Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ७. महासकुलुदायिसुत्तवण्णना

    7. Mahāsakuludāyisuttavaṇṇanā

    २३७. अभिञ्‍ञाताति एदिसो एदिसो चाति अभिलक्खणवसेन ञाता। अप्पसद्दस्स विनीतो, अप्पसद्दताय मन्दभाणिताय विनीतोति च अप्पसद्दविनीतोति वुच्‍चमाने अञ्‍ञेन विनीतभावो दीपितो होति, भगवा पन सयम्भुञाणेन सयमेव विनीतो। तस्मा पाळियं ‘‘अप्पसद्दविनीतो’’ति न वुत्तं। तेनाह ‘‘न हि भगवा अञ्‍ञेन विनीतो’’ति।

    237.Abhiññātāti ediso ediso cāti abhilakkhaṇavasena ñātā. Appasaddassa vinīto, appasaddatāya mandabhāṇitāya vinītoti ca appasaddavinītoti vuccamāne aññena vinītabhāvo dīpito hoti, bhagavā pana sayambhuñāṇena sayameva vinīto. Tasmā pāḷiyaṃ ‘‘appasaddavinīto’’ti na vuttaṃ. Tenāha ‘‘na hi bhagavā aññena vinīto’’ti.

    २३८. हिय्योदिवसं उपादाय ततो आसन्‍नानि कतिपयानि दिवसानि पुरिमानि नाम होन्ति, पुरिमानीति च पुब्बकानि, अतीतानीति अत्थो। ततो परन्ति यथा वुत्तअतीतदिवसतो अनन्तरं परं पुरिमतरं अतिसयेन पुरिमत्ता। इति इमेसु द्वीसु पवत्तितो यथाक्‍कमं पुरिमपुरिमतरभावो, एवं सन्तेपि यदेत्थ ‘‘पुरिमतर’’न्ति वुत्तं, ततो पभुति यं यं ओरं, तं तं परं, यं यं परं, तं तं ‘‘पुरिमतर’’न्ति वुत्तं होति। कुतूहलयुत्ता साला कुतूहलसाला यथा ‘‘आजञ्‍ञरथो’’ति। इमे दस्सनादयो।

    238.Hiyyodivasaṃupādāya tato āsannāni katipayāni divasāni purimāni nāma honti, purimānīti ca pubbakāni, atītānīti attho. Tato paranti yathā vuttaatītadivasato anantaraṃ paraṃ purimataraṃ atisayena purimattā. Iti imesu dvīsu pavattito yathākkamaṃ purimapurimatarabhāvo, evaṃ santepi yadettha ‘‘purimatara’’nti vuttaṃ, tato pabhuti yaṃ yaṃ oraṃ, taṃ taṃ paraṃ, yaṃ yaṃ paraṃ, taṃ taṃ ‘‘purimatara’’nti vuttaṃ hoti. Kutūhalayuttā sālā kutūhalasālā yathā ‘‘ājaññaratho’’ti. Ime dassanādayo.

    अयथाभूतगुणेहीति अयथाभूतं मिच्छादीपितअत्थमत्तेनेव उग्घोसितगुणेहि समुग्गतो घोसितो। तरन्ति अतिक्‍कमन्ति एतेनाति तित्थं, अग्गमग्गो। दिट्ठिगतिकमग्गो पन अयथाभूतोपि तेसं तथा वितरणं उपादाय तित्थन्ति वोहरीयतीति तं करोन्ता तित्थकरा। ओसरतीति पविसति।

    Ayathābhūtaguṇehīti ayathābhūtaṃ micchādīpitaatthamatteneva ugghositaguṇehi samuggato ghosito. Taranti atikkamanti etenāti titthaṃ, aggamaggo. Diṭṭhigatikamaggo pana ayathābhūtopi tesaṃ tathā vitaraṇaṃ upādāya titthanti voharīyatīti taṃ karontā titthakarā. Osaratīti pavisati.

    २३९. सहितन्ति पुब्बापराविरुद्धं। न किञ्‍चि जातन्ति पटिञ्‍ञादोसहेतुदोसउदाहरणदोसदुट्ठदोसताय न किञ्‍चि जातं। तेनाह ‘‘आरोपितो ते वादो’’ति। वदन्ति तेन परिभासन्तीति वादो दोसो। सभावक्‍कोसेनाति सभावतो पवत्तकोट्ठासेन।

    239.Sahitanti pubbāparāviruddhaṃ. Na kiñci jātanti paṭiññādosahetudosaudāharaṇadosaduṭṭhadosatāya na kiñci jātaṃ. Tenāha ‘‘āropito te vādo’’ti. Vadanti tena paribhāsantīti vādo doso. Sabhāvakkosenāti sabhāvato pavattakoṭṭhāsena.

    २४०. पीळेय्याति मधुभण्डेन सह भाजने पीळेत्वा ददेय्य। सब्रह्मचारीहि सम्पयोजेत्वाति सहधम्मिकेहि विहेठनपयोगं कत्वा, तेनाह ‘‘विवादं कत्वा’’ति।

    240.Pīḷeyyāti madhubhaṇḍena saha bhājane pīḷetvā dadeyya. Sabrahmacārīhi sampayojetvāti sahadhammikehi viheṭhanapayogaṃ katvā, tenāha ‘‘vivādaṃ katvā’’ti.

    २४१. इतरीतरेनाति पणीततो इतरेन। तेनाह ‘‘लामकलामकेना’’ति।

    241.Itarītarenāti paṇītato itarena. Tenāha ‘‘lāmakalāmakenā’’ti.

    २४२. भत्तकोसकेनाति कोसकभत्तेन, खुद्दकसरावभत्तकेनाति अत्थो। बेलुवमत्तभत्ताहाराति बिल्‍लपमाणभत्तभोजना। ओट्ठवट्टियाति मुखवट्टिया। सब्बाकारेनेवाति सब्बप्पकारेनेव। अनप्पाहारोति न वत्तब्बो कदाचि अप्पाहारोति कत्वा। तत्थ अतिविय अञ्‍ञेहि अविसय्हं अप्पाहारतं भगवतो दस्सेतुं ‘‘पधानभूमिय’’न्तिआदि वुत्तं। मयाति निस्सक्‍कवचनं। विसेसतराति तेन धम्मेन विसेसवन्ततरा।

    242.Bhattakosakenāti kosakabhattena, khuddakasarāvabhattakenāti attho. Beluvamattabhattāhārāti billapamāṇabhattabhojanā. Oṭṭhavaṭṭiyāti mukhavaṭṭiyā. Sabbākārenevāti sabbappakāreneva. Anappāhāroti na vattabbo kadāci appāhāroti katvā. Tattha ativiya aññehi avisayhaṃ appāhārataṃ bhagavato dassetuṃ ‘‘padhānabhūmiya’’ntiādi vuttaṃ. Mayāti nissakkavacanaṃ. Visesatarāti tena dhammena visesavantatarā.

    वतसमादानवसेनेव पंसुकूलं धारेन्तीति पंसुकूलिकाति आह – ‘‘समादिन्‍नपंसुकूलिकङ्गा’’ति, सद्दत्थो पन ‘‘विसुद्धिमग्गे’’ (विसुद्धि॰ १.२४) वुत्तनयेन वेदितब्बो। पिण्डपातिका सपदानचारिनोतिआदीसुपि एसेव नयो। तत्थ तत्थ सत्थेन छिन्दितत्ता सत्थलूखानि। यं यं सप्पायं, तस्सेव गहणं उच्‍चिनन्ति आह ‘‘उच्‍चिनित्वा…पे॰… थिरट्ठानमेव गहेत्वा’’ति। अलाबुलोमसानीति अलाबुलोमानि विय सुखुमतरानि चीवरसुत्तंसूनि एतेसं सन्तीति अलाबुलोमसानि। पातितसाणपंसुकूलन्ति कळेवरेन सद्धिं छड्डितसाणमयं पंसुकूलं, यं तुम्बमत्ते पुळवे ओधुनित्वा सत्था गण्हि।

    Vatasamādānavaseneva paṃsukūlaṃ dhārentīti paṃsukūlikāti āha – ‘‘samādinnapaṃsukūlikaṅgā’’ti, saddattho pana ‘‘visuddhimagge’’ (visuddhi. 1.24) vuttanayena veditabbo. Piṇḍapātikā sapadānacārinotiādīsupi eseva nayo. Tattha tattha satthena chinditattā satthalūkhāni. Yaṃ yaṃ sappāyaṃ, tasseva gahaṇaṃ uccinanti āha ‘‘uccinitvā…pe… thiraṭṭhānameva gahetvā’’ti. Alābulomasānīti alābulomāni viya sukhumatarāni cīvarasuttaṃsūni etesaṃ santīti alābulomasāni. Pātitasāṇapaṃsukūlanti kaḷevarena saddhiṃ chaḍḍitasāṇamayaṃ paṃsukūlaṃ, yaṃ tumbamatte puḷave odhunitvā satthā gaṇhi.

    ‘‘यथापि भमरो पुप्फ’’न्तिआदिना (ध॰ प॰ ४९) वुत्तं मधुकरभिक्खाचारवतं ‘‘पिण्डियालोपभोजनं निस्साय पब्बज्‍जा’’ति (महाव॰ ७३, १२८) वचनतो भिक्खूनं पकतिभूतं वतन्ति वुत्तं ‘‘उञ्छासके वते रता’’ति। वत-सद्दो चेत्थ पकतिवतसङ्खातं सकवतं वदति। तेनाह ‘‘उञ्छाचरियसङ्खाते भिक्खूनं पकतिवते’’ति। उच्‍चनीचघरद्वारट्ठायिनोति महन्तखुद्दकगेहानं बहिद्वारकोट्ठकट्ठायिनो। कबरमिस्सकं भत्तं संहरित्वाति कणाजकमिस्सकं भत्तं सम्पिण्डित्वा। उम्मारतो पट्ठायाति घरुम्मारतो पट्ठाय।

    ‘‘Yathāpi bhamaro puppha’’ntiādinā (dha. pa. 49) vuttaṃ madhukarabhikkhācāravataṃ ‘‘piṇḍiyālopabhojanaṃ nissāya pabbajjā’’ti (mahāva. 73, 128) vacanato bhikkhūnaṃ pakatibhūtaṃ vatanti vuttaṃ ‘‘uñchāsake vate ratā’’ti. Vata-saddo cettha pakativatasaṅkhātaṃ sakavataṃ vadati. Tenāha ‘‘uñchācariyasaṅkhāte bhikkhūnaṃ pakativate’’ti. Uccanīcagharadvāraṭṭhāyinoti mahantakhuddakagehānaṃ bahidvārakoṭṭhakaṭṭhāyino. Kabaramissakaṃ bhattaṃ saṃharitvāti kaṇājakamissakaṃ bhattaṃ sampiṇḍitvā. Ummārato paṭṭhāyāti gharummārato paṭṭhāya.

    चीवरानुग्गहत्थन्ति चीवरानुरक्खणत्थं। एत्थ च यस्मा बुद्धा नाम सदेवके लोके अनुत्तरं पुञ्‍ञक्खेत्तं, सा चस्स पुञ्‍ञक्खेत्तता परमुक्‍कंसगता, तस्मा सत्तानं तादिसं उपकारं आचिक्खित्वा ते च अनुग्गण्हन्ता गहपतिचीवरं सादियन्ति, चतुपच्‍चयसन्तोसे पन ने परमुक्‍कंसगता एवाति दट्ठब्बं।

    Cīvarānuggahatthanti cīvarānurakkhaṇatthaṃ. Ettha ca yasmā buddhā nāma sadevake loke anuttaraṃ puññakkhettaṃ, sā cassa puññakkhettatā paramukkaṃsagatā, tasmā sattānaṃ tādisaṃ upakāraṃ ācikkhitvā te ca anuggaṇhantā gahapaticīvaraṃ sādiyanti, catupaccayasantose pana ne paramukkaṃsagatā evāti daṭṭhabbaṃ.

    २४४. सप्पच्‍चयन्ति सहेतुकं सकारणं हुत्वा धम्मं देसेतीति अयमेत्थ अत्थो। चोदको पन अधिप्पायं अजानन्तो ‘‘किं पना’’तिआदिमाह। इतरो ‘‘नो न देसेती’’तिआदिना अधिप्पायं विवरति। निदानन्ति चेत्थ ञापकं उप्पत्तिकारणं अधिप्पेतं, तञ्‍च तस्स तस्स अनुप्पत्तियुत्तस्स अत्थस्स पटिपक्खहरणतो ‘‘सप्पाटिहारिय’’न्ति वुच्‍चतीति आह ‘‘पुरिमस्सेवेतं वेवचन’’न्ति। रागादीनं वा पटिहरणं पटिहारियं, तदेव पाटिहारियं, सह पाटिहारियेनाति सप्पाटिहारियं। रागादिपटिसेधवसेनेव हि सत्था धम्मं देसेति।

    244.Sappaccayanti sahetukaṃ sakāraṇaṃ hutvā dhammaṃ desetīti ayamettha attho. Codako pana adhippāyaṃ ajānanto ‘‘kiṃ panā’’tiādimāha. Itaro ‘‘no na desetī’’tiādinā adhippāyaṃ vivarati. Nidānanti cettha ñāpakaṃ uppattikāraṇaṃ adhippetaṃ, tañca tassa tassa anuppattiyuttassa atthassa paṭipakkhaharaṇato ‘‘sappāṭihāriya’’nti vuccatīti āha ‘‘purimassevetaṃvevacana’’nti. Rāgādīnaṃ vā paṭiharaṇaṃ paṭihāriyaṃ, tadeva pāṭihāriyaṃ, saha pāṭihāriyenāti sappāṭihāriyaṃ. Rāgādipaṭisedhavaseneva hi satthā dhammaṃ deseti.

    २४५. तस्स तस्स पञ्हस्साति यं यं पञ्हं परो अभिसङ्खरित्वा भगवन्तं उपसङ्कमित्वा पुच्छति, तस्स तस्स पञ्हस्स। उपरि आगमनवादपथन्ति विस्सज्‍जने कते ततो उपरि आगच्छनकं वादमग्गं। विसेसेत्वा वदन्तोति वत्तति, ‘‘भो गोतम, वत्तुमरहती’’ति अत्तनो वादभेदनत्थं आहतं कारणं अत्तनो मारणत्थं आवुधं निदस्सेन्तो विय विसेसेत्वा वदन्तो पहारकेन वचनेन। अन्तरन्तरेति मया वुच्‍चमानकथापबन्धस्स अन्तरन्तरे। ददेय्य वदेय्य। एवरूपेसु ठानेसूति परवादीहि सद्धिं वादपटिवादट्ठानेसु। ते निग्गहेतुं मया देसितं सुत्तपदं आनेत्वा ममयेव अनुसासनिं ओवादं पच्‍चासीसन्ति

    245.Tassatassa pañhassāti yaṃ yaṃ pañhaṃ paro abhisaṅkharitvā bhagavantaṃ upasaṅkamitvā pucchati, tassa tassa pañhassa. Upari āgamanavādapathanti vissajjane kate tato upari āgacchanakaṃ vādamaggaṃ. Visesetvā vadantoti vattati, ‘‘bho gotama, vattumarahatī’’ti attano vādabhedanatthaṃ āhataṃ kāraṇaṃ attano māraṇatthaṃ āvudhaṃ nidassento viya visesetvā vadanto pahārakena vacanena. Antarantareti mayā vuccamānakathāpabandhassa antarantare. Dadeyya vadeyya. Evarūpesu ṭhānesūti paravādīhi saddhiṃ vādapaṭivādaṭṭhānesu. Te niggahetuṃ mayā desitaṃ suttapadaṃ ānetvā mamayeva anusāsaniṃ ovādaṃ paccāsīsanti.

    २४६. सम्पादेमीति मनोरथं सम्पादेमि। परिपूरेमीति अज्झासयं परिपूरेमि। अधिसीलेति अधिके उत्तमसीले। सावकसीलतो च पच्‍चेकबुद्धसीलतो च बुद्धानं सीलं अधिकं उक्‍कट्ठं परमुक्‍कंसतो अनञ्‍ञसाधारणभावतो। तेनाह ‘‘बुद्धसीलं नाम कथित’’न्ति। ठानुप्पत्तिकपञ्‍ञाति तत्थ तत्थ ठानसो उप्पन्‍नपञ्‍ञा। तेनाह ‘‘तत्था’’तिआदि। अवसेसा पञ्‍ञाति इध पाळियं आगता अनागता च यथावुत्तञाणद्वयविनिमुत्ता पञ्‍ञा।

    246.Sampādemīti manorathaṃ sampādemi. Paripūremīti ajjhāsayaṃ paripūremi. Adhisīleti adhike uttamasīle. Sāvakasīlato ca paccekabuddhasīlato ca buddhānaṃ sīlaṃ adhikaṃ ukkaṭṭhaṃ paramukkaṃsato anaññasādhāraṇabhāvato. Tenāha ‘‘buddhasīlaṃ nāma kathita’’nti. Ṭhānuppattikapaññāti tattha tattha ṭhānaso uppannapaññā. Tenāha ‘‘tatthā’’tiādi. Avasesā paññāti idha pāḷiyaṃ āgatā anāgatā ca yathāvuttañāṇadvayavinimuttā paññā.

    २४७. विसेसाधिगमानन्ति सतिपट्ठानादीनं अधिगन्धब्बविसेसानं। अभिञ्‍ञा नाम छ अभिञ्‍ञा, तासु उक्‍कट्ठनिद्देसेन छळभिञ्‍ञारहतोव अग्गमग्गपञ्‍ञा इध अभिञ्‍ञाति अधिप्पेता, तस्स वोसानं परियोसानं पारमी परमुक्‍कंसाति अवकंसाति च अग्गफलं वुच्‍चतीति आह ‘‘अभिञ्‍ञा…पे॰… अरहत्तं पत्ता’’ति।

    247.Visesādhigamānanti satipaṭṭhānādīnaṃ adhigandhabbavisesānaṃ. Abhiññā nāma cha abhiññā, tāsu ukkaṭṭhaniddesena chaḷabhiññārahatova aggamaggapaññā idha abhiññāti adhippetā, tassa vosānaṃ pariyosānaṃ pāramī paramukkaṃsāti avakaṃsāti ca aggaphalaṃ vuccatīti āha ‘‘abhiññā…pe… arahattaṃ pattā’’ti.

    उपायपधानेति अरियफलाधिगमनस्स उपायभूते पधाने। ‘‘अनुप्पन्‍नपापकानुप्पादादिअत्था’’ति गहिता तथेव होन्ति, तं अत्थं साधेन्तियेवाति एतस्स अत्थस्स दीपको सम्मा-सद्दोति यथाअधिप्पेतत्थस्स अनुप्पन्‍नपापकानुप्पादादिनो उपायभूते, पधानउपायभूतेति अत्थो। सम्मा-सद्दस्स वा योनिसो अत्थदीपकतं सन्धाय ‘‘योनिसो पधाने’’ति वुत्तं। छन्दं जनेतीति कत्तुकम्यताकुसलच्छन्दं उप्पादेति पवत्तेति वा। वायमतीति पयोगपरक्‍कमं करोति। वीरियं आरभतीति कायिकचेतसिकवीरियं करोति। चित्तं उक्खिपतीति तेनेव सहजातवीरियेन कोसज्‍जपक्खतो चित्तं उक्खिपति। पदहतीति सम्मप्पधानभूतं वीरियं पवत्तेति। पटिपाटिया पनेतानि चत्तारि पदानि आसेवनाभावनाबहुलीकम्मसातच्‍चकिरियाहि योजेतब्बानि। ‘‘पदहती’’ति वा इमिना आसेवनादीहि सद्धिं सिखापत्तं उस्सोळ्हिवीरियं योजेतब्बं। वड्ढिया परिपूरणत्थन्ति यावता भावनापारिपूरिया परिपूरणत्थं। या ठितीति या कुसलानं धम्मानं पटिपक्खविगमेन अवट्ठिति। सो असम्मोसोति सो अविनासो। यं वेपुल्‍लन्ति यो सब्बसो विपुलभावो महन्तता। भावनापारिपूरीति भावनाय परिपूरिता। अत्थोतिपि वेदितब्बं पुरिमपच्छिमपदानं समानत्थभावतो।

    Upāyapadhāneti ariyaphalādhigamanassa upāyabhūte padhāne. ‘‘Anuppannapāpakānuppādādiatthā’’ti gahitā tatheva honti, taṃ atthaṃ sādhentiyevāti etassa atthassa dīpako sammā-saddoti yathāadhippetatthassa anuppannapāpakānuppādādino upāyabhūte, padhānaupāyabhūteti attho. Sammā-saddassa vā yoniso atthadīpakataṃ sandhāya ‘‘yoniso padhāne’’ti vuttaṃ. Chandaṃ janetīti kattukamyatākusalacchandaṃ uppādeti pavatteti vā. Vāyamatīti payogaparakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikavīriyaṃ karoti. Cittaṃ ukkhipatīti teneva sahajātavīriyena kosajjapakkhato cittaṃ ukkhipati. Padahatīti sammappadhānabhūtaṃ vīriyaṃ pavatteti. Paṭipāṭiyā panetāni cattāri padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni. ‘‘Padahatī’’ti vā iminā āsevanādīhi saddhiṃ sikhāpattaṃ ussoḷhivīriyaṃ yojetabbaṃ. Vaḍḍhiyā paripūraṇatthanti yāvatā bhāvanāpāripūriyā paripūraṇatthaṃ. Yā ṭhitīti yā kusalānaṃ dhammānaṃ paṭipakkhavigamena avaṭṭhiti. So asammosoti so avināso. Yaṃ vepullanti yo sabbaso vipulabhāvo mahantatā. Bhāvanāpāripūrīti bhāvanāya paripūritā. Atthotipi veditabbaṃ purimapacchimapadānaṃ samānatthabhāvato.

    पुब्बभागपटिपदा कथितातंतंविसेसाधिगमस्स पटिपदाविभावनाय आरद्धत्ता। अकुसलानं धम्मानं अनुप्पज्‍जनेन अनत्थावहता नाम नत्थीति वुत्तं – ‘‘उप्पज्‍जमाना’’ति वचनं उप्पन्‍नानं रासन्तरभावेन गहितत्ता। तथा कुसलानं धम्मानं उप्पज्‍जनेनाति वुत्तं – अनुप्पज्‍जमानाति वचनं उप्पन्‍नानं रासन्तरभावेन गहितत्ता। निरुज्झमानाति पटिपक्खसमायोगेन विनस्समाना, न खणनिरोधवसेन निरुज्झमाना।

    Pubbabhāgapaṭipadā kathitātaṃtaṃvisesādhigamassa paṭipadāvibhāvanāya āraddhattā. Akusalānaṃ dhammānaṃ anuppajjanena anatthāvahatā nāma natthīti vuttaṃ – ‘‘uppajjamānā’’ti vacanaṃ uppannānaṃ rāsantarabhāvena gahitattā. Tathā kusalānaṃ dhammānaṃ uppajjanenāti vuttaṃ – anuppajjamānāti vacanaṃ uppannānaṃ rāsantarabhāvena gahitattā. Nirujjhamānāti paṭipakkhasamāyogena vinassamānā, na khaṇanirodhavasena nirujjhamānā.

    लोभादयो वेदितब्बा, ये आरद्धविपस्सकानं उप्पज्‍जनारहा। सकिं उप्पज्‍जित्वाति सभावकथनमत्तमेतं। एकवारमेव हि मग्गो उप्पज्‍जति। निरुज्झमानोति सरसेनेव निरुज्झमानो। न हि तस्स पटिपक्खसमायोगो नाम अत्थि। फलस्साति अनन्तरकालेव उप्पज्‍जनकफलस्स। पच्‍चयं दत्वाव निरुज्झतीति इमिना मग्गो सम्पति आयतिञ्‍च एकन्तेनेव अत्थावहोति दस्सेति। पुरिमस्मिम्पीति ‘‘अनुप्पन्‍ना मे कुसला धम्मा अनुप्पज्‍जमाना अनत्थाय संवत्तेय्यु’’न्ति एतस्मिं ततियवारेपि। ‘‘समथविपस्सना गहेतब्बा’’ति वुत्तं अट्ठकथायं, तं पन मग्गस्स अनुप्पन्‍नताय सब्भावतो, अनुप्पज्‍जमाने च तस्मिं वट्टानत्थसब्भावतोति मग्गस्सपि साधारणभावतो न युत्तन्ति पटिक्खिपति। यदि समथविपस्सनानम्पि अनुप्पत्ति अनत्थावहा, मग्गस्स अनुप्पत्तिया वत्तब्बं नत्थीति।

    Lobhādayo veditabbā, ye āraddhavipassakānaṃ uppajjanārahā. Sakiṃ uppajjitvāti sabhāvakathanamattametaṃ. Ekavārameva hi maggo uppajjati. Nirujjhamānoti saraseneva nirujjhamāno. Na hi tassa paṭipakkhasamāyogo nāma atthi. Phalassāti anantarakāleva uppajjanakaphalassa. Paccayaṃ datvāva nirujjhatīti iminā maggo sampati āyatiñca ekanteneva atthāvahoti dasseti. Purimasmimpīti ‘‘anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyu’’nti etasmiṃ tatiyavārepi. ‘‘Samathavipassanā gahetabbā’’ti vuttaṃ aṭṭhakathāyaṃ, taṃ pana maggassa anuppannatāya sabbhāvato, anuppajjamāne ca tasmiṃ vaṭṭānatthasabbhāvatoti maggassapi sādhāraṇabhāvato na yuttanti paṭikkhipati. Yadi samathavipassanānampi anuppatti anatthāvahā, maggassa anuppattiyā vattabbaṃ natthīti.

    महन्तं , गारवं होति, तस्मा ‘‘सङ्घगारवेन यथारुचि वन्दितुं न लभामी’’ति सङ्घेन सह न निक्खमि। एत्तकं धातूनं निधानं नाम अञ्‍ञत्र नत्थि, महाधातुनिधानतो हि नीहरित्वा कतिपया धातुयो तत्थ तत्थ चेतिये उपनीता, इध पन रामगामथूपे विनट्ठे नागभवनं पविट्ठा दोणमत्ता धातुयो उपनीता। अतिमन्दानि नोति ननु अतिविय मन्दानि।

    Mahantaṃ, gāravaṃ hoti, tasmā ‘‘saṅghagāravena yathāruci vandituṃ na labhāmī’’ti saṅghena saha na nikkhami. Ettakaṃ dhātūnaṃ nidhānaṃ nāma aññatra natthi, mahādhātunidhānato hi nīharitvā katipayā dhātuyo tattha tattha cetiye upanītā, idha pana rāmagāmathūpe vinaṭṭhe nāgabhavanaṃ paviṭṭhā doṇamattā dhātuyo upanītā. Atimandāni noti nanu ativiya mandāni.

    संविज्‍जित्वाति ‘‘कथञ्हि नाम मादिसो ईदिसं अनत्थं पापुणिस्सती’’ति संवेगं जनेत्वा। ईदिसं नाम मादिसं आरब्भ वत्तब्बन्ति किं वदतीति तं वचनं अनादियन्तो।

    Saṃvijjitvāti ‘‘kathañhi nāma mādiso īdisaṃ anatthaṃ pāpuṇissatī’’ti saṃvegaṃ janetvā. Īdisaṃ nāma mādisaṃ ārabbha vattabbanti kiṃ vadatīti taṃ vacanaṃ anādiyanto.

    सन्तसमापत्तितो अञ्‍ञं सन्थम्भनकारणं बलवं नत्थीति ततो परिहीनो सम्मापटिपत्तियं पतिट्ठा कथं भविस्सतीति आह ‘‘सन्ताय…पे॰… न सक्‍कोती’’ति। न हि महारज्‍जुया छिन्‍नाय सुत्ततन्तू सन्थम्भेतुं सक्‍कोन्तीति। समथे दस्सेत्वा तेन समानगतिका इमस्मिं विसये विपस्सनापीति इमिना अधिप्पायेनाह ‘‘एवं उप्पन्‍ना समथविपस्सना…पे॰… संवत्तन्ती’’ति।

    Santasamāpattito aññaṃ santhambhanakāraṇaṃ balavaṃ natthīti tato parihīno sammāpaṭipattiyaṃ patiṭṭhā kathaṃ bhavissatīti āha ‘‘santāya…pe… na sakkotī’’ti. Na hi mahārajjuyā chinnāya suttatantū santhambhetuṃ sakkontīti. Samathe dassetvā tena samānagatikā imasmiṃ visaye vipassanāpīti iminā adhippāyenāha ‘‘evaṃ uppannā samathavipassanā…pe… saṃvattantī’’ti.

    कासावन्ति कासाववत्थं। कच्छं पीळेत्वा निवत्थन्ति पच्छिमं ओवट्टिकं पीळेन्तो विय दळ्हं कत्वा निवत्थं अद्दसंसूति योजना।

    Kāsāvanti kāsāvavatthaṃ. Kacchaṃ pīḷetvā nivatthanti pacchimaṃ ovaṭṭikaṃ pīḷento viya daḷhaṃ katvā nivatthaṃ addasaṃsūti yojanā.

    वुत्तनयेनाति (अ॰ नि॰ टी॰ १.१.३९४) ‘‘कामा नामेते अनिच्‍चा दुक्खा विपरिणामधम्मा’’तिआदिना वत्थुकामकिलेसकामेसु आदीनवदस्सनपुब्बकनेक्खम्मपटिपत्तिया छन्दरागं विक्खम्भयतो समुच्छिन्दन्तस्स च ‘‘अनुप्पन्‍नो च कामासवो न उप्पज्‍जती’’तिआदिना हेट्ठा सब्बासवसुत्तवण्णनादीसु (म॰ नि॰ १.१५ आदयो; म॰ नि॰ अट्ठ॰ १.१५ आदयो) वुत्तनयेन। आरम्मणरसं अनुभवित्वा निरुद्धविपाकोति तदारम्मणमाह। अनुभवित्वा भवित्वा च विगतं भूतविगतं। अनुभूतभूता हि भूततासामञ्‍ञेन भूत-सद्देन वुत्ता। सामञ्‍ञमेव हि उपसग्गेन विसेसीयतीति। अनुभूतसद्दो च कम्मवचनिच्छाय अभावतो अनुभवकवाचको दट्ठब्बो। विपाको आरम्मणे उप्पज्‍जित्वा निरुद्धो भुत्वाविगतोति वत्तब्बतं अरहति, विकप्पगाहवसेन रागादीहि तब्बिपक्खेहि च अकुसलं कुसलञ्‍च कम्मं आरम्मणरसं अनुभवित्वा विगतन्ति वत्तब्बतं अरहति। यथावुत्तो पन विपाको केवलं आरम्मणरसानुभवनवसेनेव पवत्ततीति अनुभवित्वा विगतत्ता निप्परियायेनेव वुत्तो, तस्स च तथा वुत्तत्ता कम्मं भवित्वा विगतपरियायेन, यं ‘‘उप्पन्‍नानं अकुसलानं धम्मानं पहानाय, उप्पन्‍नानं कुसलानं धम्मानं ठितिया’’ति एत्थ ‘‘उप्पन्‍न’’न्ति गहेत्वा तंसदिसानं पहानं, वुद्धि च वुत्ता। विपच्‍चितुं ओकासकरणवसेन उप्पतितं अतीतकम्मञ्‍च ततो उप्पज्‍जितुं आरद्धो अनागतो विपाको च ‘‘ओकासकतुप्पन्‍नो’’ति वुत्तो। यं उप्पन्‍नसद्देन विनापि विञ्‍ञायमानं उप्पन्‍नं सन्धाय ‘‘नाहं, भिक्खवे, सञ्‍चेतनिकान’’न्तिआदि (अ॰ नि॰ १०.२१७, २१९) वुत्तं।

    Vuttanayenāti (a. ni. ṭī. 1.1.394) ‘‘kāmā nāmete aniccā dukkhā vipariṇāmadhammā’’tiādinā vatthukāmakilesakāmesu ādīnavadassanapubbakanekkhammapaṭipattiyā chandarāgaṃ vikkhambhayato samucchindantassa ca ‘‘anuppanno ca kāmāsavo na uppajjatī’’tiādinā heṭṭhā sabbāsavasuttavaṇṇanādīsu (ma. ni. 1.15 ādayo; ma. ni. aṭṭha. 1.15 ādayo) vuttanayena. Ārammaṇarasaṃ anubhavitvā niruddhavipākoti tadārammaṇamāha. Anubhavitvā bhavitvā ca vigataṃ bhūtavigataṃ. Anubhūtabhūtā hi bhūtatāsāmaññena bhūta-saddena vuttā. Sāmaññameva hi upasaggena visesīyatīti. Anubhūtasaddo ca kammavacanicchāya abhāvato anubhavakavācako daṭṭhabbo. Vipāko ārammaṇe uppajjitvā niruddho bhutvāvigatoti vattabbataṃ arahati, vikappagāhavasena rāgādīhi tabbipakkhehi ca akusalaṃ kusalañca kammaṃ ārammaṇarasaṃ anubhavitvā vigatanti vattabbataṃ arahati. Yathāvutto pana vipāko kevalaṃ ārammaṇarasānubhavanavaseneva pavattatīti anubhavitvā vigatattā nippariyāyeneva vutto, tassa ca tathā vuttattā kammaṃ bhavitvā vigatapariyāyena, yaṃ ‘‘uppannānaṃ akusalānaṃ dhammānaṃ pahānāya, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā’’ti ettha ‘‘uppanna’’nti gahetvā taṃsadisānaṃ pahānaṃ, vuddhi ca vuttā. Vipaccituṃ okāsakaraṇavasena uppatitaṃ atītakammañca tato uppajjituṃ āraddho anāgato vipāko ca ‘‘okāsakatuppanno’’ti vutto. Yaṃ uppannasaddena vināpi viññāyamānaṃ uppannaṃ sandhāya ‘‘nāhaṃ, bhikkhave, sañcetanikāna’’ntiādi (a. ni. 10.217, 219) vuttaṃ.

    तेसूति विपस्सनाय भूमिभूतेसु खन्धेसु। अनुसयितकिलेसाति अनुसयवसेन पवत्ता अप्पहीना मग्गेन पहातब्बा किलेसा अधिप्पेता। तेनाह ‘‘अतीता…पे॰… न वत्तब्बा’’ति। तेसञ्हि अम्बरुक्खोपमाय वत्तमानादिता न वत्तब्बा मग्गेन पहातब्बानं तादिसस्स विभागस्स अनुप्पज्‍जनतो। अप्पहीनाव होन्तीति इमिना अप्पहीनट्ठेन अनुसयट्ठोति दस्सेति। इदं भूमिलद्धुप्पन्‍नं नामाति इदं तेसु खन्धेसु उप्पत्तिरहकिलेसजातं ताय एव उप्पत्तिरहताय भूमिलद्धुप्पन्‍नं नाम, तेभूमकभूमिलद्धा नाम होतीति अत्थो। तासु तासु भूमीसूति मनुस्सदेवादिअत्तभावसङ्खातेसु उपादानक्खन्धेसु। तस्मिं तस्मिं सन्ताने अनुप्पत्तिअनापादितताय असमुग्घातिता। एत्थ च लद्धभूमिकं भूमिलद्धन्ति वुत्तं अग्गिआहितो विय।

    Tesūti vipassanāya bhūmibhūtesu khandhesu. Anusayitakilesāti anusayavasena pavattā appahīnā maggena pahātabbā kilesā adhippetā. Tenāha ‘‘atītā…pe… na vattabbā’’ti. Tesañhi ambarukkhopamāya vattamānāditā na vattabbā maggena pahātabbānaṃ tādisassa vibhāgassa anuppajjanato. Appahīnāva hontīti iminā appahīnaṭṭhena anusayaṭṭhoti dasseti. Idaṃbhūmiladdhuppannaṃ nāmāti idaṃ tesu khandhesu uppattirahakilesajātaṃ tāya eva uppattirahatāya bhūmiladdhuppannaṃ nāma, tebhūmakabhūmiladdhā nāma hotīti attho. Tāsu tāsu bhūmīsūti manussadevādiattabhāvasaṅkhātesu upādānakkhandhesu. Tasmiṃ tasmiṃ santāne anuppattianāpāditatāya asamugghātitā. Ettha ca laddhabhūmikaṃ bhūmiladdhanti vuttaṃ aggiāhito viya.

    ओकासकतुप्पन्‍न-सद्देपि च ओकासो कतो एतेनाति ओकासो कतो एतस्साति च अत्थद्वयेपि कत-सद्दस्स परनिपातो दट्ठब्बो। आहतखीररुक्खो विय निमित्तग्गाहवसेन अधिग्गहितं आरम्मणं, अनाहतखीररुक्खो विय अविक्खम्भितताय अन्तोगधकिलेसं आरम्मणं। निमित्तग्गाहकाविक्खम्भितकिलेसा वा पुग्गला आहतानाहतखीररुक्खसदिसा। पुरिमनयेनेवाति अविक्खम्भितुप्पन्‍ने विय ‘‘इमस्मिं नाम ठाने नुप्पज्‍जिस्सन्तीति न वत्तब्बा। कस्मा? असमुग्घातितत्ता’’ति योजेत्वा वित्थारेतब्बं।

    Okāsakatuppanna-saddepi ca okāso kato etenāti okāso kato etassāti ca atthadvayepi kata-saddassa paranipāto daṭṭhabbo. Āhatakhīrarukkho viya nimittaggāhavasena adhiggahitaṃ ārammaṇaṃ, anāhatakhīrarukkho viya avikkhambhitatāya antogadhakilesaṃ ārammaṇaṃ. Nimittaggāhakāvikkhambhitakilesā vā puggalā āhatānāhatakhīrarukkhasadisā. Purimanayenevāti avikkhambhituppanne viya ‘‘imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā. Kasmā? Asamugghātitattā’’ti yojetvā vitthāretabbaṃ.

    वुत्तं पटिसम्भिदामग्गे। तत्थ च मग्गेन पहीनकिलेसानमेव तिधा नवत्तब्बतं अपाकटं सुपाकटं कातुं अजातफलरुक्खो उपमाभावेन आगतो । अतीतादीनं अप्पहीनता दस्सनत्थम्पि ‘‘जातफलरुक्खेन दीपेतब्ब’’न्ति वुत्तं। तत्थ यथा अच्छिन्‍ने रुक्खे निब्बत्तारहानि फलानि छिन्‍ने अनुप्पज्‍जमानानि न कदाचि ससभावानि अहेसुं होन्ति भविस्सन्ति चाति तानि अतीतादिभावेन न वत्तब्बानि, एवं मग्गेन पहीनकिलेसा च दट्ठब्बा। यथा छेदे असति फलानि उप्पज्‍जिस्सन्ति, सति च नुप्पज्‍जिस्सन्तीति छेदस्स सात्थकता, एवं मग्गभावनाय च सात्थकता योजेतब्बा।

    Vuttaṃ paṭisambhidāmagge. Tattha ca maggena pahīnakilesānameva tidhā navattabbataṃ apākaṭaṃ supākaṭaṃ kātuṃ ajātaphalarukkho upamābhāvena āgato. Atītādīnaṃ appahīnatā dassanatthampi ‘‘jātaphalarukkhena dīpetabba’’nti vuttaṃ. Tattha yathā acchinne rukkhe nibbattārahāni phalāni chinne anuppajjamānāni na kadāci sasabhāvāni ahesuṃ honti bhavissanti cāti tāni atītādibhāvena na vattabbāni, evaṃ maggena pahīnakilesā ca daṭṭhabbā. Yathā chede asati phalāni uppajjissanti, sati ca nuppajjissantīti chedassa sātthakatā, evaṃ maggabhāvanāya ca sātthakatā yojetabbā.

    तेपि पजहतियेव किलेसप्पहानेनेव तेसम्पि अनुप्पत्तिधम्मतापादनतो। अभिसङ्खारविञ्‍ञाणस्साति पटिसन्धिविञ्‍ञाणस्स। उपादिन्‍नअनुपादिन्‍नतोति उपादिन्‍नखन्धतो चेव किलेसतो च। उपपत्तिवसेन वुट्ठानं दस्सेतुमाह – ‘‘भववसेन पना’’तिआदि। ये सोतापन्‍नस्स सत्त भवा अप्पहीना, ततो पञ्‍च ठपेत्वा इतरे द्वे ‘‘सुगतिभवेकदेसा’’ति अधिप्पेता। सुगतिकामभवतोति सुगतिभवेकदेसभूतकामभवतो। अरहत्तमग्गो रूपारूपभवतो वुट्ठाति उद्धम्भागियसंयोजनसमुग्घातभावतो। यदि अरहत्तमग्गो एव अरियमग्गो सिया, सो एव सब्बकिलेसे पजहेय्य, सब्बभवेहिपि वुट्ठहेय्य। यस्मा पन ओधिसोव किलेसा पहीयन्ति, तस्मा हेट्ठिमहेट्ठिममग्गेहि पहीनावसेसे किलेसे सो पजहति, इति इमं सामत्थियं सन्धाय ‘‘सब्बभवेहि वुट्ठातियेवातिपि वदन्ती’’ति वुत्तं। तथा हि सो एव ‘‘वजिरूपमो’’ति वुत्तो।

    Tepi pajahatiyeva kilesappahāneneva tesampi anuppattidhammatāpādanato. Abhisaṅkhāraviññāṇassāti paṭisandhiviññāṇassa. Upādinnaanupādinnatoti upādinnakhandhato ceva kilesato ca. Upapattivasena vuṭṭhānaṃ dassetumāha – ‘‘bhavavasena panā’’tiādi. Ye sotāpannassa satta bhavā appahīnā, tato pañca ṭhapetvā itare dve ‘‘sugatibhavekadesā’’ti adhippetā. Sugatikāmabhavatoti sugatibhavekadesabhūtakāmabhavato. Arahattamaggo rūpārūpabhavato vuṭṭhāti uddhambhāgiyasaṃyojanasamugghātabhāvato. Yadi arahattamaggo eva ariyamaggo siyā, so eva sabbakilese pajaheyya, sabbabhavehipi vuṭṭhaheyya. Yasmā pana odhisova kilesā pahīyanti, tasmā heṭṭhimaheṭṭhimamaggehi pahīnāvasese kilese so pajahati, iti imaṃ sāmatthiyaṃ sandhāya ‘‘sabbabhavehi vuṭṭhātiyevātipi vadantī’’ti vuttaṃ. Tathā hi so eva ‘‘vajirūpamo’’ti vutto.

    होतु ताव वुत्तनयेन अनुप्पन्‍नानं अकुसलानं अनुप्पादाय, उप्पन्‍नानं उप्पन्‍नसदिसानं पहानाय अनुप्पत्तिधम्मतापादनाय मग्गभावना, अथ मग्गक्खणे कथं अनुप्पन्‍नानं कुसलानं उप्पादाय उप्पन्‍नानञ्‍च ठितिया भावना होति एकचित्तक्खणिकत्ता तस्साति चोदेति, इतरो ‘‘मग्गप्पवत्तियायेवा’’ति परिहारमाह। मग्गो हि कामञ्‍चेकचित्तक्खणिको, तथारूपो पनस्स पवत्तिविसेसो, यं अनुप्पन्‍ना कुसला धम्मा सातिसयं उप्पज्‍जन्ति, उप्पन्‍ना च सविसेसं पारिपूरिं पापुणन्ति। तेनाह ‘‘मग्गो ही’’तिआदि। किञ्‍चापि अरियमग्गो वत्तमानक्खणे अनुप्पन्‍नो नाम न होति, अनुप्पन्‍नपुब्बतं उपादाय उपचारवसेन तथा वुच्‍चतीति दस्सेतुं ‘‘अनागतपुब्बं ही’’तिआदि वुत्तं। अयमेवाति अयं मग्गस्स यथापच्‍चयपवत्ति एव ठिति नामाति, मग्गसमङ्गी पुग्गलो मग्गम्पि भावेन्तो एव तस्स ठितिया भावेतीति वत्तुं वट्टति

    Hotu tāva vuttanayena anuppannānaṃ akusalānaṃ anuppādāya, uppannānaṃ uppannasadisānaṃ pahānāya anuppattidhammatāpādanāya maggabhāvanā, atha maggakkhaṇe kathaṃ anuppannānaṃ kusalānaṃ uppādāya uppannānañca ṭhitiyā bhāvanā hoti ekacittakkhaṇikattā tassāti codeti, itaro ‘‘maggappavattiyāyevā’’ti parihāramāha. Maggo hi kāmañcekacittakkhaṇiko, tathārūpo panassa pavattiviseso, yaṃ anuppannā kusalā dhammā sātisayaṃ uppajjanti, uppannā ca savisesaṃ pāripūriṃ pāpuṇanti. Tenāha ‘‘maggo hī’’tiādi. Kiñcāpi ariyamaggo vattamānakkhaṇe anuppanno nāma na hoti, anuppannapubbataṃ upādāya upacāravasena tathā vuccatīti dassetuṃ ‘‘anāgatapubbaṃ hī’’tiādi vuttaṃ. Ayamevāti ayaṃ maggassa yathāpaccayapavatti eva ṭhiti nāmāti, maggasamaṅgī puggalo maggampi bhāvento eva tassa ṭhitiyā bhāvetīti vattuṃ vaṭṭati.

    उपसममानं गच्छतीति विक्खम्भनवसेन समुच्छेदवसेन किलेसे उपसमेन्तं वत्तति। पुब्बभागिन्द्रियानि एव वा अधिप्पेतानि। तेनेवाह ‘‘किलेसूपसमत्थं वा गच्छती’’ति।

    Upasamamānaṃ gacchatīti vikkhambhanavasena samucchedavasena kilese upasamentaṃ vattati. Pubbabhāgindriyāni eva vā adhippetāni. Tenevāha ‘‘kilesūpasamatthaṃ vā gacchatī’’ti.

    २४८. अधिमुच्‍चनट्ठेनाति (दी॰ नि॰ टी॰ २.१२९; अ॰ नि॰ टी॰ ३.८.६६) अधिकं सविसेसं मुच्‍चनट्ठेन, तेनाह ‘‘सुट्ठु मुच्‍चनट्ठो’’ति। एतेन सतिपि सब्बस्सपि रूपावचरज्झानस्स विक्खम्भनवसेन पटिपक्खतो विमुत्तभावे येन भावनाविसेसेन तं झानं सातिसयं पटिपक्खतो विमुच्‍चित्वा पवत्तति, सो भावनाविसेसो दीपितो। भवति हि समानजातियुत्तोपि भावनाविसेसेन पवत्तिआकारविसेसो। यथा तं सद्धाविमुत्ततो दिट्ठिप्पत्तस्स, तथा पच्‍चनीकधम्मेहि सुट्ठु विमुत्तताय एव अनिग्गहितभावेन निरासङ्कताय अभिरतिवसेन सुट्ठु अधिमुच्‍चनट्ठेनपि विमोक्खो। तेनाह ‘‘आरम्मणे चा’’तिआदि। अयं पनत्थोति अयं अधिमुच्‍चनत्थो पच्छिमविमोक्खे निरोधे नत्थि। केवलो विमुत्तत्थो एव तत्थ लब्भति, तं सयमेव परतो वक्खति।

    248.Adhimuccanaṭṭhenāti (dī. ni. ṭī. 2.129; a. ni. ṭī. 3.8.66) adhikaṃ savisesaṃ muccanaṭṭhena, tenāha ‘‘suṭṭhu muccanaṭṭho’’ti. Etena satipi sabbassapi rūpāvacarajjhānassa vikkhambhanavasena paṭipakkhato vimuttabhāve yena bhāvanāvisesena taṃ jhānaṃ sātisayaṃ paṭipakkhato vimuccitvā pavattati, so bhāvanāviseso dīpito. Bhavati hi samānajātiyuttopi bhāvanāvisesena pavattiākāraviseso. Yathā taṃ saddhāvimuttato diṭṭhippattassa, tathā paccanīkadhammehi suṭṭhu vimuttatāya eva aniggahitabhāvena nirāsaṅkatāya abhirativasena suṭṭhu adhimuccanaṭṭhenapi vimokkho. Tenāha ‘‘ārammaṇe cā’’tiādi. Ayaṃ panatthoti ayaṃ adhimuccanattho pacchimavimokkhe nirodhe natthi. Kevalo vimuttattho eva tattha labbhati, taṃ sayameva parato vakkhati.

    रूपीति येनायं ससन्ततिपरियापन्‍नेन रूपेन समन्‍नागतो, तं यस्स झानस्स हेतुभावेन विसिट्ठं रूपं होति। येन विसिट्ठेन रूपेन ‘‘रूपी’’ति वुच्‍चेय्य रूपी-सद्दस्स अतिसयत्थदीपनतो, तदेव ससन्ततिपरियापन्‍नरूपनिमित्तं झानमिव परमत्थतो रूपीभावसाधकन्ति दट्ठब्बं। तेनाह ‘‘अज्झत्त’’न्तिआदि। रूपज्झानं रूपं उत्तरपदलोपेन। रूपानीति पनेत्थ पुरिमपदलोपो दट्ठब्बो। तेन वुत्तं ‘‘नीलकसिणादीनि रूपानी’’ति।

    Rūpīti yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa jhānassa hetubhāvena visiṭṭhaṃ rūpaṃ hoti. Yena visiṭṭhena rūpena ‘‘rūpī’’ti vucceyya rūpī-saddassa atisayatthadīpanato, tadeva sasantatipariyāpannarūpanimittaṃ jhānamiva paramatthato rūpībhāvasādhakanti daṭṭhabbaṃ. Tenāha ‘‘ajjhatta’’ntiādi. Rūpajjhānaṃ rūpaṃ uttarapadalopena. Rūpānīti panettha purimapadalopo daṭṭhabbo. Tena vuttaṃ ‘‘nīlakasiṇādīni rūpānī’’ti.

    अन्तोअप्पनायं सुभन्ति आभोगो नत्थीति इमिना पुब्बाभोगवसेन अधिमुत्ति सियाति दस्सेति। एवञ्हेत्थ तथावत्तब्बतापत्तिचोदना अनवकासा होति। यस्मा सुविसुद्धेसु नीलादीसु वण्णकसिणेसु तत्थ कताधिकारानं अभिरतिवसेन सुट्ठु अधिमुत्ति सिया, तस्मा अट्ठकथायं तथा ततियो विमोक्खो संवण्णितो। यस्मा पन मेत्तादिवसेन पवत्तमाना भावना सत्ते अप्पटिकूलतो दहति, ते सुभतो अधिमुच्‍चित्वाव पवत्तति, तस्मा पटिसम्भिदामग्गे (पटि॰ म॰ १.२१२) ब्रह्मविहारभावना ‘‘सुभविमोक्खो’’ति वुत्ता, तयिदं उभयम्पि तेन तेन परियायेन वुत्तत्ता न विरुज्झतीति दट्ठब्बं।

    Antoappanāyaṃ subhanti ābhogo natthīti iminā pubbābhogavasena adhimutti siyāti dasseti. Evañhettha tathāvattabbatāpatticodanā anavakāsā hoti. Yasmā suvisuddhesu nīlādīsu vaṇṇakasiṇesu tattha katādhikārānaṃ abhirativasena suṭṭhu adhimutti siyā, tasmā aṭṭhakathāyaṃ tathā tatiyo vimokkho saṃvaṇṇito. Yasmā pana mettādivasena pavattamānā bhāvanā satte appaṭikūlato dahati, te subhato adhimuccitvāva pavattati, tasmā paṭisambhidāmagge (paṭi. ma. 1.212) brahmavihārabhāvanā ‘‘subhavimokkho’’ti vuttā, tayidaṃ ubhayampi tena tena pariyāyena vuttattā na virujjhatīti daṭṭhabbaṃ.

    सब्बसोति अनवसेसतो। न हि चतुन्‍नं अरूपक्खन्धानं एकदेसोपि तत्थ अवसिट्ठोति। विस्सट्ठत्ताति यथापरिच्छिन्‍ने काले निरोधितत्ता। उत्तमो विमोक्खो नाम अरियेहेव समापज्‍जितब्बतो, अरियफलपरियोसानत्ता दिट्ठेव धम्मे निब्बानप्पत्तिभावतो च।

    Sabbasoti anavasesato. Na hi catunnaṃ arūpakkhandhānaṃ ekadesopi tattha avasiṭṭhoti. Vissaṭṭhattāti yathāparicchinne kāle nirodhitattā. Uttamo vimokkho nāma ariyeheva samāpajjitabbato, ariyaphalapariyosānattā diṭṭheva dhamme nibbānappattibhāvato ca.

    २४९. अभिभवतीति अभिभु (दी॰ नि॰ टी॰ २.१७३; अ॰ नि॰ टी॰ ३.६.६१-६५) परिकम्मं, ञाणं वा। अभिभु आयतनं एतस्साति अभिभायतनं, झानं। अभिभवितब्बं वा आरम्मणसङ्खातं आयतनं एतस्साति अभिभायतनं, झानं। आरम्मणाभिभवनतो अभिभु च तं आयतनञ्‍च योगिनो सुखविसेसानं अधिट्ठानभावतो मनायतनधम्मायतनभावतो चातिपि ससम्पयुत्तं झानं अभिभायतनं। तेनाह ‘‘अभिभवनकारणानी’’तिआदि। तानीति अभिभायतनसञ्‍ञितानि झानानि। समापत्तितो वुट्ठितस्स आभोगो पुब्बभागभावनावसेन झानक्खणे पवत्तं अभिभवनाकारं गहेत्वा पवत्तोति दट्ठब्बो। परिकम्मवसेन अज्झत्तं रूपसञ्‍ञी, न अप्पनावसेन। न हि पटिभागनिमित्तारम्मणा अप्पना अज्झत्तविसया सम्भवति। तं पन अज्झत्त परिकम्मवसेन लद्धं कसिणनिमित्तं असुविसुद्धमेव होति, न बहिद्धा परिकम्मवसेन लद्धं विय विसुद्धं।

    249. Abhibhavatīti abhibhu (dī. ni. ṭī. 2.173; a. ni. ṭī. 3.6.61-65) parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Abhibhavitabbaṃ vā ārammaṇasaṅkhātaṃ āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Ārammaṇābhibhavanato abhibhu ca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato manāyatanadhammāyatanabhāvato cātipi sasampayuttaṃ jhānaṃ abhibhāyatanaṃ. Tenāha ‘‘abhibhavanakāraṇānī’’tiādi. Tānīti abhibhāyatanasaññitāni jhānāni. Samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāvasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavattoti daṭṭhabbo. Parikammavasena ajjhattaṃ rūpasaññī, na appanāvasena. Na hi paṭibhāganimittārammaṇā appanā ajjhattavisayā sambhavati. Taṃ pana ajjhatta parikammavasena laddhaṃ kasiṇanimittaṃ asuvisuddhameva hoti, na bahiddhā parikammavasena laddhaṃ viya visuddhaṃ.

    परित्तानीति यथालद्धानि सुप्पसरावमत्तानि। तेनाह ‘‘अवड्ढितानी’’ति। परित्तवसेनेवाति वण्णवसेन आभोगे विज्‍जमानेपि परित्तवसेनेव इदमभिभायतनं वुत्तं। परित्तता हेत्थ अभिभवनस्स कारणं। वण्णाभोगे सतिपि असतिपि अभिभायतनभावना नाम तिक्खपञ्‍ञस्सेव सम्भवति, न इतरस्साति ‘‘ञाणुत्तरिको पुग्गलो’’ति। अभिभवित्वा समापज्‍जतीति एत्थ अभिभवनं समापज्‍जनञ्‍च उपचारज्झानाधिगमसमनन्तरमेव अप्पनाझानुप्पादनन्ति आह ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति। सह निमित्तुप्पादेनाति च अप्पनापरिवासाभावस्स लक्खणवचनमेतं। यो ‘‘खिप्पाभिञ्‍ञो’’ति वुच्‍चति , ततोपि ञाणुत्तरस्सेव अभिभायतनभावना। एत्थाति एतस्मिं निमित्ते। अप्पनं पापेतीति भावना अप्पनं नेति।

    Parittānīti yathāladdhāni suppasarāvamattāni. Tenāha ‘‘avaḍḍhitānī’’ti. Parittavasenevāti vaṇṇavasena ābhoge vijjamānepi parittavaseneva idamabhibhāyatanaṃ vuttaṃ. Parittatā hettha abhibhavanassa kāraṇaṃ. Vaṇṇābhoge satipi asatipi abhibhāyatanabhāvanā nāma tikkhapaññasseva sambhavati, na itarassāti ‘‘ñāṇuttariko puggalo’’ti. Abhibhavitvā samāpajjatīti ettha abhibhavanaṃ samāpajjanañca upacārajjhānādhigamasamanantarameva appanājhānuppādananti āha ‘‘saha nimittuppādenevettha appanaṃ pāpetī’’ti. Saha nimittuppādenāti ca appanāparivāsābhāvassa lakkhaṇavacanametaṃ. Yo ‘‘khippābhiñño’’ti vuccati , tatopi ñāṇuttarasseva abhibhāyatanabhāvanā. Etthāti etasmiṃ nimitte. Appanaṃ pāpetīti bhāvanā appanaṃ neti.

    एत्थ च केचि ‘‘उप्पन्‍ने उपचारज्झाने तं आरब्भ ये हेट्ठिमन्तेन द्वे तयो जवनवारा पवत्तन्ति, ते उपचारज्झान पक्खिका एव, तदनन्तरञ्‍च भवङ्गपरिवासेन उपचारासेवनाय च विना अप्पना होति, सह निमित्तुप्पादेनेव अप्पनं पापेती’’ति वदन्ति, तं तेसं मतिमत्तं। न हि पारिवासिकपरिकम्मेन अप्पनावारो इच्छितो, नापि महग्गतप्पमाणज्झानेसु विय उपचारज्झाने एकन्ततो पच्‍चवेक्खणा इच्छितब्बा, तस्मा उपचारज्झानाधिगमतो परं कतिपयभवङ्गचित्तावसाने अप्पनं पापुणन्तो ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति वुत्तो। ‘‘सह निमित्तुप्पादेना’’ति च अधिप्पायिकमिदं वचनं, न नीतत्थं, अधिप्पायो वुत्तनयेनेव वेदितब्बो।

    Ettha ca keci ‘‘uppanne upacārajjhāne taṃ ārabbha ye heṭṭhimantena dve tayo javanavārā pavattanti, te upacārajjhāna pakkhikā eva, tadanantarañca bhavaṅgaparivāsena upacārāsevanāya ca vinā appanā hoti, saha nimittuppādeneva appanaṃ pāpetī’’ti vadanti, taṃ tesaṃ matimattaṃ. Na hi pārivāsikaparikammena appanāvāro icchito, nāpi mahaggatappamāṇajjhānesu viya upacārajjhāne ekantato paccavekkhaṇā icchitabbā, tasmā upacārajjhānādhigamato paraṃ katipayabhavaṅgacittāvasāne appanaṃ pāpuṇanto ‘‘saha nimittuppādenevettha appanaṃ pāpetī’’ti vutto. ‘‘Saha nimittuppādenā’’ti ca adhippāyikamidaṃ vacanaṃ, na nītatthaṃ, adhippāyo vuttanayeneva veditabbo.

    न अन्तोसमापत्तियं तदा तथारूपस्स आभोगस्स असम्भवतो, समापत्तितो वुट्ठितस्स आभोगो पुब्बभागभावनावसेन झानक्खणे पवत्तं अभिभवनाकारं गहेत्वा पवत्तोति दट्ठब्बं। अभिधम्मट्ठकथायं (ध॰ स॰ अट्ठ॰ २०४) पन ‘‘इमिना पनस्स पुब्बभागो कथितो’’ति वुत्तं। अन्तोसमापत्तियं तथा आभोगाभावे कस्मा ‘‘झानसञ्‍ञायपी’’ति वुत्तन्ति आह ‘‘अभिभव…पे॰… अत्थी’’ति।

    Na antosamāpattiyaṃ tadā tathārūpassa ābhogassa asambhavato, samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāvasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavattoti daṭṭhabbaṃ. Abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 204) pana ‘‘iminā panassa pubbabhāgo kathito’’ti vuttaṃ. Antosamāpattiyaṃ tathā ābhogābhāve kasmā ‘‘jhānasaññāyapī’’ti vuttanti āha ‘‘abhibhava…pe… atthī’’ti.

    वड्ढितप्पमाणानीति विपुलप्पमाणानीति अत्थो, न एकङ्गुलद्वङ्गुलादिवसेन वड्ढितप्पमाणानीति तथा वड्ढनस्सेवेत्थ असम्भवतो। तेनाह ‘‘महन्तानी’’ति।

    Vaḍḍhitappamāṇānīti vipulappamāṇānīti attho, na ekaṅguladvaṅgulādivasena vaḍḍhitappamāṇānīti tathā vaḍḍhanassevettha asambhavato. Tenāha ‘‘mahantānī’’ti.

    रूपे सञ्‍ञा रूपसञ्‍ञा, सा अस्स अत्थीति रूपसञ्‍ञी, न रूपसञ्‍ञी अरूपसञ्‍ञी। सञ्‍ञासीसेन झानं वदति। रूपसञ्‍ञाय अनुप्पादनमेवेत्थ अलाभिता। बहिद्धाव उप्पन्‍नन्ति बहिद्धावत्थुस्मिंयेव उप्पन्‍नं। अभिधम्मे पन ‘‘अज्झत्तं अरूपसञ्‍ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, अप्पमाणानि सुवण्णदुब्बण्णानी’’ति एवं चतुन्‍नं अभिभायतनानं आगतत्ता अभिधम्मट्ठकथायं (ध॰ स॰ अट्ठ॰ २०४) ‘‘कस्मा पन यथा सुत्तन्ते – ‘अज्झत्तं रूपसञ्‍ञी एको बहिद्धा रूपानि पस्सति परित्तानी’तिआदि वुत्तं, एवं अवत्वा इध चतूसुपि अभिभायतनेसु अज्झत्तं अरूपसञ्‍ञिताव वुत्ता’’ति चोदनं कत्वा ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति कारणं वत्वा ‘‘तत्थ वा हि इध वा बहिद्धारूपानेव अभिभवितब्बानि, तस्मा तानि नियमतो वत्तब्बानीति तत्रापि इधापि वुत्तानि। ‘अज्झत्तं अरूपसञ्‍ञी’ति इदं पन सत्थु देसनाविलासमत्तमेवा’’ति वुत्तं।

    Rūpe saññā rūpasaññā, sā assa atthīti rūpasaññī, na rūpasaññī arūpasaññī. Saññāsīsena jhānaṃ vadati. Rūpasaññāya anuppādanamevettha alābhitā. Bahiddhāva uppannanti bahiddhāvatthusmiṃyeva uppannaṃ. Abhidhamme pana ‘‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, appamāṇāni suvaṇṇadubbaṇṇānī’’ti evaṃ catunnaṃ abhibhāyatanānaṃ āgatattā abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 204) ‘‘kasmā pana yathā suttante – ‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānī’tiādi vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttā’’ti codanaṃ katvā ‘‘ajjhattarūpānaṃ anabhibhavanīyato’’ti kāraṇaṃ vatvā ‘‘tattha vā hi idha vā bahiddhārūpāneva abhibhavitabbāni, tasmā tāni niyamato vattabbānīti tatrāpi idhāpi vuttāni. ‘Ajjhattaṃ arūpasaññī’ti idaṃ pana satthu desanāvilāsamattamevā’’ti vuttaṃ.

    एत्थ च वण्णाभोगरहितानि सहितानि च सब्बानि ‘‘परित्तानि सुवण्णदुब्बण्णानी’’ति वुत्तानि, तथा ‘‘अप्पमाणानी’’ति दट्ठब्बानि। अत्थि हि एसो परियायो ‘‘परित्तानि अभिभुय्य तानि चे कदाचि वण्णवसेन आभुजितानि होन्ति सुवण्णदुब्बण्णानि अभिभुय्या’’ति। परियायकथा हि सुत्तन्तदेसनाति। अभिधम्मे पन निप्परियायदेसनत्ता वण्णाभोगरहितानि विसुं वुत्तानि, तथा सहितानि। अत्थि हि उभयत्थ अभिभवनपरियायोति ‘‘अज्झत्तं रूपसञ्‍ञी’’तिआदिना पठमदुतियअभिभायतनेसु पठमविमोक्खो, ततियचतुत्थाभिभायतनेसु दुतियविमोक्खो, वण्णाभिभायतनेसु ततियविमोक्खो च अभिभवनप्पवत्तितो सङ्गहितो, अभिधम्मे पन निप्परियायदेसनत्ता विमोक्खाभिभायतनानि असङ्करतो दस्सेतुं विमोक्खे वज्‍जेत्वा अभिभायतनानि कथितानि, सब्बानि च विमोक्खकिच्‍चानि झानानि विमोक्खदेसनायं वुत्तानि। तदेतं ‘‘अज्झत्तं रूपसञ्‍ञी’’ति आगतस्स अभिभायतनद्वयस्स अभिधम्मे अभिभायतनेसु अवचनतो ‘‘रूपी रूपानि पस्सती’’तिआदीनञ्‍च सब्बविमोक्खकिच्‍चसाधारणवचनभावतो ववत्थानं कतन्ति विञ्‍ञायति।

    Ettha ca vaṇṇābhogarahitāni sahitāni ca sabbāni ‘‘parittāni suvaṇṇadubbaṇṇānī’’ti vuttāni, tathā ‘‘appamāṇānī’’ti daṭṭhabbāni. Atthi hi eso pariyāyo ‘‘parittāni abhibhuyya tāni ce kadāci vaṇṇavasena ābhujitāni honti suvaṇṇadubbaṇṇāni abhibhuyyā’’ti. Pariyāyakathā hi suttantadesanāti. Abhidhamme pana nippariyāyadesanattā vaṇṇābhogarahitāni visuṃ vuttāni, tathā sahitāni. Atthi hi ubhayattha abhibhavanapariyāyoti ‘‘ajjhattaṃ rūpasaññī’’tiādinā paṭhamadutiyaabhibhāyatanesu paṭhamavimokkho, tatiyacatutthābhibhāyatanesu dutiyavimokkho, vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanappavattito saṅgahito, abhidhamme pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato dassetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni, sabbāni ca vimokkhakiccāni jhānāni vimokkhadesanāyaṃ vuttāni. Tadetaṃ ‘‘ajjhattaṃ rūpasaññī’’ti āgatassa abhibhāyatanadvayassa abhidhamme abhibhāyatanesu avacanato ‘‘rūpī rūpāni passatī’’tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati.

    ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति इदं अभिधम्मे कत्थचिपि ‘‘अज्झत्तं रूपानि पस्सती’’ति अवत्वा सब्बत्थ यं वुत्तं ‘‘बहिद्धारूपानि पस्सती’’ति, तस्स कारणवचनं। तेन यं अञ्‍ञहेतुकं, तं तेन हेतुना वुत्तं, यं पन देसनाविलासहेतुकं अज्झत्तं अरूपसञ्‍ञिताय एव अभिधम्मे वचनं, न तस्स अञ्‍ञं कारणं मग्गितब्बन्ति दस्सेति। अज्झत्तरूपानं अनभिभवनीयता च तेसं बहिद्धारूपानं विय अविभूतत्ता, देसनाविलासो च यथावुत्तववत्थानवसेन वेदितब्बो, वेनेय्यज्झासयवसेन विज्‍जमानपरियायकथनभावतो। ‘‘सुवण्णदुब्बण्णानी’’ति एतेनेव सिद्धत्ता नीलादिअभिभायतनानि न वत्तब्बानीति चे? न, नीलादीसु कताधिकारानं नीलादिभावस्सेव अभिभवनकारणत्ता। न हि तेसं परिसुद्धापरिसुद्धवण्णानं परित्तता तदप्पमाणता वा अभिभवनकारणं, अथ खो नीलादिभावो एवाति। एतेसु च परित्तादिकसिणरूपेसु यं चरितस्स इमानि अभिभायतनानि इज्झन्ति, तं दस्सेतुं ‘‘इमेसु पना’’तिआदि वुत्तं।

    ‘‘Ajjhattarūpānaṃ anabhibhavanīyato’’ti idaṃ abhidhamme katthacipi ‘‘ajjhattaṃ rūpāni passatī’’ti avatvā sabbattha yaṃ vuttaṃ ‘‘bahiddhārūpāni passatī’’ti, tassa kāraṇavacanaṃ. Tena yaṃ aññahetukaṃ, taṃ tena hetunā vuttaṃ, yaṃ pana desanāvilāsahetukaṃ ajjhattaṃ arūpasaññitāya eva abhidhamme vacanaṃ, na tassa aññaṃ kāraṇaṃ maggitabbanti dasseti. Ajjhattarūpānaṃ anabhibhavanīyatā ca tesaṃ bahiddhārūpānaṃ viya avibhūtattā, desanāvilāso ca yathāvuttavavatthānavasena veditabbo, veneyyajjhāsayavasena vijjamānapariyāyakathanabhāvato. ‘‘Suvaṇṇadubbaṇṇānī’’ti eteneva siddhattā nīlādiabhibhāyatanāni na vattabbānīti ce? Na, nīlādīsu katādhikārānaṃ nīlādibhāvasseva abhibhavanakāraṇattā. Na hi tesaṃ parisuddhāparisuddhavaṇṇānaṃ parittatā tadappamāṇatā vā abhibhavanakāraṇaṃ, atha kho nīlādibhāvo evāti. Etesu ca parittādikasiṇarūpesu yaṃ caritassa imāni abhibhāyatanāni ijjhanti, taṃ dassetuṃ ‘‘imesu panā’’tiādi vuttaṃ.

    सब्बसङ्गाहिकवसेनाति सकलनीलवण्णनीलनिदस्सननीलनिभासानं साधारणवसेन। वण्णवसेनाति सभाववण्णवसेन। निदस्सनवसेनाति पस्सितब्बतावसेन। ओभासवसेनाति सप्पभासताय अवभासनवसेन। उमापुप्फन्ति अतसिपुप्फं। नीलमेव होति वण्णसङ्कराभावतो। बाराणसियं भवन्ति बाराणसियं समुट्ठितं।

    Sabbasaṅgāhikavasenāti sakalanīlavaṇṇanīlanidassananīlanibhāsānaṃ sādhāraṇavasena. Vaṇṇavasenāti sabhāvavaṇṇavasena. Nidassanavasenāti passitabbatāvasena. Obhāsavasenāti sappabhāsatāya avabhāsanavasena. Umāpupphanti atasipupphaṃ. Nīlameva hoti vaṇṇasaṅkarābhāvato. Bārāṇasiyaṃ bhavanti bārāṇasiyaṃ samuṭṭhitaṃ.

    ते धम्मेति ते सतिपट्ठानादिधम्मे चेव अट्ठविमोक्खधम्मे च। चिण्णवसीभावायेव तत्थ अभिविसिट्ठाय पञ्‍ञाय परियोसानुत्तरं सतं गता अभिञ्‍ञावोसानपारमिप्पत्ता

    Te dhammeti te satipaṭṭhānādidhamme ceva aṭṭhavimokkhadhamme ca. Ciṇṇavasībhāvāyeva tattha abhivisiṭṭhāya paññāya pariyosānuttaraṃ sataṃ gatā abhiññāvosānapāramippattā.

    २५०. सकलट्ठेनाति (दी॰ नि॰ टी॰ ३.३४६; अ॰ नि॰ टी॰ ३.१०.२५) सकलभावेन, असुभनिमित्तादीसु विय एकदेसे अट्ठत्वा अनवसेसतो गहेतब्बट्ठेनाति अत्थो। यथा खेत्तं सस्सानं उप्पत्तिट्ठानं वड्ढिट्ठानञ्‍च, एवमेव तंतंसम्पयुत्तधम्मानन्ति आह ‘‘खेत्तट्ठेना’’ति। परिच्छिन्दित्वाति इदं उद्धं अधो तिरियन्ति योजेतब्बं। परिच्छिन्दित्वा एव हि सब्बत्थ कसिणं वड्ढेतब्बं। तेन तेन कारणेनाति उपरिआदीसु तेन तेन कसिणेन। यथा किन्ति आह – ‘‘आलोकमिव रूपदस्सनकामो’’ति, यथा दिब्बचक्खुना उद्धं चे रूपं दट्ठुकामो, उद्धं आलोकं पसारेति, अधो चे, अधो, समन्ततो चे रूपं दट्ठुकामो, समन्ततो आलोकं पसारेति, एवं सब्बकसिणन्ति अत्थो। एकस्साति पथवीकसिणादीसु एकेकस्स। अञ्‍ञभावानुपगमनत्थन्ति अञ्‍ञकसिणभावानुपगमनदीपनत्थं, अञ्‍ञस्स वा कसिणभावानुपगमनदीपनत्थं। न हि अञ्‍ञेन पसारितकसिणं ततो अञ्‍ञेन पसारितकसिणभावं उपगच्छति, एवम्पि नेसं अञ्‍ञकसिणसम्भेदाभावो वेदितब्बो। न अञ्‍ञं पथवीआदि। न हि उदकेन ठितट्ठाने ससम्भारपथवी अत्थि। अञ्‍ञकसिणसम्भेदोति आपोकसिणादिना सङ्करो । सब्बत्थाति सब्बेसु सेसकसिणेसु। एकदेसे अट्ठत्वा अनवसेसफरणं पमाणस्स अग्गहणतो अप्पमाणं। तेनेव हि नेसं कसिणसमञ्‍ञा। तथा हि ‘‘तञ्ही’’तिआदिमाह। तत्थ चेतसा फरन्तोति भावनाचित्तेन आरम्मणं करोन्तो। भावनाचित्तञ्हि कसिणं परित्तं वा विपुलं वा सकलमेव मनसि करोति।

    250.Sakalaṭṭhenāti (dī. ni. ṭī. 3.346; a. ni. ṭī. 3.10.25) sakalabhāvena, asubhanimittādīsu viya ekadese aṭṭhatvā anavasesato gahetabbaṭṭhenāti attho. Yathā khettaṃ sassānaṃ uppattiṭṭhānaṃ vaḍḍhiṭṭhānañca, evameva taṃtaṃsampayuttadhammānanti āha ‘‘khettaṭṭhenā’’ti. Paricchinditvāti idaṃ uddhaṃ adho tiriyanti yojetabbaṃ. Paricchinditvā eva hi sabbattha kasiṇaṃ vaḍḍhetabbaṃ. Tena tena kāraṇenāti upariādīsu tena tena kasiṇena. Yathā kinti āha – ‘‘ālokamiva rūpadassanakāmo’’ti, yathā dibbacakkhunā uddhaṃ ce rūpaṃ daṭṭhukāmo, uddhaṃ ālokaṃ pasāreti, adho ce, adho, samantato ce rūpaṃ daṭṭhukāmo, samantato ālokaṃ pasāreti, evaṃ sabbakasiṇanti attho. Ekassāti pathavīkasiṇādīsu ekekassa. Aññabhāvānupagamanatthanti aññakasiṇabhāvānupagamanadīpanatthaṃ, aññassa vā kasiṇabhāvānupagamanadīpanatthaṃ. Na hi aññena pasāritakasiṇaṃ tato aññena pasāritakasiṇabhāvaṃ upagacchati, evampi nesaṃ aññakasiṇasambhedābhāvo veditabbo. Na aññaṃ pathavīādi. Na hi udakena ṭhitaṭṭhāne sasambhārapathavī atthi. Aññakasiṇasambhedoti āpokasiṇādinā saṅkaro . Sabbatthāti sabbesu sesakasiṇesu. Ekadese aṭṭhatvā anavasesapharaṇaṃ pamāṇassa aggahaṇato appamāṇaṃ. Teneva hi nesaṃ kasiṇasamaññā. Tathā hi ‘‘tañhī’’tiādimāha. Tattha cetasā pharantoti bhāvanācittena ārammaṇaṃ karonto. Bhāvanācittañhi kasiṇaṃ parittaṃ vā vipulaṃ vā sakalameva manasi karoti.

    कसिणुग्घाटिमाकासे पवत्तं विञ्‍ञाणं फरणअप्पमाणवसेन ‘‘विञ्‍ञाणकसिण’’न्ति वुत्तं। तथा हि तं ‘‘विञ्‍ञाण’’न्ति वुच्‍चति। कसिणवसेनाति उग्घाटितकसिणवसेन कसिणुग्घाटिमाकासे उद्धंअधोतिरियता वेदितब्बा। यत्तकञ्हि ठानं कसिणं पसारितं, तत्तकं आकासभावनावसेन आकासं होतीति। एवं यत्तकं ठानं आकासं हुत्वा उपट्ठितं, तत्तकं आकासमेव हुत्वा विञ्‍ञाणस्स पवत्तनतो आगमनवसेन विञ्‍ञाणकसिणेपि उद्धंअधोतिरियता वुत्ताति ‘‘कसिणुग्घाटिमाकासवसेन तत्थ पवत्तविञ्‍ञाणे उद्धंअधोतिरियता वेदितब्बा’’ति आह।

    Kasiṇugghāṭimākāse pavattaṃ viññāṇaṃ pharaṇaappamāṇavasena ‘‘viññāṇakasiṇa’’nti vuttaṃ. Tathā hi taṃ ‘‘viññāṇa’’nti vuccati. Kasiṇavasenāti ugghāṭitakasiṇavasena kasiṇugghāṭimākāse uddhaṃadhotiriyatā veditabbā. Yattakañhi ṭhānaṃ kasiṇaṃ pasāritaṃ, tattakaṃ ākāsabhāvanāvasena ākāsaṃ hotīti. Evaṃ yattakaṃ ṭhānaṃ ākāsaṃ hutvā upaṭṭhitaṃ, tattakaṃ ākāsameva hutvā viññāṇassa pavattanato āgamanavasena viññāṇakasiṇepi uddhaṃadhotiriyatā vuttāti ‘‘kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā’’ti āha.

    २५२. वुत्तोयेव वम्मिकसुत्ते। निस्सितञ्‍च छवत्थुनिस्सितत्ता विपस्सनाञाणस्स। पटिबद्धञ्‍च तेन विना अप्पवत्तनतो कायसञ्‍ञितानं रूपधम्मानं आरम्मणकरणतो च। सुट्ठु भाति ओभासतीति वा सुभो। कुरुविन्दजातिआदिजातिविसेसोपि मणि आकरपारिसुद्धिमूलको एवाति आह ‘‘सुपरिसुद्धआकरसमुट्ठितो’’ति। दोसनीहरणवसेन परिकम्मनिप्फत्तीति आह ‘‘सुट्ठु कतपरिकम्मो अपनीतपासाणसक्खरो’’ति। धोवनवेधनादीहीति चतूसु पासाणेसु धोवनेन चेव काळकादिअपहरणत्थाय सुत्तेन आवुननत्थाय च विज्झनेन। तापसण्हकरणादीनं सङ्गहो आदि-सद्देन। वण्णसम्पत्तिन्ति सुत्तस्स वण्णसम्पत्तिं।

    252.Vuttoyeva vammikasutte. Nissitañca chavatthunissitattā vipassanāñāṇassa. Paṭibaddhañca tena vinā appavattanato kāyasaññitānaṃ rūpadhammānaṃ ārammaṇakaraṇato ca. Suṭṭhu bhāti obhāsatīti vā subho. Kuruvindajātiādijātivisesopi maṇi ākarapārisuddhimūlako evāti āha ‘‘suparisuddhaākarasamuṭṭhito’’ti. Dosanīharaṇavasena parikammanipphattīti āha ‘‘suṭṭhu kataparikammo apanītapāsāṇasakkharo’’ti. Dhovanavedhanādīhīti catūsu pāsāṇesu dhovanena ceva kāḷakādiapaharaṇatthāya suttena āvunanatthāya ca vijjhanena. Tāpasaṇhakaraṇādīnaṃ saṅgaho ādi-saddena. Vaṇṇasampattinti suttassa vaṇṇasampattiṃ.

    मणि विय करजकायो पच्‍चवेक्खितब्बतो। आवुतसुत्तं विय विपस्सनाञाणं अनुपविसित्वा ठितत्ता। चक्खुमा पुरिसो विय विपस्सनालाभी भिक्खु सम्मदेव तस्स दस्सनतो। तदारम्मणानन्ति रूपधम्मारम्मणानं। फस्सपञ्‍चमकचित्तचेतसिकग्गहणेन गहितधम्मापि विपस्सनाचित्तुप्पादपरियापन्‍ना एवाति वेदितब्बं। एवञ्हि तेसं विपस्सनाञाणगतिकत्ता ‘‘आवुतसुत्तं विय विपस्सनाञाण’’न्ति वचनं अविरोधितं होति।

    Maṇi viya karajakāyo paccavekkhitabbato. Āvutasuttaṃ viya vipassanāñāṇaṃ anupavisitvā ṭhitattā. Cakkhumā puriso viya vipassanālābhī bhikkhu sammadeva tassa dassanato. Tadārammaṇānanti rūpadhammārammaṇānaṃ. Phassapañcamakacittacetasikaggahaṇena gahitadhammāpi vipassanācittuppādapariyāpannā evāti veditabbaṃ. Evañhi tesaṃ vipassanāñāṇagatikattā ‘‘āvutasuttaṃ viya vipassanāñāṇa’’nti vacanaṃ avirodhitaṃ hoti.

    ञाणस्साति पच्‍चवेक्खणञाणस्स। यदि एवं ञाणस्स वसेन वत्तब्बं, न पुग्गलस्साति आह ‘‘तस्स पना’’तिआदि। मग्गस्स अनन्तरं, तस्मा लोकियाभिञ्‍ञानं परतो छट्ठाभिञ्‍ञाय पुरतो वत्तब्बं विपस्सनाञाणं। एवं सन्तेपीति यदिपायं ञाणानुपुब्बट्ठिति, एवं सन्तेपि एतस्स अन्तरा वारो नत्थीति पञ्‍चसु लोकियाभिञ्‍ञासु कथितासु आकङ्खेय्यसुत्तादीसु (म॰ नि॰ १.६४ आदयो) विय छट्ठाभिञ्‍ञा कथेतब्बाति एतस्स अनभिञ्‍ञालक्खणस्स विपस्सनाञाणस्स तासं अन्तरा वारो न होति, तस्मा तत्थ अवसराभावतो इधेव रूपावचरचतुत्थज्झानानन्तरमेव दस्सितं विपस्सनाञाणं। यस्मा चाति -सद्दो समुच्‍चयत्थो। तेन न केवलं तदेव, अथ खो इदम्पि कारणं विपस्सनाञाणस्स इधेव दस्सनेति इममत्थं दीपेति। दिब्बेन चक्खुना भेरवरूपं पस्सतोति एत्थ इद्धिविधञाणेन भेरवं रूपं निम्मिनित्वा चक्खुना पस्सतोति वत्तब्बं, एवम्पि अभिञ्‍ञालाभिनो अपरिञ्‍ञाणवत्थुकस्स भयसन्तासो उप्पज्‍जति उच्‍चवालिकवासीमहानागत्थेरस्स विय। इधापीति इमस्मिं विपस्सनाञाणेपि, न सतिपट्ठानादीसु एवाति अधिप्पायो।

    Ñāṇassāti paccavekkhaṇañāṇassa. Yadi evaṃ ñāṇassa vasena vattabbaṃ, na puggalassāti āha ‘‘tassa panā’’tiādi. Maggassa anantaraṃ, tasmā lokiyābhiññānaṃ parato chaṭṭhābhiññāya purato vattabbaṃ vipassanāñāṇaṃ. Evaṃ santepīti yadipāyaṃ ñāṇānupubbaṭṭhiti, evaṃ santepi etassa antarā vāro natthīti pañcasu lokiyābhiññāsu kathitāsu ākaṅkheyyasuttādīsu (ma. ni. 1.64 ādayo) viya chaṭṭhābhiññā kathetabbāti etassa anabhiññālakkhaṇassa vipassanāñāṇassa tāsaṃ antarā vāro na hoti, tasmā tattha avasarābhāvato idheva rūpāvacaracatutthajjhānānantarameva dassitaṃ vipassanāñāṇaṃ. Yasmā cāti ca-saddo samuccayattho. Tena na kevalaṃ tadeva, atha kho idampi kāraṇaṃ vipassanāñāṇassa idheva dassaneti imamatthaṃ dīpeti. Dibbena cakkhunā bheravarūpaṃ passatoti ettha iddhividhañāṇena bheravaṃ rūpaṃ nimminitvā cakkhunā passatoti vattabbaṃ, evampi abhiññālābhino apariññāṇavatthukassa bhayasantāso uppajjati uccavālikavāsīmahānāgattherassa viya. Idhāpīti imasmiṃ vipassanāñāṇepi, na satipaṭṭhānādīsu evāti adhippāyo.

    २५३. मनोमयिद्धियं चिण्णवसिताय अभिञ्‍ञा वोसानपारमिप्पत्तता वेदितब्बाति योजना। मनेन निब्बत्तन्ति अभिञ्‍ञामनेन निब्बत्तितं। तं सदिसभावदस्सनत्थमेवाति सण्ठानतोपि वण्णतोपि अवयवविसेसतोपि सदिसभावदस्सनत्थमेव। सजातियं ठितो, न नागिद्धिया अञ्‍ञजातिरूपो। सुपरिकम्मकतमत्तिकादयो विय इद्धिविधञाणं विकुब्बनकिरियाय निस्सयभावतो।

    253. Manomayiddhiyaṃ ciṇṇavasitāya abhiññā vosānapāramippattatā veditabbāti yojanā. Manena nibbattanti abhiññāmanena nibbattitaṃ. Taṃ sadisabhāvadassanatthamevāti saṇṭhānatopi vaṇṇatopi avayavavisesatopi sadisabhāvadassanatthameva. Sajātiyaṃ ṭhito, na nāgiddhiyā aññajātirūpo. Suparikammakatamattikādayo viya iddhividhañāṇaṃ vikubbanakiriyāya nissayabhāvato.

    २५५. अप्पकसिरेनेवाति अकिच्छेनेव।

    255.Appakasirenevāti akiccheneva.

    २५६. मन्दो उत्तानसेय्यकदारकोपि ‘‘दहरो’’ति वुच्‍चतीति ततो विसेसनत्थं ‘‘युवा’’ति वुत्तं। युवापि कोचि अनिच्छनतो अमण्डनसीलो होतीति ततो विसेसनत्थं ‘‘मण्डनकजातिको’’ति वुत्तं। तेन वुत्तं ‘‘युवापी’’तिआदि। काळतिलप्पमाणा बिन्दवो काळतिलकानि। नातिकम्मासतिलप्पमाणा बिन्दवो तिलकानि। वङ्कं नाम पियङ्गं। योब्बनपीळकादयो मुखदूसिपीळका। मुखगतो दोसो मुखदोसो, लक्खणवचनञ्‍चेतं मुखे अदोसस्सपि पाकटभावस्स अधिप्पेतत्ता । यथा वा मुखे दोसो, एवं मुखे अदोसोपि मुखदोसो सरलोपेन, मुखदोसो च मुखदोसो च मुखदोसोति एकसेसनयेनपेत्थ अत्थो दट्ठब्बो। एवञ्हि परेसं सोळसविधं चित्तं पाकटं होतीति वचनं समत्थितं होति।

    256. Mando uttānaseyyakadārakopi ‘‘daharo’’ti vuccatīti tato visesanatthaṃ ‘‘yuvā’’ti vuttaṃ. Yuvāpi koci anicchanato amaṇḍanasīlo hotīti tato visesanatthaṃ ‘‘maṇḍanakajātiko’’ti vuttaṃ. Tena vuttaṃ ‘‘yuvāpī’’tiādi. Kāḷatilappamāṇā bindavo kāḷatilakāni. Nātikammāsatilappamāṇā bindavo tilakāni. Vaṅkaṃ nāma piyaṅgaṃ. Yobbanapīḷakādayo mukhadūsipīḷakā. Mukhagato doso mukhadoso, lakkhaṇavacanañcetaṃ mukhe adosassapi pākaṭabhāvassa adhippetattā . Yathā vā mukhe doso, evaṃ mukhe adosopi mukhadoso saralopena, mukhadoso ca mukhadoso ca mukhadosoti ekasesanayenapettha attho daṭṭhabbo. Evañhi paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti vacanaṃ samatthitaṃ hoti.

    २५९. पटिपदावसेनाति यथारहं समथविपस्सनामग्गपटिपदावसेन। अट्ठसु कोट्ठासेसूति सतिपट्ठानादीसु बोधिपक्खियधम्मकोट्ठासेसु, विमोक्खकोट्ठासेसु वाति इमेसु अट्ठसु कोट्ठासेसु। सेसेसूति वुत्तावसेसेसु अभिभायतनकोट्ठासादीसु। सेसं सुविञ्‍ञेय्यमेव।

    259.Paṭipadāvasenāti yathārahaṃ samathavipassanāmaggapaṭipadāvasena. Aṭṭhasu koṭṭhāsesūti satipaṭṭhānādīsu bodhipakkhiyadhammakoṭṭhāsesu, vimokkhakoṭṭhāsesu vāti imesu aṭṭhasu koṭṭhāsesu. Sesesūti vuttāvasesesu abhibhāyatanakoṭṭhāsādīsu. Sesaṃ suviññeyyameva.

    महासकुलुदायिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Mahāsakuludāyisuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. महासकुलुदायिसुत्तं • 7. Mahāsakuludāyisuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ७. महासकुलुदायिसुत्तवण्णना • 7. Mahāsakuludāyisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact