Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ३. महावेदल्‍लसुत्तवण्णना

    3. Mahāvedallasuttavaṇṇanā

    ४४९. गरुभावो गारवं, पासाणच्छत्तं विय गरुकरणीयता। सह गारवेनाति सगारवो, गरुना किस्मिञ्‍चि वुत्ते गारववसेन पतिस्सवनं पतिस्सवो, सह पतिस्सवेन सप्पतिस्सवो, पतिस्सवभूतं तंसभागञ्‍च यं किञ्‍चि गरुकरणं। सगारवे सप्पतिस्सवचनं सगारवसप्पतिस्सवचनं। गरुकरणं वा गारवो, सगारवस्स सप्पतिस्सवचनं सगारवसप्पतिस्सवचनं। एतेन सभावेनेव सगारवस्स तथापवत्तं वचनन्ति दस्सेति। अञ्‍ञत्थ दु-सद्दो गरहत्थोपि होति ‘‘दुक्खं दुप्पुत्तो’’तिआदीसु विय, इध पन सो न सम्भवति कुच्छिताय पञ्‍ञाय अभावतोति आह ‘‘पञ्‍ञाय दुट्ठं नाम नत्थी’’ति। ‘‘दुस्सीलो’’तिआदीसु विय अभावत्थो दु-सद्दोति वुत्तं ‘‘अप्पञ्‍ञो निप्पञ्‍ञोति अत्थो’’ति। कित्तकेनाति केन परिमाणेन। तं पन परिमाणं यस्मा परिमेय्यस्स अत्थस्स परिच्छिन्दनं होति, नु-सद्दो च पुच्छाय जोतको, तस्मा ‘‘कित्तावता नु खोति कारणपरिच्छेदपुच्छा’’ति वत्वा ‘‘कित्तकेन नु खो एवं वुच्‍चतीति अत्थो’’ति आह। ‘‘कारणपरिच्छेदपुच्छा’’ति इमिना ‘‘कित्तावता’’ति सामञ्‍ञतो पुच्छाभावो दस्सितो, न विसेसतो, तस्स पुच्छाविसेसभावञापनत्थं महानिद्देसे आगता सब्बाव पुच्छा अत्थुद्धारनयेन दस्सेति ‘‘पुच्छा च नामा’’तिआदिना। अदिट्ठं जोतीयति एतायाति अदिट्ठजोतना, पुच्छा। दिट्ठसंसन्दना साकच्छावसेन विनिच्छयकरणं। विमति छिज्‍जति एतायाति विमतिच्छेदना। अनुमतिया पुच्छा अनुमतिपुच्छा। ‘‘तं किं मञ्‍ञथ, भिक्खवे’’तिआदिपुच्छाय हि ‘‘किं तुम्हाकं अनुमती’’ति अनुमति पुच्छिता होति। कथेतुं कम्यताय पुच्छा कथेतुकम्यतापुच्छा

    449. Garubhāvo gāravaṃ, pāsāṇacchattaṃ viya garukaraṇīyatā. Saha gāravenāti sagāravo, garunā kismiñci vutte gāravavasena patissavanaṃ patissavo, saha patissavena sappatissavo, patissavabhūtaṃ taṃsabhāgañca yaṃ kiñci garukaraṇaṃ. Sagārave sappatissavacanaṃ sagāravasappatissavacanaṃ. Garukaraṇaṃ vā gāravo, sagāravassa sappatissavacanaṃ sagāravasappatissavacanaṃ. Etena sabhāveneva sagāravassa tathāpavattaṃ vacananti dasseti. Aññattha du-saddo garahatthopi hoti ‘‘dukkhaṃ dupputto’’tiādīsu viya, idha pana so na sambhavati kucchitāya paññāya abhāvatoti āha ‘‘paññāya duṭṭhaṃ nāma natthī’’ti. ‘‘Dussīlo’’tiādīsu viya abhāvattho du-saddoti vuttaṃ ‘‘appañño nippaññoti attho’’ti. Kittakenāti kena parimāṇena. Taṃ pana parimāṇaṃ yasmā parimeyyassa atthassa paricchindanaṃ hoti, nu-saddo ca pucchāya jotako, tasmā ‘‘kittāvatā nu khoti kāraṇaparicchedapucchā’’ti vatvā ‘‘kittakena nu kho evaṃ vuccatīti attho’’ti āha. ‘‘Kāraṇaparicchedapucchā’’ti iminā ‘‘kittāvatā’’ti sāmaññato pucchābhāvo dassito, na visesato, tassa pucchāvisesabhāvañāpanatthaṃ mahāniddese āgatā sabbāva pucchā atthuddhāranayena dasseti ‘‘pucchā ca nāmā’’tiādinā. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā, pucchā. Diṭṭhasaṃsandanā sākacchāvasena vinicchayakaraṇaṃ. Vimati chijjati etāyāti vimaticchedanā. Anumatiyā pucchā anumatipucchā. ‘‘Taṃ kiṃ maññatha, bhikkhave’’tiādipucchāya hi ‘‘kiṃ tumhākaṃ anumatī’’ti anumati pucchitā hoti. Kathetuṃ kamyatāya pucchā kathetukamyatāpucchā.

    लक्खणन्ति ञातुं इच्छितो यो कोचि सभावो। अञ्‍ञातन्ति येन केनचि ञाणेन अञ्‍ञातभावं आह। अदिट्ठन्ति दस्सनभूतेन पच्‍चक्खं विय अदिट्ठतं। अतुलितन्ति ‘‘एत्तकं इद’’न्ति तुलनभूतेन अतुलिततं। अतीरितन्ति तीरणभूतेन अकतञाणकिरियासमापनतं। अविभूतन्ति ञाणस्स अपाकटभावं। अविभावितन्ति ञाणेन अपाकटीकतभावं। इध दिट्ठसंसन्दनापुच्छा अधिप्पेता, न अदिट्ठजोतना विमतिच्छेदना चाति।

    Lakkhaṇanti ñātuṃ icchito yo koci sabhāvo. Aññātanti yena kenaci ñāṇena aññātabhāvaṃ āha. Adiṭṭhanti dassanabhūtena paccakkhaṃ viya adiṭṭhataṃ. Atulitanti ‘‘ettakaṃ ida’’nti tulanabhūtena atulitataṃ. Atīritanti tīraṇabhūtena akatañāṇakiriyāsamāpanataṃ. Avibhūtanti ñāṇassa apākaṭabhāvaṃ. Avibhāvitanti ñāṇena apākaṭīkatabhāvaṃ. Idha diṭṭhasaṃsandanāpucchā adhippetā, na adiṭṭhajotanā vimaticchedanā cāti.

    कथमयं अत्थो विञ्‍ञायतीति आह ‘‘थेरो ही’’तिआदि। सयं विनिच्छिनन्तोति सयमेव तेसं पञ्हानं अत्थं विसेसेन निच्छिनन्तो। इदं सुत्तन्ति इदं पञ्‍चवीसतिपञ्हपटिमण्डितसुत्तं, न यं किञ्‍चि अनवसेसेनेव मत्थकं पापेसीति। ‘‘सयमेव पञ्हं समुट्ठापेत्वा सयं विनिच्छिनन्तो’’ति एत्थ चतुक्‍कोटिकं भवतीति दस्सेन्तो ‘‘एकच्‍चो ही’’तिआदिमाह। पञ्हं समुट्ठापेतुंयेव सक्‍कोतीति पुच्छनविधिंयेव जानाति। न निच्छेतुन्ति निच्छेतुं न सक्‍कोति, विस्सज्‍जनविधिं न जानातीति अत्थो। विसेसट्ठानन्ति अञ्‍ञेहि असदिसट्ठानं। थेरेन सदिसोति थेरेन सदिसो सावको नत्थि।

    Kathamayaṃ attho viññāyatīti āha ‘‘thero hī’’tiādi. Sayaṃ vinicchinantoti sayameva tesaṃ pañhānaṃ atthaṃ visesena nicchinanto. Idaṃ suttanti idaṃ pañcavīsatipañhapaṭimaṇḍitasuttaṃ, na yaṃ kiñci anavaseseneva matthakaṃ pāpesīti. ‘‘Sayameva pañhaṃ samuṭṭhāpetvā sayaṃ vinicchinanto’’ti ettha catukkoṭikaṃ bhavatīti dassento ‘‘ekacco hī’’tiādimāha. Pañhaṃ samuṭṭhāpetuṃyeva sakkotīti pucchanavidhiṃyeva jānāti. Na nicchetunti nicchetuṃ na sakkoti, vissajjanavidhiṃ na jānātīti attho. Visesaṭṭhānanti aññehi asadisaṭṭhānaṃ. Therena sadisoti therena sadiso sāvako natthi.

    संसन्दित्वाति संयोजेत्वा समानं कत्वा, यथा तत्थ सब्बञ्‍ञुतञ्‍ञाणं पवत्तं, तथा तं अविलोमेत्वाति अत्थो। लीळायन्तोति लीळं करोन्तो। धम्मकथिकताय अग्गभावप्पत्तिया तत्थ अप्पटिहतञाणताय बुद्धलीळाय विय चतुन्‍नं परिसानं गमनं गण्हन्तो धम्मकथं कथेति।

    Saṃsanditvāti saṃyojetvā samānaṃ katvā, yathā tattha sabbaññutaññāṇaṃ pavattaṃ, tathā taṃ avilometvāti attho. Līḷāyantoti līḷaṃ karonto. Dhammakathikatāya aggabhāvappattiyā tattha appaṭihatañāṇatāya buddhalīḷāya viya catunnaṃ parisānaṃ gamanaṃ gaṇhanto dhammakathaṃ katheti.

    इतो वा एत्तो वा अनुक्‍कमित्वाति उग्गहितकथामग्गतो यत्थ कत्थचि ईसकम्पि अनुक्‍कमित्वा उग्गहितनियामेनेवाति अत्थो। तेनाह ‘‘यट्ठिकोटि’’न्तिआदि। एकपदिकन्ति एकपदनिक्खेपमत्तं। दण्डकसेतुन्ति एकदण्डकमयं सेतुं। हेट्ठा च उपरि च सुत्तपदानं आहरणेन तेपिटकं बुद्धवचनं हेट्ठुपरियं करोन्तो। जातस्सरसदिसञ्‍च गाथं, सुत्तपदं वा निक्खिपित्वा तत्थ नानाउपमाकारणानि आहरन्तो तानि च तेहि सुत्तपदेहि बोधेन्तो समुट्ठापेन्तो ‘‘जातस्सरे पञ्‍चवण्णानि कुसुमानि फुल्‍लापेन्तो विय सिनेरुमत्थके वट्टिसहस्सं जालेन्तो विया’’ति वुत्तो।

    Ito vā etto vā anukkamitvāti uggahitakathāmaggato yattha katthaci īsakampi anukkamitvā uggahitaniyāmenevāti attho. Tenāha ‘‘yaṭṭhikoṭi’’ntiādi. Ekapadikanti ekapadanikkhepamattaṃ. Daṇḍakasetunti ekadaṇḍakamayaṃ setuṃ. Heṭṭhā ca upari ca suttapadānaṃ āharaṇena tepiṭakaṃ buddhavacanaṃ heṭṭhupariyaṃ karonto. Jātassarasadisañca gāthaṃ, suttapadaṃ vā nikkhipitvā tattha nānāupamākāraṇāni āharanto tāni ca tehi suttapadehi bodhento samuṭṭhāpento ‘‘jātassare pañcavaṇṇāni kusumāni phullāpento viya sinerumatthake vaṭṭisahassaṃ jālento viyā’’ti vutto.

    एकपदुद्धारेति एकस्मिं पदुद्धारणक्खणे। पदवसेन सट्ठि पदसतसहस्सानि गाथावसेन पन्‍नरस गाथासहस्सानि। आकड्ढित्वा गण्हन्तो वियाति पच्‍चेकं पुप्फानि अनोचिनित्वा वल्‍लिमेव आकड्ढित्वा एकज्झं पुप्फानि कत्वा गण्हन्तो विय। तेनाह ‘‘एकप्पहारेनेवा’’ति। गतिमन्तानन्ति अतिसयाय ञाणगतिया युत्तानं। धितिमन्तानन्ति धारणबलेन युत्तानं।

    Ekapaduddhāreti ekasmiṃ paduddhāraṇakkhaṇe. Padavasena saṭṭhi padasatasahassāni gāthāvasena pannarasa gāthāsahassāni. Ākaḍḍhitvā gaṇhanto viyāti paccekaṃ pupphāni anocinitvā vallimeva ākaḍḍhitvā ekajjhaṃ pupphāni katvā gaṇhanto viya. Tenāha ‘‘ekappahārenevā’’ti. Gatimantānanti atisayāya ñāṇagatiyā yuttānaṃ. Dhitimantānanti dhāraṇabalena yuttānaṃ.

    अनन्तनयुस्सदन्ति पच्‍चयुप्पन्‍नभासितत्थनिब्बानविपाककिरियादिवसेन अनन्तपभेदे विसये पवत्तिया अनन्तनयेहि उस्सन्‍नं उपचितं। चतुरोघनित्थरणत्थिकानं तित्थे ठपितनावा वियाति योजना। सहस्सयुत्तआजञ्‍ञरथोति वेजयन्तरथं सन्धाय वदति।

    Anantanayussadanti paccayuppannabhāsitatthanibbānavipākakiriyādivasena anantapabhede visaye pavattiyā anantanayehi ussannaṃ upacitaṃ. Caturoghanittharaṇatthikānaṃ titthe ṭhapitanāvā viyāti yojanā. Sahassayuttaājaññarathoti vejayantarathaṃ sandhāya vadati.

    यस्मा पुच्छायं ब्यापनिच्छानयेन ‘‘दुप्पञ्‍ञो दुप्पञ्‍ञो’’ति आमेडितवसेन वुत्तं, तस्मा धम्मसेनापति पुच्छितमत्थं विस्सज्‍जेन्तो पुच्छासभागेन ‘‘नप्पजानाति नप्पजानाती’’ति आमेडितवसेनेवाह। तत्थ इति-सद्दो कारणत्थोति दस्सेन्तो ‘‘यस्मा नप्पजानाति, तस्मा दुप्पञ्‍ञोति वुच्‍चती’’ति आह। इदं दुक्खन्ति इदं उपादानक्खन्धपञ्‍चकं दुक्खं अरियसच्‍चं। तञ्‍च खो रुप्पनं वेदियनं सञ्‍जाननं अभिसङ्खरणं विजाननन्ति सङ्खेपतो एत्तकं। इतो उद्धं किञ्‍चि धम्मजातं दुक्खं अरियसच्‍चं नाम नत्थीति याथावसरसलक्खणतो पवत्तिक्‍कमतो चेव पीळनसङ्खतसन्तापविपरिणामलक्खणतो च यथाभूतं अरियमग्गपञ्‍ञाय नप्पजानाति। अवसेसपच्‍चयसमागमे उदयति उप्पज्‍जति, स्वायं समुदयो संसारपवत्तिभावेनाति आह ‘‘पवत्तिदुक्खपभाविका’’ति, दुक्खसच्‍चस्स उप्पादिकाति अत्थो। याथावसरसलक्खणतोति यथाभूतं अनुपच्छेदकरणरसतो चेव सम्पिण्डननिदानसंयोगपलिबोधलक्खणतो च।

    Yasmā pucchāyaṃ byāpanicchānayena ‘‘duppañño duppañño’’ti āmeḍitavasena vuttaṃ, tasmā dhammasenāpati pucchitamatthaṃ vissajjento pucchāsabhāgena ‘‘nappajānāti nappajānātī’’ti āmeḍitavasenevāha. Tattha iti-saddo kāraṇatthoti dassento ‘‘yasmā nappajānāti, tasmā duppaññotivuccatī’’ti āha. Idaṃ dukkhanti idaṃ upādānakkhandhapañcakaṃ dukkhaṃ ariyasaccaṃ. Tañca kho ruppanaṃ vediyanaṃ sañjānanaṃ abhisaṅkharaṇaṃ vijānananti saṅkhepato ettakaṃ. Ito uddhaṃ kiñci dhammajātaṃ dukkhaṃ ariyasaccaṃ nāma natthīti yāthāvasarasalakkhaṇato pavattikkamato ceva pīḷanasaṅkhatasantāpavipariṇāmalakkhaṇato ca yathābhūtaṃ ariyamaggapaññāya nappajānāti. Avasesapaccayasamāgame udayati uppajjati, svāyaṃ samudayo saṃsārapavattibhāvenāti āha ‘‘pavattidukkhapabhāvikā’’ti, dukkhasaccassa uppādikāti attho. Yāthāvasarasalakkhaṇatoti yathābhūtaṃ anupacchedakaraṇarasato ceva sampiṇḍananidānasaṃyogapalibodhalakkhaṇato ca.

    इदं नाम ठानं पत्वाति इदं नाम अप्पवत्तिकारणं आगम्म। निरुज्झतीति अनुप्पादनिरोधवसेन निरुज्झति, तेनाह ‘‘उभिन्‍नं अप्पवत्ती’’ति। याथावसरसलक्खणतोति यथाभूतं अच्‍चुतिरसतो चेव निस्सरणविवेकासङ्खतामतलक्खणतो च। अयं पटिपदाति अयं सम्मादिट्ठिआदिका समोधानलक्खणा पटिपज्‍जति एतायाति पटिपदा। दुक्खनिरोधं गच्छतीति दुक्खनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन गच्छति आरब्भ पवत्तति। याथावसरसलक्खणतोति यथाभूतं किलेसप्पहानकरणसरसतो चेव निय्यानहेतुदस्सनाधिपतेय्यलक्खणतो च नप्पजानाति। अनन्तरवारेति दुतियवारे। इमिनाव नयेनाति ‘‘इदं दुक्खं, एत्तकं दुक्ख’’न्तिआदिना पठमवारे वुत्तनयेन। तत्थ हि दुप्पञ्‍ञनिद्देसत्ता पजाननपटिक्खेपवसेन देसना आगता, इध पञ्‍ञवन्तनिद्देसत्ता पजाननवसेनाति अयमेव विसेसो। एत्थाति दुतियवारे।

    Idaṃ nāma ṭhānaṃ patvāti idaṃ nāma appavattikāraṇaṃ āgamma. Nirujjhatīti anuppādanirodhavasena nirujjhati, tenāha ‘‘ubhinnaṃ appavattī’’ti. Yāthāvasarasalakkhaṇatoti yathābhūtaṃ accutirasato ceva nissaraṇavivekāsaṅkhatāmatalakkhaṇato ca. Ayaṃ paṭipadāti ayaṃ sammādiṭṭhiādikā samodhānalakkhaṇā paṭipajjati etāyāti paṭipadā. Dukkhanirodhaṃ gacchatīti dukkhanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena gacchati ārabbha pavattati. Yāthāvasarasalakkhaṇatoti yathābhūtaṃ kilesappahānakaraṇasarasato ceva niyyānahetudassanādhipateyyalakkhaṇato ca nappajānāti. Anantaravāreti dutiyavāre. Imināva nayenāti ‘‘idaṃ dukkhaṃ, ettakaṃ dukkha’’ntiādinā paṭhamavāre vuttanayena. Tattha hi duppaññaniddesattā pajānanapaṭikkhepavasena desanā āgatā, idha paññavantaniddesattā pajānanavasenāti ayameva viseso. Etthāti dutiyavāre.

    सवनतोति कम्मट्ठानस्स सवनतो उग्गण्हाति। गन्थसवनमुखेन हि तदत्थस्स उग्गहणं। ठपेत्वा तण्हन्तिआदि तस्स उग्गहणाकारनिदस्सनं। अभिनिविसतीति विपस्सनाभिनिवेसवसेन अभिनिविसति विपस्सनाकम्मट्ठानं पट्ठपेति। नो विवट्टेति विवट्टे अभिनिवेसो न होति अविसयत्ता। अयन्ति चतुसच्‍चकम्मट्ठानिको।

    Savanatoti kammaṭṭhānassa savanato uggaṇhāti. Ganthasavanamukhena hi tadatthassa uggahaṇaṃ. Ṭhapetvā taṇhantiādi tassa uggahaṇākāranidassanaṃ. Abhinivisatīti vipassanābhinivesavasena abhinivisati vipassanākammaṭṭhānaṃ paṭṭhapeti. No vivaṭṭeti vivaṭṭe abhiniveso na hoti avisayattā. Ayanti catusaccakammaṭṭhāniko.

    पञ्‍चक्खन्धाति पञ्‍चुपादानक्खन्धा। खन्धवसेन विपस्सनाभिनिवेसस्स चक्खादिवसेन वेदनादिवसेन च सतिपि अनेकविधत्ते सुकरं सुविञ्‍ञेय्यन्ति चतुधातुमुखेन तं दस्सेतुं ‘‘धातुकम्मट्ठानवसेन ओतरित्वा’’ति आह। रूपन्ति ववत्थपेतीति रुप्पनट्ठेन रूपन्ति असङ्करतो परिच्छिन्दति। तदारम्मणाति तं रूपं आरम्मणं कत्वा पवत्तनका। नामन्ति वेदनादिचतुक्‍कं नमनट्ठेन नामन्ति ववत्थापेति। यमकतालक्खन्धं भिन्दन्तो विय यमकं भिन्दित्वा ‘‘अरूपं, रूपञ्‍चा’’ति द्वेव इमे धम्मा, न एत्थ कोचि अत्ता वा अत्तनियं वाति नामरूपं ववत्थपेति परिच्छिन्दति परिग्गण्हाति। एत्तावता दिट्ठिविसुद्धि दस्सिता। तं पनेतं नामरूपं न अहेतुकं। यस्मा सब्बं सब्बत्थ सब्बदा च नत्थि, तस्मा सहेतुकं। कीदिसेन हेतुना? न इस्सरादिविसमहेतुना। यं पनेत्थ वत्तब्बं, तं विसुद्धिमग्गसंवण्णनायं (विसुद्धि॰ महाटी॰ २.४४७) वुत्तनयेन गहेतब्बं। सहेतुकत्ता एव सपच्‍चयंअविज्‍जादयोति अविज्‍जातण्हुपादानकम्माहारादयो। एवन्ति ‘‘तं पनेत’’न्तिआदिना वुत्तप्पकारेन अविज्‍जादिके पच्‍चये चेव रूपवेदनादिके पच्‍चयुप्पन्‍नधम्मे च ववत्थपेत्वा परिच्छिन्दित्वा परिग्गहेत्वा। वुत्तञ्हेतं ‘‘अविज्‍जासमुदया रूपसमुदयो, तण्हासमुदया रूपसमुदयो’’ति (पटि॰ म॰ १.५०)। एत्तावता कङ्खावितरणविसुद्धिं दस्सेति।

    Pañcakkhandhāti pañcupādānakkhandhā. Khandhavasena vipassanābhinivesassa cakkhādivasena vedanādivasena ca satipi anekavidhatte sukaraṃ suviññeyyanti catudhātumukhena taṃ dassetuṃ ‘‘dhātukammaṭṭhānavasena otaritvā’’ti āha. Rūpanti vavatthapetīti ruppanaṭṭhena rūpanti asaṅkarato paricchindati. Tadārammaṇāti taṃ rūpaṃ ārammaṇaṃ katvā pavattanakā. Nāmanti vedanādicatukkaṃ namanaṭṭhena nāmanti vavatthāpeti. Yamakatālakkhandhaṃ bhindanto viya yamakaṃ bhinditvā ‘‘arūpaṃ, rūpañcā’’ti dveva ime dhammā, na ettha koci attā vā attaniyaṃ vāti nāmarūpaṃ vavatthapeti paricchindati pariggaṇhāti. Ettāvatā diṭṭhivisuddhi dassitā. Taṃ panetaṃ nāmarūpaṃ na ahetukaṃ. Yasmā sabbaṃ sabbattha sabbadā ca natthi, tasmā sahetukaṃ. Kīdisena hetunā? Na issarādivisamahetunā. Yaṃ panettha vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.447) vuttanayena gahetabbaṃ. Sahetukattā eva sapaccayaṃ. Avijjādayoti avijjātaṇhupādānakammāhārādayo. Evanti ‘‘taṃ paneta’’ntiādinā vuttappakārena avijjādike paccaye ceva rūpavedanādike paccayuppannadhamme ca vavatthapetvā paricchinditvā pariggahetvā. Vuttañhetaṃ ‘‘avijjāsamudayā rūpasamudayo, taṇhāsamudayā rūpasamudayo’’ti (paṭi. ma. 1.50). Ettāvatā kaṅkhāvitaraṇavisuddhiṃ dasseti.

    हुत्वाति हेतुपच्‍चयसमवाये उप्पज्‍जित्वा। अभावट्ठेनाति तदनन्तरमेव विनस्सनट्ठेन। अनिच्‍चाति अनिच्‍चा अद्धुवा। अनिच्‍चलक्खणं आरोपेतीति तेसु पञ्‍चसु खन्धेसु अनिच्‍चतासङ्खातं सामञ्‍ञलक्खणं निरोपेति। ततोति अनिच्‍चलक्खणारोपनतो परं, ततो वा अनिच्‍चभावतो। उदयब्बयप्पटिपीळनाकारेनाति उप्पादनिरोधेहि पति पति अभिक्खणं पीळनाकारेन हेतुना दुक्खा अनिट्ठा, दुक्खमा वा। अवसवत्तनाकारेनाति कस्सचि वसेन अवसवत्तनाकारेन। अनत्ताति न सयं अत्ता, नापि नेसं कोचि अत्ता अत्थीति अनत्ताति। तिलक्खणं आरोपेत्वाति एवं अनिच्‍चस्स दुक्खभावतो, दुक्खस्स च अनत्तभावतो खन्धपञ्‍चके तिविधम्पि सामञ्‍ञलक्खणं आरोपेत्वा। सम्मसन्तोति उदयब्बयञाणुप्पत्तिया उप्पन्‍ने विपस्सनुपक्‍किलेसे पहाय मग्गामग्गं ववत्थपेत्वा उदयब्बयञाणादिविपस्सनापटिपाटिया सङ्खारे सम्मसन्तो गोत्रभुञाणानन्तरं लोकुत्तरमग्गं पापुणाति

    Hutvāti hetupaccayasamavāye uppajjitvā. Abhāvaṭṭhenāti tadanantarameva vinassanaṭṭhena. Aniccāti aniccā addhuvā. Aniccalakkhaṇaṃ āropetīti tesu pañcasu khandhesu aniccatāsaṅkhātaṃ sāmaññalakkhaṇaṃ niropeti. Tatoti aniccalakkhaṇāropanato paraṃ, tato vā aniccabhāvato. Udayabbayappaṭipīḷanākārenāti uppādanirodhehi pati pati abhikkhaṇaṃ pīḷanākārena hetunā dukkhā aniṭṭhā, dukkhamā vā. Avasavattanākārenāti kassaci vasena avasavattanākārena. Anattāti na sayaṃ attā, nāpi nesaṃ koci attā atthīti anattāti. Tilakkhaṇaṃāropetvāti evaṃ aniccassa dukkhabhāvato, dukkhassa ca anattabhāvato khandhapañcake tividhampi sāmaññalakkhaṇaṃ āropetvā. Sammasantoti udayabbayañāṇuppattiyā uppanne vipassanupakkilese pahāya maggāmaggaṃ vavatthapetvā udayabbayañāṇādivipassanāpaṭipāṭiyā saṅkhāre sammasanto gotrabhuñāṇānantaraṃ lokuttaramaggaṃ pāpuṇāti.

    एकपटिवेधेनाति एकेनेव ञाणेन पटिविज्झनेन। पटिवेधो पटिघाताभावेन विसये निस्सङ्गचारसङ्खातं निब्बिज्झनं। अभिसमयो अविरज्झित्वा अधिगमनसङ्खातो अवबोधो। ‘‘इदं दुक्खं, एत्तं दुक्खं, न इतो भिय्यो’’ति परिच्छिन्दित्वा याथावतो जाननमेव वुत्तनयेन पटिवेधोति परिञ्‍ञापटिवेधो, इदञ्‍च यथा ञाणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्तिं गहेत्वा वुत्तं, न पन मग्गञाणस्स ‘‘इदं दुक्ख’’न्तिआदिना पवत्तनतो। तेनाह ‘‘तस्मिञ्‍चस्स खणे’’तिआदि। पहीनस्स पुन अपहातब्बताय पकट्ठं हानं चजनं समुच्छिन्दनं पहानं, पहानमेव वुत्तनयेन पटिवेधोति पहानपटिवेधो। अयम्पि येन किलेसेन अप्पहीयमानेन मग्गभावनाय न भवितब्बं, असति च मग्गभावनाय यो उप्पज्‍जेय्य, तस्स पदघातं करोन्तस्स अनुप्पत्तिधम्मतं आपादेन्तस्स ञाणस्स तथापवत्तिया पटिघाताभावेन निस्सङ्गचारं उपादाय एवं वुत्तो। सच्छिकिरिया पच्‍चक्खकरणं अनुस्सवाकारपरिवितक्‍कादिके मुञ्‍चित्वाव सरूपतो आरम्मणकरणं ‘‘इदं त’’न्ति याथावसभावतो गहणं, सा एव वुत्तनयेन पटिवेधोति सच्छिकिरियापटिवेधो। अयम्पि यस्स आवरणस्स असमुच्छिन्दनतो ञाणं निरोधं आलम्बितुं न सक्‍कोति, तस्स समुच्छिन्दनतो तं सरूपतो विभावितमेव पवत्ततीति एवं वुत्तो।

    Ekapaṭivedhenāti ekeneva ñāṇena paṭivijjhanena. Paṭivedho paṭighātābhāvena visaye nissaṅgacārasaṅkhātaṃ nibbijjhanaṃ. Abhisamayo avirajjhitvā adhigamanasaṅkhāto avabodho. ‘‘Idaṃ dukkhaṃ, ettaṃ dukkhaṃ, na ito bhiyyo’’ti paricchinditvā yāthāvato jānanameva vuttanayena paṭivedhoti pariññāpaṭivedho, idañca yathā ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavattiṃ gahetvā vuttaṃ, na pana maggañāṇassa ‘‘idaṃ dukkha’’ntiādinā pavattanato. Tenāha ‘‘tasmiñcassa khaṇe’’tiādi. Pahīnassa puna apahātabbatāya pakaṭṭhaṃ hānaṃ cajanaṃ samucchindanaṃ pahānaṃ, pahānameva vuttanayena paṭivedhoti pahānapaṭivedho. Ayampi yena kilesena appahīyamānena maggabhāvanāya na bhavitabbaṃ, asati ca maggabhāvanāya yo uppajjeyya, tassa padaghātaṃ karontassa anuppattidhammataṃ āpādentassa ñāṇassa tathāpavattiyā paṭighātābhāvena nissaṅgacāraṃ upādāya evaṃ vutto. Sacchikiriyā paccakkhakaraṇaṃ anussavākāraparivitakkādike muñcitvāva sarūpato ārammaṇakaraṇaṃ ‘‘idaṃ ta’’nti yāthāvasabhāvato gahaṇaṃ, sā eva vuttanayena paṭivedhoti sacchikiriyāpaṭivedho. Ayampi yassa āvaraṇassa asamucchindanato ñāṇaṃ nirodhaṃ ālambituṃ na sakkoti, tassa samucchindanato taṃ sarūpato vibhāvitameva pavattatīti evaṃ vutto.

    भावना उप्पादना वड्ढना च। तत्थ पठममग्गे उप्पादनट्ठेन भावना, दुतियादीसु वड्ढनट्ठेन, उभयत्थापि वा उभयं वेदितब्बं। पठममग्गोपि हि यथारहं वुट्ठानगामिनियं पवत्तं परिजाननादिं वड्ढेन्तो पवत्तोति तत्थापि वड्ढनट्ठेन भावनाति सक्‍का विञ्‍ञातुं। दुतियादीसुपि अप्पहीनकिलेसप्पहानतो पुग्गलन्तरसाधनतो च उप्पादनट्ठेन भावना, सा एव वुत्तनयेन पटिवेधोति भावनापटिवेधो। अयम्पि यथा ञाणे पवत्ते पच्छा मग्गधम्मानं सरूपपरिच्छेदे सम्मोहो न होति, तथा पवत्तिं गहेत्वा वुत्तो। तिट्ठन्तु ताव यथाधिगता मग्गधम्मा, यथापवत्तेसु फलेसुपि अयं यथाधिगतसच्‍चधम्मेसु विय विगतसम्मोहोव होति सेक्खोपि समानो। तेन वुत्तं – ‘‘दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो’’ति (महाव॰ २७)। यथा चस्स धम्मा तासं जोतिता यथाधिगतसच्‍चधम्मावलम्बिनियो मग्गवीथितो परतो मग्गफलपहीनावसिट्ठकिलेसनिब्बानानं पच्‍चवेक्खणा पवत्तन्ति। दुक्खसच्‍चधम्मा हि सक्‍कायदिट्ठिआदयो। अयञ्‍च अत्थवण्णना परिञ्‍ञाभिसमयेनातिआदीसुपि विभावेतब्बा। किच्‍चतोति असम्मोहतो। निरोधं आरम्मणतोति एत्थ ‘‘आरम्मणतोपी’’ति पि-सद्दो लुत्तनिद्दिट्ठो दट्ठब्बो निरोधेपि असम्मोहपटिवेधस्स लब्भनतो। एतस्साति चतुसच्‍चकम्मट्ठानिकस्स पुग्गलस्स।

    Bhāvanā uppādanā vaḍḍhanā ca. Tattha paṭhamamagge uppādanaṭṭhena bhāvanā, dutiyādīsu vaḍḍhanaṭṭhena, ubhayatthāpi vā ubhayaṃ veditabbaṃ. Paṭhamamaggopi hi yathārahaṃ vuṭṭhānagāminiyaṃ pavattaṃ parijānanādiṃ vaḍḍhento pavattoti tatthāpi vaḍḍhanaṭṭhena bhāvanāti sakkā viññātuṃ. Dutiyādīsupi appahīnakilesappahānato puggalantarasādhanato ca uppādanaṭṭhena bhāvanā, sā eva vuttanayena paṭivedhoti bhāvanāpaṭivedho. Ayampi yathā ñāṇe pavatte pacchā maggadhammānaṃ sarūpaparicchede sammoho na hoti, tathā pavattiṃ gahetvā vutto. Tiṭṭhantu tāva yathādhigatā maggadhammā, yathāpavattesu phalesupi ayaṃ yathādhigatasaccadhammesu viya vigatasammohova hoti sekkhopi samāno. Tena vuttaṃ – ‘‘diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo’’ti (mahāva. 27). Yathā cassa dhammā tāsaṃ jotitā yathādhigatasaccadhammāvalambiniyo maggavīthito parato maggaphalapahīnāvasiṭṭhakilesanibbānānaṃ paccavekkhaṇā pavattanti. Dukkhasaccadhammā hi sakkāyadiṭṭhiādayo. Ayañca atthavaṇṇanā pariññābhisamayenātiādīsupi vibhāvetabbā. Kiccatoti asammohato. Nirodhaṃ ārammaṇatoti ettha ‘‘ārammaṇatopī’’ti pi-saddo luttaniddiṭṭho daṭṭhabbo nirodhepi asammohapaṭivedhassa labbhanato. Etassāti catusaccakammaṭṭhānikassa puggalassa.

    पञ्‍ञवाति निद्दिट्ठो निप्परियायतो पञ्‍ञवन्तताय इध अधिप्पेतत्ता। पाळितोति धम्मतो। अत्थतोति अट्ठकथातो। अनुसन्धितोति तस्मिं तस्मिं सुत्ते तंतंअनुसन्धितो। पुब्बापरतोति पुब्बेनापरस्स संसन्दनतो। सङ्गीतिक्‍कमेन चेत्थ पुब्बापरता वेदितब्बा। तंतंदेसनायमेव वा पुब्बभागेन अपरभागस्स संसन्दनतो। विञ्‍ञाणचरितोति विजाननचरितो वीमंसनचरितो तेपिटके बुद्धवचने विचारणाचारवेपुल्‍लतो। पञ्‍ञवाति न वत्तब्बो मग्गेनागताय पञ्‍ञाय अभावतो। अज्‍ज अज्‍जेव अरहत्तन्ति इत्तरं अतिखिप्पमेवाति अधिप्पायो। पञ्‍ञवापक्खं भजति सेक्खपरियायसब्भावतो। सुत्ते पन पटिवेधोव कथितो सच्‍चाभिसमयवसेन आगतत्ता।

    Paññavāti niddiṭṭho nippariyāyato paññavantatāya idha adhippetattā. Pāḷitoti dhammato. Atthatoti aṭṭhakathāto. Anusandhitoti tasmiṃ tasmiṃ sutte taṃtaṃanusandhito. Pubbāparatoti pubbenāparassa saṃsandanato. Saṅgītikkamena cettha pubbāparatā veditabbā. Taṃtaṃdesanāyameva vā pubbabhāgena aparabhāgassa saṃsandanato. Viññāṇacaritoti vijānanacarito vīmaṃsanacarito tepiṭake buddhavacane vicāraṇācāravepullato. Paññavāti na vattabbo maggenāgatāya paññāya abhāvato. Ajja ajjeva arahattanti ittaraṃ atikhippamevāti adhippāyo. Paññavāpakkhaṃ bhajati sekkhapariyāyasabbhāvato. Sutte pana paṭivedhova kathito saccābhisamayavasena āgatattā.

    एसाति अनन्तरे वुत्तो अरियपुग्गलो। कम्मकारकचित्तन्ति भावनाकम्मस्स पवत्तनकचित्तं । सुखवेदनम्पि विजानातीति को वेदियति, कस्स वेदना, किंकारणा वेदना, सोपि कस्सचि अभावग्गहणमुखेन सुखं वेदनं सभावतो समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो च यथाभूतं परिच्छिन्दन्तो परिग्गण्हन्तो सुखं वेदनं विजानाति नाम। सेसपदद्वयेपि एसेव नयो। यस्मा ‘‘सतिपट्ठाने’’ति इमिना सतिपट्ठानकथं उपलक्खेति। ताय हि तदत्थो वेदितब्बो, तस्मा तंसंवण्णनायम्पि (दी॰ नि॰ टी॰ २.३८०) वुत्तनयेन तस्सत्थो वेदितब्बो । कामञ्‍चेतं विञ्‍ञाणं वेदनातो अञ्‍ञम्पि आरम्मणं विजानाति, अनन्तरवारे पन रूपमुखेन विपस्सनाभिनिवेसस्स दस्सितत्ता इध अरूपमुखेन दस्सेतुं ‘‘सुखन्तिपि विजानाती’’तिआदिना निद्दिट्ठं, पुच्छन्तस्स वा अज्झासयवसेन।

    Esāti anantare vutto ariyapuggalo. Kammakārakacittanti bhāvanākammassa pavattanakacittaṃ . Sukhavedanampi vijānātīti ko vediyati, kassa vedanā, kiṃkāraṇā vedanā, sopi kassaci abhāvaggahaṇamukhena sukhaṃ vedanaṃ sabhāvato samudayato atthaṅgamato assādato ādīnavato ca yathābhūtaṃ paricchindanto pariggaṇhanto sukhaṃ vedanaṃ vijānāti nāma. Sesapadadvayepi eseva nayo. Yasmā ‘‘satipaṭṭhāne’’ti iminā satipaṭṭhānakathaṃ upalakkheti. Tāya hi tadattho veditabbo, tasmā taṃsaṃvaṇṇanāyampi (dī. ni. ṭī. 2.380) vuttanayena tassattho veditabbo . Kāmañcetaṃ viññāṇaṃ vedanāto aññampi ārammaṇaṃ vijānāti, anantaravāre pana rūpamukhena vipassanābhinivesassa dassitattā idha arūpamukhena dassetuṃ ‘‘sukhantipi vijānātī’’tiādinā niddiṭṭhaṃ, pucchantassa vā ajjhāsayavasena.

    संसट्ठाति सम्पयुत्ता। तेनाह ‘‘एकुप्पादादिलक्खणेन संयोगट्ठेना’’ति। विसंसट्ठाति विप्पयुत्ता। भिन्दित्वाति अञ्‍ञभूमिकस्स अञ्‍ञभूमिदस्सनेनेव विनासेत्वा, संभिन्दित्वा वा। संसट्ठभावं पुच्छतीति तंचित्तुप्पादपरियापन्‍नानं पञ्‍चविञ्‍ञाणानं संसट्ठभावं पुच्छति। यदि एवं कथं पुच्छाय अवसरो विसंसट्ठभावासङ्काय एव अभावतो? न, चित्तुप्पादन्तरगतानं मग्गपञ्‍ञामग्गविञ्‍ञाणानं विपस्सनापञ्‍ञाविपस्सनाविञ्‍ञाणानञ्‍च वोमिस्सकसंसट्ठभावस्स लब्भमानत्ता। विनिवट्टेत्वाति अञ्‍ञमञ्‍ञतो विवेचेत्वा। नानाकरणं दस्सेतुं न सक्‍काति इदं केवलं संसट्ठभावमेव सन्धाय वुत्तं, न सभावभेदं, सभावभेदतो पन नानाकरणं नेसं पाकटमेव। तेनाह ‘‘आरम्मणतो वा वत्थुतो वा उप्पादतो वा निरोधतो वा’’ति। इदानि तमेव सभावभेदं विसयभेदेन सुट्ठु पाकटं कत्वा दस्सेतुं ‘‘तेसं तेसं पना’’तिआदि वुत्तं। विसयोति पवत्तिट्ठानं इस्सरियभूमि, येन चित्तपञ्‍ञानं तत्थ तत्थ पुब्बङ्गमता वुच्‍चति।

    Saṃsaṭṭhāti sampayuttā. Tenāha ‘‘ekuppādādilakkhaṇena saṃyogaṭṭhenā’’ti. Visaṃsaṭṭhāti vippayuttā. Bhinditvāti aññabhūmikassa aññabhūmidassaneneva vināsetvā, saṃbhinditvā vā. Saṃsaṭṭhabhāvaṃ pucchatīti taṃcittuppādapariyāpannānaṃ pañcaviññāṇānaṃ saṃsaṭṭhabhāvaṃ pucchati. Yadi evaṃ kathaṃ pucchāya avasaro visaṃsaṭṭhabhāvāsaṅkāya eva abhāvato? Na, cittuppādantaragatānaṃ maggapaññāmaggaviññāṇānaṃ vipassanāpaññāvipassanāviññāṇānañca vomissakasaṃsaṭṭhabhāvassa labbhamānattā. Vinivaṭṭetvāti aññamaññato vivecetvā. Nānākaraṇaṃ dassetuṃ na sakkāti idaṃ kevalaṃ saṃsaṭṭhabhāvameva sandhāya vuttaṃ, na sabhāvabhedaṃ, sabhāvabhedato pana nānākaraṇaṃ nesaṃ pākaṭameva. Tenāha ‘‘ārammaṇato vā vatthuto vā uppādato vā nirodhato vā’’ti. Idāni tameva sabhāvabhedaṃ visayabhedena suṭṭhu pākaṭaṃ katvā dassetuṃ ‘‘tesaṃ tesaṃ panā’’tiādi vuttaṃ. Visayoti pavattiṭṭhānaṃ issariyabhūmi, yena cittapaññānaṃ tattha tattha pubbaṅgamatā vuccati.

    कामञ्‍च विपस्सनापि पञ्‍ञावसेनेव किच्‍चकारी, मग्गोपि विञ्‍ञाणसहितोव, न केवलो, यथा पन लोकियधम्मेसु चित्तं पधानं तत्थस्स धोरय्हभावेन पवत्तिसब्भावतो। तथा हि तं ‘‘छद्वाराधिपति राजा’’ति (ध॰ प॰ अट्ठ॰ २.१८१) वुच्‍चति, एवं लोकुत्तरधम्मेसु पञ्‍ञा पधाना पटिपक्खविधमनस्स विसेसतो तदधीनत्ता। तथा हि मग्गधम्मे सम्मादिट्ठि एव पठमं गहिता। अयञ्‍च नेसं विसयवसेन पवत्तिभेदो, तथा च पञ्‍ञापनविधि न केवलं थेरेहेव दस्सितो, अपिच खो भगवतापि दस्सितोति विभावेन्तो ‘‘सम्मासम्बुद्धोपी’’तिआदिमाह। यत्थ पञ्‍ञा न लब्भति, तत्थ चित्तवसेन पुच्छने वत्तब्बमेव नत्थि यथा ‘‘किंचित्तो त्वं भिक्खू’’तिआदीसु (पारा॰ १३२-१३५)। यत्थ पन पञ्‍ञा लब्भति, तत्थापि चित्तवसेन जोतना होति यथा – ‘‘अज्झत्तमेव चित्तं सण्ठपेति सन्‍निसादेति एकोदिं करोति समादहति (सं॰ नि॰ ४.३३२), यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्‍नं होती’’तिआदीसु (ध॰ स॰ १)। अट्ठकथायं पन लोकियधम्मेसु चित्तवसेन, लोकुत्तरधम्मेसु पञ्‍ञावसेन चोदनं ब्यतिरेकमुखेन दस्सेतुं ‘‘कतमा ते भिक्खु पञ्‍ञा अधिगता’’तिआदि वुत्तं। येभुय्यवसेन चेतं वुत्तन्ति दट्ठब्बं। तथा हि कत्थचि लोकियधम्मा पञ्‍ञासीसेनपि निद्दिसीयन्ति – ‘‘पठमस्स झानस्स लाभिनो कामसहगता सञ्‍ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्‍ञा’’तिआदीसु (पटि॰ म॰ १.१)। सञ्‍ञासीसेनपि – ‘‘उद्धुमातकसञ्‍ञाति वा सेसरूपारूपसञ्‍ञाति वा इमे धम्मा एकत्था, उदाहु नानत्था’’तिआदीसु (पारा॰ अट्ठ॰ ४५.पदभाजनीयवण्णना)। तथा लोकुत्तरधम्मापि कत्थचि चित्तसीसेन निद्दिसीयन्ति – ‘‘यस्मिं समये लोकुत्तरं चित्तं भावेती’’ति (ध॰ स॰ २७७), तथा फस्सादिसीसेनपि – ‘‘यस्मिं समये लोकुत्तरं फस्सं भावेति, वेदनं सञ्‍ञं चेतनं भावेती’’तिआदीसु (ध॰ स॰ २७७)।

    Kāmañca vipassanāpi paññāvaseneva kiccakārī, maggopi viññāṇasahitova, na kevalo, yathā pana lokiyadhammesu cittaṃ padhānaṃ tatthassa dhorayhabhāvena pavattisabbhāvato. Tathā hi taṃ ‘‘chadvārādhipati rājā’’ti (dha. pa. aṭṭha. 2.181) vuccati, evaṃ lokuttaradhammesu paññā padhānā paṭipakkhavidhamanassa visesato tadadhīnattā. Tathā hi maggadhamme sammādiṭṭhi eva paṭhamaṃ gahitā. Ayañca nesaṃ visayavasena pavattibhedo, tathā ca paññāpanavidhi na kevalaṃ thereheva dassito, apica kho bhagavatāpi dassitoti vibhāvento ‘‘sammāsambuddhopī’’tiādimāha. Yattha paññā na labbhati, tattha cittavasena pucchane vattabbameva natthi yathā ‘‘kiṃcitto tvaṃ bhikkhū’’tiādīsu (pārā. 132-135). Yattha pana paññā labbhati, tatthāpi cittavasena jotanā hoti yathā – ‘‘ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodiṃ karoti samādahati (saṃ. ni. 4.332), yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’tiādīsu (dha. sa. 1). Aṭṭhakathāyaṃ pana lokiyadhammesu cittavasena, lokuttaradhammesu paññāvasena codanaṃ byatirekamukhena dassetuṃ ‘‘katamā te bhikkhu paññā adhigatā’’tiādi vuttaṃ. Yebhuyyavasena cetaṃ vuttanti daṭṭhabbaṃ. Tathā hi katthaci lokiyadhammā paññāsīsenapi niddisīyanti – ‘‘paṭhamassa jhānassa lābhino kāmasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā’’tiādīsu (paṭi. ma. 1.1). Saññāsīsenapi – ‘‘uddhumātakasaññāti vā sesarūpārūpasaññāti vā ime dhammā ekatthā, udāhu nānatthā’’tiādīsu (pārā. aṭṭha. 45.padabhājanīyavaṇṇanā). Tathā lokuttaradhammāpi katthaci cittasīsena niddisīyanti – ‘‘yasmiṃ samaye lokuttaraṃ cittaṃ bhāvetī’’ti (dha. sa. 277), tathā phassādisīsenapi – ‘‘yasmiṃ samaye lokuttaraṃ phassaṃ bhāveti, vedanaṃ saññaṃ cetanaṃ bhāvetī’’tiādīsu (dha. sa. 277).

    चतूसु सोतापत्तियङ्गेसूति सप्पुरिससेवना, सद्धम्मस्सवनं, योनिसोमनसिकारो, धम्मानुधम्मपटिपत्तीति इमेसु चतूसु सोतापत्तिमग्गस्स कारणेसु। कामं चेतेसु सतिआदयोपि धम्मा इच्छितब्बाव तेहि विना तेसं असम्भवतो, तथापि चेत्थ सद्धा विसेसतो किच्‍चकारीति वेदितब्बा। सद्दो एव हि सप्पुरिसे पयिरुपासति, सद्धम्मं सुणाति, योनिसो च मनसि करोति, अरियमग्गस्स च अनुधम्मं पटिपज्‍जति, तस्मा वुत्तं ‘‘एत्थ सद्धिन्द्रियं दट्ठब्ब’’न्ति। इमिना नयेन सेसिन्द्रियेसुपि अत्थो दट्ठब्बो। चतूसु सम्मप्पधानेसूति चतुब्बिधसम्मप्पधानभावनाय। चतूसु सतिपट्ठानेसूतिआदीसुपि एसेव नयो। एत्थ च सोतापत्तियङ्गेसु सद्धा विय सम्मप्पधानभावनाय वीरियं विय च सतिपट्ठानभावनाय – ‘‘सतिमा विनेय्य लोके अभिज्झादोमनस्स’’न्ति (दी॰ नि॰ २.३७३; म॰ नि॰ १.१०६; सं॰ नि॰ ५.३८४, ४०७) वचनतो पुब्बभागे किच्‍चतो सति अधिका इच्छितब्बा। एवं समाधिकम्मिकस्स समाधि, ‘‘अरियसच्‍चभावना पञ्‍ञाभावना’’ति कत्वा तत्थ पञ्‍ञा पुब्बभागे अधिका इच्छितब्बाति पाकटोयमत्थो, अधिगमक्खणे पन समाधिपञ्‍ञानं विय सब्बेसम्पि इन्द्रियानं सद्धादीनं समरसताव इच्छितब्बा। तथा हि ‘‘एत्थ सद्धिन्द्रिय’’न्तिआदिना तत्थ तत्थ एत्थग्गहणं कतं। एवन्ति यं ठानं, तं इन्द्रियसमत्तादिं पच्‍चामसति। सविसयस्मिंयेवाति अत्तनो अत्तनो विसये एव। लोकियलोकुत्तरा धम्मा कथिताति लोकियधम्मा लोकुत्तरधम्मा च तेन तेन पवत्तिविसेसेन कथिता। इदं वुत्तं होति – सद्धापञ्‍चमेसु इन्द्रियेसु सह पवत्तमानेसु तत्थ तत्थ विसये सद्धादीनं किच्‍चाधिकताय तस्स तस्सेव दट्ठब्बता वुत्ता, न सब्बेसं। एवं अञ्‍ञेपि लोकियलोकुत्तरा धम्मा यथासकं विसये पवत्तिविसेसवसेन बोधिताति।

    Catūsu sotāpattiyaṅgesūti sappurisasevanā, saddhammassavanaṃ, yonisomanasikāro, dhammānudhammapaṭipattīti imesu catūsu sotāpattimaggassa kāraṇesu. Kāmaṃ cetesu satiādayopi dhammā icchitabbāva tehi vinā tesaṃ asambhavato, tathāpi cettha saddhā visesato kiccakārīti veditabbā. Saddo eva hi sappurise payirupāsati, saddhammaṃ suṇāti, yoniso ca manasi karoti, ariyamaggassa ca anudhammaṃ paṭipajjati, tasmā vuttaṃ ‘‘ettha saddhindriyaṃ daṭṭhabba’’nti. Iminā nayena sesindriyesupi attho daṭṭhabbo. Catūsu sammappadhānesūti catubbidhasammappadhānabhāvanāya. Catūsu satipaṭṭhānesūtiādīsupi eseva nayo. Ettha ca sotāpattiyaṅgesu saddhā viya sammappadhānabhāvanāya vīriyaṃ viya ca satipaṭṭhānabhāvanāya – ‘‘satimā vineyya loke abhijjhādomanassa’’nti (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.384, 407) vacanato pubbabhāge kiccato sati adhikā icchitabbā. Evaṃ samādhikammikassa samādhi, ‘‘ariyasaccabhāvanā paññābhāvanā’’ti katvā tattha paññā pubbabhāge adhikā icchitabbāti pākaṭoyamattho, adhigamakkhaṇe pana samādhipaññānaṃ viya sabbesampi indriyānaṃ saddhādīnaṃ samarasatāva icchitabbā. Tathā hi ‘‘ettha saddhindriya’’ntiādinā tattha tattha etthaggahaṇaṃ kataṃ. Evanti yaṃ ṭhānaṃ, taṃ indriyasamattādiṃ paccāmasati. Savisayasmiṃyevāti attano attano visaye eva. Lokiyalokuttarā dhammā kathitāti lokiyadhammā lokuttaradhammā ca tena tena pavattivisesena kathitā. Idaṃ vuttaṃ hoti – saddhāpañcamesu indriyesu saha pavattamānesu tattha tattha visaye saddhādīnaṃ kiccādhikatāya tassa tasseva daṭṭhabbatā vuttā, na sabbesaṃ. Evaṃ aññepi lokiyalokuttarā dhammā yathāsakaṃ visaye pavattivisesavasena bodhitāti.

    इदानि सद्धादीनं इन्द्रियानं तत्थ तत्थ अतिरेककिच्‍चतं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं। तत्रिदं उपमासंसन्दनं राजपञ्‍चमा सहाया विय विमुत्तिपरिपाचकानि पञ्‍चिन्द्रियानि। नेसं कीळनत्थं एकज्झं वीथिओतरणं विय इन्द्रियानं एकज्झं विपस्सनावीथिओतरणं। सहायेसु पठमादीनं यथासकगेहेव विचारणा विय सद्धादीनं सोतापत्तिअङ्गादीनि पत्वा पुब्बङ्गमता। सहायेसु इतरेसं तत्थ तत्थ तुण्हीभावो विय सेसिन्द्रियानं तत्थ तत्थ तदन्वयता। तस्स पुब्बङ्गमभूतस्स इन्द्रियस्स किच्‍चानुगतता। न हि तदा तेसं ससम्भारपथवीआदीसु आपादीनं विय किच्‍चं पाकटं होति, सद्धादीनंयेव पन किच्‍चं विभूतं हुत्वा तिट्ठति पुरेतरं तथापच्‍चयेहि चित्तसन्तानस्स अभिसङ्खतत्ता। एत्थ च विपस्सनाकम्मिकस्स भावना विसेसतो पञ्‍ञुत्तराति दस्सनत्थं राजानं निदस्सनं कत्वा पञ्‍ञिन्द्रियं वुत्तं। इतीतिआदि यथाधिगतस्स अत्थस्स निगमनं।

    Idāni saddhādīnaṃ indriyānaṃ tattha tattha atirekakiccataṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tatridaṃ upamāsaṃsandanaṃ rājapañcamā sahāyā viya vimuttiparipācakāni pañcindriyāni. Nesaṃ kīḷanatthaṃ ekajjhaṃ vīthiotaraṇaṃ viya indriyānaṃ ekajjhaṃ vipassanāvīthiotaraṇaṃ. Sahāyesu paṭhamādīnaṃ yathāsakageheva vicāraṇā viya saddhādīnaṃ sotāpattiaṅgādīni patvā pubbaṅgamatā. Sahāyesu itaresaṃ tattha tattha tuṇhībhāvo viya sesindriyānaṃ tattha tattha tadanvayatā. Tassa pubbaṅgamabhūtassa indriyassa kiccānugatatā. Na hi tadā tesaṃ sasambhārapathavīādīsu āpādīnaṃ viya kiccaṃ pākaṭaṃ hoti, saddhādīnaṃyeva pana kiccaṃ vibhūtaṃ hutvā tiṭṭhati puretaraṃ tathāpaccayehi cittasantānassa abhisaṅkhatattā. Ettha ca vipassanākammikassa bhāvanā visesato paññuttarāti dassanatthaṃ rājānaṃ nidassanaṃ katvā paññindriyaṃ vuttaṃ. Itītiādi yathādhigatassa atthassa nigamanaṃ.

    मग्गविञ्‍ञाणम्पीति अरियमग्गसहगतं अपचयगामिविञ्‍ञाणम्पि। तथेव तं विजानातीति सच्‍चधम्मं ‘‘इदं दुक्ख’’न्तिआदिना नयेनेव विजानाति एकचित्तुप्पादपरियापन्‍नत्ता मग्गानुकूलत्ता च। यं विजानातीति एत्थ विजाननपजाननानि विपस्सनाचित्तुप्पादपरियापन्‍नानि अधिप्पेतानि, न ‘‘यं पजानाती’’ति एत्थ विय मग्गचित्तुप्पादपरियापन्‍नाति आह ‘‘यं सङ्खारगत’’न्तिआदि। तथेवाति ‘‘अनिच्‍च’’न्तिआदिना नयेन। एकचित्तुप्पादपरियापन्‍नत्ता विपस्सनाभावतो च समानपच्‍चयेहि सह पवत्तिकता एकुप्पादता, ततो एव एकज्झं सहेव निरुज्झनं एकनिरोधता, एकंयेव वत्थुं निस्साय पवत्ति एकवत्थुकता, एकंयेव आरम्मणं आरब्भ पवत्ति एकारम्मणता। हेतुम्हि चेतं करणवचनं। तेन एकुप्पादादिताय संसट्ठभावं साधेति। अनवसेसपरियादानञ्‍चेतं, इतो तीहिपि सम्पयुत्तलक्खणं होतियेव।

    Maggaviññāṇampīti ariyamaggasahagataṃ apacayagāmiviññāṇampi. Tatheva taṃ vijānātīti saccadhammaṃ ‘‘idaṃ dukkha’’ntiādinā nayeneva vijānāti ekacittuppādapariyāpannattā maggānukūlattā ca. Yaṃ vijānātīti ettha vijānanapajānanāni vipassanācittuppādapariyāpannāni adhippetāni, na ‘‘yaṃ pajānātī’’ti ettha viya maggacittuppādapariyāpannāti āha ‘‘yaṃ saṅkhāragata’’ntiādi. Tathevāti ‘‘anicca’’ntiādinā nayena. Ekacittuppādapariyāpannattā vipassanābhāvato ca samānapaccayehi saha pavattikatā ekuppādatā, tato eva ekajjhaṃ saheva nirujjhanaṃ ekanirodhatā, ekaṃyeva vatthuṃ nissāya pavatti ekavatthukatā, ekaṃyeva ārammaṇaṃ ārabbha pavatti ekārammaṇatā. Hetumhi cetaṃ karaṇavacanaṃ. Tena ekuppādāditāya saṃsaṭṭhabhāvaṃ sādheti. Anavasesapariyādānañcetaṃ, ito tīhipi sampayuttalakkhaṇaṃ hotiyeva.

    मग्गपञ्‍ञं सन्धाय वुत्तं, सा हि एकन्ततो भावेतब्बा, न परिञ्‍ञेय्या, पञ्‍ञाय पन भावेतब्बताय तंसम्पयुत्तधम्मापि तग्गतिकाव होन्तीति आह ‘‘तंसम्पयुत्तं पना’’तिआदि। किञ्‍चापि विपस्सनापञ्‍ञाय भावनावसेन पवत्तनतो तंसम्पयुत्तविञ्‍ञाणम्पि तथेव पवत्तति, तस्स पन परिञ्‍ञेय्यभावानतिवत्तनतो परिञ्‍ञेय्यता वुत्ता। तेनेवाह – ‘‘यम्पि तं धम्मट्ठितिञाणं, तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्म’’न्ति।

    Maggapaññaṃsandhāya vuttaṃ, sā hi ekantato bhāvetabbā, na pariññeyyā, paññāya pana bhāvetabbatāya taṃsampayuttadhammāpi taggatikāva hontīti āha ‘‘taṃsampayuttaṃ panā’’tiādi. Kiñcāpi vipassanāpaññāya bhāvanāvasena pavattanato taṃsampayuttaviññāṇampi tatheva pavattati, tassa pana pariññeyyabhāvānativattanato pariññeyyatā vuttā. Tenevāha – ‘‘yampi taṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’’nti.

    ४५०. एवं सन्तेपीति वेदनाति एवं सामञ्‍ञग्गहणे सतिपि। तेभूमिकसम्मसनचारवेदनावाति भूमित्तयपरियापन्‍ना, ततो एव सम्मसनञाणस्स गोचरभूता वेदना एव अधिप्पेता सब्रह्मचारीनं उपकारावहभावेन देसनाय आरद्धत्ता। तथा हि वुत्तं ‘‘चतुरोघनित्थरणत्थिकान’’न्तिआदि । एस नयो पञ्‍ञायपि। इध सुखादिसद्दा तदारम्मणविसयाति इममत्थं सुत्तेन साधेतुं ‘‘रूपञ्‍च ही’’तिआदि वुत्तं। एकन्तदुक्खन्ति एकन्तेनेव अनिट्ठं, ततो एव दुक्खमताय दुक्खं। आरम्मणकरणवसेन दुक्खवेदनाय अनुपतितं, ओतिण्णञ्‍चाति दुक्खानुपतितं, दुक्खावक्‍कन्तं। सुखेन अनवक्‍कन्तं अभविस्साति योजना। नयिदन्ति एत्थ इदन्ति निपातमत्तं। सारज्‍जेय्युन्ति सारागं उप्पादेय्युं। सुखन्ति सभावतो च इट्ठं। सारागा संयुज्‍जन्तीति बहलरागहेतु यथारहं दसहिपि संयोजनेहि संयुज्‍जन्ति। संयोगा संकिलिस्सन्तीति तथा संयुत्तताय तण्हासंकिलेसादिवसेन संकिलिस्सन्ति, विबाधीयन्ति उपतापीयन्ति चाति अत्थो। आरम्मणन्ति इट्ठं, अनिट्ठं, मज्झत्तञ्‍च आरम्मणं यथाक्‍कमं सुखं, दुक्खं, अदुक्खमसुखन्ति कथितं। एवं अविसेसेन पञ्‍चपि खन्धे सुखादिआरम्मणभावेन दस्सेत्वा इदानि वेदना एव सुखादिआरम्मणभावेन दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। पाकतिकपचुरजनवसेनायं कथिताति कत्वा ‘‘पुरिमं सुखं वेदनं आरम्मणं कत्वा’’ति वुत्तं। विसेसलाभी पन अनागतम्पि सुखं वेदनं आरम्मणं करोतेव। वुत्तमेतं सतिपट्ठानवण्णनायं (दी॰ नि॰ अट्ठ॰ २.३८०; म॰ नि॰ अट्ठ॰ १.७९)। वेदनाय हि आरम्मणं वेदियन्तिया तंसमङ्गीपुग्गलो वेदेतीति वोहारमत्तं होति।

    450.Evaṃ santepīti vedanāti evaṃ sāmaññaggahaṇe satipi. Tebhūmikasammasanacāravedanāvāti bhūmittayapariyāpannā, tato eva sammasanañāṇassa gocarabhūtā vedanā eva adhippetā sabrahmacārīnaṃ upakārāvahabhāvena desanāya āraddhattā. Tathā hi vuttaṃ ‘‘caturoghanittharaṇatthikāna’’ntiādi . Esa nayo paññāyapi. Idha sukhādisaddā tadārammaṇavisayāti imamatthaṃ suttena sādhetuṃ ‘‘rūpañca hī’’tiādi vuttaṃ. Ekantadukkhanti ekanteneva aniṭṭhaṃ, tato eva dukkhamatāya dukkhaṃ. Ārammaṇakaraṇavasena dukkhavedanāya anupatitaṃ, otiṇṇañcāti dukkhānupatitaṃ, dukkhāvakkantaṃ. Sukhena anavakkantaṃ abhavissāti yojanā. Nayidanti ettha idanti nipātamattaṃ. Sārajjeyyunti sārāgaṃ uppādeyyuṃ. Sukhanti sabhāvato ca iṭṭhaṃ. Sārāgā saṃyujjantīti bahalarāgahetu yathārahaṃ dasahipi saṃyojanehi saṃyujjanti. Saṃyogā saṃkilissantīti tathā saṃyuttatāya taṇhāsaṃkilesādivasena saṃkilissanti, vibādhīyanti upatāpīyanti cāti attho. Ārammaṇanti iṭṭhaṃ, aniṭṭhaṃ, majjhattañca ārammaṇaṃ yathākkamaṃ sukhaṃ, dukkhaṃ, adukkhamasukhanti kathitaṃ. Evaṃ avisesena pañcapi khandhe sukhādiārammaṇabhāvena dassetvā idāni vedanā eva sukhādiārammaṇabhāvena dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Pākatikapacurajanavasenāyaṃ kathitāti katvā ‘‘purimaṃ sukhaṃ vedanaṃ ārammaṇaṃ katvā’’ti vuttaṃ. Visesalābhī pana anāgatampi sukhaṃ vedanaṃ ārammaṇaṃ karoteva. Vuttametaṃ satipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.380; ma. ni. aṭṭha. 1.79). Vedanāya hi ārammaṇaṃ vediyantiyā taṃsamaṅgīpuggalo vedetīti vohāramattaṃ hoti.

    सब्बसञ्‍ञायाति सब्बायपि चतुभूमिकसञ्‍ञाय। सब्बत्थकसञ्‍ञायाति सब्बस्मिं चित्तुप्पादे पवत्तनकसञ्‍ञाय। वत्थे वाति वा-सद्देन वण्णधातुं सङ्गण्हाति । पापेन्तोति भावनं उपचारं वा अप्पनं वा उपनेन्तो। उप्पज्‍जनकसञ्‍ञापीति ‘‘नीलं रूपं, रूपारम्मणं नील’’न्ति उप्पज्‍जनकसञ्‍ञापि।

    Sabbasaññāyāti sabbāyapi catubhūmikasaññāya. Sabbatthakasaññāyāti sabbasmiṃ cittuppāde pavattanakasaññāya. Vatthe vāti -saddena vaṇṇadhātuṃ saṅgaṇhāti . Pāpentoti bhāvanaṃ upacāraṃ vā appanaṃ vā upanento. Uppajjanakasaññāpīti ‘‘nīlaṃ rūpaṃ, rūpārammaṇaṃ nīla’’nti uppajjanakasaññāpi.

    असब्बसङ्गाहिकत्ताति सब्बेसं वेदनासञ्‍ञाविञ्‍ञाणानं असङ्गहितत्ता। तक्‍कगतन्ति सुत्तकन्तनकतक्‍कम्हि, सुत्तवत्तनकतक्‍कम्हि वा वेठनवसेन ठितं। परिवट्टकादिगतन्ति सुत्तवेठनपरिवट्टकादिगतं। विस्सट्ठत्ताव न गहिता, यदग्गेन पञ्‍ञा विञ्‍ञाणेन सद्धिं सम्पयोगं लभापिता, तदग्गेन वेदनासञ्‍ञाहिपि सम्पयोगं लभापिता एवाति। तदेव सञ्‍जानाति संसट्ठभावतो।

    Asabbasaṅgāhikattāti sabbesaṃ vedanāsaññāviññāṇānaṃ asaṅgahitattā. Takkagatanti suttakantanakatakkamhi, suttavattanakatakkamhi vā veṭhanavasena ṭhitaṃ. Parivaṭṭakādigatanti suttaveṭhanaparivaṭṭakādigataṃ. Vissaṭṭhattāva na gahitā, yadaggena paññā viññāṇena saddhiṃ sampayogaṃ labhāpitā, tadaggena vedanāsaññāhipi sampayogaṃ labhāpitā evāti. Tadeva sañjānāti saṃsaṭṭhabhāvato.

    सञ्‍जानाति विजानातीति एत्थ ‘‘पजानाती’’ति पदं आनेत्वा वत्तब्बं पजाननवसेनपि विसेसस्स वक्खमानत्ता। जानातीति अयं सद्दो च लद्दतोयेवेत्थ अविसेसो, अत्थतो पन विसेसतो इच्छितब्बो। अनेकत्थत्ता हि धातूनं तेन आख्यातपदेन नामपदेन च वुत्तमत्थं उपसग्गपदं जोतकभावेन विसेसेति, न वाचकभावेन। तेनाह ‘‘तस्सपि जाननत्थे विसेसो वेदितब्बो’’ति । एतेन सञ्‍ञाविञ्‍ञाणपञ्‍ञापदानि अन्तोगधजाननत्थे यथासकं विसिट्ठविसये च निट्ठानीति दस्सेति। तेनेवाह ‘‘सञ्‍ञा ही’’तिआदि। सञ्‍जाननमत्तमेवाति एत्थ मत्त-सद्देन विसेसनिवत्तिअत्थेन विजाननपजाननाकारे निवत्तेति, एव-सद्देन कदाचिपि इमिस्सा ते विसेसा नत्थेवाति अवधारेति। तेनेवाह ‘‘अनिच्‍चं दुक्ख’’न्तिआदि। तत्थ विञ्‍ञाणकिच्‍चम्पि कातुं असक्‍कोन्ती सञ्‍ञा कुतो पञ्‍ञाकिच्‍चं करेय्याति ‘‘लक्खणपटिवेधं पापेतुं न सक्‍कोति’’च्‍चेव वुत्तं, न वुत्तं ‘‘मग्गपातुभाव’’न्ति।

    Sañjānāti vijānātīti ettha ‘‘pajānātī’’ti padaṃ ānetvā vattabbaṃ pajānanavasenapi visesassa vakkhamānattā. Jānātīti ayaṃ saddo ca laddatoyevettha aviseso, atthato pana visesato icchitabbo. Anekatthattā hi dhātūnaṃ tena ākhyātapadena nāmapadena ca vuttamatthaṃ upasaggapadaṃ jotakabhāvena viseseti, na vācakabhāvena. Tenāha ‘‘tassapi jānanatthe viseso veditabbo’’ti . Etena saññāviññāṇapaññāpadāni antogadhajānanatthe yathāsakaṃ visiṭṭhavisaye ca niṭṭhānīti dasseti. Tenevāha ‘‘saññā hī’’tiādi. Sañjānanamattamevāti ettha matta-saddena visesanivattiatthena vijānanapajānanākāre nivatteti, eva-saddena kadācipi imissā te visesā natthevāti avadhāreti. Tenevāha ‘‘aniccaṃ dukkha’’ntiādi. Tattha viññāṇakiccampi kātuṃ asakkontī saññā kuto paññākiccaṃ kareyyāti ‘‘lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti’’cceva vuttaṃ, na vuttaṃ ‘‘maggapātubhāva’’nti.

    आरम्मणे पवत्तमानं विञ्‍ञाणं न सञ्‍ञा विय नीलपीतादिमत्तसञ्‍जाननवसेन पवत्तति, अथ खो तत्थ अञ्‍ञम्पि तादिसं विसेसं जानन्तमेव पवत्ततीति आह ‘‘विञ्‍ञाण’’न्तिआदि। कथं पन विञ्‍ञाणं लक्खणपटिवेधं पापेतीति? पञ्‍ञाय दस्सितमग्गेन। लक्खणारम्मणिकविपस्सनाय हि अनेकवारं लक्खणानि पटिविज्झित्वा पवत्तमानाय पगुणभावतो परिचयवसेन ञाणविप्पयुत्तचित्तेनपि विपस्सना सम्भवति, यथा तं पगुणस्स गन्थस्स अज्झयने तत्थ तत्थ गतापि वारा न उपधारीयन्ति। ‘‘लक्खणपटिवेध’’न्ति च लक्खणानं आरम्मणकरणमत्तं सन्धाय वुत्तं, न पटिविज्झनं। उस्सक्‍कित्वाति उदयब्बयञाणादिञाणपटिपाटिया आरभित्वा। मग्गपातुभावं पापेतुं न सक्‍कोति असम्बोधसभावत्ता। आरम्मणम्पि सञ्‍जानाति अवबुज्झनवसेनेव, न सञ्‍जाननमत्तेन। तथा लक्खणपटिवेधम्पि पापेति, न विजाननमत्तेन, अत्तनो पन अञ्‍ञासाधारणेन आनुभावेन उस्सक्‍कित्वा मग्गपातुभावम्पि पापेति।

    Ārammaṇe pavattamānaṃ viññāṇaṃ na saññā viya nīlapītādimattasañjānanavasena pavattati, atha kho tattha aññampi tādisaṃ visesaṃ jānantameva pavattatīti āha ‘‘viññāṇa’’ntiādi. Kathaṃ pana viññāṇaṃ lakkhaṇapaṭivedhaṃ pāpetīti? Paññāya dassitamaggena. Lakkhaṇārammaṇikavipassanāya hi anekavāraṃ lakkhaṇāni paṭivijjhitvā pavattamānāya paguṇabhāvato paricayavasena ñāṇavippayuttacittenapi vipassanā sambhavati, yathā taṃ paguṇassa ganthassa ajjhayane tattha tattha gatāpi vārā na upadhārīyanti. ‘‘Lakkhaṇapaṭivedha’’nti ca lakkhaṇānaṃ ārammaṇakaraṇamattaṃ sandhāya vuttaṃ, na paṭivijjhanaṃ. Ussakkitvāti udayabbayañāṇādiñāṇapaṭipāṭiyā ārabhitvā. Maggapātubhāvaṃ pāpetuṃ na sakkoti asambodhasabhāvattā. Ārammaṇampi sañjānāti avabujjhanavaseneva, na sañjānanamattena. Tathā lakkhaṇapaṭivedhampi pāpeti, na vijānanamattena, attano pana aññāsādhāraṇena ānubhāvena ussakkitvā maggapātubhāvampi pāpeti.

    इदानि यथावुत्तमत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं। तत्थ अजातबुद्धीति असञ्‍जातब्यवहारबुद्धि। उपभोगपरिभोगन्ति उपभोगपरिभोगारहं, उपभोगपरिभोगवत्थूनं पटिलाभयोग्गन्ति अत्थो। कूटोति कहापणपतिरूपको तम्बकंसादिमयो। छेकोति महासारो। करतोति अड्ढसारो। सण्होति मुदुजातिको समसारो। इति-सद्दो आदिअत्थो। तेन पादसारपरोपादसारअड्ढसारादीनं सङ्गहो। जानन्तो च पन नं रूपं दिस्वापि…पे॰… असुकाचरियेन कतोतिपि जानाति तथा हेरञ्‍ञिकगन्थस्स सुग्गहितत्ता। एवमेवन्तिआदि उपमासंसन्दनं। सञ्‍ञाविभागं अकत्वा पिण्डवसेनेव आरम्मणस्स गहणतो दारकस्स कहापणदस्सनसदिसा वुत्ता। तथा हि सा यथाउपट्ठितविसयपदट्ठाना वुच्‍चति। विञ्‍ञाणं आरम्मणे एकच्‍चविसेसग्गहणसमत्थभावतो गामिकपुरिसकहापणदस्सनसदिसं वुत्तं। पञ्‍ञा पन आरम्मणे अनवसेसावबोधतो हेरञ्‍ञिककहापणदस्सनसदिसा वुत्ता। नेसन्ति सञ्‍ञाविञ्‍ञाणपञ्‍ञानं । विसेसोति सभावविसेसो। दुप्पटिविज्झो पकतिपञ्‍ञाय। इमिनाव नेसं अच्‍चन्तसुखुमतं दस्सेति।

    Idāni yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha ajātabuddhīti asañjātabyavahārabuddhi. Upabhogaparibhoganti upabhogaparibhogārahaṃ, upabhogaparibhogavatthūnaṃ paṭilābhayogganti attho. Kūṭoti kahāpaṇapatirūpako tambakaṃsādimayo. Chekoti mahāsāro. Karatoti aḍḍhasāro. Saṇhoti mudujātiko samasāro. Iti-saddo ādiattho. Tena pādasāraparopādasāraaḍḍhasārādīnaṃ saṅgaho. Jānanto ca pana naṃ rūpaṃ disvāpi…pe… asukācariyena katotipi jānāti tathā heraññikaganthassa suggahitattā. Evamevantiādi upamāsaṃsandanaṃ. Saññāvibhāgaṃ akatvā piṇḍavaseneva ārammaṇassa gahaṇato dārakassa kahāpaṇadassanasadisā vuttā. Tathā hi sā yathāupaṭṭhitavisayapadaṭṭhānā vuccati. Viññāṇaṃ ārammaṇe ekaccavisesaggahaṇasamatthabhāvato gāmikapurisakahāpaṇadassanasadisaṃ vuttaṃ. Paññā pana ārammaṇe anavasesāvabodhato heraññikakahāpaṇadassanasadisā vuttā. Nesanti saññāviññāṇapaññānaṃ . Visesoti sabhāvaviseso. Duppaṭivijjho pakatipaññāya. Imināva nesaṃ accantasukhumataṃ dasseti.

    एकारम्मणे पवत्तमानानन्ति एकस्मिंयेव आरम्मणे पवत्तमानानं। तेन अभिन्‍नविसयाभिन्‍नकालतादस्सनेन अविनिब्भोगवुत्तितं विभावेन्तो दुप्पटिविज्झतंयेव उल्‍लिङ्गेति। ववत्थानन्ति असङ्करतो ठपनं। अयं फस्सो…पे॰… इदं चित्तन्ति निदस्सनमत्तमेतं। इति-सद्दो वा आदिअत्थो। तेन सेसधम्मानम्पि सङ्गहो दट्ठब्बो। इदन्ति अरूपीनं धम्मानं ववत्थानकरणं। ततोति यं वुत्तं तिलतेलादिउद्धरणं, ततो। यदि दुक्‍करतरं, कथं तन्ति आह ‘‘भगवा पना’’तिआदि।

    Ekārammaṇe pavattamānānanti ekasmiṃyeva ārammaṇe pavattamānānaṃ. Tena abhinnavisayābhinnakālatādassanena avinibbhogavuttitaṃ vibhāvento duppaṭivijjhataṃyeva ulliṅgeti. Vavatthānanti asaṅkarato ṭhapanaṃ. Ayaṃ phasso…pe… idaṃ cittanti nidassanamattametaṃ. Iti-saddo vā ādiattho. Tena sesadhammānampi saṅgaho daṭṭhabbo. Idanti arūpīnaṃ dhammānaṃ vavatthānakaraṇaṃ. Tatoti yaṃ vuttaṃ tilatelādiuddharaṇaṃ, tato. Yadi dukkarataraṃ, kathaṃ tanti āha ‘‘bhagavā panā’’tiādi.

    ४५१. निस्सटेनाति निक्खन्तेन अतंसम्बन्धेन। परिच्‍चत्तेनाति परिच्‍चत्तसदिसेन पच्‍चयभावानुपगमनेन पच्‍चयुप्पन्‍नसम्बन्धाभावतो। निस्सक्‍कवचनं अपादानदीपनतो। करणवचनं कत्तुअत्थदीपनतो। कामावचरमनोविञ्‍ञाणं न नियमतो ‘‘इदं नाम पञ्‍चद्वारिकासम्बन्धा’’ति सक्‍का वत्तुं, रूपावचरविञ्‍ञाणं पन न तथाति, तस्सेव पञ्‍चहि इन्द्रियेहि निस्सटता वुत्ताति आह ‘‘रूपावचरचतुत्थज्झानचित्तेना’’ति। चतुत्थज्झानग्गहणं तस्सेव अरूपावचरस्स पदट्ठानभावतो। परिसुद्धेनाति विसेसतो असंकिलेसिकत्ताव। तञ्हि विगतूपक्‍किलेसताय विसेसतो परिसुद्धं। तेनाह ‘‘निरुपक्‍किलेसेना’’ति। जानितब्बं नेय्यं, सपरसन्तानेसु इदं अतिसयं जानितब्बतो बुज्झितब्बं बोधेतब्बं वाति अत्थो। नेय्यन्ति वा अत्तनो सन्ताने नेतब्बं पवत्तेतब्बन्ति अत्थो। तेनाह ‘‘निब्बत्तेतुं सक्‍का होति। एत्थ ठितस्स हि सा इज्झती’’ति। पाटियेक्‍कन्ति विसुं विसुं, अनुपदधम्मवसेनाति अत्थो। अभिनिवेसाभावतोति विपस्सनाभिनिवेसस्स असम्भवतो। कलापतो नयतोति कलापसम्मसनसङ्खाततो नयविपस्सनतो। भिक्खुनोति सावकस्स। सावकस्सेव हि तत्र अनुपदधम्मविपस्सना न सम्भवति, न सत्थु। तेनाह ‘‘तस्मा’’तिआदि। विस्सज्‍जेसीति तप्पटिबद्धछन्दरागप्पहानेन पजहति।

    451.Nissaṭenāti nikkhantena ataṃsambandhena. Pariccattenāti pariccattasadisena paccayabhāvānupagamanena paccayuppannasambandhābhāvato. Nissakkavacanaṃ apādānadīpanato. Karaṇavacanaṃ kattuatthadīpanato. Kāmāvacaramanoviññāṇaṃ na niyamato ‘‘idaṃ nāma pañcadvārikāsambandhā’’ti sakkā vattuṃ, rūpāvacaraviññāṇaṃ pana na tathāti, tasseva pañcahi indriyehi nissaṭatā vuttāti āha ‘‘rūpāvacaracatutthajjhānacittenā’’ti. Catutthajjhānaggahaṇaṃ tasseva arūpāvacarassa padaṭṭhānabhāvato. Parisuddhenāti visesato asaṃkilesikattāva. Tañhi vigatūpakkilesatāya visesato parisuddhaṃ. Tenāha ‘‘nirupakkilesenā’’ti. Jānitabbaṃ neyyaṃ, saparasantānesu idaṃ atisayaṃ jānitabbato bujjhitabbaṃ bodhetabbaṃ vāti attho. Neyyanti vā attano santāne netabbaṃ pavattetabbanti attho. Tenāha ‘‘nibbattetuṃ sakkā hoti. Ettha ṭhitassa hi sā ijjhatī’’ti. Pāṭiyekkanti visuṃ visuṃ, anupadadhammavasenāti attho. Abhinivesābhāvatoti vipassanābhinivesassa asambhavato. Kalāpato nayatoti kalāpasammasanasaṅkhātato nayavipassanato. Bhikkhunoti sāvakassa. Sāvakasseva hi tatra anupadadhammavipassanā na sambhavati, na satthu. Tenāha ‘‘tasmā’’tiādi. Vissajjesīti tappaṭibaddhachandarāgappahānena pajahati.

    हत्थगतत्ताति हत्थगतसदिसत्ता, आसन्‍नत्ताति अत्थो। यदा हि लोकनाथो बोधिमूले अपराजितपल्‍लङ्के निसिन्‍नो – ‘‘किच्छं वतायं लोको आपन्‍नो’’तिआदिना (दी॰ नि॰ २.५७; सं॰ नि॰ २.४, १०) पटिच्‍चसमुप्पादमुखेन विपस्सनाभिनिवेसं कत्वा अधिगन्तब्बसब्बञ्‍ञुतञ्‍ञाणानुरूपं छत्तिंसकोटिसहस्समुखेन महावजिरञाणं नाम महाबोधिसत्तसम्मसनं पवत्तेन्तो अनेकाकारसमापत्तिधम्मसम्मसने अनुपदमेव नेवसञ्‍ञानासञ्‍ञायतनधम्मेपि अपरापरं सम्मसि। तेनाह ‘‘भगवा पना’’तिआदि। परोपञ्‍ञासाति द्वेपञ्‍ञासं। कामञ्‍चेत्थ केचि धम्मा वेदनादयो फस्सपञ्‍चमकादीसु वुत्तापि झानकोट्ठासादीसुपि सङ्गहिता, तंतंपच्‍चयभावविसिट्ठेन पन अत्थविसेसेन धम्मन्तरानि विय होन्तीति एवं वुत्तं। तथा हि लोकुत्तरचित्तुप्पादेसु नविन्द्रियता वुच्‍चति। अङ्गुद्धारेनाति तत्थ लब्भमानझानङ्गबोज्झङ्गमग्गङ्गानं उद्धरणेन। अङ्ग-सद्दो वा कोट्ठासपरियायो, तस्मा अङ्गुद्धारेनाति फस्सपञ्‍चमकादिकोट्ठासानं समुद्धरणेन। यावता सञ्‍ञासमापत्तियोति यत्तका सञ्‍ञासहगता झानसमापत्तियो, ताहि वुट्ठाय अधिगन्धब्बत्ता तावतिका वेनेय्यानं अञ्‍ञापटिवेधो अरहत्तसमधिगमो।

    Hatthagatattāti hatthagatasadisattā, āsannattāti attho. Yadā hi lokanātho bodhimūle aparājitapallaṅke nisinno – ‘‘kicchaṃ vatāyaṃ loko āpanno’’tiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) paṭiccasamuppādamukhena vipassanābhinivesaṃ katvā adhigantabbasabbaññutaññāṇānurūpaṃ chattiṃsakoṭisahassamukhena mahāvajirañāṇaṃ nāma mahābodhisattasammasanaṃ pavattento anekākārasamāpattidhammasammasane anupadameva nevasaññānāsaññāyatanadhammepi aparāparaṃ sammasi. Tenāha ‘‘bhagavā panā’’tiādi. Paropaññāsāti dvepaññāsaṃ. Kāmañcettha keci dhammā vedanādayo phassapañcamakādīsu vuttāpi jhānakoṭṭhāsādīsupi saṅgahitā, taṃtaṃpaccayabhāvavisiṭṭhena pana atthavisesena dhammantarāni viya hontīti evaṃ vuttaṃ. Tathā hi lokuttaracittuppādesu navindriyatā vuccati. Aṅguddhārenāti tattha labbhamānajhānaṅgabojjhaṅgamaggaṅgānaṃ uddharaṇena. Aṅga-saddo vā koṭṭhāsapariyāyo, tasmā aṅguddhārenāti phassapañcamakādikoṭṭhāsānaṃ samuddharaṇena. Yāvatā saññāsamāpattiyoti yattakā saññāsahagatā jhānasamāpattiyo, tāhi vuṭṭhāya adhigandhabbattā tāvatikā veneyyānaṃ aññāpaṭivedho arahattasamadhigamo.

    दस्सनपरिणायकट्ठेनाति अन्धस्स यट्ठिकोटिं गहेत्वा मग्गदेसको विय धम्मानं यथासभावदस्सनसङ्खातेन परिणायकभावेन। यथा वा सो तस्स चक्खुभूतो, एवं सत्तानं पञ्‍ञा। तेनाह ‘‘चक्खुभूताय पञ्‍ञाया’’ति। समाधिसम्पयुत्ता पञ्‍ञा समाधिपञ्‍ञा। समाधि चेत्थ आरुप्पसमाधीति वदन्ति, सम्मसनपयोगो पन कोचि झानसमाधीति युत्तं। विपस्सनाभूता पञ्‍ञा विपस्सनापञ्‍ञा। समाधिपञ्‍ञाय अन्तोसमापत्तियं किच्‍चतो पजानाति, ‘‘समाहितो यथाभूतं पजानाती’’ति पन वचनतो (सं॰ नि॰ ३.५; ४.९९-१००; ३.५.१०७१-१०७२; नेत्ति॰ ४०; मि॰ प॰ २.१.१४) असम्मोहतो पजानाति। तत्थ किच्‍चतोति गोचरज्झत्ते आरम्मणकरणकिच्‍चतो। असम्मोहतोति सम्पयुत्तधम्मेसु सम्मोहविधमनतो यथा पीतिपटिसंवेदनादीसु। किमत्थियाति किंपयोजनाति आह ‘‘को एतिस्सा अत्थो’’ति। अभिञ्‍ञेय्ये धम्मेति याथावसरसलक्खणावबोधवसेन अभिमुखं ञेय्ये जानितब्बे खन्धायतनादिधम्मे। अभिजानातीति सलक्खणतो सामञ्‍ञलक्खणतो च अभिमुखं अविरज्झनवसेन जानाति। एतेन ञातपरिञ्‍ञाब्यापारमाह। परिञ्‍ञेय्येति अनिच्‍चातिपि दुक्खातिपि अनत्तातिपि परिच्छिज्‍ज जानितब्बे। परिजानातीति ‘‘यं किञ्‍चि रूपं…पे॰… अनिच्‍चं खयट्ठेना’’तिआदिना (पटि॰ म॰ १.४८) परिच्छिन्दित्वा जानाति। इमिना तीरणपरिञ्‍ञाब्यापारमाह। पहातब्बे धम्मेति निच्‍चसञ्‍ञादिके याव अरहत्तमग्गवज्झा सब्बे पापधम्मे। पजहति पकट्ठतो जहति, विक्खम्भेति चेव समुच्छिन्दति चाति अत्थो। इमिना पहानपरिञ्‍ञाब्यापारमाह। सा पनेसा पञ्‍ञा लोकियापि तिप्पकारा लोकुत्तरापि, तासं विसेसं सयमेवाह। किच्‍चतोति अभिजाननवसेन आरम्मणकिच्‍चतो। असम्मोहतोति यथाबलं अभिञ्‍ञेय्यादीसु सम्मोहविधमनतो। निब्बानमारम्मणं कत्वा पवत्तनतो अभिञ्‍ञेय्यादीसु विगतसम्मोहतो एवाति आह ‘‘लोकुत्तरा असम्मोहतो’’ति।

    Dassanapariṇāyakaṭṭhenāti andhassa yaṭṭhikoṭiṃ gahetvā maggadesako viya dhammānaṃ yathāsabhāvadassanasaṅkhātena pariṇāyakabhāvena. Yathā vā so tassa cakkhubhūto, evaṃ sattānaṃ paññā. Tenāha ‘‘cakkhubhūtāya paññāyā’’ti. Samādhisampayuttā paññā samādhipaññā. Samādhi cettha āruppasamādhīti vadanti, sammasanapayogo pana koci jhānasamādhīti yuttaṃ. Vipassanābhūtā paññā vipassanāpaññā. Samādhipaññāya antosamāpattiyaṃ kiccato pajānāti, ‘‘samāhito yathābhūtaṃ pajānātī’’ti pana vacanato (saṃ. ni. 3.5; 4.99-100; 3.5.1071-1072; netti. 40; mi. pa. 2.1.14) asammohato pajānāti. Tattha kiccatoti gocarajjhatte ārammaṇakaraṇakiccato. Asammohatoti sampayuttadhammesu sammohavidhamanato yathā pītipaṭisaṃvedanādīsu. Kimatthiyāti kiṃpayojanāti āha ‘‘ko etissā attho’’ti. Abhiññeyye dhammeti yāthāvasarasalakkhaṇāvabodhavasena abhimukhaṃ ñeyye jānitabbe khandhāyatanādidhamme. Abhijānātīti salakkhaṇato sāmaññalakkhaṇato ca abhimukhaṃ avirajjhanavasena jānāti. Etena ñātapariññābyāpāramāha. Pariññeyyeti aniccātipi dukkhātipi anattātipi paricchijja jānitabbe. Parijānātīti ‘‘yaṃ kiñci rūpaṃ…pe… aniccaṃ khayaṭṭhenā’’tiādinā (paṭi. ma. 1.48) paricchinditvā jānāti. Iminā tīraṇapariññābyāpāramāha. Pahātabbe dhammeti niccasaññādike yāva arahattamaggavajjhā sabbe pāpadhamme. Pajahati pakaṭṭhato jahati, vikkhambheti ceva samucchindati cāti attho. Iminā pahānapariññābyāpāramāha. Sā panesā paññā lokiyāpi tippakārā lokuttarāpi, tāsaṃ visesaṃ sayamevāha. Kiccatoti abhijānanavasena ārammaṇakiccato. Asammohatoti yathābalaṃ abhiññeyyādīsu sammohavidhamanato. Nibbānamārammaṇaṃ katvā pavattanato abhiññeyyādīsu vigatasammohato evāti āha ‘‘lokuttarā asammohato’’ti.

    ४५२. कम्मस्सकता सम्मादिट्ठि च वट्टनिस्सितत्ता इध नाधिप्पेता, विवट्टकथा हेसाति वुत्तं ‘‘विपस्सनासम्मादिट्ठिया च मग्गसम्मादिट्ठिया चा’’ति। परतो घोसोति परतो सत्थुतो, सावकतो वा लब्भमानो धम्मघोसो। तेनाह ‘‘सप्पायधम्मस्सवन’’न्ति। तञ्हि सम्मादिट्ठिया पच्‍चयो भवितुं सक्‍कोति, न यो कोचि परतोघोसो। उपायमनसिकारोति येन नामरूपपरिग्गहादि सिज्झति, तादिसो पथमनसिकारो। अयञ्‍च सम्मादिट्ठिया पच्‍चयोति नियमपक्खिको, न सब्बसंगाहकोति दस्सेन्तो ‘‘पच्‍चेकबुद्धानं पना’’तिआदिमाह। योनिसोमनसिकारस्मिंयेवाति अवधारणेन परतोघोसमेव निवत्तेति, न पदट्ठानविसेसं पटियोगीनिवत्तनत्थत्ता एव-सद्दस्स।

    452. Kammassakatā sammādiṭṭhi ca vaṭṭanissitattā idha nādhippetā, vivaṭṭakathā hesāti vuttaṃ ‘‘vipassanāsammādiṭṭhiyā ca maggasammādiṭṭhiyā cā’’ti. Parato ghosoti parato satthuto, sāvakato vā labbhamāno dhammaghoso. Tenāha ‘‘sappāyadhammassavana’’nti. Tañhi sammādiṭṭhiyā paccayo bhavituṃ sakkoti, na yo koci paratoghoso. Upāyamanasikāroti yena nāmarūpapariggahādi sijjhati, tādiso pathamanasikāro. Ayañca sammādiṭṭhiyā paccayoti niyamapakkhiko, na sabbasaṃgāhakoti dassento ‘‘paccekabuddhānaṃ panā’’tiādimāha. Yonisomanasikārasmiṃyevāti avadhāraṇena paratoghosameva nivatteti, na padaṭṭhānavisesaṃ paṭiyogīnivattanatthattā eva-saddassa.

    लद्धुपकाराति (अ॰ नि॰ टी॰ ३.५.२५) यथारहं निस्सयादिवसेन लद्धपच्‍चया। विपस्सनासम्मादिट्ठिया अनुग्गहितभावेन गहितत्ता मग्गसम्मादिट्ठीसु च अरहत्तमग्गसम्मादिट्ठि, अनन्तरस्स हि विधि, पटिसेधो वा। अग्गफलसमाधिम्हि तप्परिक्खारधम्मेसुयेव च केवलो चेतोपरियायो निरुळ्होति सम्मादिट्ठीति अरहत्तमग्गसम्मादिट्ठि। फलक्खणेति अनन्तरे कालन्तरे चाति दुविधे फलक्खणे। पटिप्पस्सद्धिवसेन सब्बसंकिलेसेहि चेतो विमुच्‍चति एतायाति चेतोविमुत्ति, अग्गफलपञ्‍ञं ठपेत्वा अवसेसा फलधम्मा। तेनाह ‘‘चेतोविमुत्ति फलं अस्साति। चेतोविमुत्तिसङ्खातं फलं आनिसंसो’’ति, सब्बसंकिलेसेहि चेतसो विमुच्‍चनसङ्खातं पटिप्पस्सम्भनसञ्‍ञितं पहानं फलं आनिसंसो चाति योजना। इध च चेतोविमुत्ति-सद्देन पहानमत्तं गहितं, पुब्बे पहायकधम्मा, अञ्‍ञथा फलधम्मा एव आनिसंसोति गय्हमाने पुनवचनं निरत्थकं सिया।

    Laddhupakārāti (a. ni. ṭī. 3.5.25) yathārahaṃ nissayādivasena laddhapaccayā. Vipassanāsammādiṭṭhiyā anuggahitabhāvena gahitattā maggasammādiṭṭhīsu ca arahattamaggasammādiṭṭhi, anantarassa hi vidhi, paṭisedho vā. Aggaphalasamādhimhi tapparikkhāradhammesuyeva ca kevalo cetopariyāyo niruḷhoti sammādiṭṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇeti anantare kālantare cāti duvidhe phalakkhaṇe. Paṭippassaddhivasena sabbasaṃkilesehi ceto vimuccati etāyāti cetovimutti, aggaphalapaññaṃ ṭhapetvā avasesā phaladhammā. Tenāha ‘‘cetovimutti phalaṃ assāti. Cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso’’ti, sabbasaṃkilesehi cetaso vimuccanasaṅkhātaṃ paṭippassambhanasaññitaṃ pahānaṃ phalaṃ ānisaṃso cāti yojanā. Idha ca cetovimutti-saddena pahānamattaṃ gahitaṃ, pubbe pahāyakadhammā, aññathā phaladhammā eva ānisaṃsoti gayhamāne punavacanaṃ niratthakaṃ siyā.

    पञ्‍ञाविमुत्तिफलानिसंसाति एत्थापि एवमेव अत्थो वेदितब्बो। सम्मावाचाकम्मन्ताजीवा सीलसभावत्ता विसेसतो समाधिस्स उपकारा, तथा सम्मासङ्कप्पो झानसभावत्ता। तथा हि सो ‘‘अप्पना’’ति निद्दिट्ठो। सम्मासतिसम्मावायामा पन समाधिपक्खिया एवाति आह ‘‘अवसेसा धम्मा चेतोविमुत्तीति वेदितब्बा’’ति। चतुपारिसुद्धिसीलन्ति अरियमग्गाधिगमस्स पदट्ठानभूतं चतुपारिसुद्धिसीलं। सुतादीसुपि एसेव नयो। अत्तनो चित्तप्पवत्तिआरोचनवसेन सह कथनं संकथा, संकथाव साकच्छा। इध पन कम्मट्ठानपटिबद्धाति आह ‘‘कम्मट्ठाने…पे॰… कथा’’ति। तत्थ कम्मट्ठानस्स एकवारं वीथिया अप्पटिपज्‍जनं खलनं, अनेकवारं पक्खलनं, तदुभयस्स विच्छेदनीकथा खलनपक्खलनछेदनकथा। पूरेन्तस्साति विवट्टनिस्सितं कत्वा पालेन्तस्स ब्रूहेन्तस्स च। सुणन्तस्साति ‘‘यथाउग्गहितकम्मट्ठानं फातिं गमिस्सती’’ति एवं सुणन्तस्स। तेनेव हि ‘‘सप्पायधम्मस्सवन’’न्ति वुत्तं। कम्मं करोन्तस्साति भावनानुयोगकम्मं करोन्तस्स।

    Paññāvimuttiphalānisaṃsāti etthāpi evameva attho veditabbo. Sammāvācākammantājīvā sīlasabhāvattā visesato samādhissa upakārā, tathā sammāsaṅkappo jhānasabhāvattā. Tathā hi so ‘‘appanā’’ti niddiṭṭho. Sammāsatisammāvāyāmā pana samādhipakkhiyā evāti āha ‘‘avasesā dhammā cetovimuttīti veditabbā’’ti. Catupārisuddhisīlanti ariyamaggādhigamassa padaṭṭhānabhūtaṃ catupārisuddhisīlaṃ. Sutādīsupi eseva nayo. Attano cittappavattiārocanavasena saha kathanaṃ saṃkathā, saṃkathāva sākacchā. Idha pana kammaṭṭhānapaṭibaddhāti āha ‘‘kammaṭṭhāne…pe… kathā’’ti. Tattha kammaṭṭhānassa ekavāraṃ vīthiyā appaṭipajjanaṃ khalanaṃ, anekavāraṃ pakkhalanaṃ, tadubhayassa vicchedanīkathā khalanapakkhalanachedanakathā. Pūrentassāti vivaṭṭanissitaṃ katvā pālentassa brūhentassa ca. Suṇantassāti ‘‘yathāuggahitakammaṭṭhānaṃ phātiṃ gamissatī’’ti evaṃ suṇantassa. Teneva hi ‘‘sappāyadhammassavana’’nti vuttaṃ. Kammaṃ karontassāti bhāvanānuyogakammaṃ karontassa.

    पञ्‍चसुपि ठानेसु अन्त-सद्दो हेतुअत्थजोतनो दट्ठब्बो। एवञ्हि ‘‘यथा ही’’तिआदिना वुच्‍चमाना अम्बुपमा च युज्‍जेय्य। उदककोट्ठकन्ति आलवालं। थिरं कत्वा बन्धतीति असिथिलं दळ्हं नातिमहन्तं नातिखुद्दकं कत्वा योजेति। थिरं करोतीति उदकसिञ्‍चनकाले ततो ततो विस्सरित्वा उदकस्स अनिक्खमनत्थं आलवालं थिरतरं करोति। सुक्खदण्डकोति तस्सेव अम्बगच्छकस्स सुक्खो साखासीसको। किपिल्‍लिकपुटोति तम्बकिपिल्‍लिककुटजं। खणित्तिन्ति कुदालं। कोट्ठकबन्धनं विय सीलं सम्मादिट्ठिया वड्ढनुपायस्स मूलभावतो। उदकसिञ्‍चनं विय धम्मस्सवनं भावनाय परिब्रूहनतो। मरियादाय थिरभावकरणं विय समथो यथावुत्तभावनाधिट्ठानाय सीलमरियादाय दळ्हभावापादनतो। समाहितस्स हि सीलं थिरतरं होति। समीपे वल्‍लिआदीनं हरणं विय कम्मट्ठाने खलनपक्खलनच्छेदनं इज्झितब्बभावनाय विबन्धापनयनतो। मूलखणनं विय सत्तन्‍नं अनुपस्सनानं भावना तस्सा विबन्धस्स मूलकानं तण्हामानदिट्ठीनं पलिखणनतो। एत्थ च यस्मा सुपरिसुद्धसीलस्स कम्मट्ठानं अनुयुञ्‍जन्तस्स सप्पायधम्मस्सवनं इच्छितब्बं, ततो यथासुते अत्थे साकच्छासमापज्‍जनं, ततो कम्मट्ठानविसोधनेन समथनिप्फत्ति, ततो समाहितस्स आरद्धविपस्सकस्स विपस्सनापारिपूरि। परिपुण्णविपस्सनो मग्गसम्मादिट्ठिं परिब्रूहेतीति एवमेतेसं अङ्गानं परम्पराय सम्मुखा च अनुग्गण्हनतो अयमानुपुब्बी कथिताति वेदितब्बं।

    Pañcasupi ṭhānesu anta-saddo hetuatthajotano daṭṭhabbo. Evañhi ‘‘yathā hī’’tiādinā vuccamānā ambupamā ca yujjeyya. Udakakoṭṭhakanti ālavālaṃ. Thiraṃ katvā bandhatīti asithilaṃ daḷhaṃ nātimahantaṃ nātikhuddakaṃ katvā yojeti. Thiraṃ karotīti udakasiñcanakāle tato tato vissaritvā udakassa anikkhamanatthaṃ ālavālaṃ thirataraṃ karoti. Sukkhadaṇḍakoti tasseva ambagacchakassa sukkho sākhāsīsako. Kipillikapuṭoti tambakipillikakuṭajaṃ. Khaṇittinti kudālaṃ. Koṭṭhakabandhanaṃ viya sīlaṃ sammādiṭṭhiyā vaḍḍhanupāyassa mūlabhāvato. Udakasiñcanaṃ viya dhammassavanaṃ bhāvanāya paribrūhanato. Mariyādāya thirabhāvakaraṇaṃ viya samatho yathāvuttabhāvanādhiṭṭhānāya sīlamariyādāya daḷhabhāvāpādanato. Samāhitassa hi sīlaṃ thirataraṃ hoti. Samīpe valliādīnaṃ haraṇaṃ viya kammaṭṭhāne khalanapakkhalanacchedanaṃ ijjhitabbabhāvanāya vibandhāpanayanato. Mūlakhaṇanaṃ viya sattannaṃ anupassanānaṃ bhāvanā tassā vibandhassa mūlakānaṃ taṇhāmānadiṭṭhīnaṃ palikhaṇanato. Ettha ca yasmā suparisuddhasīlassa kammaṭṭhānaṃ anuyuñjantassa sappāyadhammassavanaṃ icchitabbaṃ, tato yathāsute atthe sākacchāsamāpajjanaṃ, tato kammaṭṭhānavisodhanena samathanipphatti, tato samāhitassa āraddhavipassakassa vipassanāpāripūri. Paripuṇṇavipassano maggasammādiṭṭhiṃ paribrūhetīti evametesaṃ aṅgānaṃ paramparāya sammukhā ca anuggaṇhanato ayamānupubbī kathitāti veditabbaṃ.

    ४५३. इध किं पुच्छतीति इध एवं अरहत्तफलं पापिताय देसनाय ‘‘कति पनावुसो, भवा’’ति भवं पुच्छन्तो कीदिसं अनुसन्धिं उपादाय पुच्छतीति अत्थो। तेनेव हि ‘‘मूलमेव गतो अनुसन्धी’’ति वत्वा अधिप्पायं पकासेन्तो ‘‘दुप्पञ्‍ञो’’तिआदिमाह। दुप्पञ्‍ञोति हि इध अप्पटिविद्धसच्‍चो अधिप्पेतो, न जळो एव। कामभवोतिआदीसु कम्मोपपत्तिभेदतो दुविधोपि भवो अधिप्पेतोति दस्सेन्तो ‘‘कामभवूपगं कम्म’’न्तिआदिमाह। तत्थ यं वत्तब्बं, तं विसुद्धिमग्गे तंसंवण्णनायं (विसुद्धि॰ २.६४७; विसुद्धि॰ महाटी॰ २.६४६-६४७) वुत्तनयेन वेदितब्बं। पुनब्भवस्साति पुनप्पुनं अपरापरं भवनतो जायनतो पुनब्भवोति लद्धनामस्स वट्टपबन्धस्स। तेनाह ‘‘इध वट्टं पुच्छिस्सामी’’ति। अभिनिब्बत्तीति भवयोनिगतिआदिवसेन निब्बत्ति। तहिं तहिं तस्मिं तस्मिं भवादिके। अभिनन्दनाति तण्हाअभिनन्दनहेतु। गमनागमनं होतीतिआदिना भवादीसु सत्तानं अपरापरं चुतिपटिसन्धियो दस्सेति। खयनिरोधेनाति अच्‍चन्तखयसङ्खातेन अनुप्पादनिरोधेन। उभयमेतं न वत्तब्बं पहानाभिसमयभावनाभिसमयानं अच्‍चासन्‍नकालत्ता। वत्तब्बं तं हेतुफलधम्मूपचारवसेन। यथा हि पदीपुज्‍जलनहेतुको अन्धकारविगमो, एवं विज्‍जुप्पादहेतुको अविज्‍जानिरोधो, हेतुफलधम्मा च समानकालापि पुब्बापरकाला विय वोहरीयन्ति यथा – ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति (म॰ नि॰ १.२०४, ४००; म॰ नि॰ ३.४२०, ४२५, ४२६; सं॰ नि॰ २.४३-४५; २.४.६०; कथा॰ ४६५, ४६७) पच्‍चयपच्‍चयुप्पन्‍नकिरिया। गमनं उपच्छिज्‍जति इध कामभवे परिनिब्बानेन। आगमनं उपच्छिज्‍जति तत्थ रूपारूपेसु परिनिब्बानेन। गमनागमनं उपच्छिज्‍जति सब्बसो अपरापरुप्पत्तिया अभावतो।

    453.Idha kiṃ pucchatīti idha evaṃ arahattaphalaṃ pāpitāya desanāya ‘‘kati panāvuso, bhavā’’ti bhavaṃ pucchanto kīdisaṃ anusandhiṃ upādāya pucchatīti attho. Teneva hi ‘‘mūlameva gato anusandhī’’ti vatvā adhippāyaṃ pakāsento ‘‘duppañño’’tiādimāha. Duppaññoti hi idha appaṭividdhasacco adhippeto, na jaḷo eva. Kāmabhavotiādīsu kammopapattibhedato duvidhopi bhavo adhippetoti dassento ‘‘kāmabhavūpagaṃ kamma’’ntiādimāha. Tattha yaṃ vattabbaṃ, taṃ visuddhimaggetaṃsaṃvaṇṇanāyaṃ (visuddhi. 2.647; visuddhi. mahāṭī. 2.646-647) vuttanayena veditabbaṃ. Punabbhavassāti punappunaṃ aparāparaṃ bhavanato jāyanato punabbhavoti laddhanāmassa vaṭṭapabandhassa. Tenāha ‘‘idha vaṭṭaṃ pucchissāmī’’ti. Abhinibbattīti bhavayonigatiādivasena nibbatti. Tahiṃ tahiṃ tasmiṃ tasmiṃ bhavādike. Abhinandanāti taṇhāabhinandanahetu. Gamanāgamanaṃ hotītiādinā bhavādīsu sattānaṃ aparāparaṃ cutipaṭisandhiyo dasseti. Khayanirodhenāti accantakhayasaṅkhātena anuppādanirodhena. Ubhayametaṃ na vattabbaṃ pahānābhisamayabhāvanābhisamayānaṃ accāsannakālattā. Vattabbaṃ taṃ hetuphaladhammūpacāravasena. Yathā hi padīpujjalanahetuko andhakāravigamo, evaṃ vijjuppādahetuko avijjānirodho, hetuphaladhammā ca samānakālāpi pubbāparakālā viya voharīyanti yathā – ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204, 400; ma. ni. 3.420, 425, 426; saṃ. ni. 2.43-45; 2.4.60; kathā. 465, 467) paccayapaccayuppannakiriyā. Gamanaṃ upacchijjati idha kāmabhave parinibbānena. Āgamanaṃ upacchijjati tattha rūpārūpesu parinibbānena. Gamanāgamanaṃ upacchijjati sabbaso aparāparuppattiyā abhāvato.

    ४५४. विवट्टकथाय परतो जोतितं पठमं झानं विवट्टं पत्वा ठितस्स उक्‍कट्ठनिद्देसेन उभतोभागविमुत्तस्स निरोधसाधकं विभावितुं युत्तन्ति आह ‘‘कतमं पनावुसोति इध किं पुच्छती’’तिआदि। तथा हि अनन्तरं निरोधसमापज्‍जनकेन भिक्खुना जानितब्बानि पठमस्स झानस्स सम्पयोगपहानङ्गानि पुच्छितानि। अङ्गववत्थानन्ति झानङ्गववत्थानं। कोट्ठासपरिच्छेदोति तत्थ लब्भमानफस्सपञ्‍चमकादिधम्मकोट्ठासपरिच्छेदो जानितब्बो। इमस्मिं झाने एत्तका धम्मा संविज्‍जन्ति, एत्तका निरोधिताति जानितब्बं। उपकारानुपकारानि अङ्गानीति निरोधसमापत्तिया उपकारानि च अनुपकारानि च अङ्गानि। निरोधसमापत्तिया हि सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि च पत्तब्बत्ता तंतंञाणस्स समाधिचरियाहि समतिक्‍कमितब्बा धम्मा अनुपकारकङ्गानि, समतिक्‍कमका उपकारकङ्गानि। तेसञ्हि वसेन यथानुपुब्बं उपसन्तुपसन्तओळारिकभावाय भवग्गसमापत्तिया सङ्खारावसेससुखुमतं पत्ता चित्तचेतसिका यथापरिच्छिन्‍नं कालं निरुज्झन्ति, अप्पवत्तिं गच्छन्ति। तस्साति निरोधस्स। अनन्तरपच्‍चयन्ति अनन्तरपच्‍चयसदिसं। न हि निरोधस्स कोचि धम्मो अनन्तरपच्‍चयो नाम अत्थि। यञ्हि तदा चित्तचेतसिकानं तथा निरुज्झनं, तं यथावुत्तपुब्बाभिसङ्खारहेतुकाय नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिया अहोसीति सा तस्स अनन्तरपच्‍चयो विय होतीति तं वुत्तं। छ समापत्तियोति सुत्तन्तनयेन वुत्तसुत्तन्तपिटकसंवण्णनाति कत्वा। ‘‘सत्त समापत्तियो’’ति पन वत्तब्बं, अञ्‍ञथा इदं ‘‘चतुरङ्गिक’’न्ति न वत्तब्बं सिया। नयं वा दस्सेत्वाति आदिअन्तदस्सनवसेन नयदस्सनं कत्वा।

    454. Vivaṭṭakathāya parato jotitaṃ paṭhamaṃ jhānaṃ vivaṭṭaṃ patvā ṭhitassa ukkaṭṭhaniddesena ubhatobhāgavimuttassa nirodhasādhakaṃ vibhāvituṃ yuttanti āha ‘‘katamaṃ panāvusoti idha kiṃ pucchatī’’tiādi. Tathā hi anantaraṃ nirodhasamāpajjanakena bhikkhunā jānitabbāni paṭhamassa jhānassa sampayogapahānaṅgāni pucchitāni. Aṅgavavatthānanti jhānaṅgavavatthānaṃ. Koṭṭhāsaparicchedoti tattha labbhamānaphassapañcamakādidhammakoṭṭhāsaparicchedo jānitabbo. Imasmiṃ jhāne ettakā dhammā saṃvijjanti, ettakā nirodhitāti jānitabbaṃ. Upakārānupakārāni aṅgānīti nirodhasamāpattiyā upakārāni ca anupakārāni ca aṅgāni. Nirodhasamāpattiyā hi soḷasahi ñāṇacariyāhi navahi samādhicariyāhi ca pattabbattā taṃtaṃñāṇassa samādhicariyāhi samatikkamitabbā dhammā anupakārakaṅgāni, samatikkamakā upakārakaṅgāni. Tesañhi vasena yathānupubbaṃ upasantupasantaoḷārikabhāvāya bhavaggasamāpattiyā saṅkhārāvasesasukhumataṃ pattā cittacetasikā yathāparicchinnaṃ kālaṃ nirujjhanti, appavattiṃ gacchanti. Tassāti nirodhassa. Anantarapaccayanti anantarapaccayasadisaṃ. Na hi nirodhassa koci dhammo anantarapaccayo nāma atthi. Yañhi tadā cittacetasikānaṃ tathā nirujjhanaṃ, taṃ yathāvuttapubbābhisaṅkhārahetukāya nevasaññānāsaññāyatanasamāpattiyā ahosīti sā tassa anantarapaccayo viya hotīti taṃ vuttaṃ. Cha samāpattiyoti suttantanayena vuttasuttantapiṭakasaṃvaṇṇanāti katvā. ‘‘Satta samāpattiyo’’ti pana vattabbaṃ, aññathā idaṃ ‘‘caturaṅgika’’nti na vattabbaṃ siyā. Nayaṃ vā dassetvāti ādiantadassanavasena nayadassanaṃ katvā.

    ४५५. एवं निरोधस्स पादकं विभावेत्वा इदानि अन्तोनिरोधे अनुपबन्धभावतो पञ्‍चन्‍नं पसादानं पच्‍चयपुच्छने पठमं ताव ते सरूपतो आवेणिकतो आवेणिकविसयतो पटिस्सरणतो च पुच्छनवसेन पाळि पवत्ताति दस्सेन्तो ‘‘विञ्‍ञाणनिस्सये पञ्‍च पसादे पुच्छन्तो’’ति आह। गोचरविसयन्ति एत्थ कामं तब्बहुलचारितापेक्खं गोचरग्गहणं, अनञ्‍ञत्थभावापेक्खं विसयग्गहणन्ति अत्थेव गोचरविसयभावानं विसेसो, विवरियमानं पन उभयम्पि आरम्मणसभावमेवाति आह ‘‘गोचरभूतं विसय’’न्ति। एकेकस्साति एको एकस्स, अञ्‍ञो अञ्‍ञस्साति अत्थो। अञ्‍ञत्थो हि अयं एक-सद्दो ‘‘इत्थेके अभिवदन्ती’’तिआदीसु (म॰ नि॰ ३.२७) विय। सचे हीतिआदि अभूतपरिकप्पनवचनमेतं। तत्थ समोधानेत्वाति एकज्झं कत्वा। विनापि मुखेनातिआदिना अत्थसल्‍लापिकनिदस्सनं नाम दस्सेति। यथा विञ्‍ञाणाधिट्ठितमेव चक्खु रूपं पस्सति, न केवलं, एवं चक्खुनिस्सयमेव विञ्‍ञाणं तं पस्सति, न इतरन्ति आह ‘‘चक्खुपसादे उपनेही’’ति। तेन तेसं तत्थ संहच्‍चकारितं दस्सेति। यदि वा नीलं यदि वा पीतकन्ति इदं नीलपीतादिसभावजाननमत्तं सन्धायाह। नीलं पीतकन्ति पजाननं चक्खुविञ्‍ञाणस्स नत्थेव अविकप्पकभावतो। एतेसं चक्खुविञ्‍ञाणादीनं। निस्सयसीसेन निस्सितपुच्छा हेसा, एवञ्हि विसयानुभवनचोदना समत्थिता होति। तेनाह ‘‘चक्खुविञ्‍ञाणं ही’’तिआदि। यथासकं विसयं रज्‍जनादिवसेन अनुभवितुं असमत्थानि चक्खुविञ्‍ञाणादीनि, तत्थ समत्थतायेव च नत्थि, न किञ्‍चि अत्थतो पटिसरन्तानि विय होन्तीति वुत्तं ‘‘किं एतानि पटिसरन्ती’’ति। जवनमनो पटिसरणन्ति पञ्‍चद्वारिकं इतरञ्‍च साधारणतो वत्वा पुन याय’स्स रज्‍जनादिपवत्तिया पटिसरणता, सा सविसेसा यत्थ लब्भति, तं दस्सेन्तो ‘‘मनोद्वारिकजवनमनो वा’’ति आह। एतस्मिं पन द्वारेति चक्खुद्वारे जवनं रज्‍जति वा दुस्सति वा मुय्हति वा, यतो तत्थ अञ्‍ञाणादिअसंवरो पवत्तति।

    455. Evaṃ nirodhassa pādakaṃ vibhāvetvā idāni antonirodhe anupabandhabhāvato pañcannaṃ pasādānaṃ paccayapucchane paṭhamaṃ tāva te sarūpato āveṇikato āveṇikavisayato paṭissaraṇato ca pucchanavasena pāḷi pavattāti dassento ‘‘viññāṇanissaye pañca pasāde pucchanto’’ti āha. Gocaravisayanti ettha kāmaṃ tabbahulacāritāpekkhaṃ gocaraggahaṇaṃ, anaññatthabhāvāpekkhaṃ visayaggahaṇanti attheva gocaravisayabhāvānaṃ viseso, vivariyamānaṃ pana ubhayampi ārammaṇasabhāvamevāti āha ‘‘gocarabhūtaṃ visaya’’nti. Ekekassāti eko ekassa, añño aññassāti attho. Aññattho hi ayaṃ eka-saddo ‘‘ittheke abhivadantī’’tiādīsu (ma. ni. 3.27) viya. Sace hītiādi abhūtaparikappanavacanametaṃ. Tattha samodhānetvāti ekajjhaṃ katvā. Vināpi mukhenātiādinā atthasallāpikanidassanaṃ nāma dasseti. Yathā viññāṇādhiṭṭhitameva cakkhu rūpaṃ passati, na kevalaṃ, evaṃ cakkhunissayameva viññāṇaṃ taṃ passati, na itaranti āha ‘‘cakkhupasāde upanehī’’ti. Tena tesaṃ tattha saṃhaccakāritaṃ dasseti. Yadi vā nīlaṃ yadi vā pītakanti idaṃ nīlapītādisabhāvajānanamattaṃ sandhāyāha. Nīlaṃ pītakanti pajānanaṃ cakkhuviññāṇassa nattheva avikappakabhāvato. Etesaṃ cakkhuviññāṇādīnaṃ. Nissayasīsena nissitapucchā hesā, evañhi visayānubhavanacodanā samatthitā hoti. Tenāha ‘‘cakkhuviññāṇaṃ hī’’tiādi. Yathāsakaṃ visayaṃ rajjanādivasena anubhavituṃ asamatthāni cakkhuviññāṇādīni, tattha samatthatāyeva ca natthi, na kiñci atthato paṭisarantāni viya hontīti vuttaṃ ‘‘kiṃ etāni paṭisarantī’’ti. Javanamano paṭisaraṇanti pañcadvārikaṃ itarañca sādhāraṇato vatvā puna yāya’ssa rajjanādipavattiyā paṭisaraṇatā, sā savisesā yattha labbhati, taṃ dassento ‘‘manodvārikajavanamano vā’’ti āha. Etasmiṃ pana dvāreti cakkhudvāre javanaṃ rajjati vā dussati vā muyhati vā, yato tattha aññāṇādiasaṃvaro pavattati.

    तत्राति तस्मिं जवनमनस्सेव पटिसरणभावे। दुब्बलभोजकाति हीनसामत्थिया राजभोग्गा। सेवकानं गणनाय योजितदिवसे लब्भमानकहापणो युत्तिकहापणो। अन्दुबन्धनेन बद्धस्स विस्सज्‍जनेन लब्भमानकहापणो बन्धकहापणो। किञ्‍चि पहरन्ते मा पहरन्तूति पटिक्खिपतो दातब्बदण्डो मापहारकहापणो। सो सब्बोपि परित्तकेसु गामिकमनुस्सेसु तथा लब्भमानो एत्तको होतीति आह ‘‘अट्ठकहापणो वा’’तिआदि। सतवत्थुकन्ति सतकरीसवत्थुकं। एस नयो सेसपदद्वयेपि। तत्थातिआदि उपमासंसन्धनं, तं सुविञ्‍ञेय्यमेव।

    Tatrāti tasmiṃ javanamanasseva paṭisaraṇabhāve. Dubbalabhojakāti hīnasāmatthiyā rājabhoggā. Sevakānaṃ gaṇanāya yojitadivase labbhamānakahāpaṇo yuttikahāpaṇo. Andubandhanena baddhassa vissajjanena labbhamānakahāpaṇo bandhakahāpaṇo. Kiñci paharante mā paharantūti paṭikkhipato dātabbadaṇḍo māpahārakahāpaṇo. So sabbopi parittakesu gāmikamanussesu tathā labbhamāno ettako hotīti āha ‘‘aṭṭhakahāpaṇo vā’’tiādi. Satavatthukanti satakarīsavatthukaṃ. Esa nayo sesapadadvayepi. Tatthātiādi upamāsaṃsandhanaṃ, taṃ suviññeyyameva.

    ४५६. अन्तोनिरोधस्मिं पञ्‍च पसादेति निरोधसमापन्‍नस्स पवत्तमाने पञ्‍च पसादे। किरियमयपवत्तस्मिन्ति जवनादिकिरियानिब्बत्तकधम्मप्पवत्तियं। बलवपच्‍चया होन्तीति पच्छाजातविप्पयुत्तअत्थिअविगतपच्‍चयेहि पच्‍चया होन्ति, उपत्थम्भकभावेन बलवपच्‍चया होन्ति। जीवितिन्द्रियं पटिच्‍चाति इन्द्रियअत्थिअविगतपच्‍चयवसेन पच्‍चयभूतं जीवितिन्द्रियं पटिच्‍च पञ्‍चविधोपि पसादो तिट्ठति। जीवितिन्द्रियेन विना न तिट्ठति जीवितिन्द्रियरहितस्स कम्मसमुट्ठानरूपकलापस्स अभावतो। तस्माति यस्मा अनुपालनलक्खणेन जीवितेन अनुपालिता एव उस्मा पवत्तति, न तेन अननुपालिता, तस्मा उस्मा आयुं पटिच्‍च तिट्ठति। जालसिखं पटिच्‍च आभा पञ्‍ञायतीति जालसिखासङ्खातभूतसङ्घातं सहेव पवत्तमानं निस्साय ‘‘आभा’’ति लद्धनामा वण्णधातु ‘‘उज्‍जलति, अन्धकारं विधमति, रूपगतानि च विदंसेती’’तिआदीहि पकारेहि ञायति। तं आलोकं पटिच्‍चाति तं वुत्तप्पकारं आलोकं पच्‍चयं लभित्वा। जालसिखा पञ्‍ञायतीति ‘‘अप्पिका, महती, उजु, कुटिला’’तिआदिना पाकटा होति।

    456.Antonirodhasmiṃ pañca pasādeti nirodhasamāpannassa pavattamāne pañca pasāde. Kiriyamayapavattasminti javanādikiriyānibbattakadhammappavattiyaṃ. Balavapaccayā hontīti pacchājātavippayuttaatthiavigatapaccayehi paccayā honti, upatthambhakabhāvena balavapaccayā honti. Jīvitindriyaṃ paṭiccāti indriyaatthiavigatapaccayavasena paccayabhūtaṃ jīvitindriyaṃ paṭicca pañcavidhopi pasādo tiṭṭhati. Jīvitindriyena vinā na tiṭṭhati jīvitindriyarahitassa kammasamuṭṭhānarūpakalāpassa abhāvato. Tasmāti yasmā anupālanalakkhaṇena jīvitena anupālitā eva usmā pavattati, na tena ananupālitā, tasmā usmā āyuṃ paṭicca tiṭṭhati. Jālasikhaṃ paṭicca ābhā paññāyatīti jālasikhāsaṅkhātabhūtasaṅghātaṃ saheva pavattamānaṃ nissāya ‘‘ābhā’’ti laddhanāmā vaṇṇadhātu ‘‘ujjalati, andhakāraṃ vidhamati, rūpagatāni ca vidaṃsetī’’tiādīhi pakārehi ñāyati. Taṃ ālokaṃ paṭiccāti taṃ vuttappakāraṃ ālokaṃ paccayaṃ labhitvā. Jālasikhā paññāyatīti ‘‘appikā, mahatī, uju, kuṭilā’’tiādinā pākaṭā hoti.

    जालसिखा विय कम्मजतेजो निस्सयभावतो। आलोको विय जीवितिन्द्रियं तन्‍निस्सितभावतो। इदानि उपमोपमितब्बानं सम्बन्धं दस्सेतुं ‘‘जालसिखा ही’’तिआदि वुत्तं। आलोकं गहेत्वाव उप्पज्‍जतीति इमिना यथा जालसिखाय सहेव आलोको उप्पज्‍जति, एवं कम्मजुस्मना सहेव जीवितिन्द्रियं उप्पज्‍जतीति दस्सेति। जालसिखासन्‍निस्सयो तस्सा सतियेव होन्तो आलोको ताय उप्पादितो विय होतीति आह ‘‘अत्तना जनितआलोकेनेवा’’ति। उस्मा नामेत्थ कम्मसमुट्ठाना तेजोधातु तन्‍निस्सितञ्‍च जीवितिन्द्रियं तदनुपालकञ्‍चाति आह ‘‘कम्मजमहाभूतसम्भवेन जीवितिन्द्रियेन उस्माय अनुपालन’’न्ति। न केवलं खणट्ठितिया एव, अथ खो पबन्धानुपच्छेदस्सपि जीवितिन्द्रियं कारणन्ति आह ‘‘वस्ससतम्पि कम्मजतेजपवत्तं पालेती’’ति। उस्मा आयुनो पच्‍चयो होन्तो सेसभूतसहितो एव होतीति आह ‘‘महाभूतानी’’ति। तथा आयुपि सहजातरूपं पालेन्तमेव उस्माय पच्‍चयो होतीति वुत्तं ‘‘महाभूतानि पालेती’’ति।

    Jālasikhāviya kammajatejo nissayabhāvato. Āloko viya jīvitindriyaṃ tannissitabhāvato. Idāni upamopamitabbānaṃ sambandhaṃ dassetuṃ ‘‘jālasikhā hī’’tiādi vuttaṃ. Ālokaṃ gahetvāva uppajjatīti iminā yathā jālasikhāya saheva āloko uppajjati, evaṃ kammajusmanā saheva jīvitindriyaṃ uppajjatīti dasseti. Jālasikhāsannissayo tassā satiyeva honto āloko tāya uppādito viya hotīti āha ‘‘attanā janitaālokenevā’’ti. Usmā nāmettha kammasamuṭṭhānā tejodhātu tannissitañca jīvitindriyaṃ tadanupālakañcāti āha ‘‘kammajamahābhūtasambhavena jīvitindriyena usmāya anupālana’’nti. Na kevalaṃ khaṇaṭṭhitiyā eva, atha kho pabandhānupacchedassapi jīvitindriyaṃ kāraṇanti āha ‘‘vassasatampi kammajatejapavattaṃ pāletī’’ti. Usmā āyuno paccayo honto sesabhūtasahito eva hotīti āha ‘‘mahābhūtānī’’ti. Tathā āyupi sahajātarūpaṃ pālentameva usmāya paccayo hotīti vuttaṃ ‘‘mahābhūtāni pāletī’’ti.

    ४५७. आयु एव इन्द्रियपच्‍चयादिवसेन सहजातधम्मानं अनुपालनवसेन सङ्खरणतो आयुसङ्खारो। बहुवचननिद्देसो पन अनेकसतसहस्सभेदेसु रूपकलापेसु पवत्तिया अनेकभेदन्ति कत्वा। आरम्मणरसं अनुभवन्तीति वेदनिया यथा ‘‘निय्यानिका’’ति। तेनाह ‘‘वेदना धम्मावा’’ति। सुखादिभेदभिन्‍नत्ता बहुवचननिद्देसो। इमेसं आयुसङ्खारवेदनानं एकन्तनिरोधं समापन्‍नस्स मरणेन भवितब्बं वेदनाय निरुद्धत्ता। आयुसङ्खारानं तथा अनिरुद्धत्ता निरोधस्स समापज्‍जनमेव न सिया, कुतो वुट्ठानं। तेन वुत्तं पाळियं ‘‘ते च हावुसो’’तिआदि। वुट्ठानं पञ्‍ञायति सञ्‍ञावेदनादीनं उप्पत्तिया। इदानि तमत्थं वित्थारतो उपमाय विभावेतुं ‘‘यो ही’’तिआदि वुत्तं। उक्‍कण्ठित्वाति नानारम्मणापाततो निब्बिन्दित्वा। यथापरिच्छिन्‍नकालवसेनाति यथापरिच्छिन्‍ने काले सम्पत्ते। रूपजीवितिन्द्रियपच्‍चयाति इन्द्रियपच्‍चयभूता । जालापवत्तं विय अरूपधम्मा तेजुस्सदभावतो विसयोभासनतो च। उदकप्पहारो विय निरोधसमापत्तिया पुब्बाभिसङ्खारो। पिहितअङ्गारा विय रूपजीवितिन्द्रियं उस्मामत्तताय अनोभासनतो । यथापरिच्छिन्‍नकालागमनन्ति यथापरिच्छिन्‍नकालस्स उपगमनं। अनुरूपपत्तिवसेनेव रूपपवत्तिग्गहणं। इमं रूपकायं जहन्तीति इमस्मा रूपकाया कळेवरा विगच्छन्ति नप्पवत्तन्ति।

    457. Āyu eva indriyapaccayādivasena sahajātadhammānaṃ anupālanavasena saṅkharaṇato āyusaṅkhāro. Bahuvacananiddeso pana anekasatasahassabhedesu rūpakalāpesu pavattiyā anekabhedanti katvā. Ārammaṇarasaṃ anubhavantīti vedaniyā yathā ‘‘niyyānikā’’ti. Tenāha ‘‘vedanā dhammāvā’’ti. Sukhādibhedabhinnattā bahuvacananiddeso. Imesaṃ āyusaṅkhāravedanānaṃ ekantanirodhaṃ samāpannassa maraṇena bhavitabbaṃ vedanāya niruddhattā. Āyusaṅkhārānaṃ tathā aniruddhattā nirodhassa samāpajjanameva na siyā, kuto vuṭṭhānaṃ. Tena vuttaṃ pāḷiyaṃ ‘‘te ca hāvuso’’tiādi. Vuṭṭhānaṃ paññāyati saññāvedanādīnaṃ uppattiyā. Idāni tamatthaṃ vitthārato upamāya vibhāvetuṃ ‘‘yo hī’’tiādi vuttaṃ. Ukkaṇṭhitvāti nānārammaṇāpātato nibbinditvā. Yathāparicchinnakālavasenāti yathāparicchinne kāle sampatte. Rūpajīvitindriyapaccayāti indriyapaccayabhūtā . Jālāpavattaṃ viya arūpadhammā tejussadabhāvato visayobhāsanato ca. Udakappahāro viya nirodhasamāpattiyā pubbābhisaṅkhāro. Pihitaaṅgārā viya rūpajīvitindriyaṃ usmāmattatāya anobhāsanato . Yathāparicchinnakālāgamananti yathāparicchinnakālassa upagamanaṃ. Anurūpapattivaseneva rūpapavattiggahaṇaṃ. Imaṃ rūpakāyaṃ jahantīti imasmā rūpakāyā kaḷevarā vigacchanti nappavattanti.

    कायेन सङ्खरीयन्तीति कायसङ्खारा तप्पटिबद्धवुत्तिताय। वाचं सङ्खरोन्तीति वचीसङ्खारा। वितक्‍केत्वा विचारेत्वा हि वाचं भिन्दति कथेति। चित्तेन सङ्खरीयन्तीति चित्तसङ्खारा तप्पटिबद्धवुत्तितो। चित्तसङ्खारनिरोधचोदनाय रूपनिरोधो विय चित्तनिरोधो अचोदितो तेसं ततो अञ्‍ञत्ताति न चित्तसम्पयुत्तनिरोधो एकन्तिको वितक्‍कादिनिरोधे तदभावतो। यं पन वुत्तं ‘‘वाचा अनिरुद्धा होती’’ति, तम्पि न। वाचं सङ्खरोन्तीति हि वचीसङ्खारा, तेसु निरुद्धेसु कथं वाचाय अनिरोधो। चित्तं पन निरुद्धेसुपि चित्तसङ्खारेसु तेहि अनभिसङ्खतत्ता वितक्‍कादिनिरोधो विय पवत्ततियेवाति अयमेत्थ परस्स अधिप्पायो। आनन्तरियकम्मं कतं भवेय्य, चित्तस्स अनिरुद्धत्ता तं निस्साय च रूपधम्मानं अनपगतत्ता ते जीवन्ति एव नामाति। ब्यञ्‍जने अभिनिवेसं अकत्वाति ‘‘चित्तसङ्खारा निरुद्धा’’ति वचनतो तेव निरुद्धा, न चित्तन्ति एवं नेय्यत्थं सुत्तं ‘‘नीतत्थ’’न्ति अभिनिवेसं अकत्वा। आचरियानं नये ठत्वाति परम्परागतानं आचरियानं अधिप्पाये ठत्वाति अत्थो। उपपरिक्खितब्बोति सुत्तन्तरागमतो सुत्तन्तरपदस्स अविपरीतो अत्थो वीमंसितब्बो। यथा हि ‘‘असञ्‍ञभवो’’ति वचनतो ‘‘सञ्‍ञाव तत्थ नत्थि, इतरे पन चित्तचेतसिका सन्ती’’ति अयमेत्थ अत्थो न गय्हति। यथा च ‘‘नेवसञ्‍ञानासञ्‍ञायतन’’न्ति वचनतो ‘‘सञ्‍ञाव तत्थ तादिसी, न फस्सादयो’’ति अयमेत्थ अत्थो न गय्हति सञ्‍ञासीसेन देसनाति कत्वा, एवमिधापि ‘‘चित्तसङ्खारा निरुद्धा’’ति, ‘‘सञ्‍ञावेदयितनिरोधो’’ति च देसनासीसमेव। सब्बेपि पन चित्तचेतसिका तत्थ निरुज्झन्तेवाति अयमेत्थ अविपरीतो अत्थो वेदितब्बो, तथापुब्बाभिसङ्खारेन सब्बेसंयेव चित्तचेतसिकानं तत्थ निरुज्झनतो। एतेन यं पुब्बे ‘‘अञ्‍ञत्ता, तदभावतो’’ति च युत्तिवचनं, तदयुत्तं अधिप्पायानवबोधतोति दस्सितं होति। तेनाह ‘‘अत्थो हि पटिसरणं, न ब्यञ्‍जन’’न्ति।

    Kāyena saṅkharīyantīti kāyasaṅkhārā tappaṭibaddhavuttitāya. Vācaṃ saṅkharontīti vacīsaṅkhārā. Vitakketvā vicāretvā hi vācaṃ bhindati katheti. Cittena saṅkharīyantīti cittasaṅkhārā tappaṭibaddhavuttito. Cittasaṅkhāranirodhacodanāya rūpanirodho viya cittanirodho acodito tesaṃ tato aññattāti na cittasampayuttanirodho ekantiko vitakkādinirodhe tadabhāvato. Yaṃ pana vuttaṃ ‘‘vācā aniruddhā hotī’’ti, tampi na. Vācaṃ saṅkharontīti hi vacīsaṅkhārā, tesu niruddhesu kathaṃ vācāya anirodho. Cittaṃ pana niruddhesupi cittasaṅkhāresu tehi anabhisaṅkhatattā vitakkādinirodho viya pavattatiyevāti ayamettha parassa adhippāyo. Ānantariyakammaṃ kataṃ bhaveyya, cittassa aniruddhattā taṃ nissāya ca rūpadhammānaṃ anapagatattā te jīvanti eva nāmāti. Byañjane abhinivesaṃ akatvāti ‘‘cittasaṅkhārā niruddhā’’ti vacanato teva niruddhā, na cittanti evaṃ neyyatthaṃ suttaṃ ‘‘nītattha’’nti abhinivesaṃ akatvā. Ācariyānaṃ naye ṭhatvāti paramparāgatānaṃ ācariyānaṃ adhippāye ṭhatvāti attho. Upaparikkhitabboti suttantarāgamato suttantarapadassa aviparīto attho vīmaṃsitabbo. Yathā hi ‘‘asaññabhavo’’ti vacanato ‘‘saññāva tattha natthi, itare pana cittacetasikā santī’’ti ayamettha attho na gayhati. Yathā ca ‘‘nevasaññānāsaññāyatana’’nti vacanato ‘‘saññāva tattha tādisī, na phassādayo’’ti ayamettha attho na gayhati saññāsīsena desanāti katvā, evamidhāpi ‘‘cittasaṅkhārā niruddhā’’ti, ‘‘saññāvedayitanirodho’’ti ca desanāsīsameva. Sabbepi pana cittacetasikā tattha nirujjhantevāti ayamettha aviparīto attho veditabbo, tathāpubbābhisaṅkhārena sabbesaṃyeva cittacetasikānaṃ tattha nirujjhanato. Etena yaṃ pubbe ‘‘aññattā, tadabhāvato’’ti ca yuttivacanaṃ, tadayuttaṃ adhippāyānavabodhatoti dassitaṃ hoti. Tenāha ‘‘attho hi paṭisaraṇaṃ, na byañjana’’nti.

    उपहतानीति बाधितानि। मक्खितानीति धंसितानि। आरम्मणघट्टनाय इन्द्रियानं किलमथो चक्खुना भासुररूपसुखुमरजदस्सनेन विभावेतब्बो। तथा हि उण्हकाले पुरतो अग्गिम्हि जलन्ते खरस्सरे च पणवे आकोटिते अक्खीनि भेदानि विय न सहन्ति सोतानि ‘‘सिखरेन विय अभिहञ्‍ञन्ती’’ति वत्तारो होन्ति।

    Upahatānīti bādhitāni. Makkhitānīti dhaṃsitāni. Ārammaṇaghaṭṭanāya indriyānaṃ kilamatho cakkhunā bhāsurarūpasukhumarajadassanena vibhāvetabbo. Tathā hi uṇhakāle purato aggimhi jalante kharassare ca paṇave ākoṭite akkhīni bhedāni viya na sahanti sotāni ‘‘sikharena viya abhihaññantī’’ti vattāro honti.

    ४५८. रूपावचरचतुत्थज्झानमेव रूपविरागभावनावसेन पवत्तं अरूपज्झानन्ति नेवसञ्‍ञानासञ्‍ञायतनं विस्सज्‍जेन्तो धम्मसेनापति ‘‘सुखस्स च पहाना’’तिआदिना विस्सज्‍जेसि। अपगमनेन विगमेन पच्‍चया अपगमनपच्‍चया सुखादिप्पहानानि। अधिगमपच्‍चया पन कसिणेसु रूपावचरचतुत्थज्झानं हेट्ठिमा तयो च आरुप्पा। न हि सक्‍का तानि अनधिगन्त्वा नेवसञ्‍ञानासञ्‍ञायतनमधिगन्तुं। निरोधतो वुट्ठानकफलसमापत्तिन्ति निरोधतो वुट्ठानभूतं अनिच्‍चानुपस्सनासमुदागतफलसमापत्तिं। सा हि ‘‘अनिमित्ता चेतोविमुत्ती’’ति वुच्‍चति। यथा समथनिस्सन्दो अभिञ्‍ञा, मेत्ताकरुणामुदिताब्रह्मविहारनिस्सन्दो उपेक्खाब्रह्मविहारो, कसिणनिस्सन्दो आरुप्पा, समथविपस्सनानिस्सन्दो निरोधसमापत्ति, एवं विपस्सनाय निस्सन्दफलभूतं सामञ्‍ञफलन्ति आह ‘‘विपस्सनानिस्सन्दाय फलसमापत्तिया’’ति। आरम्मणा नाम सारम्मणधम्मानं विसेसतो उप्पत्तिनिमित्तन्ति आह ‘‘सब्बनिमित्तानन्ति रूपादीनं सब्बारम्मणान’’न्ति। नत्थि एत्थ किञ्‍चि सङ्खारनिमित्तन्ति अनिमित्ता, असङ्खता धातूति आह ‘‘सब्बनिमित्तापगताय निब्बानधातुया’’ति। फलसमापत्तिसहजातं मनसिकारं सन्धायाह, न आवज्‍जनमनसिकारं। न हेत्थ तस्स सम्भवो अनुलोमानन्तरं उप्पज्‍जनतो।

    458. Rūpāvacaracatutthajjhānameva rūpavirāgabhāvanāvasena pavattaṃ arūpajjhānanti nevasaññānāsaññāyatanaṃ vissajjento dhammasenāpati ‘‘sukhassa ca pahānā’’tiādinā vissajjesi. Apagamanena vigamena paccayā apagamanapaccayā sukhādippahānāni. Adhigamapaccayā pana kasiṇesu rūpāvacaracatutthajjhānaṃ heṭṭhimā tayo ca āruppā. Na hi sakkā tāni anadhigantvā nevasaññānāsaññāyatanamadhigantuṃ. Nirodhato vuṭṭhānakaphalasamāpattinti nirodhato vuṭṭhānabhūtaṃ aniccānupassanāsamudāgataphalasamāpattiṃ. Sā hi ‘‘animittā cetovimuttī’’ti vuccati. Yathā samathanissando abhiññā, mettākaruṇāmuditābrahmavihāranissando upekkhābrahmavihāro, kasiṇanissando āruppā, samathavipassanānissando nirodhasamāpatti, evaṃ vipassanāya nissandaphalabhūtaṃ sāmaññaphalanti āha ‘‘vipassanānissandāya phalasamāpattiyā’’ti. Ārammaṇā nāma sārammaṇadhammānaṃ visesato uppattinimittanti āha ‘‘sabbanimittānanti rūpādīnaṃ sabbārammaṇāna’’nti. Natthi ettha kiñci saṅkhāranimittanti animittā, asaṅkhatā dhātūti āha ‘‘sabbanimittāpagatāya nibbānadhātuyā’’ti. Phalasamāpattisahajātaṃ manasikāraṃ sandhāyāha, na āvajjanamanasikāraṃ. Na hettha tassa sambhavo anulomānantaraṃ uppajjanato.

    इमस्मिं ठानेति इध वुत्तनिरोधस्स आदिमज्झपरियोसानानं गहितानं इमस्मिं परियोसानस्स गहितट्ठाने। द्वीहि बलेहीति समथविपस्सनाबलेहि। तयो च सङ्खारानन्ति कायसङ्खारादीनं तिण्णं सङ्खारानं। सोळसहि ञाणचरियाहीति अनिच्‍चानुपस्सना, दुक्खा, अनत्ता, निब्बिदा, विरागा, निरोधा, पटिनिस्सग्गा, विवट्टानुपस्सना, सोतापत्तिमग्गो…पे॰… अरहत्तफलसमापत्तीति इमाहि सोळसहि ञाणचरियाहि। नवहि समाधिचरियाहीति पठमज्झानसमाधिआदीहि नवहि समाधिचरियाहि। यो यथावुत्तासु चरियासु पुग्गलस्स वसीभावो, सा वसीभावतापञ्‍ञा। अस्सा सा कथिताति योजना। विनिच्छयकथाति विनिच्छयवसेन पवत्ता अट्ठकथा कथिता। तस्मा विसुद्धिमग्गे (विसुद्धि॰ २.८६८-८६९) तंसंवण्णनायञ्‍च (विसुद्धि॰ महाटी॰ २.८६८) वुत्तनयेन वेदितब्बा।

    Imasmiṃ ṭhāneti idha vuttanirodhassa ādimajjhapariyosānānaṃ gahitānaṃ imasmiṃ pariyosānassa gahitaṭṭhāne. Dvīhi balehīti samathavipassanābalehi. Tayo ca saṅkhārānanti kāyasaṅkhārādīnaṃ tiṇṇaṃ saṅkhārānaṃ. Soḷasahi ñāṇacariyāhīti aniccānupassanā, dukkhā, anattā, nibbidā, virāgā, nirodhā, paṭinissaggā, vivaṭṭānupassanā, sotāpattimaggo…pe… arahattaphalasamāpattīti imāhi soḷasahi ñāṇacariyāhi. Navahi samādhicariyāhīti paṭhamajjhānasamādhiādīhi navahi samādhicariyāhi. Yo yathāvuttāsu cariyāsu puggalassa vasībhāvo, sā vasībhāvatāpaññā. Assā sā kathitāti yojanā. Vinicchayakathāti vinicchayavasena pavattā aṭṭhakathā kathitā. Tasmā visuddhimagge (visuddhi. 2.868-869) taṃsaṃvaṇṇanāyañca (visuddhi. mahāṭī. 2.868) vuttanayena veditabbā.

    वलञ्‍जनसमापत्ति अरियविहारवसेन विहरणसमापत्ति। ठितियाति एत्थ पबन्धट्ठिति अधिप्पेता, न खणट्ठिति। कस्मा? समापज्‍जनत्ता। तेनाह ‘‘ठितियाति चिरट्ठितत्थ’’न्ति। अद्धानपरिच्छेदोति एत्तकं कालं समापत्तिया वीतिनामेस्सामीति पगेव कालपरिच्छेदो। रूपादिनिमित्तवसेनाति कम्मकम्मनिमित्तगतिनिमित्तेसु यथारहं लब्भमानरूपादिनिमित्तवसेन। तत्थ यस्मा कम्मनिमित्ते छब्बिधम्पि आरम्मणं लब्भति, तस्मा ‘‘सब्बनिमित्तान’’न्ति वुत्तं, न सब्बेसं आरम्मणानं एकज्झं, एकन्ततो वा मनसिकातब्बतो। लक्खणवचनञ्हेतं यथा ‘‘दातब्बमेतं भेसज्‍जं, यदि मे ब्याधिता सियु’’न्ति।

    Valañjanasamāpatti ariyavihāravasena viharaṇasamāpatti. Ṭhitiyāti ettha pabandhaṭṭhiti adhippetā, na khaṇaṭṭhiti. Kasmā? Samāpajjanattā. Tenāha ‘‘ṭhitiyāti ciraṭṭhitattha’’nti. Addhānaparicchedoti ettakaṃ kālaṃ samāpattiyā vītināmessāmīti pageva kālaparicchedo. Rūpādinimittavasenāti kammakammanimittagatinimittesu yathārahaṃ labbhamānarūpādinimittavasena. Tattha yasmā kammanimitte chabbidhampi ārammaṇaṃ labbhati, tasmā ‘‘sabbanimittāna’’nti vuttaṃ, na sabbesaṃ ārammaṇānaṃ ekajjhaṃ, ekantato vā manasikātabbato. Lakkhaṇavacanañhetaṃ yathā ‘‘dātabbametaṃ bhesajjaṃ, yadi me byādhitā siyu’’nti.

    ४५९. नीलम्पि सञ्‍जानातीतिआदिना नीलादिग्गहणमुखेन तंवण्णानं सत्तानं सञ्‍जाननं अवेरादिभावमनसिकरणं जोतितन्ति आह ‘‘एतस्मिञ्हि ठाने अप्पमाणा चेतोविमुत्ति कथिता’’ति। एत्थ आकिञ्‍चञ्‍ञं कथितन्ति सम्बन्धो। ‘‘एत्थ सुञ्‍ञता’’ति, ‘‘एत्थ अनिमित्ता’’ति एत्थापि एसेव नयो। न्ति ‘‘इध अञ्‍ञं अभिनवं नाम नत्थी’’तिआदिना वुत्तं अत्थवचनं। एताति अप्पमाणचेतोविमुत्तिआदयो। एकनामकाति एकेकनामका, ये नानाब्यञ्‍जनाति अधिप्पेता। एको धम्मोति अरहत्तफलसमापत्ति। चतुनामकोति अप्पमाणचेतोविमुत्तिआदिनामको। एतन्ति एतमत्थं। अप्पमाणाति अनोधिसो, ओधिसोपि वा ‘‘एत्तका’’ति अपरिमिता। असेसेत्वाति असुभसमापत्ति विय एकस्सेव अग्गहणतो।

    459.Nīlampi sañjānātītiādinā nīlādiggahaṇamukhena taṃvaṇṇānaṃ sattānaṃ sañjānanaṃ averādibhāvamanasikaraṇaṃ jotitanti āha ‘‘etasmiñhi ṭhāne appamāṇā cetovimutti kathitā’’ti. Ettha ākiñcaññaṃ kathitanti sambandho. ‘‘Ettha suññatā’’ti, ‘‘ettha animittā’’ti etthāpi eseva nayo. Nti ‘‘idha aññaṃ abhinavaṃ nāma natthī’’tiādinā vuttaṃ atthavacanaṃ. Etāti appamāṇacetovimuttiādayo. Ekanāmakāti ekekanāmakā, ye nānābyañjanāti adhippetā. Eko dhammoti arahattaphalasamāpatti. Catunāmakoti appamāṇacetovimuttiādināmako. Etanti etamatthaṃ. Appamāṇāti anodhiso, odhisopi vā ‘‘ettakā’’ti aparimitā. Asesetvāti asubhasamāpatti viya ekasseva aggahaṇato.

    किञ्‍चापि असुभनिमित्तारम्मणम्पि किञ्‍चनं होति, आरम्मणसङ्घट्टनस्स किञ्‍चनस्स असुभसमापत्तीनम्पि पटिभागनिमित्तसङ्खातं आरम्मणं सबिम्बं विय विग्गहं किञ्‍चनं हुत्वा उपट्ठाति, न तथा इमस्साति। ननु ब्रह्मविहारपठमारुप्पानम्पि पटिभागनिमित्तभूतं किञ्‍चि आरम्मणं नत्थीति? सच्‍चं नत्थि, अयं पन पठमारुप्पविञ्‍ञाणं विय न पटिभागनिमित्तभूतआरम्मणताय एवं वुत्ता। अत्तेनाति अत्तना। भवति एतेन अत्ताति अभिधानं बुद्धि चाति भावो, अत्ता। भाव-सद्दोपि अत्तपरियायोति आह ‘‘भावपोसपुग्गलादिसङ्खातेना’’ति। नेसं अप्पमाणसमाधिआदीनं चतुन्‍नं। ‘‘नानता पाकटावा’’ति वुत्तं नानत्तं भूमितो आरम्मणतो च दस्सेतुं ‘‘अत्थो पना’’तिआदि वुत्तं। परित्तादिभावेन अतीतादिभावेन अज्झत्तादिभावेन च न वत्तब्बं आरम्मणं एतिस्साति नवत्तब्बारम्मणा निब्बानारम्मणफलसमापत्तिभावतो।

    Kiñcāpi asubhanimittārammaṇampi kiñcanaṃ hoti, ārammaṇasaṅghaṭṭanassa kiñcanassa asubhasamāpattīnampi paṭibhāganimittasaṅkhātaṃ ārammaṇaṃ sabimbaṃ viya viggahaṃ kiñcanaṃ hutvā upaṭṭhāti, na tathā imassāti. Nanu brahmavihārapaṭhamāruppānampi paṭibhāganimittabhūtaṃ kiñci ārammaṇaṃ natthīti? Saccaṃ natthi, ayaṃ pana paṭhamāruppaviññāṇaṃ viya na paṭibhāganimittabhūtaārammaṇatāya evaṃ vuttā. Attenāti attanā. Bhavati etena attāti abhidhānaṃ buddhi cāti bhāvo, attā. Bhāva-saddopi attapariyāyoti āha ‘‘bhāvaposapuggalādisaṅkhātenā’’ti. Nesaṃ appamāṇasamādhiādīnaṃ catunnaṃ. ‘‘Nānatā pākaṭāvā’’ti vuttaṃ nānattaṃ bhūmito ārammaṇato ca dassetuṃ ‘‘attho panā’’tiādi vuttaṃ. Parittādibhāvena atītādibhāvena ajjhattādibhāvena ca na vattabbaṃ ārammaṇaṃ etissāti navattabbārammaṇā nibbānārammaṇaphalasamāpattibhāvato.

    एत्तकोति रागादीहि संकिलिट्ठताय एत्तकप्पमाणो, उत्तानो परित्तचेतसोति अत्थो। निब्बानम्पि अप्पमाणमेव पमाणकरणानं अभावेनाति आनेत्वा सम्बन्धो। अकुप्पाति अरहत्तफलचेतोविमुत्ति पटिपक्खेहि अकोपनीयताय। किञ्‍चतीति कत्तरि पठितो धातु मद्दनत्थोति आह ‘‘किञ्‍चति मद्दती’’ति। तस्स पयोगं दस्सेतुं ‘‘मनुस्सा किरा’’तिआदि वुत्तं।

    Ettakoti rāgādīhi saṃkiliṭṭhatāya ettakappamāṇo, uttāno parittacetasoti attho. Nibbānampi appamāṇameva pamāṇakaraṇānaṃ abhāvenāti ānetvā sambandho. Akuppāti arahattaphalacetovimutti paṭipakkhehi akopanīyatāya. Kiñcatīti kattari paṭhito dhātu maddanatthoti āha ‘‘kiñcati maddatī’’ti. Tassa payogaṃ dassetuṃ ‘‘manussā kirā’’tiādi vuttaṃ.

    समूहादिघनवसेन सकिच्‍चपरिच्छेदताय च सविग्गहा विय उपट्ठिता सङ्खारा निच्‍चादिग्गाहस्स वत्थुताय ‘‘निच्‍चनिमित्तं सुखादिनिमित्त’’न्ति च वुच्‍चति। विपस्सना पन तत्थ घनविनिब्भोगं करोन्ती निच्‍चादिग्गाहं विधमेन्ती ‘‘निमित्तं समुग्घातेती’’ति वुत्ता घननिमित्तस्स आरम्मणभूतस्स अभावा। न गहिताति एकत्थपदनिद्देसे पाळियं कस्मा न गहिता? साति सुञ्‍ञता चेतोविमुत्ति। सब्बत्थाति अप्पमाणाचेतोविमुत्तिआदिनिद्देसेसु। आरम्मणवसेनाति आरम्मणवसेनपि एकत्था, न केवलं सभावसरसतोव। इमिना परियायेनाति अप्पमाणतोतिआदिना आरम्मणतो लद्धपरियायेन। अञ्‍ञस्मिं पन ठानेति आकिञ्‍चञ्‍ञादिसद्दपवत्तिहेतुतो अञ्‍ञेन हेतुना अप्पमाणातिसद्दप्पवत्तियं एतस्स चेतोविमुत्तिया होन्ति। एस नयो सेसेसुपि। इमिना परियायेनाति इमिना ताय ताय समञ्‍ञाय वोहरितब्बतापरियायेन। सच्‍चानं दस्सनमुखेन वट्टवसेन उट्ठितदेसनं अरहत्तेन कूटं गण्हन्तो यथानुसन्धिनाव देसनं निट्ठपेसि। यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्‍ञेय्यमेव।

    Samūhādighanavasena sakiccaparicchedatāya ca saviggahā viya upaṭṭhitā saṅkhārā niccādiggāhassa vatthutāya ‘‘niccanimittaṃ sukhādinimitta’’nti ca vuccati. Vipassanā pana tattha ghanavinibbhogaṃ karontī niccādiggāhaṃ vidhamentī ‘‘nimittaṃ samugghātetī’’ti vuttā ghananimittassa ārammaṇabhūtassa abhāvā. Na gahitāti ekatthapadaniddese pāḷiyaṃ kasmā na gahitā? ti suññatā cetovimutti. Sabbatthāti appamāṇācetovimuttiādiniddesesu. Ārammaṇavasenāti ārammaṇavasenapi ekatthā, na kevalaṃ sabhāvasarasatova. Iminā pariyāyenāti appamāṇatotiādinā ārammaṇato laddhapariyāyena. Aññasmiṃ pana ṭhāneti ākiñcaññādisaddapavattihetuto aññena hetunā appamāṇātisaddappavattiyaṃ etassa cetovimuttiyā honti. Esa nayo sesesupi. Iminā pariyāyenāti iminā tāya tāya samaññāya voharitabbatāpariyāyena. Saccānaṃ dassanamukhena vaṭṭavasena uṭṭhitadesanaṃ arahattena kūṭaṃ gaṇhanto yathānusandhināva desanaṃ niṭṭhapesi. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

    महावेदल्‍लसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Mahāvedallasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ३. महावेदल्‍लसुत्तं • 3. Mahāvedallasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. महावेदल्‍लसुत्तवण्णना • 3. Mahāvedallasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact