Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    २. महासीहनादसुत्तवण्णना

    2. Mahāsīhanādasuttavaṇṇanā

    वेसालीनगरवण्णना

    Vesālīnagaravaṇṇanā

    १४६. अपरापरन्ति पुनप्पुनं। विसालीभूततायाति गावुतन्तरं गावुतन्तरं पुथुभूतताय। तत्राति तस्सं विसालीभूततायं। छड्डितमत्तेति विस्सट्ठमत्ते। ऊमिभयादीहीति ऊमिकुम्भीलआवट्टसंसुकाभयेहि। उदकप्पवाहेनागतस्सपि च उस्मा न विगच्छति, उस्मा च नाम ईदिसस्स सविञ्‍ञाणकताय भवेय्याति ‘‘सिया गब्भो’’ति चिन्तेसि। तथा हीतिआदि तत्थ कारणचिन्ता। पुञ्‍ञवन्तताय दुग्गन्धं नाहोसि, सउसुमताय पूतिकभावो। दारकानं पुञ्‍ञूपनिस्सयतो अङ्गुट्ठकतो चस्स खीरं निब्बत्ति, खीरभत्तञ्‍च लभि। चरिमकभवे बोधिसत्ते कुच्छिगते बोधिसत्तमातु विय उदरच्छविया अच्छविप्पसन्‍नताय निच्छवि वियाति कत्वा आह ‘‘निच्छवी अहेसु’’न्ति। तेसन्ति द्विन्‍नं दारकानं। मातापितरोति पोसकमातापितरो। अभिसिञ्‍चित्वा राजानं अकंसु रज्‍जसम्पत्तिया दायकस्स कम्मस्स कतत्ता, असम्भिन्‍ने एव राजकुले उप्पन्‍नत्ता च। कुमारस्स पुञ्‍ञानुभावसञ्‍चोदिता देवताधिग्गहिताति केचि।

    146.Aparāparanti punappunaṃ. Visālībhūtatāyāti gāvutantaraṃ gāvutantaraṃ puthubhūtatāya. Tatrāti tassaṃ visālībhūtatāyaṃ. Chaḍḍitamatteti vissaṭṭhamatte. Ūmibhayādīhīti ūmikumbhīlaāvaṭṭasaṃsukābhayehi. Udakappavāhenāgatassapi ca usmā na vigacchati, usmā ca nāma īdisassa saviññāṇakatāya bhaveyyāti ‘‘siyā gabbho’’ti cintesi. Tathā hītiādi tattha kāraṇacintā. Puññavantatāya duggandhaṃ nāhosi, sausumatāya pūtikabhāvo. Dārakānaṃ puññūpanissayato aṅguṭṭhakato cassa khīraṃ nibbatti, khīrabhattañca labhi. Carimakabhave bodhisatte kucchigate bodhisattamātu viya udaracchaviyā acchavippasannatāya nicchavi viyāti katvā āha ‘‘nicchavī ahesu’’nti. Tesanti dvinnaṃ dārakānaṃ. Mātāpitaroti posakamātāpitaro. Abhisiñcitvā rājānaṃ akaṃsu rajjasampattiyā dāyakassa kammassa katattā, asambhinne eva rājakule uppannattā ca. Kumārassa puññānubhāvasañcoditā devatādhiggahitāti keci.

    पुरस्स अपरेति पुरस्स अपरदिसाय गावुतमत्ते ठाने जीवकम्बवनं विय सपाकारमन्दिरके। अचिरपक्‍कन्तोति एत्थ न देसन्तरपक्‍कमनं अधिप्पेतं, अथ खो सासनतो अपक्‍कमनन्ति दस्सेन्तो ‘‘विब्भमित्वा’’तिआदिमाह। तेनेवाह ‘‘इमस्मा धम्मविनया’’ति। परिसतीति परिसायं, जनसमूहेति अत्थो। जनसमूहगतो पन ‘‘परिसमज्झे’’ति वुत्तो। भावनामनसिकारेन विना पकतियाव मनुस्सेहि निब्बत्तेतब्बो धम्मोति मनुस्सधम्मो, मनुस्सत्तभावावहो वा धम्मो मनुस्सधम्मो, अनुळारं परित्तकुसलं। यं असतिपि बुद्धुप्पादे वत्तति, यञ्‍च सन्धायाह ‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्‍जती’’ति। ‘‘अम्हाकं बुद्धो’’ति बुद्धे ममत्तकारिनो बुद्धमामका। सेसपदद्वयेपि एसेव नयो।

    Purassa apareti purassa aparadisāya gāvutamatte ṭhāne jīvakambavanaṃ viya sapākāramandirake. Acirapakkantoti ettha na desantarapakkamanaṃ adhippetaṃ, atha kho sāsanato apakkamananti dassento ‘‘vibbhamitvā’’tiādimāha. Tenevāha ‘‘imasmā dhammavinayā’’ti. Parisatīti parisāyaṃ, janasamūheti attho. Janasamūhagato pana ‘‘parisamajjhe’’ti vutto. Bhāvanāmanasikārena vinā pakatiyāva manussehi nibbattetabbo dhammoti manussadhammo, manussattabhāvāvaho vā dhammo manussadhammo, anuḷāraṃ parittakusalaṃ. Yaṃ asatipi buddhuppāde vattati, yañca sandhāyāha ‘‘hīnena brahmacariyena, khattiye upapajjatī’’ti. ‘‘Amhākaṃ buddho’’ti buddhe mamattakārino buddhamāmakā. Sesapadadvayepi eseva nayo.

    उत्तरिमनुस्सधम्मादिवण्णना

    Uttarimanussadhammādivaṇṇanā

    अलं अरियाय अरियभावायाति अलमरियो, रूपायतनं जानाति चक्खुविञ्‍ञाणं विय पस्सति चाति ञाणदस्सनं, दिब्बचक्खु। सम्मसनुपगे च पन धम्मे लक्खणत्तयञ्‍च तथा जानाति पस्सति चाति ञाणदस्सनं, विपस्सना। निब्बानं, चत्तारि वा सच्‍चानि असम्मोहपटिवेधतो जानाति पस्सति चाति ञाणदस्सनं, मग्गो। फलं पन निब्बानवसेनेव योजेतब्बं। पच्‍चवेक्खणा मग्गाधिगतस्स अत्थस्स पच्‍चक्खतो जाननट्ठेन ञाणदस्सनं, सब्बञ्‍ञुता अनावरणताय समन्तचक्खुताय च ञाणदस्सनं। लोकुत्तरमग्गो अधिप्पेतो, तस्मिञ्हि पटिसिद्धे सब्बेसम्पि बुद्धगुणानं असम्भवोति अधिप्पायो। तेनाह ‘‘तञ्हि सो भगवतो पटिसेधेती’’ति।

    Alaṃ ariyāya ariyabhāvāyāti alamariyo, rūpāyatanaṃ jānāti cakkhuviññāṇaṃ viya passati cāti ñāṇadassanaṃ, dibbacakkhu. Sammasanupage ca pana dhamme lakkhaṇattayañca tathā jānāti passati cāti ñāṇadassanaṃ, vipassanā. Nibbānaṃ, cattāri vā saccāni asammohapaṭivedhato jānāti passati cāti ñāṇadassanaṃ, maggo. Phalaṃ pana nibbānavaseneva yojetabbaṃ. Paccavekkhaṇā maggādhigatassa atthassa paccakkhato jānanaṭṭhena ñāṇadassanaṃ, sabbaññutā anāvaraṇatāya samantacakkhutāya ca ñāṇadassanaṃ. Lokuttaramaggo adhippeto, tasmiñhi paṭisiddhe sabbesampi buddhaguṇānaṃ asambhavoti adhippāyo. Tenāha ‘‘tañhi so bhagavato paṭisedhetī’’ti.

    सुखुमं धम्मन्तरं नाम झानविपस्सनादिकं आचरियानुग्गहेन गहितं नाम नत्थि। तक्‍कपरियाहतन्ति ‘‘इति भविस्सति, एवं भविस्सती’’ति तंतंदस्सेतब्बमत्थतक्‍कनेन वितक्‍कनमत्तेन परितो आहतं परिवत्तितं कत्वा। तेनाह ‘‘तक्‍केत्वा’’तिआदि। लोकियपञ्‍ञं अनुजानाति उपनिसिन्‍नपरिसाय अनुकूलधम्मकथनतोति अधिप्पायो। तेनाह ‘‘समणो गोतमो’’तिआदि। पटिभातीति पटिभानं, ‘‘इति वक्खामी’’ति एवंपवत्तं कथनचित्तं, ततो पटिभानतो जाननं पटिभानं, आगमाभावतो सयमेव उपट्ठितत्ता सयंपटिभानं। तेनाह ‘‘इमिनास्स धम्मेसु पच्‍चक्खभावं पटिबाहती’’ति। सुफुसितन्ति निब्बिवरं। अफुसितत्ते हि सुखेन वचीघोसो न निच्छरति। दन्तावरणन्ति ओट्ठद्वयं। जिव्हापि थद्धताय सुखेन वचीघोसो न निच्छरतीति आह ‘‘मुदुका जिव्हा’’ति। करवीकरुतमञ्‍जुताय मधुरो सरो। एलं वुच्‍चति दोसो, एलं गळतीति एलगळा, न एलगळा अनेलगळा, निद्दोसा, न रुज्झतीति अत्थो। सब्बमेतं रञ्‍जनस्सेव कारणं दस्सेन्तो वदति।

    Sukhumaṃ dhammantaraṃ nāma jhānavipassanādikaṃ ācariyānuggahena gahitaṃ nāma natthi. Takkapariyāhatanti ‘‘iti bhavissati, evaṃ bhavissatī’’ti taṃtaṃdassetabbamatthatakkanena vitakkanamattena parito āhataṃ parivattitaṃ katvā. Tenāha ‘‘takketvā’’tiādi. Lokiyapaññaṃ anujānāti upanisinnaparisāya anukūladhammakathanatoti adhippāyo. Tenāha ‘‘samaṇo gotamo’’tiādi. Paṭibhātīti paṭibhānaṃ, ‘‘iti vakkhāmī’’ti evaṃpavattaṃ kathanacittaṃ, tato paṭibhānato jānanaṃ paṭibhānaṃ, āgamābhāvato sayameva upaṭṭhitattā sayaṃpaṭibhānaṃ. Tenāha ‘‘imināssa dhammesu paccakkhabhāvaṃ paṭibāhatī’’ti. Suphusitanti nibbivaraṃ. Aphusitatte hi sukhena vacīghoso na niccharati. Dantāvaraṇanti oṭṭhadvayaṃ. Jivhāpi thaddhatāya sukhena vacīghoso na niccharatīti āha ‘‘mudukā jivhā’’ti. Karavīkarutamañjutāya madhuro saro. Elaṃ vuccati doso, elaṃ gaḷatīti elagaḷā, na elagaḷā anelagaḷā, niddosā, na rujjhatīti attho. Sabbametaṃ rañjanasseva kāraṇaṃ dassento vadati.

    पञ्‍च धम्माति गम्भीरञाणचरियभूतानं खन्धादीनं उग्गहण-सवन-धारण-परिचय-योनिसोमनसिकारे सन्धायाह। तक्‍करस्स सम्मा दुक्खक्खयायाति एत्थ सम्मा-सद्दो उभयत्थापि योजेतब्बो ‘‘सम्मा तक्‍करस्स सम्मा दुक्खक्खयाया’’ति। यो हि सम्मा धम्मं पटिपज्‍जति, तस्सेव सम्मा दुक्खक्खयो होति। यो पन वुत्तनयेन तक्‍करो, तस्स निय्यानं अत्थतो धम्मस्सेव निय्यानन्ति आह ‘‘सो धम्मो…पे॰… निय्याति गच्छती’’ति।

    Pañca dhammāti gambhīrañāṇacariyabhūtānaṃ khandhādīnaṃ uggahaṇa-savana-dhāraṇa-paricaya-yonisomanasikāre sandhāyāha. Takkarassa sammā dukkhakkhayāyāti ettha sammā-saddo ubhayatthāpi yojetabbo ‘‘sammā takkarassa sammā dukkhakkhayāyā’’ti. Yo hi sammā dhammaṃ paṭipajjati, tasseva sammā dukkhakkhayo hoti. Yo pana vuttanayena takkaro, tassa niyyānaṃ atthato dhammasseva niyyānanti āha ‘‘so dhammo…pe… niyyāti gacchatī’’ti.

    १४७. कोधनोति कुज्झनसीलो। यस्मा पन सुनक्खत्तो कोधवसेन कुरूरो फरुसवचनो च, तस्मा आह ‘‘कोधनोति चण्डो फरुसो चा’’ति। तस्मिं अत्तभावे मग्गफलानं उपनिस्सयो नत्थीति तस्मिं अत्तभावे उप्पज्‍जनारहानं मग्गफलानं उपनिस्सयो नत्थि। तं बुद्धा ‘‘मोघपुरिसो’’ति वदन्ति यथा तं सुदिन्‍नलाळुदायिआदिके। उपनिस्सये सतिपि तस्मिं खणे मग्गे वा फले वा असति ‘‘मोघपुरिसो’’ति वदन्ति यथा तं धनियूपसेनत्थेरादिके। समुच्छिन्‍नोपनिस्सये पन वत्तब्बमेव नत्थि। यथा ‘‘मक्खलि मोघपुरिसो मनुस्सखिप्पं मञ्‍ञे’’ति (अ॰ नि॰ १.३११) तथा सुनक्खत्तोपीति आह ‘‘इमस्स पना’’तिआदि। अस्साति एतेन। कत्तरि हिदं सामिवचनं। कोधेनाति कोधहेतुना।

    147.Kodhanoti kujjhanasīlo. Yasmā pana sunakkhatto kodhavasena kurūro pharusavacano ca, tasmā āha ‘‘kodhanoti caṇḍo pharuso cā’’ti. Tasmiṃ attabhāve maggaphalānaṃ upanissayo natthīti tasmiṃ attabhāve uppajjanārahānaṃ maggaphalānaṃ upanissayo natthi. Taṃ buddhā ‘‘moghapuriso’’ti vadanti yathā taṃ sudinnalāḷudāyiādike. Upanissaye satipi tasmiṃ khaṇe magge vā phale vā asati ‘‘moghapuriso’’ti vadanti yathā taṃ dhaniyūpasenattherādike. Samucchinnopanissaye pana vattabbameva natthi. Yathā ‘‘makkhali moghapuriso manussakhippaṃ maññe’’ti (a. ni. 1.311) tathā sunakkhattopīti āha ‘‘imassa panā’’tiādi. Assāti etena. Kattari hidaṃ sāmivacanaṃ. Kodhenāti kodhahetunā.

    भगवतोति सम्पदानवचनं कुद्धपदापेक्खाय। पुब्बेति भिक्खुकाले। सद्दं सोतुकामोति सो किर दिब्बचक्खुना तावतिंसभवने देवतानं रूपं पस्सन्तो ओट्ठचलनं पस्सति, न पन सद्दं सुणाति, तस्मा तासं सद्दं सोतुकामो अहोसि। तेन वुत्तं ‘‘सद्दं सोतुकामो…पे॰… पुच्छी’’ति। सो च अतीते एकं सीलवन्तं भिक्खुं कण्णसक्खलियं पहरित्वा बधिरमकासि, तस्मा परिकम्मं करोन्तोपि अभब्बोव दिब्बसोताधिगमाय। तं सन्धाय वुत्तं ‘‘उपनिस्सयो नत्थीति ञत्वा परिकम्मं न कथेसी’’ति। चिन्तेसीति अत्तनो मिच्छापरिवितक्‍कितेन अयोनिसो उम्मुज्‍जन्तो चिन्तेसि।

    Bhagavatoti sampadānavacanaṃ kuddhapadāpekkhāya. Pubbeti bhikkhukāle. Saddaṃ sotukāmoti so kira dibbacakkhunā tāvatiṃsabhavane devatānaṃ rūpaṃ passanto oṭṭhacalanaṃ passati, na pana saddaṃ suṇāti, tasmā tāsaṃ saddaṃ sotukāmo ahosi. Tena vuttaṃ ‘‘saddaṃ sotukāmo…pe… pucchī’’ti. So ca atīte ekaṃ sīlavantaṃ bhikkhuṃ kaṇṇasakkhaliyaṃ paharitvā badhiramakāsi, tasmā parikammaṃ karontopi abhabbova dibbasotādhigamāya. Taṃ sandhāya vuttaṃ ‘‘upanissayo natthīti ñatvā parikammaṃ na kathesī’’ti. Cintesīti attano micchāparivitakkitena ayoniso ummujjanto cintesi.

    निय्यानिकत्तावबोधनतो अभेदोपचारेन ‘‘देसनाधम्मो निय्यानिको’’ति वुत्तो। निय्यानो वा अरियमग्गो बोधेतब्बो एतस्स अत्थीति निय्यानिको देसनाधम्मो। अत्तनि अत्थितं दस्सेति किच्‍चसिद्धिदस्सनेन तत्थ तत्थ पाकटीकतत्ता, न पटिञ्‍ञामत्तेन। तथा हि यथापराधं तंतंसिक्खापदपञ्‍ञत्तिया यथाधम्मं वेनेय्यज्झासयानुरूपञ्‍च अविपरीतधम्मदेसनाय देवमनुस्सेहि यथाभिसङ्खतपञ्हानं तदज्झासयानुकूलं ठानसो विस्सज्‍जनेन च भगवतो सब्बत्थ अप्पटिहतञाणचारभावेन सब्बञ्‍ञुतञ्‍ञाणं विञ्‍ञूनं पाकटं, तथा तत्थ तत्थ यमकपाटिहारियकरणादीसु इद्धिविधञाणादीनीति। तेनाह ‘‘मय्हञ्‍चा’’तिआदि। अन्वेति यथागहितसङ्केतस्स अनुगमनवसेन एति जानातीति अन्वयो। तेनाह ‘‘अनुबुज्झतीति अत्थो’’ति। सङ्केतानुगमनञ्‍चेत्थ ‘‘यथापराधं तंतंसिक्खापदपञ्‍ञत्तिया’’तिआदिना वुत्तनयमेव। एवं योजना वेदितब्बाति यथा सब्बञ्‍ञुतञ्‍ञाणेन योजना कता, एवं ‘‘एवरूपम्पि नाम मय्हं इद्धिविधञाणसङ्खातं उत्तरिमनुस्सधम्म’’न्तिआदिना तत्थ तत्थ योजना वेदितब्बा।

    Niyyānikattāvabodhanato abhedopacārena ‘‘desanādhammo niyyāniko’’ti vutto. Niyyāno vā ariyamaggo bodhetabbo etassa atthīti niyyāniko desanādhammo. Attani atthitaṃ dasseti kiccasiddhidassanena tattha tattha pākaṭīkatattā, na paṭiññāmattena. Tathā hi yathāparādhaṃ taṃtaṃsikkhāpadapaññattiyā yathādhammaṃ veneyyajjhāsayānurūpañca aviparītadhammadesanāya devamanussehi yathābhisaṅkhatapañhānaṃ tadajjhāsayānukūlaṃ ṭhānaso vissajjanena ca bhagavato sabbattha appaṭihatañāṇacārabhāvena sabbaññutaññāṇaṃ viññūnaṃ pākaṭaṃ, tathā tattha tattha yamakapāṭihāriyakaraṇādīsu iddhividhañāṇādīnīti. Tenāha ‘‘mayhañcā’’tiādi. Anveti yathāgahitasaṅketassa anugamanavasena eti jānātīti anvayo. Tenāha ‘‘anubujjhatīti attho’’ti. Saṅketānugamanañcettha ‘‘yathāparādhaṃ taṃtaṃsikkhāpadapaññattiyā’’tiādinā vuttanayameva. Evaṃ yojanā veditabbāti yathā sabbaññutaññāṇena yojanā katā, evaṃ ‘‘evarūpampi nāma mayhaṃ iddhividhañāṇasaṅkhātaṃ uttarimanussadhamma’’ntiādinā tattha tattha yojanā veditabbā.

    उत्तरिमनुस्सधम्मादिवण्णना निट्ठिता।

    Uttarimanussadhammādivaṇṇanā niṭṭhitā.

    दसबलञाणवण्णना

    Dasabalañāṇavaṇṇanā

    १४८. यदिपि आदितो अभिञ्‍ञात्तयवसेन देसनाय आगतत्ता चेतोपरियञाणानन्तरं उपरि तिस्सो अभिञ्‍ञा वत्तब्बा सियुन्ति वत्तब्बं सिया, अत्थतो पन विज्‍जात्तयं यथावुत्तअभिञ्‍ञात्तयमेवाति कत्वा ‘‘तिस्सो विज्‍जा वत्तब्बा सियु’’न्ति वुत्तं। कस्मा पनेत्थ ‘‘तासु वुत्तासु उपरि दसबलञाणं न परिपूरती’’ति वुत्तं, ननु इमानि ञाणानि सेसाभिञ्‍ञा विय अत्तनो विसयस्स अभिजाननट्ठं उपादाय अभिञ्‍ञासु वत्तब्बानि, अकम्पियट्ठं पन उपत्थम्भनट्ठञ्‍च उपादाय बलञाणेसु यथा सम्मासतिआदयो इन्द्रियबलबोज्झङ्गमग्गङ्गेसूति? नयिदमेवं। तत्थ हि धम्मानं धम्मकिच्‍चविसेसविभावनपराय देसनाय वुत्तं, इध पन सत्थु गुणविसेसविभावनपराय देसनाय तथा वत्तुं न सक्‍का अत्थतो अनञ्‍ञत्ता, एकच्‍चानं पुथुज्‍जनानं एवं चित्तं उप्पज्‍जेय्य ‘‘किमिदं भगवा हेट्ठा वुत्तगुणे पुनपि गण्हन्तो गुणाधिकदस्सनं करोती’’ति। तस्मा सुवुत्तमेतं ‘‘उपरि दसबलञाणं न परिपूरती’’ति।

    148. Yadipi ādito abhiññāttayavasena desanāya āgatattā cetopariyañāṇānantaraṃ upari tisso abhiññā vattabbā siyunti vattabbaṃ siyā, atthato pana vijjāttayaṃ yathāvuttaabhiññāttayamevāti katvā ‘‘tisso vijjā vattabbā siyu’’nti vuttaṃ. Kasmā panettha ‘‘tāsu vuttāsu upari dasabalañāṇaṃ na paripūratī’’ti vuttaṃ, nanu imāni ñāṇāni sesābhiññā viya attano visayassa abhijānanaṭṭhaṃ upādāya abhiññāsu vattabbāni, akampiyaṭṭhaṃ pana upatthambhanaṭṭhañca upādāya balañāṇesu yathā sammāsatiādayo indriyabalabojjhaṅgamaggaṅgesūti? Nayidamevaṃ. Tattha hi dhammānaṃ dhammakiccavisesavibhāvanaparāya desanāya vuttaṃ, idha pana satthu guṇavisesavibhāvanaparāya desanāya tathā vattuṃ na sakkā atthato anaññattā, ekaccānaṃ puthujjanānaṃ evaṃ cittaṃ uppajjeyya ‘‘kimidaṃ bhagavā heṭṭhā vuttaguṇe punapi gaṇhanto guṇādhikadassanaṃ karotī’’ti. Tasmā suvuttametaṃ ‘‘upari dasabalañāṇaṃ na paripūratī’’ti.

    अञ्‍ञेहि असाधारणानीति कस्मा वुत्तं (अ॰ नि॰ टी॰ ३.१०.२१), ननु चेतानि सावकानम्पि एकच्‍चानं उप्पज्‍जन्तीति? कामं उप्पज्‍जन्ति, यादिसानि पन बुद्धानं ठानाट्ठानञाणादीनि, न तादिसानि तदञ्‍ञेसं कदाचिपि उप्पज्‍जन्तीति अञ्‍ञेहि असाधारणानीति। तेनाह ‘‘तथागतस्सेव बलानी’’ति। इममेव हि यथावुत्तलेसं अपेक्खित्वा तदभावतो आसयानुसयञाणादीसु एव असाधारणगुणसमञ्‍ञा निरुळ्हा। कामं ञाणबलानं ञाणसम्भारो विसेसपच्‍चयो, पुञ्‍ञसम्भारोपि पन नेसं पच्‍चयो एव , ञाणसम्भारस्सपि वा पुञ्‍ञसम्भारभावतो ‘‘पुञ्‍ञुस्सयसम्पत्तिया आगतानी’’ति वुत्तं।

    Aññehi asādhāraṇānīti kasmā vuttaṃ (a. ni. ṭī. 3.10.21), nanu cetāni sāvakānampi ekaccānaṃ uppajjantīti? Kāmaṃ uppajjanti, yādisāni pana buddhānaṃ ṭhānāṭṭhānañāṇādīni, na tādisāni tadaññesaṃ kadācipi uppajjantīti aññehi asādhāraṇānīti. Tenāha ‘‘tathāgatasseva balānī’’ti. Imameva hi yathāvuttalesaṃ apekkhitvā tadabhāvato āsayānusayañāṇādīsu eva asādhāraṇaguṇasamaññā niruḷhā. Kāmaṃ ñāṇabalānaṃ ñāṇasambhāro visesapaccayo, puññasambhāropi pana nesaṃ paccayo eva , ñāṇasambhārassapi vā puññasambhārabhāvato ‘‘puññussayasampattiyā āgatānī’’ti vuttaṃ.

    पकतिहत्थिकुलन्ति (सं॰ नि॰ २.२२) गिरिचरनदीचरवनचरादिप्पभेदा गोचरियकालावकनामा सब्बापि बलेन पाकतिका हत्थिजाति। दसन्‍नं पुरिसानन्ति थाममज्झिमानं दसन्‍नं पुरिसानं। एकस्स तथागतस्स कायबलन्ति आनेत्वा सम्बन्धो। एकस्साति च तथा हेट्ठाकथायं आगतत्ता देसनासोतेन वुत्तं। नारायनसङ्घातबलन्ति एत्थ नारा वुच्‍चन्ति रस्मियो, ता बहू नानाविधा इतो उप्पज्‍जन्तीति नारायनं, वजिरं, तस्मा नारायनसङ्घातबलन्ति वजिरसङ्घातबलन्ति अत्थो। ञाणबलं पन पाळियं आगतमेव, न कायबलं विय अट्ठकथारुळ्हमेवाति अधिप्पायो। ‘‘संयुत्तके आगतानि तेसत्तति ञाणानि सत्तसत्तति ञाणानी’’ति वुत्तं (विभ॰ मूलटी॰ ७६०), तत्थ पन निदानवग्गे सत्तसत्तति आगतानि चतुचत्तारीसञ्‍च, तेसत्तति पन पटिसम्भिदामग्गे (पटि॰ म॰ १.७३ मातिका) सुतमयादीनि आगतानि दिस्सन्ति, न संयुत्तके। अञ्‍ञानिपीति एतेन ञाणवत्थुविभङ्गे एककादिवसेन वुत्तानि, अञ्‍ञत्थ च ‘‘पुब्बन्ते ञाण’’न्तिआदिना (ध॰ स॰ १०७६) ब्रह्मजालादीसु (दी॰ नि॰ १.३६) च ‘‘तयिदं तथागतो पजानाति, इमानि दिट्ठिट्ठानानि एवं गहितानी’’तिआदिना वुत्तानि अनेकानि ञाणप्पभेदानि सङ्गण्हाति। याथावपटिवेधतो सयञ्‍च अकम्पियं पुग्गलञ्‍च तंसमङ्गिं नेय्येसु अधिबलं करोतीति आह ‘‘अकम्पियट्ठेन उपत्थम्भनट्ठेन चा’’ति।

    Pakatihatthikulanti (saṃ. ni. 2.22) giricaranadīcaravanacarādippabhedā gocariyakālāvakanāmā sabbāpi balena pākatikā hatthijāti. Dasannaṃ purisānanti thāmamajjhimānaṃ dasannaṃ purisānaṃ. Ekassa tathāgatassa kāyabalanti ānetvā sambandho. Ekassāti ca tathā heṭṭhākathāyaṃ āgatattā desanāsotena vuttaṃ. Nārāyanasaṅghātabalanti ettha nārā vuccanti rasmiyo, tā bahū nānāvidhā ito uppajjantīti nārāyanaṃ, vajiraṃ, tasmā nārāyanasaṅghātabalanti vajirasaṅghātabalanti attho. Ñāṇabalaṃ pana pāḷiyaṃ āgatameva, na kāyabalaṃ viya aṭṭhakathāruḷhamevāti adhippāyo. ‘‘Saṃyuttake āgatāni tesattati ñāṇāni sattasattati ñāṇānī’’ti vuttaṃ (vibha. mūlaṭī. 760), tattha pana nidānavagge sattasattati āgatāni catucattārīsañca, tesattati pana paṭisambhidāmagge (paṭi. ma. 1.73 mātikā) sutamayādīni āgatāni dissanti, na saṃyuttake. Aññānipīti etena ñāṇavatthuvibhaṅge ekakādivasena vuttāni, aññattha ca ‘‘pubbante ñāṇa’’ntiādinā (dha. sa. 1076) brahmajālādīsu (dī. ni. 1.36) ca ‘‘tayidaṃ tathāgato pajānāti, imāni diṭṭhiṭṭhānāni evaṃ gahitānī’’tiādinā vuttāni anekāni ñāṇappabhedāni saṅgaṇhāti. Yāthāvapaṭivedhato sayañca akampiyaṃ puggalañca taṃsamaṅgiṃ neyyesu adhibalaṃ karotīti āha ‘‘akampiyaṭṭhena upatthambhanaṭṭhena cā’’ti.

    उसभस्स इदन्ति आसभं, (अ॰ नि॰ टी॰ २.४.८) सेट्ठं ठानं। सब्बञ्‍ञुतपटिजाननवसेन अभिमुखं गच्छन्ति, अट्ठ वा परिसा उपसङ्कमन्तीति आसभा, पुब्बबुद्धा। इदं पनाति बुद्धानं ठानं सब्बञ्‍ञुतमेव वदति। तिट्ठमानोवाति अवदन्तोपि (सं॰ नि॰ टी॰ २.२.२२) तिट्ठमानोव पटिजानाति नामाति अत्थो। उपगच्छतीति अनुजानाति।

    Usabhassa idanti āsabhaṃ, (a. ni. ṭī. 2.4.8) seṭṭhaṃ ṭhānaṃ. Sabbaññutapaṭijānanavasena abhimukhaṃ gacchanti, aṭṭha vā parisā upasaṅkamantīti āsabhā, pubbabuddhā. Idaṃ panāti buddhānaṃ ṭhānaṃ sabbaññutameva vadati. Tiṭṭhamānovāti avadantopi (saṃ. ni. ṭī. 2.2.22) tiṭṭhamānova paṭijānāti nāmāti attho. Upagacchatīti anujānāti.

    अट्ठसु परिसासूति ‘‘अभिजानामि खो पनाहं, सारिपुत्त, अनेकसतं खत्तियपरिसं…पे॰… तत्र वत मं भयं वा सारज्‍जं वा ओक्‍कमिस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामी’’ति (म॰ नि॰ १.१५१) वुत्तासु अट्ठसु परिसासु। अभीतनादं नदतीति परतो दस्सितञाणयोगेन दसबलोहन्ति अभीतनादं नदति। सीहनादसुत्तेन खन्धवग्गे (सं॰ नि॰ ३.७८) आगतेन।

    Aṭṭhasu parisāsūti ‘‘abhijānāmi kho panāhaṃ, sāriputta, anekasataṃ khattiyaparisaṃ…pe… tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ, sāriputta, na samanupassāmī’’ti (ma. ni. 1.151) vuttāsu aṭṭhasu parisāsu. Abhītanādaṃnadatīti parato dassitañāṇayogena dasabalohanti abhītanādaṃ nadati. Sīhanādasuttena khandhavagge (saṃ. ni. 3.78) āgatena.

    ‘‘देवमनुस्सानं चतुचक्‍कं वत्तती’’ति (अ॰ नि॰ ४.३१) सुत्तसेसेन सप्पुरिसूपस्सयादीनं फलसम्पत्तिपवत्ति, पुरिमसप्पुरिसूपस्सयादिं उपनिस्साय पच्छिमसप्पुरिसूपस्सयादीनं सम्पत्तिपवत्ति वा वुत्ताति आदि-सद्देन तत्थ च चक्‍क-सद्दस्स गहणं वेदितब्बं। विचक्‍कसण्ठाना असनि एव असनिविचक्‍कं। उरचक्‍कादीसूति आदि-सद्देन आणासमूहादीसुपि चक्‍क-सद्दस्स पवत्ति वेदितब्बा। ‘‘सङ्घभेदं करिस्साम चक्‍कभेद’’न्तिआदीसु (पारा॰ ४०९; चूळव॰ ३४३) हि आणा ‘‘चक्‍क’’न्ति वुत्ता, ‘‘देवचक्‍कं असुरचक्‍क’’न्तिआदीसु (अ॰ नि॰ टी॰ २.४.८) समूहोति। पटिवेधनिट्ठत्ता अरहत्तमग्गञाणं पटिवेधोति ‘‘फलक्खणे उप्पन्‍नं नामा’’ति वुत्तं। तेन पटिलद्धस्सपि देसनाञाणस्स किच्‍चनिप्फत्ति परस्स बुज्झनमत्तेन होतीति ‘‘अञ्‍ञातकोण्डञ्‍ञस्स सोतापत्ति…पे॰… फलक्खणे पवत्तं नामा’’ति वुत्तं। ततो परं पन याव परिनिब्बाना देसनाञाणप्पवत्ति तस्सेव पवत्तितस्स धम्मचक्‍कस्स ठानन्ति वेदितब्बं पवत्तितचक्‍कस्स चक्‍कवत्तिनो चक्‍करतनस्स ठानं विय।

    ‘‘Devamanussānaṃ catucakkaṃ vattatī’’ti (a. ni. 4.31) suttasesena sappurisūpassayādīnaṃ phalasampattipavatti, purimasappurisūpassayādiṃ upanissāya pacchimasappurisūpassayādīnaṃ sampattipavatti vā vuttāti ādi-saddena tattha ca cakka-saddassa gahaṇaṃ veditabbaṃ. Vicakkasaṇṭhānā asani eva asanivicakkaṃ. Uracakkādīsūti ādi-saddena āṇāsamūhādīsupi cakka-saddassa pavatti veditabbā. ‘‘Saṅghabhedaṃ karissāma cakkabheda’’ntiādīsu (pārā. 409; cūḷava. 343) hi āṇā ‘‘cakka’’nti vuttā, ‘‘devacakkaṃ asuracakka’’ntiādīsu (a. ni. ṭī. 2.4.8) samūhoti. Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ paṭivedhoti ‘‘phalakkhaṇe uppannaṃ nāmā’’ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphatti parassa bujjhanamattena hotīti ‘‘aññātakoṇḍaññassa sotāpatti…pe… phalakkhaṇe pavattaṃ nāmā’’ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇappavatti tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ pavattitacakkassa cakkavattino cakkaratanassa ṭhānaṃ viya.

    ‘‘तिट्ठती’’ति वुत्तं, किं भूमियं पुरिसो विय? नोति आह ‘‘तदायत्तवुत्तिताया’’ति। ठानन्ति चेत्थ अत्तलाभो धरमानता च, न गतिनिवत्तीति आह ‘‘उप्पज्‍जति चेव पवत्तति चा’’ति । यत्थ पनेतं दसबलञाणं वित्थारितं, तं दस्सेन्तो ‘‘अभिधम्मे पना’’तिआदिमाह। सेसेसुपि एसेव नयो।

    ‘‘Tiṭṭhatī’’ti vuttaṃ, kiṃ bhūmiyaṃ puriso viya? Noti āha ‘‘tadāyattavuttitāyā’’ti. Ṭhānanti cettha attalābho dharamānatā ca, na gatinivattīti āha ‘‘uppajjati ceva pavattati cā’’ti . Yattha panetaṃ dasabalañāṇaṃ vitthāritaṃ, taṃ dassento ‘‘abhidhamme panā’’tiādimāha. Sesesupi eseva nayo.

    समादियन्तीति समादानानि, तानि पन समादियित्वा कतानि होन्तीति आह ‘‘समादियित्वा कतान’’न्ति। कम्ममेव वा कम्मसमादानन्ति एतेन समादानसद्दस्स अपुब्बत्थाभावं दस्सेति मुत्तगतसद्दे गतसद्दस्स विय। गतीति निरयादिगतियो। उपधीति अत्तभावो। कालोति कम्मस्स विपच्‍चनारहकालो। पयोगोति विपाकुप्पत्तिया पच्‍चयभूता किरिया।

    Samādiyantīti samādānāni, tāni pana samādiyitvā katāni hontīti āha ‘‘samādiyitvā katāna’’nti. Kammameva vā kammasamādānanti etena samādānasaddassa apubbatthābhāvaṃ dasseti muttagatasadde gatasaddassa viya. Gatīti nirayādigatiyo. Upadhīti attabhāvo. Kāloti kammassa vipaccanārahakālo. Payogoti vipākuppattiyā paccayabhūtā kiriyā.

    अगतिगामिनिन्ति निब्बानगामिनिं। वक्खति हि ‘‘निब्बानञ्‍चाहं, सारिपुत्त, पजानामि निब्बानगामिञ्‍च मग्गं निब्बानगामिनिञ्‍च पटिपद’’न्ति (म॰ नि॰ १.१५३)। बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु कामं सब्बेसं चेतना तस्सेवेकस्स जीवितिन्द्रियारम्मणा, तं पन कम्मं तेसं नानाकारं। तेसु (विभ॰ अट्ठ॰ ८११) हि एको आदरेन छन्दजातो करोति, एको ‘‘एहि त्वम्पि करोही’’ति परेहि निप्पीळितो करोति, एको समानच्छन्दो विय हुत्वा अप्पटिबाहमानो विचरति। तेसु एको तेनेव कम्मेन निरये निब्बत्तति, एको तिरच्छानयोनियं, एको पेत्तिविसये। तं तथागतो आयूहनक्खणे एव – ‘‘इमिना नीहारेन आयूहितत्ता एस निरये निब्बत्तिस्सति, एस तिरच्छानयोनियं, एस पेत्तिविसये’’ति जानाति। निरये निब्बत्तमानम्पि – ‘‘एस महानिरये निब्बत्तिस्सति, एस उस्सदनिरये’’ति जानाति। तिरच्छानयोनियं निब्बत्तमानम्पि – ‘‘एस अपादको भविस्सति, एस द्विपादको, एस चतुप्पदो, एस बहुप्पदो’’ति जानाति। पेत्तिविसये निब्बत्तमानम्पि – ‘‘एस निज्झामतण्हिको भविस्सति, एस खुप्पिपासिको, एस परदत्तूपजीवी’’ति जानाति। तेसु च कम्मेसु – ‘‘इदं कम्मं पटिसन्धिमाकड्ढिस्सति, इदं अञ्‍ञेन दिन्‍नाय पटिसन्धिया उपधिवेपक्‍कं भविस्सती’’ति जानाति।

    Agatigāmininti nibbānagāminiṃ. Vakkhati hi ‘‘nibbānañcāhaṃ, sāriputta, pajānāmi nibbānagāmiñca maggaṃ nibbānagāminiñca paṭipada’’nti (ma. ni. 1.153). Bahūsupi manussesu ekameva pāṇaṃ ghātentesu kāmaṃ sabbesaṃ cetanā tassevekassa jīvitindriyārammaṇā, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu (vibha. aṭṭha. 811) hi eko ādarena chandajāto karoti, eko ‘‘ehi tvampi karohī’’ti parehi nippīḷito karoti, eko samānacchando viya hutvā appaṭibāhamāno vicarati. Tesu eko teneva kammena niraye nibbattati, eko tiracchānayoniyaṃ, eko pettivisaye. Taṃ tathāgato āyūhanakkhaṇe eva – ‘‘iminā nīhārena āyūhitattā esa niraye nibbattissati, esa tiracchānayoniyaṃ, esa pettivisaye’’ti jānāti. Niraye nibbattamānampi – ‘‘esa mahāniraye nibbattissati, esa ussadaniraye’’ti jānāti. Tiracchānayoniyaṃ nibbattamānampi – ‘‘esa apādako bhavissati, esa dvipādako, esa catuppado, esa bahuppado’’ti jānāti. Pettivisaye nibbattamānampi – ‘‘esa nijjhāmataṇhiko bhavissati, esa khuppipāsiko, esa paradattūpajīvī’’ti jānāti. Tesu ca kammesu – ‘‘idaṃ kammaṃ paṭisandhimākaḍḍhissati, idaṃ aññena dinnāya paṭisandhiyā upadhivepakkaṃ bhavissatī’’ti jānāti.

    तथा सकलगामवासिकेसु एकतो पिण्डपातं ददमानेसु कामं सब्बेसम्पि चेतना पिण्डपातारम्मणाव, तं पन कम्मं तेसं नानाकारं। तेसु हि एको आदरेन करोतीति सेसं पुरिमसदिसं, तस्मा तेसु केचि देवलोके निब्बत्तन्ति, केचि मनुस्सलोके, तं तथागतो आयूहनक्खणेयेव जानाति – ‘‘इमिना नीहारेन आयूहितत्ता एस मनुस्सलोके निब्बत्तिस्सति, एस देवलोके, तत्थापि एस खत्तियकुले, एस ब्राह्मणकुले, एस वेस्सकुले, एस सुद्दकुले, एस परनिम्मितवसवत्तीसु, एस निम्मानरतीसु, एस तुसितेसु, एस यामेसु, एस तावतिंसेसु, एस चातुमहाराजिकेसु, एस भुम्मदेवेसू’’तिआदिना तत्थ तत्थ हीनपणीतसुवण्णदुब्बण्णअप्पपरिवारमहापरिवारतादिभेदं तं तं विसेसं आयूहनक्खणेयेव जानाति।

    Tathā sakalagāmavāsikesu ekato piṇḍapātaṃ dadamānesu kāmaṃ sabbesampi cetanā piṇḍapātārammaṇāva, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu hi eko ādarena karotīti sesaṃ purimasadisaṃ, tasmā tesu keci devaloke nibbattanti, keci manussaloke, taṃ tathāgato āyūhanakkhaṇeyeva jānāti – ‘‘iminā nīhārena āyūhitattā esa manussaloke nibbattissati, esa devaloke, tatthāpi esa khattiyakule, esa brāhmaṇakule, esa vessakule, esa suddakule, esa paranimmitavasavattīsu, esa nimmānaratīsu, esa tusitesu, esa yāmesu, esa tāvatiṃsesu, esa cātumahārājikesu, esa bhummadevesū’’tiādinā tattha tattha hīnapaṇītasuvaṇṇadubbaṇṇaappaparivāramahāparivāratādibhedaṃ taṃ taṃ visesaṃ āyūhanakkhaṇeyeva jānāti.

    तथा विपस्सनं पट्ठपेन्तेसुयेव – ‘‘इमिना नीहारेन एस किञ्‍चि सल्‍लक्खेतुं न सक्खिस्सति, एस महाभूतमत्तमेव ववत्थपेस्सति, एस रूपपरिग्गहेयेव ठस्सति, एस अरूपपरिग्गहेयेव, एस नामरूपपरिग्गहेयेव , एस पच्‍चयपरिग्गहे एव, एस लक्खणारम्मणिकविपस्सनाय एव, एस पठमफलेयेव, एस दुतियफले एव, एस ततियफले एव, एस अरहत्तं पापुणिस्सती’’ति जानाति। कसिणपरिकम्मं करोन्तेसुपि – ‘‘इमस्स परिकम्ममत्तमेव भविस्सति, एस निमित्तं उप्पादेस्सति, एस अप्पनं एव पापुणिस्सति, एस झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं गण्हिस्सती’’ति जानाति। तेनाह ‘‘इमस्स चेतना’’तिआदि।

    Tathā vipassanaṃ paṭṭhapentesuyeva – ‘‘iminā nīhārena esa kiñci sallakkhetuṃ na sakkhissati, esa mahābhūtamattameva vavatthapessati, esa rūpapariggaheyeva ṭhassati, esa arūpapariggaheyeva, esa nāmarūpapariggaheyeva , esa paccayapariggahe eva, esa lakkhaṇārammaṇikavipassanāya eva, esa paṭhamaphaleyeva, esa dutiyaphale eva, esa tatiyaphale eva, esa arahattaṃ pāpuṇissatī’’ti jānāti. Kasiṇaparikammaṃ karontesupi – ‘‘imassa parikammamattameva bhavissati, esa nimittaṃ uppādessati, esa appanaṃ eva pāpuṇissati, esa jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ gaṇhissatī’’ti jānāti. Tenāha ‘‘imassa cetanā’’tiādi.

    कामनतो, कामेतब्बतो, कामपटिसंयुत्ततो च कामो धातु कामधातु। आदि-सद्देन ब्यापादधातु-रूपधातु-आदीनं सङ्गहो। विलक्खणतायाति विसदिससभावताय। खन्धायतनधातुलोकन्ति अनेकधातुं नानाधातुं खन्धलोकं आयतनलोकं धातुलोकं यथाभूतं पजानातीति योजना। ‘‘अयं रूपक्खन्धो नाम…पे॰… अयं विञ्‍ञाणक्खन्धो नाम। तेसुपि एकविधेन रूपक्खन्धो, एकादसविधेन रूपक्खन्धो (विभ॰ ३३)। एकविधेन वेदनाक्खन्धो, बहुविधेन वेदनाक्खन्धो (विभ॰ ३४-६१)। एकविधेन सञ्‍ञाक्खन्धो, बहुविधेन सञ्‍ञाक्खन्धो (विभ॰ ६२-९१)। एकविधेन सङ्खारक्खन्धो, बहुविधेन सङ्खारक्खन्धो (विभ॰ ९२-१२०)। एकविधेन विञ्‍ञाणक्खन्धो, बहुविधेन विञ्‍ञाणक्खन्धो’’ति (विभ॰ १२१-१४९) एवं ताव खन्धलोकस्स, ‘‘इदं चक्खायतनं नाम…पे॰… इदं धम्मायतनं नाम। तत्थ दसायतना कामावचरा, द्वे चातुभूमका’’तिआदिना (विभ॰ १५६-१७१) आयतनलोकस्स, ‘‘अयं चक्खुधातु नाम…पे॰… अयं मनोविञ्‍ञाणधातु नाम, तत्थ सोळस धातुयो कामावचरा, द्वे चातुभूमका’’तिआदिना (विभ॰ १७२-१८८) धातुलोकस्स अनेकसभावं नानासभावञ्‍च पजानाति। न केवलं उपादिन्‍नकसङ्खारलोकस्सेव, अथ खो अनुपादिन्‍नकसङ्खारलोकस्सपि – ‘‘इमाय नाम धातुया उस्सन्‍नत्ता इमस्स रुक्खस्स खन्धो सेतो, इमस्स काळो, इमस्स मट्ठो, इमस्स सकण्टको, इमस्स बहलत्तचो, इमस्स तनुत्तचो, इमस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं, इमस्स पुप्फं नीलं पीतं लोहितं ओदातं सुगन्धं दुग्गन्धं, इमस्स फलं खुद्दकं महन्तं दीघं रस्सं वट्टं सुसण्ठानं दुस्सण्ठानं मुदुकं फरुसं सुगन्धं दुग्गन्धं मधुरं तित्तकं कटुकं अम्बिलं कसावं, इमस्स कण्टको तिखिणो कुण्ठो उजुको कुटिलो तम्बो काळो ओदातो होती’’तिआदिना पजानाति। सब्बञ्‍ञुबुद्धादीनं एव हि एतं बलं, न अञ्‍ञेसं।

    Kāmanato, kāmetabbato, kāmapaṭisaṃyuttato ca kāmo dhātu kāmadhātu. Ādi-saddena byāpādadhātu-rūpadhātu-ādīnaṃ saṅgaho. Vilakkhaṇatāyāti visadisasabhāvatāya. Khandhāyatanadhātulokanti anekadhātuṃ nānādhātuṃ khandhalokaṃ āyatanalokaṃ dhātulokaṃ yathābhūtaṃ pajānātīti yojanā. ‘‘Ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāma. Tesupi ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho (vibha. 33). Ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho (vibha. 34-61). Ekavidhena saññākkhandho, bahuvidhena saññākkhandho (vibha. 62-91). Ekavidhena saṅkhārakkhandho, bahuvidhena saṅkhārakkhandho (vibha. 92-120). Ekavidhena viññāṇakkhandho, bahuvidhena viññāṇakkhandho’’ti (vibha. 121-149) evaṃ tāva khandhalokassa, ‘‘idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve cātubhūmakā’’tiādinā (vibha. 156-171) āyatanalokassa, ‘‘ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma, tattha soḷasa dhātuyo kāmāvacarā, dve cātubhūmakā’’tiādinā (vibha. 172-188) dhātulokassa anekasabhāvaṃ nānāsabhāvañca pajānāti. Na kevalaṃ upādinnakasaṅkhāralokasseva, atha kho anupādinnakasaṅkhāralokassapi – ‘‘imāya nāma dhātuyā ussannattā imassa rukkhassa khandho seto, imassa kāḷo, imassa maṭṭho, imassa sakaṇṭako, imassa bahalattaco, imassa tanuttaco, imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ, imassa pupphaṃ nīlaṃ pītaṃ lohitaṃ odātaṃ sugandhaṃ duggandhaṃ, imassa phalaṃ khuddakaṃ mahantaṃ dīghaṃ rassaṃ vaṭṭaṃ susaṇṭhānaṃ dussaṇṭhānaṃ mudukaṃ pharusaṃ sugandhaṃ duggandhaṃ madhuraṃ tittakaṃ kaṭukaṃ ambilaṃ kasāvaṃ, imassa kaṇṭako tikhiṇo kuṇṭho ujuko kuṭilo tambo kāḷo odāto hotī’’tiādinā pajānāti. Sabbaññubuddhādīnaṃ eva hi etaṃ balaṃ, na aññesaṃ.

    नानाधिमुत्तिकतन्ति नानाअज्झासयतं। अधिमुत्ति नाम अज्झासयधातु अज्झासयसभावो। सो पन हीनपणीततासामञ्‍ञेन पाळियं द्विधाव वुत्तोपि हीनपणीतादिभेदेन अनेकविधोति आह ‘‘हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभाव’’न्ति। तत्थ तत्थ ये ये सत्ता यंयंअधिमुत्तिका, ते ते तंतदधिमुत्तिके एव सेवन्ति भजन्ति पयिरुपासन्ति धातुसभागतो। यथा गूथादीनं धातुसभावो एसो, यं गूथादीहि एव संसन्दन्ति समेन्ति, एवं (पुग्गलानं अज्झासयस्सेवेस सभावो, यं) (विभ॰ मूलटी॰ ८१३) हीनज्झासया दुस्सीलादीहि एव संसन्दन्ति समेन्ति, सम्पन्‍नसीलादयो च सम्पन्‍नसीलादीहेव। तं नेसं नानाधिमुत्तिकतं भगवा यथाभूतं पजानातीति।

    Nānādhimuttikatanti nānāajjhāsayataṃ. Adhimutti nāma ajjhāsayadhātu ajjhāsayasabhāvo. So pana hīnapaṇītatāsāmaññena pāḷiyaṃ dvidhāva vuttopi hīnapaṇītādibhedena anekavidhoti āha ‘‘hīnādīhi adhimuttīhi nānādhimuttikabhāva’’nti. Tattha tattha ye ye sattā yaṃyaṃadhimuttikā, te te taṃtadadhimuttike eva sevanti bhajanti payirupāsanti dhātusabhāgato. Yathā gūthādīnaṃ dhātusabhāvo eso, yaṃ gūthādīhi eva saṃsandanti samenti, evaṃ (puggalānaṃ ajjhāsayassevesa sabhāvo, yaṃ) (vibha. mūlaṭī. 813) hīnajjhāsayā dussīlādīhi eva saṃsandanti samenti, sampannasīlādayo ca sampannasīlādīheva. Taṃ nesaṃ nānādhimuttikataṃ bhagavā yathābhūtaṃ pajānātīti.

    वुद्धिञ्‍च हानिञ्‍चाति पच्‍चयविसेसेन सामत्थियतो अधिकतं अनधिकतञ्‍च। इन्द्रियपरोपरियत्तञाणनिद्देसे (विभ॰ ८१४; पटि॰ म॰ १.११३) ‘‘आसयं जानाति अनुसयं जानाती’’ति आसयादिजाननं कस्मा निद्दिट्ठन्ति? आसयजाननादिना येहि इन्द्रियेहि परोपरेहि सत्ता कल्याणपापासयादिका होन्ति, तेसं जाननस्स विभावनतो। एवञ्‍च कत्वा इन्द्रियपरोपरियत्तआसयानुसयञाणानं विसुं असाधारणता, इन्द्रियपरोपरियत्तनानाधिमुत्तिकताञाणानं विसुं बलता च सिद्धा होति। तत्थ आसयन्ति यत्थ सत्ता निवसन्ति, तं तेसं निवासट्ठानं दिट्ठिगतं वा यथाभूतञाणं वा आसयो। अनुसयो अप्पहीनभावेन थामगतो किलेसो। तं पन भगवा सत्तानं आसयं जानन्तो तेसं तेसं दिट्ठिगतानं, विपस्सनामग्गञाणानञ्‍च अप्पवत्तिक्खणेपि जानाति। वुत्तं हेतं –

    Vuddhiñca hāniñcāti paccayavisesena sāmatthiyato adhikataṃ anadhikatañca. Indriyaparopariyattañāṇaniddese (vibha. 814; paṭi. ma. 1.113) ‘‘āsayaṃ jānāti anusayaṃ jānātī’’ti āsayādijānanaṃ kasmā niddiṭṭhanti? Āsayajānanādinā yehi indriyehi paroparehi sattā kalyāṇapāpāsayādikā honti, tesaṃ jānanassa vibhāvanato. Evañca katvā indriyaparopariyattaāsayānusayañāṇānaṃ visuṃ asādhāraṇatā, indriyaparopariyattanānādhimuttikatāñāṇānaṃ visuṃ balatā ca siddhā hoti. Tattha āsayanti yattha sattā nivasanti, taṃ tesaṃ nivāsaṭṭhānaṃ diṭṭhigataṃ vā yathābhūtañāṇaṃ vā āsayo.Anusayo appahīnabhāvena thāmagato kileso. Taṃ pana bhagavā sattānaṃ āsayaṃ jānanto tesaṃ tesaṃ diṭṭhigatānaṃ, vipassanāmaggañāṇānañca appavattikkhaṇepi jānāti. Vuttaṃ hetaṃ –

    ‘‘कामं सेवन्तंयेव भगवा जानाति ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति। कामं सेवन्तञ्‍ञेव जानाति ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’ति। नेक्खम्मं सेवन्तञ्‍ञेव जानाति। ब्यापादं, अब्यापादं, थिनमिद्धं, आलोकसञ्‍ञं सेवन्तंयेव जानाति ‘अयं पुग्गलो थिनमिद्धगरुको थिनमिद्धासयो थिनमिद्धाधिमुत्तो’ति’’ (पटि॰ म॰ १.११३)।

    ‘‘Kāmaṃ sevantaṃyeva bhagavā jānāti ‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti. Kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’ti. Nekkhammaṃ sevantaññeva jānāti. Byāpādaṃ, abyāpādaṃ, thinamiddhaṃ, ālokasaññaṃ sevantaṃyeva jānāti ‘ayaṃ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto’ti’’ (paṭi. ma. 1.113).

    पठमादीनं चतुन्‍नं झानानन्ति रूपावचरानं पठमादीनं पच्‍चनीकझापनट्ठेन आरम्मणूपनिज्झानट्ठेन च झानानं। चतुक्‍कनयेन हेतं वुत्तं। अट्ठन्‍नं विमोक्खानन्ति एत्थ पटिपाटिया सत्त अप्पितप्पितक्खणे पच्‍चनीकधम्मेहि विमुच्‍चनतो आरम्मणे च अधिमुच्‍चनतो विमोक्खा नाम, अट्ठमो पन सब्बसो सञ्‍ञावेदयितेहि विमुत्तत्ता अपगमविमोक्खो नाम। चतुक्‍कनयपञ्‍चकनयेसु पठमझानसमाधि सवितक्‍कसविचारो नाम, पञ्‍चकनये दुतियज्झानसमाधि अवितक्‍कविचारमत्तो, नयद्वयेपि उपरि तीसु झानेसु समाधि अवितक्‍कअविचारो, समापत्तीसु पटिपाटिया अट्ठन्‍नं समाधीतिपि नामं, समापत्तीतिपि चित्तेकग्गतासब्भावतो, निरोधसमापत्तिया तदभावतो न समाधीति नामं। हानभागियधम्मन्ति अप्पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्‍ञामनसिकारानं कामादिअनुपक्खन्दनं। विसेसभागियधम्मन्ति पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्‍ञामनसिकारानं दुतियज्झानादिपक्खन्दनं। इति सञ्‍ञामनसिकारानं कामादिदुतियज्झानादिपक्खन्दनानि हानभागियविसेसभागियधम्माति दस्सितानि, तेहि पन झानानं तंसभावता धम्म-सद्देन वुत्ता। तस्माति वुत्तमेवत्थं हेतुभावेन पच्‍चामसति। वोदानन्ति पगुणतासङ्खातं वोदानं। तञ्हि पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादिअधिगमस्स पच्‍चयत्ता ‘‘वुट्ठान’’न्ति वुत्तं। ये (अ॰ नि॰ टी॰ ३.१०.२१) पन ‘‘निरोधतो फलसमापत्तिया वुट्ठानन्ति पाळि नत्थी’’ति वदन्ति, ते ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्‍ञानासञ्‍ञायतनं फलसमापत्तिया अनन्तरपच्‍चयेन पच्‍चयो’’ति इमाय पाळिया (पट्ठा॰ १.१.४१७) पटिसेधेतब्बा। यो समापत्तिलाभी समानो एव ‘‘न लभामह’’न्ति, कम्मट्ठानं समानं एव ‘‘न कम्मट्ठान’’न्ति सञ्‍ञी होति, सो सम्पत्तिंयेव समानं ‘‘विपत्ती’’ति पच्‍चेतीति वेदितब्बो।

    Paṭhamādīnaṃ catunnaṃ jhānānanti rūpāvacarānaṃ paṭhamādīnaṃ paccanīkajhāpanaṭṭhena ārammaṇūpanijjhānaṭṭhena ca jhānānaṃ. Catukkanayena hetaṃ vuttaṃ. Aṭṭhannaṃ vimokkhānanti ettha paṭipāṭiyā satta appitappitakkhaṇe paccanīkadhammehi vimuccanato ārammaṇe ca adhimuccanato vimokkhā nāma, aṭṭhamo pana sabbaso saññāvedayitehi vimuttattā apagamavimokkho nāma. Catukkanayapañcakanayesu paṭhamajhānasamādhi savitakkasavicāro nāma, pañcakanaye dutiyajjhānasamādhi avitakkavicāramatto, nayadvayepi upari tīsu jhānesu samādhi avitakkaavicāro, samāpattīsu paṭipāṭiyā aṭṭhannaṃ samādhītipi nāmaṃ, samāpattītipi cittekaggatāsabbhāvato, nirodhasamāpattiyā tadabhāvato na samādhīti nāmaṃ. Hānabhāgiyadhammanti appaguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ kāmādianupakkhandanaṃ. Visesabhāgiyadhammanti paguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ dutiyajjhānādipakkhandanaṃ. Iti saññāmanasikārānaṃ kāmādidutiyajjhānādipakkhandanāni hānabhāgiyavisesabhāgiyadhammāti dassitāni, tehi pana jhānānaṃ taṃsabhāvatā dhamma-saddena vuttā. Tasmāti vuttamevatthaṃ hetubhāvena paccāmasati. Vodānanti paguṇatāsaṅkhātaṃ vodānaṃ. Tañhi paṭhamajjhānādīhi vuṭṭhahitvā dutiyajjhānādiadhigamassa paccayattā ‘‘vuṭṭhāna’’nti vuttaṃ. Ye (a. ni. ṭī. 3.10.21) pana ‘‘nirodhato phalasamāpattiyā vuṭṭhānanti pāḷi natthī’’ti vadanti, te ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti imāya pāḷiyā (paṭṭhā. 1.1.417) paṭisedhetabbā. Yo samāpattilābhī samāno eva ‘‘na labhāmaha’’nti, kammaṭṭhānaṃ samānaṃ eva ‘‘na kammaṭṭhāna’’nti saññī hoti, so sampattiṃyeva samānaṃ ‘‘vipattī’’ti paccetīti veditabbo.

    १४९. अप्पनन्ति निगमनं। न तथा दट्ठब्बन्ति यथा परवादिना वुत्तं, तथा न दट्ठब्बं। सकसककिच्‍चमेव जानातीति ठानाट्ठानजाननादिं सकं सकंयेव किच्‍चं कातुं जानाति, यथासकमेव विसयं पटिविज्झतीति अत्थो। तम्पीति तेहि दसबलञाणेहि जानितब्बम्पि। कम्मन्तरविपाकन्तरमेवाति कम्मन्तरस्सविपाकन्तरमेव जानाति, चेतनाचेतनासम्पयुत्तधम्मे निरयादिनिब्बानगामिनिपटिपदाभूते कम्मन्ति गहेत्वा आह ‘‘कम्मपरिच्छेदमेवा’’ति। धातुनानत्तञ्‍च धातुनानत्तकारणञ्‍च धातुनानत्तकारणन्ति एकदेससरूपेकसेसो दट्ठब्बो। तञ्हि ञाणं तदुभयम्पि जानाति, ‘‘इमाय नाम धातुया उस्सन्‍नत्ता’’तिआदिना (विभ॰ अट्ठ॰ ८१२) तथा चेव संवण्णितं। सच्‍चपरिच्छेदमेवाति परिञ्‍ञाभिसमयादिवसेन सच्‍चानं परिच्छिन्दनमेव। अप्पेतुं न सक्‍कोति अट्ठमनवमबलानि विय तंसदिसं इद्धिविधञाणं विय विकुब्बितुं। एतेनस्स बलसदिसतञ्‍च निवारेति। झानादिञाणं विय वा अप्पेतुं विकुब्बितुञ्‍च। यदिपि हि ‘‘झानादिपच्‍चवेक्खणाञाणं सत्तमबल’’न्ति तस्स सवितक्‍कसविचारता वुत्ता, तथापि ‘‘झानादीहि विना पच्‍चवेक्खणा नत्थी’’ति झानादिसहगतं ञाणं तदन्तोगधं कत्वा एवं वुत्तन्ति वेदितब्बं। अथ वा सब्बञ्‍ञुतञ्‍ञाणं झानादिकिच्‍चं विय न सब्बं बलकिच्‍चं कातुं सक्‍कोतीति दस्सेतुं ‘‘झानं हुत्वा अप्पेतुं न सक्‍कोति इद्धि हुत्वा विकुब्बितुं न सक्‍कोती’’ति वुत्तं, न पन कस्सचि बलस्स झानइद्धिभावतोति दट्ठब्बं। एवं किच्‍चविसेसवसेनपि दसबलञाणसब्बञ्‍ञुतञ्‍ञाणानं विसेसं दस्सेत्वा इदानि वितक्‍कत्तिकभूमन्तरवसेनपि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। पटिपाटियातिआदितो पट्ठाय पटिपाटिया।

    149.Appananti nigamanaṃ. Na tathā daṭṭhabbanti yathā paravādinā vuttaṃ, tathā na daṭṭhabbaṃ. Sakasakakiccameva jānātīti ṭhānāṭṭhānajānanādiṃ sakaṃ sakaṃyeva kiccaṃ kātuṃ jānāti, yathāsakameva visayaṃ paṭivijjhatīti attho. Tampīti tehi dasabalañāṇehi jānitabbampi. Kammantaravipākantaramevāti kammantarassavipākantarameva jānāti, cetanācetanāsampayuttadhamme nirayādinibbānagāminipaṭipadābhūte kammanti gahetvā āha ‘‘kammaparicchedamevā’’ti. Dhātunānattañca dhātunānattakāraṇañca dhātunānattakāraṇanti ekadesasarūpekaseso daṭṭhabbo. Tañhi ñāṇaṃ tadubhayampi jānāti, ‘‘imāya nāma dhātuyā ussannattā’’tiādinā (vibha. aṭṭha. 812) tathā ceva saṃvaṇṇitaṃ. Saccaparicchedamevāti pariññābhisamayādivasena saccānaṃ paricchindanameva. Appetuṃ na sakkoti aṭṭhamanavamabalāni viya taṃsadisaṃ iddhividhañāṇaṃ viya vikubbituṃ. Etenassa balasadisatañca nivāreti. Jhānādiñāṇaṃ viya vā appetuṃ vikubbituñca. Yadipi hi ‘‘jhānādipaccavekkhaṇāñāṇaṃ sattamabala’’nti tassa savitakkasavicāratā vuttā, tathāpi ‘‘jhānādīhi vinā paccavekkhaṇā natthī’’ti jhānādisahagataṃ ñāṇaṃ tadantogadhaṃ katvā evaṃ vuttanti veditabbaṃ. Atha vā sabbaññutaññāṇaṃ jhānādikiccaṃ viya na sabbaṃ balakiccaṃ kātuṃ sakkotīti dassetuṃ ‘‘jhānaṃ hutvā appetuṃ na sakkoti iddhi hutvā vikubbituṃ na sakkotī’’ti vuttaṃ, na pana kassaci balassa jhānaiddhibhāvatoti daṭṭhabbaṃ. Evaṃ kiccavisesavasenapi dasabalañāṇasabbaññutaññāṇānaṃ visesaṃ dassetvā idāni vitakkattikabhūmantaravasenapi taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Paṭipāṭiyātiādito paṭṭhāya paṭipāṭiyā.

    अनुपदवण्णनं कत्वा वेदितब्बानीति सम्बन्धो। किलेसावरणं नियतमिच्छादिट्ठि, किलेसावरणस्स अभावो आसवक्खयाधिगमस्स ठानं, तब्भावो अट्ठानं, अनधिगमस्स पन तदुभयं यथाक्‍कमं अट्ठानञ्‍च ठानञ्‍चाति तत्थ कारणं दस्सेन्तो ‘‘लोकिय…पे॰… दस्सनतो चा’’ति आह। तत्थ लोकियसम्मादिट्ठिया ठिति आसवक्खयाधिगमस्स ठानं किलेसावरणाभावस्स कारणत्ता। सा हि तस्मिं सति न होति, असति च होति। एतेन तस्सा अट्ठितिया तस्स अट्ठानता वुत्ता एव। नेसं वेनेय्यसत्तानं। धातुवेमत्तदस्सनतोति कामधातुआदीनं पवत्तिभेददस्सनतो। यदग्गेन धातुवेमत्तं जानाति, तदग्गेन चरियाविसेसम्पि जानाति। धातुवेमत्तदस्सनतोति वा धम्मधातुवेमत्तदस्सनतो। सब्बापि हि चरिया धम्मधातुपरियापन्‍ना एवाति। पयोगं अनादियित्वापि सन्ततिमहामत्तादीनं (ध॰ प॰ १४२) विय। दिब्बचक्खुञाणानुभावतो पत्तब्बेनाति एत्थ दिब्बचक्खुना परस्स हदयवत्थुसन्‍निस्सयलोहितवण्णदस्सनमुखेन तदा पवत्तमानचित्तजाननत्थं परिकम्मकरणं नाम सावकानं, तञ्‍च खो आदिकम्मिकानं, यतो दिब्बचक्खुआनुभावतो चेतोपरियञाणस्स पत्तब्बता सिया, बुद्धानं पन यदिपि आसवक्खयञाणाधिगमतो पगेव दिब्बचक्खुञाणाधिगमो, तथापि तथा परिकम्मकरणं नत्थि विज्‍जात्तयसिद्धिया सिज्झनतो। सेसाभिञ्‍ञात्तये चेतोपरियञाणं दिब्बचक्खुञाणाधिगमेन पत्तन्ति च वत्तब्बतं लभतीति तथा वुत्तन्ति दट्ठब्बं।

    Anupadavaṇṇanaṃ katvā veditabbānīti sambandho. Kilesāvaraṇaṃ niyatamicchādiṭṭhi, kilesāvaraṇassa abhāvo āsavakkhayādhigamassa ṭhānaṃ, tabbhāvo aṭṭhānaṃ, anadhigamassa pana tadubhayaṃ yathākkamaṃ aṭṭhānañca ṭhānañcāti tattha kāraṇaṃ dassento ‘‘lokiya…pe… dassanato cā’’ti āha. Tattha lokiyasammādiṭṭhiyā ṭhiti āsavakkhayādhigamassa ṭhānaṃ kilesāvaraṇābhāvassa kāraṇattā. Sā hi tasmiṃ sati na hoti, asati ca hoti. Etena tassā aṭṭhitiyā tassa aṭṭhānatā vuttā eva. Nesaṃ veneyyasattānaṃ. Dhātuvemattadassanatoti kāmadhātuādīnaṃ pavattibhedadassanato. Yadaggena dhātuvemattaṃ jānāti, tadaggena cariyāvisesampi jānāti. Dhātuvemattadassanatoti vā dhammadhātuvemattadassanato. Sabbāpi hi cariyā dhammadhātupariyāpannā evāti. Payogaṃ anādiyitvāpi santatimahāmattādīnaṃ (dha. pa. 142) viya. Dibbacakkhuñāṇānubhāvato pattabbenāti ettha dibbacakkhunā parassa hadayavatthusannissayalohitavaṇṇadassanamukhena tadā pavattamānacittajānanatthaṃ parikammakaraṇaṃ nāma sāvakānaṃ, tañca kho ādikammikānaṃ, yato dibbacakkhuānubhāvato cetopariyañāṇassa pattabbatā siyā, buddhānaṃ pana yadipi āsavakkhayañāṇādhigamato pageva dibbacakkhuñāṇādhigamo, tathāpi tathā parikammakaraṇaṃ natthi vijjāttayasiddhiyā sijjhanato. Sesābhiññāttaye cetopariyañāṇaṃ dibbacakkhuñāṇādhigamena pattanti ca vattabbataṃ labhatīti tathā vuttanti daṭṭhabbaṃ.

    पुन एवरूपिं वाचं न वक्खामीति चित्तं उप्पादेन्तो तं वाचं पजहति नाम। वाचाय पन सो अत्थो पाकटो होतीति ‘‘वदन्तो’’ति वुत्तं। दिट्ठिं न गण्हिस्सामीति दिट्ठिग्गाहपटिक्खेपो। दिट्ठिया अनुप्पादनं पजहनमेवाति आह ‘‘पजहन्तो’’ति। सो अरियूपवादी निरये ठपितोयेव, नास्स निरयूपपत्तिया कोचि विबन्धो एकंसिको अयमत्थोति अधिप्पायो।

    Puna evarūpiṃ vācaṃ na vakkhāmīti cittaṃ uppādento taṃ vācaṃ pajahati nāma. Vācāya pana so attho pākaṭo hotīti ‘‘vadanto’’ti vuttaṃ. Diṭṭhiṃ na gaṇhissāmīti diṭṭhiggāhapaṭikkhepo. Diṭṭhiyā anuppādanaṃ pajahanamevāti āha ‘‘pajahanto’’ti. So ariyūpavādī niraye ṭhapitoyeva, nāssa nirayūpapattiyā koci vibandho ekaṃsiko ayamatthoti adhippāyo.

    अस्साति एकंसिकभावस्स। सिक्खाहि सीलसमाधिपञ्‍ञाहि, तदत्थाय विपस्सनाय च विना अञ्‍ञाराधनस्स असम्भवतो ‘‘लोकियलोकुत्तरा सीलसमाधिपञ्‍ञा वेदितब्बा’’ति वत्वा पुन आसन्‍नतरे सीलादिके दस्सेन्तो ‘‘लोकुत्तरवसेनेव विनिवत्तेतुम्पि वट्टती’’ति आह, तस्मा अग्गमग्गपरियापन्‍ना सीलादयो वेदितब्बा। अग्गमग्गट्ठस्स हि दिट्ठेव धम्मे एकंसिका अञ्‍ञाराधना, इतरेसं अनेकंसिकाति। सम्पज्‍जनं सम्पदा, निप्फत्तीति अत्थो, तस्मा एवंसम्पदन्ति एवंअविरज्झनकनिप्फत्तिकन्ति वुत्तं होति। तेनाह ‘‘इमम्पि कारण’’न्तिआदि। तत्थ कारणन्ति युत्ति। तत्रायं युत्तिनिद्धारणा ‘‘निरयूपगो अरियूपवादी तदादायस्स अविज्‍जमानतो सेय्यथापि मिच्छादिट्ठी’’ति। एत्थ च ‘‘तं वाचं अप्पहाया’’तिआदिवचनेन तदादायस्स अप्पहानेन च अरियूपवादो अन्तरायिको अनत्थावहो च, पहानेन पन अच्‍चयं देसेत्वा खमापनेन अनन्तरायिको अत्थावहो च यथा तं वुट्ठिता देसिता च आपत्तीति दस्सेति।

    Assāti ekaṃsikabhāvassa. Sikkhāhi sīlasamādhipaññāhi, tadatthāya vipassanāya ca vinā aññārādhanassa asambhavato ‘‘lokiyalokuttarā sīlasamādhipaññā veditabbā’’ti vatvā puna āsannatare sīlādike dassento ‘‘lokuttaravaseneva vinivattetumpi vaṭṭatī’’ti āha, tasmā aggamaggapariyāpannā sīlādayo veditabbā. Aggamaggaṭṭhassa hi diṭṭheva dhamme ekaṃsikā aññārādhanā, itaresaṃ anekaṃsikāti. Sampajjanaṃ sampadā, nipphattīti attho, tasmā evaṃsampadanti evaṃavirajjhanakanipphattikanti vuttaṃ hoti. Tenāha ‘‘imampi kāraṇa’’ntiādi. Tattha kāraṇanti yutti. Tatrāyaṃ yuttiniddhāraṇā ‘‘nirayūpago ariyūpavādī tadādāyassa avijjamānato seyyathāpi micchādiṭṭhī’’ti. Ettha ca ‘‘taṃ vācaṃ appahāyā’’tiādivacanena tadādāyassa appahānena ca ariyūpavādo antarāyiko anatthāvaho ca, pahānena pana accayaṃ desetvā khamāpanena anantarāyiko atthāvaho ca yathā taṃ vuṭṭhitā desitā ca āpattīti dasseti.

    दसबलञाणवण्णना निट्ठिता।

    Dasabalañāṇavaṇṇanā niṭṭhitā.

    चतुवेसारज्‍जञाणवण्णना

    Catuvesārajjañāṇavaṇṇanā

    १५०. ब्यामोहभयवसेन (अ॰ नि॰ टी॰ २.४.८) सरणपरियेसनं सारज्‍जनं सारदो, ब्यामोहभयं, विगतो सारदो एतस्साति विसारदो, तस्स भावो वेसारज्‍जं। तं पन ञाणसम्पदं पहानसम्पदं देसनाविसेससम्पदं खेमं निस्साय पवत्तं चतुब्बिधं पच्‍चवेक्खणञाणं। तेनाह ‘‘चतूसु ठानेसू’’तिआदि। दस्सितधम्मेसूति वुत्तधम्मेसु। वचनमत्तमेव हि तेसं, न पन दस्सनं तादिसस्सेव धम्मस्स अभावतो। भगवता एव वा ‘‘इमे धम्मा अनभिसम्बुद्धा’’ति परस्स वचनवसेन दस्सितधम्मेसु। ‘‘धम्मपटिसम्भिदा’’तिआदीसु (विभ॰ ७१८) विय धम्म-सद्दो हेतुपरियायोति आह ‘‘सहधम्मेनाति सहेतुना’’ति। हेतूति च उपपत्तिसाधनहेतु वेदितब्बो, न कारको सम्पापको च। अप्पमाणन्ति अनिदस्सनं। निदस्सनञ्हि अन्वयतो ब्यतिरेकतो पमाणङ्गताय ‘‘पमाण’’न्ति वुच्‍चति। निमित्तन्ति चोदनाय कारणं। तत्थ चोदको चोदनं करोतीति कारणं, धम्मो चोदनं करोति एतेनाति कारणं। तेनाह ‘‘पुग्गलोपी’’तिआदि। खेमन्ति केनचि अप्पटिबन्धियभावेन अनुपद्दुततं।

    150. Byāmohabhayavasena (a. ni. ṭī. 2.4.8) saraṇapariyesanaṃ sārajjanaṃ sārado, byāmohabhayaṃ, vigato sārado etassāti visārado, tassa bhāvo vesārajjaṃ. Taṃ pana ñāṇasampadaṃ pahānasampadaṃ desanāvisesasampadaṃ khemaṃ nissāya pavattaṃ catubbidhaṃ paccavekkhaṇañāṇaṃ. Tenāha ‘‘catūsu ṭhānesū’’tiādi. Dassitadhammesūti vuttadhammesu. Vacanamattameva hi tesaṃ, na pana dassanaṃ tādisasseva dhammassa abhāvato. Bhagavatā eva vā ‘‘ime dhammā anabhisambuddhā’’ti parassa vacanavasena dassitadhammesu. ‘‘Dhammapaṭisambhidā’’tiādīsu (vibha. 718) viya dhamma-saddo hetupariyāyoti āha ‘‘sahadhammenāti sahetunā’’ti. Hetūti ca upapattisādhanahetu veditabbo, na kārako sampāpako ca. Appamāṇanti anidassanaṃ. Nidassanañhi anvayato byatirekato pamāṇaṅgatāya ‘‘pamāṇa’’nti vuccati. Nimittanti codanāya kāraṇaṃ. Tattha codako codanaṃ karotīti kāraṇaṃ, dhammo codanaṃ karoti etenāti kāraṇaṃ. Tenāha ‘‘puggalopī’’tiādi. Khemanti kenaci appaṭibandhiyabhāvena anupaddutataṃ.

    अन्तरायो एतेसं अत्थि, अन्तरायेवा युत्ताति अन्तरायिका। एवंभूता पन ते यस्मा अन्तरायकरा नाम होन्ति, तस्मा आह ‘‘अन्तरायं करोन्तीति अन्तरायिका’’ति। असञ्‍चिच्‍च वीतिक्‍कमो न तथा सावज्‍जोति कत्वा वुत्तं ‘‘सञ्‍चिच्‍च वीतिक्‍कन्ता’’ति। सत्त आपत्तिक्खन्धातिआदि निदस्सनमत्तं इतरेसम्पि चतुन्‍नं ‘‘अन्तरायिका’’ति वुत्तधम्मानं तब्भावे ब्यभिचाराभावतो। इध पन मेथुनधम्मो अधिप्पेतोति इदं अट्ठुप्पत्तिवसेन वुत्तं अरिट्ठसिक्खापदं (पाचि॰ ४१७-४२२) विय। यस्मा तङ्खणम्पि कामेसु (अ॰ नि॰ टी॰ २.४.८) आदीनवं दिस्वा विरत्तो (अ॰ नि॰ टी॰ २.४.८) होति चे, विसेसं अधिगच्छति, न कामेसु आसत्तो, तस्मा वुत्तं ‘‘मेथुनं…पे॰… अन्तरायो होती’’ति। तत्थ यस्स कस्सचीति न केवलं पब्बजितस्सेव, अथ खो यस्स कस्सचि। तथा हि वुत्तं ‘‘मेथुनमनुयुत्तस्स, मुस्सतेवापि सासन’’न्ति। तस्मिं अनिय्यानिकधम्मेति तस्मिं परेन परिकप्पितअनिय्यानिकधम्मनिमित्तं। निमित्तत्थे हि इदं कम्मसंयोगे भुम्मं।

    Antarāyo etesaṃ atthi, antarāyevā yuttāti antarāyikā. Evaṃbhūtā pana te yasmā antarāyakarā nāma honti, tasmā āha ‘‘antarāyaṃ karontīti antarāyikā’’ti. Asañcicca vītikkamo na tathā sāvajjoti katvā vuttaṃ ‘‘sañcicca vītikkantā’’ti. Satta āpattikkhandhātiādi nidassanamattaṃ itaresampi catunnaṃ ‘‘antarāyikā’’ti vuttadhammānaṃ tabbhāve byabhicārābhāvato. Idha pana methunadhammo adhippetoti idaṃ aṭṭhuppattivasena vuttaṃ ariṭṭhasikkhāpadaṃ (pāci. 417-422) viya. Yasmā taṅkhaṇampi kāmesu (a. ni. ṭī. 2.4.8) ādīnavaṃ disvā viratto (a. ni. ṭī. 2.4.8) hoti ce, visesaṃ adhigacchati, na kāmesu āsatto, tasmā vuttaṃ ‘‘methunaṃ…pe… antarāyo hotī’’ti. Tattha yassa kassacīti na kevalaṃ pabbajitasseva, atha kho yassa kassaci. Tathā hi vuttaṃ ‘‘methunamanuyuttassa, mussatevāpi sāsana’’nti. Tasmiṃ aniyyānikadhammeti tasmiṃ parena parikappitaaniyyānikadhammanimittaṃ. Nimittatthe hi idaṃ kammasaṃyoge bhummaṃ.

    चतुवेसारज्‍जञाणवण्णना निट्ठिता।

    Catuvesārajjañāṇavaṇṇanā niṭṭhitā.

    अट्ठपरिसवण्णना

    Aṭṭhaparisavaṇṇanā

    १५१. पुरिसस्स सूरतरभावो नाम सङ्गामे पाकटो होति, न गेहे निसिन्‍नकाले, एवं वेसारज्‍जञाणस्स आनुभावो पण्डितपरिसासु यत्थ कत्थचीति दस्सेन्तो ‘‘वेसारज्‍जञाणस्स बलदस्सनत्थ’’न्ति आह। सन्‍निपतित्वा निसिन्‍नट्ठानन्ति ठानसीसेन सन्‍निपतितखत्तियपरिसमेव दस्सेति। एसेव नयो सब्बत्थाति अतिदेसेन आविभावितमत्थं दस्सेतुं ‘‘मारकायिकान’’न्तिआदि वुत्तं सदिसत्थविसयत्ता अतिदेसस्स। यथा हि खत्तियानं समूहो खत्तियपरिसाति अयमत्थो लब्भति, न एवं ‘‘मारपरिसा’’ति एत्थ, मारस्स परिसाति पन मारपरिसाति अयमत्थो अधिप्पेतो। तेनाह ‘‘मारकायिकानं…पे॰… न मारान’’न्ति। मारकायिकानन्ति मारपक्खियानं। उग्गट्ठानदस्सनवसेनाति सारज्‍जितब्बट्ठानदस्सनवसेन, एवं उग्गा खत्तिया अत्तनो पुञ्‍ञतेजेनाति अधिप्पायो। ब्राह्मणा तीसु वेदेसूति इदं इतरेसं अविसयदस्सनवसेन वुत्तं। वेदे सज्झायन्तापि हि खत्तिया वेस्सा च तदत्थविचारणाय येभुय्येन असमत्था एवाति। कस्मा पनेत्थ यामादिपरिसा न गहिताति? भुसं कामाभिगिद्धताय योनिसोमनसिकारविरहतो। यामादयो हि उळारुळारे कामे पटिसेवन्ता तत्थाभिगिद्धताय धम्मस्सवनाय सभावेन चित्तम्पि न उप्पादेन्ति, महाबोधिसत्तानं पन बुद्धानञ्‍च आनुभावेन आकड्ढियमाना कदाचि तेसं पयिरुपासनादीनि करोन्ति तादिसे महासमये। तेनेव हि विमानवत्थुदेसनापि तन्‍निमित्ता बहुला नाहोसि। मनुस्सानं वसेनायं कता।

    151. Purisassa sūratarabhāvo nāma saṅgāme pākaṭo hoti, na gehe nisinnakāle, evaṃ vesārajjañāṇassa ānubhāvo paṇḍitaparisāsu yattha katthacīti dassento ‘‘vesārajjañāṇassa baladassanattha’’nti āha. Sannipatitvā nisinnaṭṭhānanti ṭhānasīsena sannipatitakhattiyaparisameva dasseti. Eseva nayo sabbatthāti atidesena āvibhāvitamatthaṃ dassetuṃ ‘‘mārakāyikāna’’ntiādi vuttaṃ sadisatthavisayattā atidesassa. Yathā hi khattiyānaṃ samūho khattiyaparisāti ayamattho labbhati, na evaṃ ‘‘māraparisā’’ti ettha, mārassa parisāti pana māraparisāti ayamattho adhippeto. Tenāha ‘‘mārakāyikānaṃ…pe… na mārāna’’nti. Mārakāyikānanti mārapakkhiyānaṃ. Uggaṭṭhānadassanavasenāti sārajjitabbaṭṭhānadassanavasena, evaṃ uggā khattiyā attano puññatejenāti adhippāyo. Brāhmaṇā tīsu vedesūti idaṃ itaresaṃ avisayadassanavasena vuttaṃ. Vede sajjhāyantāpi hi khattiyā vessā ca tadatthavicāraṇāya yebhuyyena asamatthā evāti. Kasmā panettha yāmādiparisā na gahitāti? Bhusaṃ kāmābhigiddhatāya yonisomanasikāravirahato. Yāmādayo hi uḷāruḷāre kāme paṭisevantā tatthābhigiddhatāya dhammassavanāya sabhāvena cittampi na uppādenti, mahābodhisattānaṃ pana buddhānañca ānubhāvena ākaḍḍhiyamānā kadāci tesaṃ payirupāsanādīni karonti tādise mahāsamaye. Teneva hi vimānavatthudesanāpi tannimittā bahulā nāhosi. Manussānaṃ vasenāyaṃ katā.

    परचक्‍कवाळेसु च मनुस्सानं विसेसाधिगमो नत्थीति पुच्छति ‘‘किं पन भगवा अञ्‍ञानि चक्‍कवाळानिपि गच्छती’’ति। इतरो यदिपि तेसं अरियधम्माधिगमो नत्थि, वासनाय पन तत्थ गन्त्वा धम्मं देसेतीति दस्सेन्तो ‘‘आमगच्छती’’ति आह। केयूरं नानाविधरतनपरिसिब्बितसुवण्णजालविनद्धं भुजाभरणं। अङ्गदं नानागन्धगन्धितं, केवलं वा सुवण्णमयं बाहुवलयं। छिन्‍नस्सराति द्विधाभूतस्सरा (दी॰ नि॰ टी॰ २.१७२) गग्गरस्सराति गग्गरिकाय विय गग्गरायमानखरस्सरा (दी॰ नि॰ टी॰ २.१७२; अ॰ नि॰ टी॰ ३.८.६९)। भासन्तरन्ति तेसं भासं (दी॰ नि॰ टी॰ २.१७२; अ॰ नि॰ टी॰ ३.८.६९) सन्धायाह। ‘‘वीमंसा उप्पज्‍जती’’ति सङ्खेपतो वुत्तं विवरितुं ‘‘इदं वुत्तं होती’’तिआदि वुत्तं।

    Paracakkavāḷesu ca manussānaṃ visesādhigamo natthīti pucchati ‘‘kiṃ pana bhagavā aññāni cakkavāḷānipi gacchatī’’ti. Itaro yadipi tesaṃ ariyadhammādhigamo natthi, vāsanāya pana tattha gantvā dhammaṃ desetīti dassento ‘‘āmagacchatī’’ti āha. Keyūraṃ nānāvidharatanaparisibbitasuvaṇṇajālavinaddhaṃ bhujābharaṇaṃ. Aṅgadaṃ nānāgandhagandhitaṃ, kevalaṃ vā suvaṇṇamayaṃ bāhuvalayaṃ. Chinnassarāti dvidhābhūtassarā (dī. ni. ṭī. 2.172) gaggarassarāti gaggarikāya viya gaggarāyamānakharassarā (dī. ni. ṭī. 2.172; a. ni. ṭī. 3.8.69). Bhāsantaranti tesaṃ bhāsaṃ (dī. ni. ṭī. 2.172; a. ni. ṭī. 3.8.69) sandhāyāha. ‘‘Vīmaṃsāuppajjatī’’ti saṅkhepato vuttaṃ vivarituṃ ‘‘idaṃ vuttaṃ hotī’’tiādi vuttaṃ.

    सङ्गम्माति समागन्त्वा। आदितो लापो आलापो, वचनपटिवचनवसेन समं लापो सल्‍लापो। सम्मा, समञ्‍ञा वा कथा संकथा, संकथाव साकच्छा

    Saṅgammāti samāgantvā. Ādito lāpo ālāpo, vacanapaṭivacanavasena samaṃ lāpo sallāpo. Sammā, samaññā vā kathā saṃkathā, saṃkathāva sākacchā.

    अट्ठपरिसवण्णना निट्ठिता।

    Aṭṭhaparisavaṇṇanā niṭṭhitā.

    चतुयोनिवण्णना

    Catuyonivaṇṇanā

    १५२. यवन्ति ताय सत्ता अमिस्सितापि समानजातिताय मिस्सिता विय होन्तीति योनि। सा पन अत्थतो अण्डादिउप्पत्तिट्ठानविसिट्ठो खन्धानं भागसो पवत्तिविसेसोति आह ‘‘खन्धकोट्ठासो योनि नामा’’ति। अण्डे जाताति पठमाय जातिया वसेन वुत्तं, दुतियाय पन अण्डतो, अण्डे वा भिज्‍जमाने जाताति एवमत्थो वेदितब्बो। तेनाह ‘‘अभिनिब्भिज्‍ज जायन्ती’’ति। विनाति एतेहि अण्डादीहि बाहिरपच्‍चयेहि विना। उप्पतित्वा वियाति उप्पज्‍जनवसेन पतित्वा विय। बाहिरपच्‍चयनिरपेक्खत्तायेव वा उपपतने साधुकारिनो उपपातिका, ते एव इध ओपपातिकाति वुत्ता। आदि-सद्देन गब्भमले निब्बत्तमहापदुमकुमारादीनं सङ्गहो। निज्झामतण्हिकपेतानं निच्‍चं दुक्खातुरताय कामसेवना नत्थि , तस्मा ते गब्भसेय्यका न होन्ति, जालवन्तताय न तासं कुच्छियं गब्भो सण्ठाति, तस्मा ते ओपपातिकायेव संसेदजत्तायपि असम्भवतो। नेरयिका वियाति निदस्सनापदेसेन तेसम्पि ओपपातिकत्तं दीपेति। अवसेसाति निज्झामतण्हिकनेरयिके ठपेत्वा अवसेसा विनिपातिका। यक्खानं चातुमहाराजिकताय ओपपातिकभावे एव आपन्‍ने तं निवत्तेतुं ‘‘एवं यक्खापी’’ति वुत्तं। तथा हि ते न भुम्मदेवा न च विनिपातिकाति।

    152. Yavanti tāya sattā amissitāpi samānajātitāya missitā viya hontīti yoni. Sā pana atthato aṇḍādiuppattiṭṭhānavisiṭṭho khandhānaṃ bhāgaso pavattivisesoti āha ‘‘khandhakoṭṭhāso yoni nāmā’’ti. Aṇḍe jātāti paṭhamāya jātiyā vasena vuttaṃ, dutiyāya pana aṇḍato, aṇḍe vā bhijjamāne jātāti evamattho veditabbo. Tenāha ‘‘abhinibbhijja jāyantī’’ti. Vināti etehi aṇḍādīhi bāhirapaccayehi vinā. Uppatitvā viyāti uppajjanavasena patitvā viya. Bāhirapaccayanirapekkhattāyeva vā upapatane sādhukārino upapātikā, te eva idha opapātikāti vuttā. Ādi-saddena gabbhamale nibbattamahāpadumakumārādīnaṃ saṅgaho. Nijjhāmataṇhikapetānaṃ niccaṃ dukkhāturatāya kāmasevanā natthi , tasmā te gabbhaseyyakā na honti, jālavantatāya na tāsaṃ kucchiyaṃ gabbho saṇṭhāti, tasmā te opapātikāyeva saṃsedajattāyapi asambhavato. Nerayikā viyāti nidassanāpadesena tesampi opapātikattaṃ dīpeti. Avasesāti nijjhāmataṇhikanerayike ṭhapetvā avasesā vinipātikā. Yakkhānaṃ cātumahārājikatāya opapātikabhāve eva āpanne taṃ nivattetuṃ ‘‘evaṃ yakkhāpī’’ti vuttaṃ. Tathā hi te na bhummadevā na ca vinipātikāti.

    चतुयोनिवण्णना निट्ठिता।

    Catuyonivaṇṇanā niṭṭhitā.

    पञ्‍चगतिवण्णना

    Pañcagativaṇṇanā

    १५३. गन्तब्बाति उपपज्‍जितब्बा। यथा हि कम्मभवो परमत्थतो असतिपि कारके पच्‍चयसामग्गिया सिद्धो तंसमङ्गिना सन्तानलक्खणेन सत्तेन कतोति वोहरीयति, तथा उपपत्तिभवलक्खणा गतियो परमत्थतो असतिपि गमके तंतंकम्मवसेन येसं तानि कम्मानि, तेहि गन्तब्बाति वोहरीयन्तीति। एवं सद्दत्थतो गतिं दस्सेत्वा अत्थुद्धारनयेनपि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। येसु निरयादिभेदेसु उपपत्तिभवेसु गति-सद्दो निरूळ्हो, ततो अञ्‍ञत्थापि गतिसद्दप्पवत्ति अत्थि, तं एकेन गति-सद्देन विसेसेत्वा आह ‘‘गतिगती’’ति यथा ‘‘दुक्खदुक्खं, (सं॰ नि॰ ४.३२७) रूपरूप’’न्ति (विसुद्धि॰ २.४४९) च। उप्पादावत्थाय गमनं उपगमनन्ति ‘‘निब्बत्तिगती’’ति वुत्ता। गतिन्ति चित्तगतिं। तेनाह ‘‘अज्झासयगति नामा’’ति, अज्झासयप्पवत्तीति अत्थो। तदट्ठकथायं (म॰ नि॰ अट्ठ॰ २.५०३) पन ‘‘गतिन्ति निप्फत्ति’’न्ति अत्थो वुत्तो। ब्रह्मनिमन्तनसुत्ते (म॰ नि॰ १.५०३) हि अयं पाळीति। जुतिन्ति आनुभावं। विभवोति विनासो। सो हि विगमोति अत्थेन गति। तेनेव निब्बानं अरहतो गतीति (परि॰ ३३९) अनुपादिसेसनिब्बानं अरहतो गति विगमो विभवोति अनेकत्थत्ता धातूनं। द्वेयेव गतियोति द्वेव निप्फत्तियोति अत्थोति आह ‘‘अयं निप्फत्तिगति नामा’’ति।

    153.Gantabbāti upapajjitabbā. Yathā hi kammabhavo paramatthato asatipi kārake paccayasāmaggiyā siddho taṃsamaṅginā santānalakkhaṇena sattena katoti voharīyati, tathā upapattibhavalakkhaṇā gatiyo paramatthato asatipi gamake taṃtaṃkammavasena yesaṃ tāni kammāni, tehi gantabbāti voharīyantīti. Evaṃ saddatthato gatiṃ dassetvā atthuddhāranayenapi taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Yesu nirayādibhedesu upapattibhavesu gati-saddo nirūḷho, tato aññatthāpi gatisaddappavatti atthi, taṃ ekena gati-saddena visesetvā āha ‘‘gatigatī’’ti yathā ‘‘dukkhadukkhaṃ, (saṃ. ni. 4.327) rūparūpa’’nti (visuddhi. 2.449) ca. Uppādāvatthāya gamanaṃ upagamananti ‘‘nibbattigatī’’ti vuttā. Gatinti cittagatiṃ. Tenāha ‘‘ajjhāsayagati nāmā’’ti, ajjhāsayappavattīti attho. Tadaṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.503) pana ‘‘gatinti nipphatti’’nti attho vutto. Brahmanimantanasutte (ma. ni. 1.503) hi ayaṃ pāḷīti. Jutinti ānubhāvaṃ. Vibhavoti vināso. So hi vigamoti atthena gati. Teneva nibbānaṃ arahato gatīti (pari. 339) anupādisesanibbānaṃ arahato gati vigamo vibhavoti anekatthattā dhātūnaṃ. Dveyeva gatiyoti dveva nipphattiyoti atthoti āha ‘‘ayaṃ nipphattigati nāmā’’ti.

    यस्स उप्पज्‍जति, तं ब्रूहेन्तो एव उप्पज्‍जतीति अयो, सुखं। नत्थि एत्थ अयोति निरयो। ततो एव रमितब्बं अस्सादेतब्बं तत्थ नत्थीति दस्सेन्तो आह ‘‘निरतिअत्थेन निरस्सादट्ठेन निरयो’’ति। तिरियं अञ्‍चिताति देवमनुस्सादयो विय उद्धं दीघा अहुत्वा तिरियं दीघाभि अत्थो। पकट्ठतो सुखतो अयनं अपगमो पेच्‍चभावो, तं पेच्‍चभावं पत्तानं विसयोति पेतयोनिमेव वदति। मनसो उस्सन्‍नत्ताति सतिसूरभावब्रह्मचरिययोग्यतादिगुणवसेन उपचितमानसताय उक्‍कट्ठगुणचित्ततायाति अत्तो। अयं पनत्थो निप्परियायतो जम्बुदीपवासीवसेन वेदितब्बो। यथाह – ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपिका मनुस्सा उत्तरकुरुके मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे। कतमेहि तीहि? सूरा सतिमन्तो इध ब्रह्मचरियवासो’’ति (अ॰ नि॰ ९.२१)। तेहि पन समानरूपादिताय सद्धिं परित्तदीपवासीहि इतरमहादीपवासिनोपि मनुस्सातेव पञ्‍ञायिंसु। लोकिया पन ‘‘मनुनो अपच्‍चभावेन मनुस्सा’’ति वदन्ति। अयमेत्थ सङ्खेपो, वित्थारो पन परमत्थदीपनियं विमानवत्थुसंवण्णनायं (वि॰ व॰ अट्ठ॰ ३) वुत्तनयेन गहेतब्बो। आनुभावेहीति देवानुभावसङ्खातेहि इद्धिविसेसेहि। तत्थ कामा देवा कामगुणेहि चेव इद्धिविसेसेहि च इतरे इद्धिविसेसेहेव दिब्बन्ति कीळन्ति जोतन्ति, सरणन्ति वा गम्मन्ति, अभित्थवियन्तीति वा देवाति।

    Yassa uppajjati, taṃ brūhento eva uppajjatīti ayo, sukhaṃ. Natthi ettha ayoti nirayo. Tato eva ramitabbaṃ assādetabbaṃ tattha natthīti dassento āha ‘‘niratiatthena nirassādaṭṭhena nirayo’’ti. Tiriyaṃ añcitāti devamanussādayo viya uddhaṃ dīghā ahutvā tiriyaṃ dīghābhi attho. Pakaṭṭhato sukhato ayanaṃ apagamo peccabhāvo, taṃ peccabhāvaṃ pattānaṃ visayoti petayonimeva vadati. Manaso ussannattāti satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasatāya ukkaṭṭhaguṇacittatāyāti atto. Ayaṃ panattho nippariyāyato jambudīpavāsīvasena veditabbo. Yathāha – ‘‘tīhi, bhikkhave, ṭhānehi jambudīpikā manussā uttarakuruke manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso’’ti (a. ni. 9.21). Tehi pana samānarūpāditāya saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi manussāteva paññāyiṃsu. Lokiyā pana ‘‘manuno apaccabhāvena manussā’’ti vadanti. Ayamettha saṅkhepo, vitthāro pana paramatthadīpaniyaṃ vimānavatthusaṃvaṇṇanāyaṃ (vi. va. aṭṭha. 3) vuttanayena gahetabbo. Ānubhāvehīti devānubhāvasaṅkhātehi iddhivisesehi. Tattha kāmā devā kāmaguṇehi ceva iddhivisesehi ca itare iddhiviseseheva dibbanti kīḷanti jotanti, saraṇanti vā gammanti, abhitthaviyantīti vā devāti.

    तिरच्छानयोनिञ्‍चातिआदीसूति एत्थ तिरच्छानयोनिपेत्तिविसयग्गहणेन खन्धानं एव गहणं तेसं तादिसस्स परिच्छिन्‍नस्स ओकासस्स अभावतो। यत्थ वा ते अरञ्‍ञसमुद्दपब्बतादिके निबद्धवासं वसन्ति, तादिसस्स ठानस्स वसेन ओकासोपि गहेतब्बो। निरयूपगादीहि सत्तेहि मग्गितब्बतो मग्गो पटिपज्‍जितब्बा पटिपदा चाति तं तं कम्ममेव वुत्तन्ति आह ‘‘उभयेनपी’’तिआदि। यथा च पटिपन्‍नोति इमिना तस्स कम्मस्स कतूपचिताकारमाह। एत्थ च निरयगामिञ्‍च मग्गं निरयगामिनिञ्‍च पटिपदन्ति इमिना साधारणतो निरयसंवत्तनियं कम्मं वत्वा पुन तं तं सन्तानपतितताय असाधारणतं दस्सेतुं ‘‘यथापटिपन्‍नो’’तिआदि वुत्तन्ति दट्ठब्बं। विनिपतन्तीति विवसा, विरूपं वा निपतन्ति। कस्मा पनेत्थ पञ्‍चगतिपरिच्छेदकञाणं दस्सेन्तो भगवा ‘‘निब्बानञ्‍चाह’’न्तिआदिमाहाति अनुयोगं सन्धायाह ‘‘इदं पना’’तिआदि। न हि भगवा अत्तनो बुद्धसुबुद्धतं विभावेन्तो सावसेसं कत्वा देसनं देसेति।

    Tiracchānayoniñcātiādīsūti ettha tiracchānayonipettivisayaggahaṇena khandhānaṃ eva gahaṇaṃ tesaṃ tādisassa paricchinnassa okāsassa abhāvato. Yattha vā te araññasamuddapabbatādike nibaddhavāsaṃ vasanti, tādisassa ṭhānassa vasena okāsopi gahetabbo. Nirayūpagādīhi sattehi maggitabbato maggo paṭipajjitabbā paṭipadā cāti taṃ taṃ kammameva vuttanti āha ‘‘ubhayenapī’’tiādi. Yathā ca paṭipannoti iminā tassa kammassa katūpacitākāramāha. Ettha ca nirayagāmiñca maggaṃ nirayagāminiñca paṭipadanti iminā sādhāraṇato nirayasaṃvattaniyaṃ kammaṃ vatvā puna taṃ taṃ santānapatitatāya asādhāraṇataṃ dassetuṃ ‘‘yathāpaṭipanno’’tiādi vuttanti daṭṭhabbaṃ. Vinipatantīti vivasā, virūpaṃ vā nipatanti. Kasmā panettha pañcagatiparicchedakañāṇaṃ dassento bhagavā ‘‘nibbānañcāha’’ntiādimāhāti anuyogaṃ sandhāyāha ‘‘idaṃ panā’’tiādi. Na hi bhagavā attano buddhasubuddhataṃ vibhāvento sāvasesaṃ katvā desanaṃ deseti.

    पञ्‍चगतिवण्णना निट्ठिता।

    Pañcagativaṇṇanā niṭṭhitā.

    ञाणपवत्ताकारवण्णना

    Ñāṇapavattākāravaṇṇanā

    १५४. ञाणप्पवत्ताकारन्ति ञाणस्स पवत्तिआकारं, ञाणस्स वा पवत्तिपकारं। एकन्तदुक्खाति एकन्तेन दुक्खा अच्‍चन्तदुक्खा। ता पन सब्बकालं दुक्खा सुखालयेनपि असम्मिस्साति दस्सेन्तो आह ‘‘निच्‍चदुक्खा निरन्तरदुक्खा’’ति। बहलाति अतनुका, महन्ताति अत्थो । तिब्बाति वा तिखिणा। खराति कक्खळा। कटुकाति वा अनिट्ठा। कस्सति खणीयतीति कासु, आवाटो। कसीयति चीयतीति कासु, रासि। फुनन्तीति द्वीहि हत्थेहि अङ्गारानि उक्खिपित्वा पटिवातं ओफुनन्ति, तेन तेसं सकलसरीरं डय्हति। तेनाह ‘‘परिदड्ढगत्ता’’ति। पुरिसप्पमाणं पोरिसं। एकपथेनेवाति एकमग्गभूतेनेव। अनुक्‍कमनीयेनाति उक्‍कमितुं अपक्‍कमितुं असक्‍कुणेय्येन।

    154.Ñāṇappavattākāranti ñāṇassa pavattiākāraṃ, ñāṇassa vā pavattipakāraṃ. Ekantadukkhāti ekantena dukkhā accantadukkhā. Tā pana sabbakālaṃ dukkhā sukhālayenapi asammissāti dassento āha ‘‘niccadukkhā nirantaradukkhā’’ti. Bahalāti atanukā, mahantāti attho . Tibbāti vā tikhiṇā. Kharāti kakkhaḷā. Kaṭukāti vā aniṭṭhā. Kassati khaṇīyatīti kāsu, āvāṭo. Kasīyati cīyatīti kāsu, rāsi. Phunantīti dvīhi hatthehi aṅgārāni ukkhipitvā paṭivātaṃ ophunanti, tena tesaṃ sakalasarīraṃ ḍayhati. Tenāha ‘‘paridaḍḍhagattā’’ti. Purisappamāṇaṃ porisaṃ. Ekapathenevāti ekamaggabhūteneva. Anukkamanīyenāti ukkamituṃ apakkamituṃ asakkuṇeyyena.

    ननु च दिब्बचक्खुञाणं पच्‍चुप्पन्‍नवण्णारम्मणं, तेन कथं रूपन्तरसमङ्गिं निरये निब्बत्तसत्तं ‘‘अयं सो’’ति जानातीति चोदनं सन्धायाह ‘‘तत्थ किञ्‍चापी’’तिआदि। यथाकम्मूपगञाणेन ‘‘अयं सो’’ति सल्‍लक्खेति, तस्स पन दिब्बचक्खुआनुभावेन पत्तब्बत्ता ‘‘दिब्बचक्खुबलं नाम एतन्ति वुत्तं।

    Nanu ca dibbacakkhuñāṇaṃ paccuppannavaṇṇārammaṇaṃ, tena kathaṃ rūpantarasamaṅgiṃ niraye nibbattasattaṃ ‘‘ayaṃ so’’ti jānātīti codanaṃ sandhāyāha ‘‘tattha kiñcāpī’’tiādi. Yathākammūpagañāṇena ‘‘ayaṃ so’’ti sallakkheti, tassa pana dibbacakkhuānubhāvena pattabbattā ‘‘dibbacakkhubalaṃ nāma etanti vuttaṃ.

    पुरिमनयेनेवाति ‘‘गूथकूपो विय तिरच्छानयोनि दट्ठब्बा’’तिआदिना अङ्गारकासुपमायं वुत्तनयेनेव। दुक्खा वेदना बहुला एतासूति दुक्खबहुला। बहलपत्तपलासोति अविरळतनुविपुलपण्णो। सुखपरिभोगं महापासादं दस्सेतुं ‘‘दीघपासादो’’ति वुत्तं चतुरस्सपासादादीनं खुद्दकत्ता। उण्णामयअत्थरणेनाति उण्णामयलोहितअत्थरणेन। उत्तरं उपरिभागं छादेतीति उत्तरच्छदो, वितानं। तं पन लोहितवितानं इधाधिप्पेतन्ति ‘‘रत्तवितानेना’’ति वुत्तं।

    Purimanayenevāti ‘‘gūthakūpo viya tiracchānayoni daṭṭhabbā’’tiādinā aṅgārakāsupamāyaṃ vuttanayeneva. Dukkhā vedanā bahulā etāsūti dukkhabahulā. Bahalapattapalāsoti aviraḷatanuvipulapaṇṇo. Sukhaparibhogaṃ mahāpāsādaṃ dassetuṃ ‘‘dīghapāsādo’’ti vuttaṃ caturassapāsādādīnaṃ khuddakattā. Uṇṇāmayaattharaṇenāti uṇṇāmayalohitaattharaṇena. Uttaraṃ uparibhāgaṃ chādetīti uttaracchado, vitānaṃ. Taṃ pana lohitavitānaṃ idhādhippetanti ‘‘rattavitānenā’’ti vuttaṃ.

    अपरभागयोजनाति पाळियं ‘‘अपरेन समयेना’’ति वुत्तस्स अपरभागस्स योजना। सा पन एकदेसेन पुरिमभागे वुत्ते एव सुविञ्‍ञेय्या होतीति ‘‘यथा सो’’तिआदिमाह। मग्गारुळ्हमेवाति मग्गं उपगतमत्तमेव।

    Aparabhāgayojanāti pāḷiyaṃ ‘‘aparena samayenā’’ti vuttassa aparabhāgassa yojanā. Sā pana ekadesena purimabhāge vutte eva suviññeyyā hotīti ‘‘yathā so’’tiādimāha. Maggāruḷhamevāti maggaṃ upagatamattameva.

    नियमाभावाति ‘‘दिब्बचक्खुनाव पस्सती’’ति नियमस्स अभावा। ‘‘दिब्बचक्खुनापि पस्सिस्सती’’ति इदं न अनुत्तरसुखानुभवनस्स दिब्बचक्खुगोचरत्ता वुत्तं, अनागतस्स पन तस्स दिब्बचक्खुपरिभण्डभूतेन अनागतंसञाणेन दस्सनमेवाति कारणूपचारेन वुत्तं। पाळियं पन ‘‘चेतसा चेतो परिच्‍च पजानामि’’च्‍चेव वुत्तं। ‘‘अत्थतो पन नाना होती’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘देवलोकसुखं ही’’तिआदिं वत्वा यथादस्सितउपमाहिपि अयमत्थो पाकटो एवाति दस्सेन्तो ‘‘उपमायम्पी’’तिआदिमाह। गोत्रभुञाणुप्पादतो पट्ठाय निरोधं पस्सित्वा उप्पन्‍नमग्गफलपच्‍चवेक्खणवसेन चेव परतो फलसमापत्तिसमापज्‍जनवसेन च अरियसावको निरोधे सयितो विय होति तदपस्सयेनेव पवत्तनतोति आह ‘‘निरोधसयनवरगत’’न्ति। तेनाह ‘‘निब्बाना…पे॰… पस्सती’’ति।

    Niyamābhāvāti ‘‘dibbacakkhunāva passatī’’ti niyamassa abhāvā. ‘‘Dibbacakkhunāpi passissatī’’ti idaṃ na anuttarasukhānubhavanassa dibbacakkhugocarattā vuttaṃ, anāgatassa pana tassa dibbacakkhuparibhaṇḍabhūtena anāgataṃsañāṇena dassanamevāti kāraṇūpacārena vuttaṃ. Pāḷiyaṃ pana ‘‘cetasā ceto paricca pajānāmi’’cceva vuttaṃ. ‘‘Atthato pana nānā hotī’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘devalokasukhaṃ hī’’tiādiṃ vatvā yathādassitaupamāhipi ayamattho pākaṭo evāti dassento ‘‘upamāyampī’’tiādimāha. Gotrabhuñāṇuppādato paṭṭhāya nirodhaṃ passitvā uppannamaggaphalapaccavekkhaṇavasena ceva parato phalasamāpattisamāpajjanavasena ca ariyasāvako nirodhe sayito viya hoti tadapassayeneva pavattanatoti āha ‘‘nirodhasayanavaragata’’nti. Tenāha ‘‘nibbānā…pe… passatī’’ti.

    ञाणपवत्ताकारवण्णना निट्ठिता।

    Ñāṇapavattākāravaṇṇanā niṭṭhitā.

    दुक्‍करकारिकादिसुद्धिवण्णना

    Dukkarakārikādisuddhivaṇṇanā

    १५५. पुच्छानुसन्धिआदिअनुसन्धित्तयतो अञ्‍ञत्ता ‘‘पाटियेक्‍कं अनुसन्धिवसेना’’ति वुत्तं। न केवलं ‘‘दुक्‍करकारिकाय सुद्धि होती’’ति एवंलद्धिको एव, अथ खो दुक्‍करचारीसु अभिप्पसन्‍नोति दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। चतुकुण्डिकोति द्वीहि पादेहि हत्थेहीति चतूहि अङ्गेहि कुण्डनको आहिण्डनको। छमानिकिण्णन्ति भूमियं खित्तं। भक्खसन्ति आहारं।

    155. Pucchānusandhiādianusandhittayato aññattā ‘‘pāṭiyekkaṃ anusandhivasenā’’ti vuttaṃ. Na kevalaṃ ‘‘dukkarakārikāya suddhi hotī’’ti evaṃladdhiko eva, atha kho dukkaracārīsu abhippasannoti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Catukuṇḍikoti dvīhi pādehi hatthehīti catūhi aṅgehi kuṇḍanako āhiṇḍanako. Chamānikiṇṇanti bhūmiyaṃ khittaṃ. Bhakkhasanti āhāraṃ.

    मच्छरियमलादिपापधम्मविगमनतो मेत्तादिगुणानुब्रूहनतो च ब्रह्मं सेट्ठं चरियन्ति ब्रह्मचरियं, दानं। तथा हि तं भगवता पण्डितपञ्‍ञत्तं वुत्तं। एवं सेसेसुपि यथारहं ब्रह्मचरियपरियायो निद्धारेत्वा वत्तब्बो। किन्ति कीदिसं। वतन्ति समादिन्‍नवतं। सुचिण्णस्साति सुट्ठु चिण्णस्स पुञ्‍ञस्स। इद्धीति आनुभावो। जुतीति वत्थाभरणोभाससमुज्‍जला सरीरप्पभा। बलवीरियूपपत्तीति कायबलेन चेव उस्साहेन च समन्‍नागमो।

    Macchariyamalādipāpadhammavigamanato mettādiguṇānubrūhanato ca brahmaṃ seṭṭhaṃ cariyanti brahmacariyaṃ, dānaṃ. Tathā hi taṃ bhagavatā paṇḍitapaññattaṃ vuttaṃ. Evaṃ sesesupi yathārahaṃ brahmacariyapariyāyo niddhāretvā vattabbo. Kinti kīdisaṃ. Vatanti samādinnavataṃ. Suciṇṇassāti suṭṭhu ciṇṇassa puññassa. Iddhīti ānubhāvo. Jutīti vatthābharaṇobhāsasamujjalā sarīrappabhā. Balavīriyūpapattīti kāyabalena ceva ussāhena ca samannāgamo.

    तेन पाणि कामददोति तेन अद्धिकानं उपगच्छन्तानं हत्थं पसारेत्वा असय्हसेट्ठिनो दानट्ठानदस्सनमयेन पुञ्‍ञेन इदानि मय्हं हत्थो कप्परुक्खो विय कामददो इच्छितिच्छितदायी, कामददो होन्तो च मधुस्सवो इट्ठवत्थुविस्सज्‍जनको जातो। तेन मे ब्रह्मचरियेनाति तेन मम यथावुत्तकायवेय्यावटियकम्मसङ्खातेन सेट्ठचरियेन। पुञ्‍ञन्ति पुञ्‍ञफलं। तम्पि हि पुज्‍जसभावतो, उत्तरपदलोपेन वा ‘‘एवमिदं पुञ्‍ञं पवड्ढती’’तिआदीसु (दी॰ नि॰ ३.८०) ‘‘पुञ्‍ञ’’न्ति वुच्‍चति।

    Tena pāṇi kāmadadoti tena addhikānaṃ upagacchantānaṃ hatthaṃ pasāretvā asayhaseṭṭhino dānaṭṭhānadassanamayena puññena idāni mayhaṃ hattho kapparukkho viya kāmadado icchiticchitadāyī, kāmadado honto ca madhussavo iṭṭhavatthuvissajjanako jāto. Tena me brahmacariyenāti tena mama yathāvuttakāyaveyyāvaṭiyakammasaṅkhātena seṭṭhacariyena. Puññanti puññaphalaṃ. Tampi hi pujjasabhāvato, uttarapadalopena vā ‘‘evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80) ‘‘puñña’’nti vuccati.

    पञ्‍च सिक्खापदानि समाहटानि पञ्‍चसिक्खापदं यथा ‘‘तिभवं, तिसकट’’न्ति च। ब्रह्मचरियस्मिन्ति धम्मदेसनाय। सा हि विनेय्यानं ब्रह्मभावावहनतो ब्रह्मं सेट्ठं चरियं, ब्रह्मुनो वा भगवतो वाचसिकं चरियन्ति ‘‘ब्रह्मचरिय’’न्ति वुच्‍चति।

    Pañca sikkhāpadāni samāhaṭāni pañcasikkhāpadaṃ yathā ‘‘tibhavaṃ, tisakaṭa’’nti ca. Brahmacariyasminti dhammadesanāya. Sā hi vineyyānaṃ brahmabhāvāvahanato brahmaṃ seṭṭhaṃ cariyaṃ, brahmuno vā bhagavato vācasikaṃ cariyanti ‘‘brahmacariya’’nti vuccati.

    सहस्सं मच्‍चुहायिनन्ति सहस्समत्ता अरहत्तसमधिगमेन मच्‍चुविसयातिक्‍कमेन मच्‍चुपहायिनो जाता। ब्रह्मचारी भविस्सामाति एत्थ येन ब्रह्मचरियेन ते ब्रह्मचारिनोति वुच्‍चन्ति, तं ब्रह्मचरियं निद्धारेत्वा आह ‘‘मेथुनविरति ब्रह्मचरियन्ति वुत्ता’’ति।

    Sahassaṃ maccuhāyinanti sahassamattā arahattasamadhigamena maccuvisayātikkamena maccupahāyino jātā. Brahmacārī bhavissāmāti ettha yena brahmacariyena te brahmacārinoti vuccanti, taṃ brahmacariyaṃ niddhāretvā āha ‘‘methunavirati brahmacariyanti vuttā’’ti.

    नातिक्‍कमामाति न अतिचराम अगमनीयट्ठानेपि इतरत्थापि न वीतिक्‍कमाम। तेनाह ‘‘अञ्‍ञत्र ताहि ब्रह्मचरियं चरामा’’ति। अम्हन्ति अम्हाकं।

    Nātikkamāmāti na aticarāma agamanīyaṭṭhānepi itaratthāpi na vītikkamāma. Tenāha ‘‘aññatra tāhi brahmacariyaṃ carāmā’’ti. Amhanti amhākaṃ.

    अत्तदमनवसेनाति यथापटिञ्‍ञं अरहन्तानं अनुकरणाकारेन पवत्तचित्तदमनवसेन, मनच्छट्ठानं इन्द्रियानं दमनेनाति अत्थो। सिखाप्पत्तसेट्ठचरियताय अरियमग्गो ब्रह्मचरियं। ब्रह्मं सेट्ठं चरति एतेनाति ब्रह्मचरियं, सत्थुसासनं।

    Attadamanavasenāti yathāpaṭiññaṃ arahantānaṃ anukaraṇākārena pavattacittadamanavasena, manacchaṭṭhānaṃ indriyānaṃ damanenāti attho. Sikhāppattaseṭṭhacariyatāya ariyamaggo brahmacariyaṃ. Brahmaṃ seṭṭhaṃ carati etenāti brahmacariyaṃ, satthusāsanaṃ.

    अतरमानानन्ति न तरमानानं देसकालं उदिक्खन्तानं। फलासाव समिज्झतीति सुदुल्‍लभफलेपि आसा सम्मापयोगमन्वाय समिज्झति एव। विपक्‍कब्रह्मचरियोस्मीति विसेसेन निप्फन्‍नपणीतज्झासयो परिपुण्णउळारमनोरथो। सो हि सेट्ठमनोसमाचारताय ब्रह्मचरियपरियायेन वुत्तो।

    Ataramānānanti na taramānānaṃ desakālaṃ udikkhantānaṃ. Phalāsāva samijjhatīti sudullabhaphalepi āsā sammāpayogamanvāya samijjhati eva. Vipakkabrahmacariyosmīti visesena nipphannapaṇītajjhāsayo paripuṇṇauḷāramanoratho. So hi seṭṭhamanosamācāratāya brahmacariyapariyāyena vutto.

    इदमेव सुत्तं आगतट्ठानन्ति अधिप्पायो तेपिटके बुद्धवचने इदमेव सुत्तपदं ‘‘वीरियं ब्रह्मचरिय’’न्ति आगतट्ठानन्ति अत्थो। वीरियञ्हि तस्मिं विसये उत्तमं परमुक्‍कंसगतं तादिसचरियाहेतु चाति ब्रह्मचरियन्ति इध वुत्तं। चतुरङ्गसमन्‍नागतन्ति चतुब्बिधदुक्‍करकिरियाय साधकस्स चतुब्बिधस्स अत्तनो पवत्तिआकारस्स वसेन चतुरङ्गसमन्‍नागतं।

    Idameva suttaṃ āgataṭṭhānanti adhippāyo tepiṭake buddhavacane idameva suttapadaṃ ‘‘vīriyaṃ brahmacariya’’nti āgataṭṭhānanti attho. Vīriyañhi tasmiṃ visaye uttamaṃ paramukkaṃsagataṃ tādisacariyāhetu cāti brahmacariyanti idha vuttaṃ. Caturaṅgasamannāgatanti catubbidhadukkarakiriyāya sādhakassa catubbidhassa attano pavattiākārassa vasena caturaṅgasamannāgataṃ.

    कोचि छिन्‍नभिन्‍नपटपिलोतिकधरो दसन्तयुत्तस्स वत्थस्स अभावतो निच्‍चेलोति वत्तब्बतं लभेय्याति तं निवत्तेन्तो आह ‘‘नग्गो’’ति। एवं अकासिं, एवम्पि सत्तपीळा मा अहोसीति अधिप्पायो। यथा ‘‘अभिहटं न सादियामी’’तिआदि (म॰ नि॰ १.१५५) भिक्खापरियेसने उक्‍कट्ठचारितादस्सनं, एवं ‘‘नएहि भद्दन्तिकादिभावोपी’’ति गहेतब्बं। पुरिसन्तरगतायाति पुरिससमीपगताय। संकित्तीयन्ति एतायाति संकित्ति, गामवासिआदीहि समुदायवसेन करियमानकिरिया। इध पन भत्तसंकित्ति अधिप्पेताति आह ‘‘संकित्तेत्वा कतभत्तेसू’’ति। ददन्ति तायाति दत्ति। एकाहं अन्तरभूतं एतस्स अत्थीति एकाहिकं। एस नयो सेसपदेसुपि। एकाहवारेनाति एकाहिकवारेन। ‘‘एकाहिक’’न्तिआदिना वुत्तविधिमेव पटिपाटिया पवत्तभावं दस्सेतुं पुन वुत्तं। तेनाह ‘‘इति एवरूप’’न्तिआदि।

    Koci chinnabhinnapaṭapilotikadharo dasantayuttassa vatthassa abhāvato nicceloti vattabbataṃ labheyyāti taṃ nivattento āha ‘‘naggo’’ti. Evaṃ akāsiṃ, evampi sattapīḷā mā ahosīti adhippāyo. Yathā ‘‘abhihaṭaṃ na sādiyāmī’’tiādi (ma. ni. 1.155) bhikkhāpariyesane ukkaṭṭhacāritādassanaṃ, evaṃ ‘‘naehi bhaddantikādibhāvopī’’ti gahetabbaṃ. Purisantaragatāyāti purisasamīpagatāya. Saṃkittīyanti etāyāti saṃkitti, gāmavāsiādīhi samudāyavasena kariyamānakiriyā. Idha pana bhattasaṃkitti adhippetāti āha ‘‘saṃkittetvā katabhattesū’’ti. Dadanti tāyāti datti. Ekāhaṃ antarabhūtaṃ etassa atthīti ekāhikaṃ. Esa nayo sesapadesupi. Ekāhavārenāti ekāhikavārena. ‘‘Ekāhika’’ntiādinā vuttavidhimeva paṭipāṭiyā pavattabhāvaṃ dassetuṃ puna vuttaṃ. Tenāha ‘‘iti evarūpa’’ntiādi.

    एरकतिणादीनि वाति एरकतिणादीनि गन्थित्वा कतनिवासनानि छवदुस्सानि, निहीनदुस्सानीति अत्थो। तन्तावुतानन्ति तन्तं पसारेत्वा वीतानं। पकतिकण्टकेति सलाककण्टके।

    Erakatiṇādīni vāti erakatiṇādīni ganthitvā katanivāsanāni chavadussāni, nihīnadussānīti attho. Tantāvutānanti tantaṃ pasāretvā vītānaṃ. Pakatikaṇṭaketi salākakaṇṭake.

    १५६. नेकवस्सगणसञ्‍जातन्ति अनेकवस्ससमूहसञ्‍जातं। ननु च इदानेव ‘‘सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो’’ति वुत्तं, ‘‘नेकवस्सगणिकं रजोजल्‍लं काये सन्‍निचित’’न्ति च, तदुभयं एकस्मिं कथं सम्भवतीति आह ‘‘इदं अत्तनो रजोजल्‍लकवतसमादानकालं सन्धाय वदती’’ति। एतेनेव ‘‘अचेलको होमी’’ति वुत्तअचेलकपटिञ्‍ञा, ‘‘साणानिपि धारेमी’’तिआदिना वुत्तछन्‍नकपटिञ्‍ञा, तत्थापि साण-मसाण-छवदुस्सादि-निवत्थ-पटिञ्‍ञा च अविरुद्धाति दट्ठब्बा तस्मिं तस्मिं काले तथा तथा पटिपन्‍नत्ता। तेति अचेलका। सङ्घातन्ति सब्बसो घातं। तेनाह ‘‘वध’’न्ति। सीलवा नाम नत्थि ‘‘अनभिसन्धिकम्पि पापं होती’’ति एवं लद्धिकत्ता। सीलं अधिट्ठायाति इदं पटिक्‍कमनकिरियं सन्धाय वुत्तं।

    156.Nekavassagaṇasañjātanti anekavassasamūhasañjātaṃ. Nanu ca idāneva ‘‘sāyatatiyakampi udakorohanānuyogamanuyutto’’ti vuttaṃ, ‘‘nekavassagaṇikaṃ rajojallaṃ kāye sannicita’’nti ca, tadubhayaṃ ekasmiṃ kathaṃ sambhavatīti āha ‘‘idaṃ attano rajojallakavatasamādānakālaṃ sandhāya vadatī’’ti. Eteneva ‘‘acelako homī’’ti vuttaacelakapaṭiññā, ‘‘sāṇānipi dhāremī’’tiādinā vuttachannakapaṭiññā, tatthāpi sāṇa-masāṇa-chavadussādi-nivattha-paṭiññā ca aviruddhāti daṭṭhabbā tasmiṃ tasmiṃ kāle tathā tathā paṭipannattā. Teti acelakā. Saṅghātanti sabbaso ghātaṃ. Tenāha ‘‘vadha’’nti. Sīlavā nāma natthi ‘‘anabhisandhikampi pāpaṃ hotī’’ti evaṃ laddhikattā. Sīlaṃ adhiṭṭhāyāti idaṃ paṭikkamanakiriyaṃ sandhāya vuttaṃ.

    पासण्डपरिग्गहणत्थायाति पासण्डेसु असारसारभाववीमंसनत्थाय। तं पब्बज्‍जन्ति आजीवकपब्बज्‍जं। विकटभोजनेति विकतभोजने विरूपभोजने। तेनाह ‘‘अपकतिभोजने’’ति।

    Pāsaṇḍapariggahaṇatthāyāti pāsaṇḍesu asārasārabhāvavīmaṃsanatthāya. Taṃ pabbajjanti ājīvakapabbajjaṃ. Vikaṭabhojaneti vikatabhojane virūpabhojane. Tenāha ‘‘apakatibhojane’’ti.

    १५७. भिंसनकतस्मिन्ति भावसाधनभावी इदं पदन्ति आह ‘‘भिंसनकतस्मिं भिंसनककिरियाया’’ति। ‘‘भिंसनकत्तस्मि’’न्ति वत्तब्बे एकस्स त-कारस्स लोपो दट्ठब्बो। येभुय्यग्गहणं लोमवन्तवसेनपि योजेतब्बं, न लोमवसेनाति आह ‘‘बहुतरानं वा’’तिआदि।

    157.Bhiṃsanakatasminti bhāvasādhanabhāvī idaṃ padanti āha ‘‘bhiṃsanakatasmiṃ bhiṃsanakakiriyāyā’’ti. ‘‘Bhiṃsanakattasmi’’nti vattabbe ekassa ta-kārassa lopo daṭṭhabbo. Yebhuyyaggahaṇaṃ lomavantavasenapi yojetabbaṃ, na lomavasenāti āha ‘‘bahutarānaṃ vā’’tiādi.

    सु-सद्दे उ-कारस्स ओ-कारं कत्वा पाळियं ‘‘सोतत्तो’’ति वुत्तन्ति तदत्थं विवरन्तो ‘‘सुतत्तो’’ति आह। सुट्ठु अवतत्तोति वा सोतत्तो। सोसिन्‍नोति एत्थापि एसेव नयो। सुद्धिवसनत्थायाति संसारसुद्धिगवेसनत्थाय।

    Su-sadde u-kārassa o-kāraṃ katvā pāḷiyaṃ ‘‘sotatto’’ti vuttanti tadatthaṃ vivaranto ‘‘sutatto’’ti āha. Suṭṭhu avatattoti vā sotatto. Sosinnoti etthāpi eseva nayo. Suddhivasanatthāyāti saṃsārasuddhigavesanatthāya.

    विहारस्मिन्ति पच्‍चत्ते भुम्मवचनन्ति आह ‘‘विहारो एव हि ‘विहारस्मि’न्ति वुत्तो’’ति। तेनेव चाति तेनेव विभत्तिविपल्‍लासवसेन। एवं अत्थोति अयं एवं लिङ्गविपल्‍लासवसेन अत्थो वेदितब्बो। दुक्खप्पत्तोति आनेत्वा सम्बन्धो। सब्बत्थाति सुखदुक्खे लाभालाभादिके च। तुलितोति तुलासदिसो।

    Vihārasminti paccatte bhummavacananti āha ‘‘vihāro eva hi ‘vihārasmi’nti vutto’’ti. Teneva cāti teneva vibhattivipallāsavasena. Evaṃ atthoti ayaṃ evaṃ liṅgavipallāsavasena attho veditabbo. Dukkhappattoti ānetvā sambandho. Sabbatthāti sukhadukkhe lābhālābhādike ca. Tulitoti tulāsadiso.

    दुक्‍करकारिकादिसुद्धिवण्णना निट्ठिता।

    Dukkarakārikādisuddhivaṇṇanā niṭṭhitā.

    आहारसुद्धिवण्णना

    Āhārasuddhivaṇṇanā

    १५८. सुज्झितुन्ति संसारतो सुज्झितुं।

    158.Sujjhitunti saṃsārato sujjhituṃ.

    १५९. आसीतिकपब्बानीति आसीतिकपिट्ठिपब्बानि, ‘‘काळपब्बानी’’ति वदन्ति। पब्बानं मज्झे। उन्‍नतुन्‍नतानीति मंसे मिलाते द्विन्‍नं सन्धीनं अन्तरे वातेनुद्धुमातधमनीजालताय उन्‍नतानि उन्‍नतानीति। आनिसदन्ति आनिसदट्ठानं। निसिन्‍नट्ठानन्ति पंसूहि, वालिकाहि वा निचितं निसिन्‍नट्ठानं। सरपोङ्खेनाति सरस्स पोङ्खप्पदेसेन, सरपोङ्खसञ्‍ञितेन वा मग्गेन। अक्‍कन्तन्ति अक्‍कन्तट्ठानं। तक्‍कगोळिकसदिसानं, सरीरघंसनत्थं कत कुरुविन्दगोळकानं वा आवळि वट्टनाहारो। वंसतोति पिट्ठिवंसतो। मण्डलेति भित्तिपादानं मत्थके ठपितमण्डलके सीसग्गेन पतिट्ठहन्ति। न एवं फासुळियोति यथा यथा वुत्तगोपानसियो पपता तिट्ठन्ति, न एवं बोधिसत्तस्स फासुकापि पपता ठिता।

    159.Āsītikapabbānīti āsītikapiṭṭhipabbāni, ‘‘kāḷapabbānī’’ti vadanti. Pabbānaṃ majjhe. Unnatunnatānīti maṃse milāte dvinnaṃ sandhīnaṃ antare vātenuddhumātadhamanījālatāya unnatāni unnatānīti. Ānisadanti ānisadaṭṭhānaṃ. Nisinnaṭṭhānanti paṃsūhi, vālikāhi vā nicitaṃ nisinnaṭṭhānaṃ. Sarapoṅkhenāti sarassa poṅkhappadesena, sarapoṅkhasaññitena vā maggena. Akkantanti akkantaṭṭhānaṃ. Takkagoḷikasadisānaṃ, sarīraghaṃsanatthaṃ kata kuruvindagoḷakānaṃ vā āvaḷi vaṭṭanāhāro. Vaṃsatoti piṭṭhivaṃsato. Maṇḍaleti bhittipādānaṃ matthake ṭhapitamaṇḍalake sīsaggena patiṭṭhahanti. Na evaṃ phāsuḷiyoti yathā yathā vuttagopānasiyo papatā tiṭṭhanti, na evaṃ bodhisattassa phāsukāpi papatā ṭhitā.

    ओक्खायिकाति अवक्खायिका, हेट्ठा हुत्वा निन्‍नभावेन पञ्‍ञायमाना। एवरूपाति यथावुत्तरूपा, निन्‍नतराति अत्थो। याव पिट्ठिकण्टकं अल्‍लीना होतीति मय्हं उदरच्छवि याव पिट्ठिकण्टकं, ताव तं आहच्‍च ठितत्ता अल्‍लीना होति उदरियस्स परिक्खयेन अन्तानञ्‍च सुट्ठुमिलातताय। भारियभारियाति गरुतरा। सहउदरच्छविं पिट्ठिकण्टकं, सहपिट्ठिकण्टकं उदरच्छविन्ति योजना। नेव निक्खमति आहारसन्‍निस्सयआपोधातुया सब्बसो विसुक्खत्ता। पूतिमूलानीति लोममूलानं परिब्रूहनके मंसे लोहिते च परिक्खीणे तानि सुक्खानि ठानतो भट्ठानि अभावेनेव ‘‘पूतिमूलानी’’ति वुत्तानि। तेनाह ‘‘तस्स पना’’तिआदि।

    Okkhāyikāti avakkhāyikā, heṭṭhā hutvā ninnabhāvena paññāyamānā. Evarūpāti yathāvuttarūpā, ninnatarāti attho. Yāva piṭṭhikaṇṭakaṃallīnāhotīti mayhaṃ udaracchavi yāva piṭṭhikaṇṭakaṃ, tāva taṃ āhacca ṭhitattā allīnā hoti udariyassa parikkhayena antānañca suṭṭhumilātatāya. Bhāriyabhāriyāti garutarā. Sahaudaracchaviṃ piṭṭhikaṇṭakaṃ, sahapiṭṭhikaṇṭakaṃ udaracchavinti yojanā. Neva nikkhamati āhārasannissayaāpodhātuyā sabbaso visukkhattā. Pūtimūlānīti lomamūlānaṃ paribrūhanake maṃse lohite ca parikkhīṇe tāni sukkhāni ṭhānato bhaṭṭhāni abhāveneva ‘‘pūtimūlānī’’ti vuttāni. Tenāha ‘‘tassa panā’’tiādi.

    अधिगताति इदानि अधिगता। यथा एतरहि विपस्सनापञ्‍ञाय अधिगतत्ताति इमिना किञ्‍चापि महाबोधिसत्ता परिपाकगतञाणा वसीभूतज्झानाभिञ्‍ञा विपस्सनाय परिकम्मं करोन्ति, यथा च नेसं चरिमभवे विपस्सनाचारो, न तथा तदाति दस्सेति। एतदेवाति यं येन वुत्तं अत्थजातं, एतदेव एत्थ एतस्मिं पाठपदेसे युत्तं पुब्बेनापरं अविरुज्झनतो। इतरथाति भिक्खूहि वुत्तप्पकारेन अननुरूपो सिया ‘‘इमिस्सा’’ति वुत्ताय अञ्‍ञत्ते।

    Adhigatāti idāni adhigatā. Yathā etarahi vipassanāpaññāya adhigatattāti iminā kiñcāpi mahābodhisattā paripākagatañāṇā vasībhūtajjhānābhiññā vipassanāya parikammaṃ karonti, yathā ca nesaṃ carimabhave vipassanācāro, na tathā tadāti dasseti. Etadevāti yaṃ yena vuttaṃ atthajātaṃ, etadeva ettha etasmiṃ pāṭhapadese yuttaṃ pubbenāparaṃ avirujjhanato. Itarathāti bhikkhūhi vuttappakārena ananurūpo siyā ‘‘imissā’’ti vuttāya aññatte.

    आहारसुद्धिवण्णना निट्ठिता।

    Āhārasuddhivaṇṇanā niṭṭhitā.

    संसारसुद्धिआदिवण्णना

    Saṃsārasuddhiādivaṇṇanā

    १६०. संसारेनाति अपरापरं चवनुपपज्‍जनवसेन भवेसु संसरणेन। यं सन्धाय वुत्तं –

    160.Saṃsārenāti aparāparaṃ cavanupapajjanavasena bhavesu saṃsaraṇena. Yaṃ sandhāya vuttaṃ –

    ‘‘खन्धानञ्‍च पटिपाटि, धातुआयतनान च।

    ‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

    अब्बोच्छिन्‍नं वत्तमाना, संसारोति पवुच्‍चती’’ति॥ (विसुद्धि॰ २.६१९; दी॰ नि॰ अट्ठ॰ २.९५; सं॰ नि॰ अट्ठ॰ २.२.६०; अ॰ नि॰ अट्ठ॰ २.४.१९९; ध॰ स॰ अट्ठ॰ निदानकथा; विभ॰ अट्ठ॰ २२६; सु॰ नि॰ अट्ठ॰ २.५२३; उदा॰ अट्ठ॰ ३९; इतिवु॰ अट्ठ॰ १४, ५८; थेरगा॰ अट्ठ॰ १.६७, ९९; बु॰ वं॰ अट्ठ॰ ५८; चूळनि॰ अट्ठ॰ ६; पटि॰ म॰ अट्ठ॰ २.१.११७; विसुद्धि॰ महाटी॰ १.१२७; अ॰ नि॰ टी॰ २.४.९; सारत्थ॰ टी॰ १.१)।

    Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. (visuddhi. 2.619; dī. ni. aṭṭha. 2.95; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14, 58; theragā. aṭṭha. 1.67, 99; bu. vaṃ. aṭṭha. 58; cūḷani. aṭṭha. 6; paṭi. ma. aṭṭha. 2.1.117; visuddhi. mahāṭī. 1.127; a. ni. ṭī. 2.4.9; sārattha. ṭī. 1.1);

    बहुकन्ति बहुकालं बहुक्खत्तुं। उपपज्‍जित्वाति तत्थ तत्थ भवे निब्बत्तित्वा। आवासेनाति तस्मिं तस्मिं सत्तावासे आवसनेन निब्बत्तित्वा जीवनेन। खन्धायेव वुत्ता तेसंयेव पवत्तिविसेसस्स तेन तेन परियायेन वुत्तत्ता। बहुयागेति अजसूकरगोमाय्वादिके बहुविधे महायञ्‍ञे। बहुअग्गीति वाचापेय्यादिवसेन अन्तमसो पाकयञ्‍ञादिवसेन च बहुकेपि अग्गी परिचरणेन।

    Bahukanti bahukālaṃ bahukkhattuṃ. Upapajjitvāti tattha tattha bhave nibbattitvā. Āvāsenāti tasmiṃ tasmiṃ sattāvāse āvasanena nibbattitvā jīvanena. Khandhāyeva vuttā tesaṃyeva pavattivisesassa tena tena pariyāyena vuttattā. Bahuyāgeti ajasūkaragomāyvādike bahuvidhe mahāyaññe. Bahuaggīti vācāpeyyādivasena antamaso pākayaññādivasena ca bahukepi aggī paricaraṇena.

    १६१. बालदारकोपि ‘‘दहरो’’ति वुच्‍चतीति ततो विसेसनत्थं ‘‘युवा’’ति वुत्तं। अतिक्‍कन्तपठमवया सत्ता सभावेन पलितसिरा होन्तीति पठमवये ठितभावं दस्सेतुं ‘‘सुसुकाळकेसो’’ति वुत्तं। जराजिण्णोति जराय जिण्णो, न अकालिकेन जराय अभिभूतो। उक्‍कंसगतबुद्धताय वुद्धो। तेनाह ‘‘वड्ढित्वा ठितअङ्गपच्‍चङ्गो’’ति, आरोहपरिणाहवसेन वुद्धिरहितोति अत्थो। जातिमहल्‍लकोति जातिया महल्‍लको, न भोगपरिवारादीहीति अत्थो। अद्धगतोति एत्थ अद्ध-सद्दो दीघकालवाचीति आह ‘‘बहुअद्धानं गतो’’ति। वयोतिआदिपदलोपेनायं निद्देसोति आह ‘‘पच्छिमवय’’न्ति। पदसतम्पि…पे॰… समत्थताति पदसतम्पि पदसहस्सम्पि सोतपथमागच्छन्तमेव उग्गहणसमत्थता परिग्गहेतुं समत्थता। अयञ्‍च गतिया ब्यापारोति सक्‍का विञ्‍ञातुं गहणमत्तभावतो। तदेवाति पदसतम्पि पदसहस्सम्पि। आधारणं अपिलापनवसेन हदये धारणं। उपनिबन्धनं यथा न पमुट्ठं होति, तथा उपेच्‍च अपरापरं निबन्धनं। अयं पन सतिया ब्यापारोति सक्‍का विञ्‍ञातुं। पाळियञ्‍च ‘‘परमाय गतिया च सतिया च धितिया चा’’ति वुत्तं, परतो च ‘‘एवं अधिमत्तगतिमन्तो’’ति वुत्तं। समत्थवीरियं धिति नामाति विसिट्ठविसयं दस्सेन्तो यथावुत्तसतिसमायोगं तस्स दीपेति। तस्साति यथावुत्तगतिसतिधितीहि सुभधातवचीपरिचितस्स परियत्तिधम्मस्स आगमवसेन अत्थदस्सनसमत्थता युत्तिवसेन कारणदस्सनसमत्थता।

    161. Bāladārakopi ‘‘daharo’’ti vuccatīti tato visesanatthaṃ ‘‘yuvā’’ti vuttaṃ. Atikkantapaṭhamavayā sattā sabhāvena palitasirā hontīti paṭhamavaye ṭhitabhāvaṃ dassetuṃ ‘‘susukāḷakeso’’ti vuttaṃ. Jarājiṇṇoti jarāya jiṇṇo, na akālikena jarāya abhibhūto. Ukkaṃsagatabuddhatāya vuddho. Tenāha ‘‘vaḍḍhitvā ṭhitaaṅgapaccaṅgo’’ti, ārohapariṇāhavasena vuddhirahitoti attho. Jātimahallakoti jātiyā mahallako, na bhogaparivārādīhīti attho. Addhagatoti ettha addha-saddo dīghakālavācīti āha ‘‘bahuaddhānaṃ gato’’ti. Vayotiādipadalopenāyaṃ niddesoti āha ‘‘pacchimavaya’’nti. Padasatampi…pe… samatthatāti padasatampi padasahassampi sotapathamāgacchantameva uggahaṇasamatthatā pariggahetuṃ samatthatā. Ayañca gatiyā byāpāroti sakkā viññātuṃ gahaṇamattabhāvato. Tadevāti padasatampi padasahassampi. Ādhāraṇaṃ apilāpanavasena hadaye dhāraṇaṃ. Upanibandhanaṃ yathā na pamuṭṭhaṃ hoti, tathā upecca aparāparaṃ nibandhanaṃ. Ayaṃ pana satiyā byāpāroti sakkā viññātuṃ. Pāḷiyañca ‘‘paramāya gatiyā ca satiyā ca dhitiyā cā’’ti vuttaṃ, parato ca ‘‘evaṃ adhimattagatimanto’’ti vuttaṃ. Samatthavīriyaṃ dhiti nāmāti visiṭṭhavisayaṃ dassento yathāvuttasatisamāyogaṃ tassa dīpeti. Tassāti yathāvuttagatisatidhitīhi subhadhātavacīparicitassa pariyattidhammassa āgamavasena atthadassanasamatthatā yuttivasena kāraṇadassanasamatthatā.

    दळ्हं (अ॰ नि॰ टी॰ ३.९.३८) थिरं धनु एतस्साति दळ्हधन्वा, सो एव इध ‘‘दळ्हधम्मा’’ति वुत्तो। पटिसत्तुविधमनत्थं धनुं गण्हातीति धनुग्गहो, सो एव उसुं सरं असति खिपतीति इस्सासोति आह ‘‘धनुं गहेत्वा ठितो इस्सासो’’ति। द्विसहस्सपलं लोहादिभारं वहितुं समत्थं द्विसहस्सथामं। तेनाह ‘‘द्विसहस्सथामं नामा’’तिआदि। दण्डेति धनुदण्डे। याव कण्डप्पमाणाति दीघतो यत्तकं कण्डस्स पमाणं, तत्तके धनुदण्डे उक्खित्तमत्ते आरोपितो चेव होति जियादण्डो, सो च भारो पथवितो मुच्‍चति, एवं इदं ‘‘द्विसहस्सथामं नाम धनूति दट्ठब्बं। उग्गहितसिप्पोति उग्गहितधनुसिप्पो। कतहत्थोति थिरतरं लक्खेसु अविरज्झनसरक्खेपो। ईदिसो पन तत्थ वसीभूतो कतहत्थो नाम होतीति आह ‘‘चिण्णवसीभावो’’ति। कतं राजकुलादीसु उपेच्‍च असनं एतेन सो कतूपासनोति आह ‘‘राजकुलादीसु दस्सितसिप्पो’’ति। एवं कतन्ति एवं अन्तोसुसिरकरणादिना सल्‍लहुकं कतं।

    Daḷhaṃ (a. ni. ṭī. 3.9.38) thiraṃ dhanu etassāti daḷhadhanvā, so eva idha ‘‘daḷhadhammā’’ti vutto. Paṭisattuvidhamanatthaṃ dhanuṃ gaṇhātīti dhanuggaho, so eva usuṃ saraṃ asati khipatīti issāsoti āha ‘‘dhanuṃ gahetvā ṭhito issāso’’ti. Dvisahassapalaṃ lohādibhāraṃ vahituṃ samatthaṃ dvisahassathāmaṃ. Tenāha ‘‘dvisahassathāmaṃ nāmā’’tiādi. Daṇḍeti dhanudaṇḍe. Yāva kaṇḍappamāṇāti dīghato yattakaṃ kaṇḍassa pamāṇaṃ, tattake dhanudaṇḍe ukkhittamatte āropito ceva hoti jiyādaṇḍo, so ca bhāro pathavito muccati, evaṃ idaṃ ‘‘dvisahassathāmaṃ nāma dhanūti daṭṭhabbaṃ. Uggahitasippoti uggahitadhanusippo. Katahatthoti thirataraṃ lakkhesu avirajjhanasarakkhepo. Īdiso pana tattha vasībhūto katahattho nāma hotīti āha ‘‘ciṇṇavasībhāvo’’ti. Kataṃ rājakulādīsu upecca asanaṃ etena so katūpāsanoti āha ‘‘rājakulādīsu dassitasippo’’ti. Evaṃ katanti evaṃ antosusirakaraṇādinā sallahukaṃ kataṃ.

    ओलोकेतीति उदिक्खति। एवं सन्तेपि तेसं वारो पञ्‍ञायतीति तेसं भिक्खूनं ‘‘अयं पठमं पुच्छति, अयं दुतिय’’न्तिआदिना पुच्छनवारो तादिसस्स पञ्‍ञवतो पञ्‍ञायति सुखुमस्स अन्तरस्स लब्भनतो। बुद्धानं पन वारोति ईदिसे ठाने बुद्धानं देसनावारो अञ्‍ञेसं नपञ्‍ञायनतो बुद्धानंयेव पञ्‍ञायति। इदानि तमेव पञ्‍ञायनतं युत्तितो दस्सेन्तो ‘‘विदत्थिचतुरङ्गुलछाय’’न्तिआदिमाह। अच्छरासङ्घाटमत्ते खणे अनेक-कोटिसहस्स-चित्तपवत्तिसम्भवतो ‘‘विदत्थिचतुरङ्गुलछायं अतिक्‍कमनतो पुरेतरंयेव भगवा…पे॰… कथेती’’ति वत्वा ततो लहुतरापि सत्थु देसनापवत्ति अत्थेवाति दस्सेन्तो ‘‘तिट्ठन्तु वा ताव एते’’तिआदिमाह। इदानि तत्थ कारणं दस्सेतुं ‘‘कस्मा’’तिआदि वुत्तं। सोळस पदानि कथेतीति एतेन लोकियजनस्स एकपदुच्‍चारणक्खणे भगवा अट्ठवीससतपदानि कथेतीति दस्सेति। इदानि तस्सपि कारणं दस्सेतुं ‘‘कस्मा’’तिआदि वुत्तं।

    Oloketīti udikkhati. Evaṃ santepi tesaṃ vāro paññāyatīti tesaṃ bhikkhūnaṃ ‘‘ayaṃ paṭhamaṃ pucchati, ayaṃ dutiya’’ntiādinā pucchanavāro tādisassa paññavato paññāyati sukhumassa antarassa labbhanato. Buddhānaṃ pana vāroti īdise ṭhāne buddhānaṃ desanāvāro aññesaṃ napaññāyanato buddhānaṃyeva paññāyati. Idāni tameva paññāyanataṃ yuttito dassento ‘‘vidatthicaturaṅgulachāya’’ntiādimāha. Accharāsaṅghāṭamatte khaṇe aneka-koṭisahassa-cittapavattisambhavato ‘‘vidatthicaturaṅgulachāyaṃ atikkamanato puretaraṃyeva bhagavā…pe… kathetī’’ti vatvā tato lahutarāpi satthu desanāpavatti atthevāti dassento ‘‘tiṭṭhantu vā tāva ete’’tiādimāha. Idāni tattha kāraṇaṃ dassetuṃ ‘‘kasmā’’tiādi vuttaṃ. Soḷasa padāni kathetīti etena lokiyajanassa ekapaduccāraṇakkhaṇe bhagavā aṭṭhavīsasatapadāni kathetīti dasseti. Idāni tassapi kāraṇaṃ dassetuṃ ‘‘kasmā’’tiādi vuttaṃ.

    धम्मोति पाळि। पज्‍जति अत्थो एतेनाति पदं, तदत्थो। अत्थं ब्यञ्‍जेतीति ब्यञ्‍जनं, अक्खरं। तञ्हि पदवाक्यक्खरभावेहि परिच्छिज्‍जमानं तं तं अत्थं ब्यञ्‍जेति पकासेति। तेनाह ‘‘धम्मपदब्यञ्‍जनन्ति पाळिया पदब्यञ्‍जनं, तस्स तस्स अत्थस्स ब्यञ्‍जनकं अक्खर’’न्ति। एतेन अपरापरेहि पदब्यञ्‍जनेहि सुचिरम्पि कालं कथेन्तस्स तथागतस्स न कदाचि तेसं परियादानं अत्थीति दस्सेति। पञ्हं ब्याकरोन्ति एतेनाति पञ्हब्याकरणं, तथापवत्तपटिभानं। अपरिक्खयपटिभाना हि बुद्धा भगवन्तो, यतो वुत्तं ‘‘नत्थि धम्मदेसनाय हानी’’ति (दी॰ नि॰ टी॰ ३.१४१, ३०५; विभ॰ मूलटी॰ १.सुत्तन्तभाजनीयवण्णना)। तेनाह ‘‘इमिना किं दस्सेती’’तिआदि। तथा आसन्‍नपरिनिब्बानस्सपि भगवतो देसनाय इतराय च विसेसातावोति पठमबुद्धवचनम्पि मज्झिमबुद्धवचनम्पि पच्छिमबुद्धवचनम्पि सदिसमेव। आसीतिकवस्सतो परं पञ्‍चमो आयुकोट्ठासो

    Dhammoti pāḷi. Pajjati attho etenāti padaṃ, tadattho. Atthaṃ byañjetīti byañjanaṃ, akkharaṃ. Tañhi padavākyakkharabhāvehi paricchijjamānaṃ taṃ taṃ atthaṃ byañjeti pakāseti. Tenāha ‘‘dhammapadabyañjananti pāḷiyā padabyañjanaṃ, tassa tassa atthassa byañjanakaṃ akkhara’’nti. Etena aparāparehi padabyañjanehi sucirampi kālaṃ kathentassa tathāgatassa na kadāci tesaṃ pariyādānaṃ atthīti dasseti. Pañhaṃ byākaronti etenāti pañhabyākaraṇaṃ, tathāpavattapaṭibhānaṃ. Aparikkhayapaṭibhānā hi buddhā bhagavanto, yato vuttaṃ ‘‘natthi dhammadesanāya hānī’’ti (dī. ni. ṭī. 3.141, 305; vibha. mūlaṭī. 1.suttantabhājanīyavaṇṇanā). Tenāha ‘‘iminā kiṃ dassetī’’tiādi. Tathā āsannaparinibbānassapi bhagavato desanāya itarāya ca visesātāvoti paṭhamabuddhavacanampi majjhimabuddhavacanampi pacchimabuddhavacanampi sadisameva. Āsītikavassato paraṃ pañcamo āyukoṭṭhāso.

    १६२. कामञ्‍चेत्थ भगवता नागसमालत्थेरस्स अच्छरियअब्भुतपवेदनमुखेन अत्तनो लोमानं हट्ठभावस्स पवेदितत्ता ‘‘लोमहंसनपरियायो’’ति नामं गहितं, तथापि सब्बञ्‍ञुतञ्‍ञाणादि-अनञ्‍ञसाधारणञाणानुभाव-विभावनादिवसेन सोळससमूहतो सीहनादस्स नदनेन देसनाय पवत्तितत्ता ‘‘महासीहनादो’’त्वेव सङ्गीतिकारमहाथेरेहि नामं ठपितन्ति दट्ठब्बं।

    162. Kāmañcettha bhagavatā nāgasamālattherassa acchariyaabbhutapavedanamukhena attano lomānaṃ haṭṭhabhāvassa paveditattā ‘‘lomahaṃsanapariyāyo’’ti nāmaṃ gahitaṃ, tathāpi sabbaññutaññāṇādi-anaññasādhāraṇañāṇānubhāva-vibhāvanādivasena soḷasasamūhato sīhanādassa nadanena desanāya pavattitattā ‘‘mahāsīhanādo’’tveva saṅgītikāramahātherehi nāmaṃ ṭhapitanti daṭṭhabbaṃ.

    महासीहनादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Mahāsīhanādasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / २. महासीहनादसुत्तं • 2. Mahāsīhanādasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. महासीहनादसुत्तवण्णना • 2. Mahāsīhanādasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact