्फुट्ठानं तेसं परिच्छेदकभावेन आकासन्ति गहेतब्बतं गतं, आकासमेव वा आकासगतं यथा ‘‘दिट्ठिगतं (ध॰ स॰ ३८१; महानि॰ १२), अत्थङ्गत’’न्ति (अ॰ नि॰ अट्ठ॰ १.१.१३०) च। आदिन्‍नन्ति इमन्ति तण्हादिट्ठीहि आदिन्‍नं। तेनाह ‘‘गहितं परामट्ठ’’न्ति। अञ्‍ञत्थ कम्मजं ‘‘उपादिन्‍न’’न्ति वुच्‍चति, न तथा इधाति आह ‘‘सरीरट्ठकन्ति अत्थो’’ति। पथवीधातुआदीसु वुत्तनयेनेवाति महाहत्थिपदोपमे (म॰ नि॰ १.३०० आदयो) वुत्तनयदस्सनं सन्धाय वदति।

    118.Ākāsabhāvaṃ gatanti catūhi mahābhūtehi asamphuṭṭhānaṃ tesaṃ paricchedakabhāvena ākāsanti gahetabbataṃ gataṃ, ākāsameva vā ākāsagataṃ yathā ‘‘diṭṭhigataṃ (dha. sa. 381; mahāni. 12), atthaṅgata’’nti (a. ni. aṭṭha. 1.1.130) ca. Ādinnanti imanti taṇhādiṭṭhīhi ādinnaṃ. Tenāha ‘‘gahitaṃ parāmaṭṭha’’nti. Aññattha kammajaṃ ‘‘upādinna’’nti vuccati, na tathā idhāti āha ‘‘sarīraṭṭhakanti attho’’ti. Pathavīdhātuādīsuvuttanayenevāti mahāhatthipadopame (ma. ni. 1.300 ādayo) vuttanayadassanaṃ sandhāya vadati.

    ११९. तादिभावो नाम निट्ठितकिच्‍चस्स होति, अयञ्‍च विपस्सनं अनुयुञ्‍जति, अथ किमत्थं तादिभावता वुत्ताति? पथवीसमतादिलक्खणाचिक्खणाहि विपस्सनाय सुखप्पवत्तिअत्थं। तेनाह ‘‘इट्ठानिट्ठेसू’’तिआदि। गहेत्वाति कुसलप्पवत्तिया ओकासदानवसेन परिग्गहेत्वा। न पतिट्ठितोति न निस्सितो न लग्गो।

    119.Tādibhāvo nāma niṭṭhitakiccassa hoti, ayañca vipassanaṃ anuyuñjati, atha kimatthaṃ tādibhāvatā vuttāti? Pathavīsamatādilakkhaṇācikkhaṇāhi vipassanāya sukhappavattiatthaṃ. Tenāha ‘‘iṭṭhāniṭṭhesū’’tiādi. Gahetvāti kusalappavattiyā okāsadānavasena pariggahetvā. Na patiṭṭhitoti na nissito na laggo.

    १२०. ब्रह्मविहारभावना असुभभावना आनापानस्सतिभावना च उपचारं वा अप्पनं वा पापेन्तो विपस्सनाय पादकभावाय अनिच्‍चादिसञ्‍ञाय विपस्सनाभावेन उस्सक्‍कित्वा मग्गपटिपाटिया अरहत्ताधिगमाय होतीति ‘‘मेत्तादिभावनाय पन होती’’ति वुत्तं। यत्थ कत्थचि सत्तेसु सङ्खारेसु च पटिहञ्‍ञनकिलेसोति आघातभावमेव वदति ञायभावतो अञ्‍ञेसम्पि। अस्मिमानोति रूपादिके पच्‍चेकं एकज्झं गहेत्वा ‘‘अयमहमस्मी’’ति एवं पवत्तमानो।

    120. Brahmavihārabhāvanā asubhabhāvanā ānāpānassatibhāvanā ca upacāraṃ vā appanaṃ vā pāpento vipassanāya pādakabhāvāya aniccādisaññāya vipassanābhāvena ussakkitvā maggapaṭipāṭiyā arahattādhigamāya hotīti ‘‘mettādibhāvanāya pana hotī’’ti vuttaṃ. Yattha katthaci sattesu saṅkhāresu ca paṭihaññanakilesoti āghātabhāvameva vadati ñāyabhāvato aññesampi. Asmimānoti rūpādike paccekaṃ ekajjhaṃ gahetvā ‘‘ayamahamasmī’’ti evaṃ pavattamāno.

    १२१. इदं कम्मट्ठानन्ति एत्थ गणनादिवसेन आसेवियमाना अस्सासपस्सासा योगकम्मस्स पतिट्ठानताय कम्मट्ठानं। तत्थ पन तथापवत्तो मनसिकारो भावना। एत्थ च तस्सेव थेरस्स भगवता बहूनं कम्मट्ठानानं देसितत्ता चरितं अनादियित्वा कम्मट्ठानानि सब्बेसं पुग्गलानं सप्पायानीति अयमत्थो सिद्धो, अतिसप्पायवसेन पन कम्मट्ठानेसु विभागकथा कथिताति वेदितब्बा।

    121.Idaṃ kammaṭṭhānanti ettha gaṇanādivasena āseviyamānā assāsapassāsā yogakammassa patiṭṭhānatāya kammaṭṭhānaṃ. Tattha pana tathāpavatto manasikāro bhāvanā. Ettha ca tasseva therassa bhagavatā bahūnaṃ kammaṭṭhānānaṃ desitattā caritaṃ anādiyitvā kammaṭṭhānāni sabbesaṃ puggalānaṃ sappāyānīti ayamattho siddho, atisappāyavasena pana kammaṭṭhānesu vibhāgakathā kathitāti veditabbā.

    महाराहुलोवादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Mahārāhulovādasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / २. महाराहुलोवादसुत्तं • 2. Mahārāhulovādasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. महाराहुलोवादसुत्तवण्णना • 2. Mahārāhulovādasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact