Library / Tipiṭaka / तिपिटक • Tipiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi

    मानत्तारहमूलायपटिकस्सना

    Mānattārahamūlāyapaṭikassanā

    ११२. सो परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्‍जि सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं अप्पटिच्छन्‍नं। सो भिक्खूनं आरोचेसि – ‘‘अहं, आवुसो, एकं आपत्तिं आपज्‍जिं सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं पञ्‍चाहप्पटिच्छन्‍नं। सोहं सङ्घं एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया पञ्‍चाहप्पटिच्छन्‍नाय पञ्‍चाहपरिवासं याचिं। तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया पञ्‍चाहप्पटिच्छन्‍नाय पञ्‍चाहपरिवासं अदासि। सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्‍जिं सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं अप्पटिच्छन्‍नं। सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया अप्पटिच्छन्‍नाय मूलायपटिकस्सनं याचिं। तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया अप्पटिच्छन्‍नाय मूलाय पटिकस्सि। सोहं परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्‍जिं सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं अप्पटिच्छन्‍नं। कथं नु खो मया पटिपज्‍जितब्ब’’न्ति? भगवतो एतमत्थं आरोचेसुं। ‘‘तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया अप्पटिच्छन्‍नाय मूलाय पटिकस्सतु। एवञ्‍च पन, भिक्खवे, मूलाय पटिकस्सितब्बो –

    112. So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. So bhikkhūnaṃ ārocesi – ‘‘ahaṃ, āvuso, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ. Sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya pañcāhaparivāsaṃ yāciṃ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā pañcāhappaṭicchannāya pañcāhaparivāsaṃ adāsi. Sohaṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. Sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāyapaṭikassanaṃ yāciṃ. Taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāya paṭikassi. Sohaṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. Kathaṃ nu kho mayā paṭipajjitabba’’nti? Bhagavato etamatthaṃ ārocesuṃ. ‘‘Tena hi, bhikkhave, saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāya paṭikassatu. Evañca pana, bhikkhave, mūlāya paṭikassitabbo –

    ‘‘तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे॰… एवमस्स वचनीयो – ‘अहं, भन्ते, एकं आपत्तिं आपज्‍जिं सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं पञ्‍चाहप्पटिच्छन्‍नं…पे॰… सोहं परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्‍जिं सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं अप्पटिच्छन्‍नं। सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया अप्पटिच्छन्‍नाय मूलायपटिकस्सनं याचामी’ति। दुतियम्पि याचितब्बा। ततियम्पि याचितब्बा। ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –

    ‘‘Tena, bhikkhave, udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā…pe… evamassa vacanīyo – ‘ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ…pe… sohaṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. Sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāyapaṭikassanaṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

    ११३. ‘‘सुणातु मे, भन्ते, सङ्घो। अयं उदायी भिक्खु एकं आपत्तिं आपज्‍जि सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं पञ्‍चाहप्पटिच्छन्‍नं…पे॰… सो परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्‍जि सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं अप्पटिच्छन्‍नं। सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया अप्पटिच्छन्‍नाय मूलायपटिकस्सनं याचति। यदि सङ्घस्स पत्तकल्‍लं, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया अप्पटिच्छन्‍नाय मूलाय पटिकस्सेय्य। एसा ञत्ति।

    113. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ…pe… so parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāyapaṭikassanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

    ‘‘सुणातु मे, भन्ते, सङ्घो। अयं उदायी भिक्खु एकं आपत्तिं आपज्‍जि सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं पञ्‍चाहप्पटिच्छन्‍नं…पे॰… सो परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्‍जि सञ्‍चेतनिकं सुक्‍कविस्सट्ठिं अप्पटिच्छन्‍नं। सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया अप्पटिच्छन्‍नाय मूलायपटिकस्सनं याचति । सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया अप्पटिच्छन्‍नाय मूलाय पटिकस्सति। यस्सायस्मतो खमति उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया अप्पटिच्छन्‍नाय मूलायपटिकस्सना, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य।

    ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ pañcāhappaṭicchannaṃ…pe… so parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ. So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāyapaṭikassanaṃ yācati . Saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāyapaṭikassanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.

    ‘‘दुतियम्पि एतमत्थं वदामि…पे॰… ततियम्पि एतमत्थं वदामि…पे॰…।

    ‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

    ‘‘पटिकस्सितो सङ्घेन उदायी भिक्खु अन्तरा एकिस्सा आपत्तिया सञ्‍चेतनिकाय सुक्‍कविस्सट्ठिया अप्पटिच्छन्‍नाय मूलायपटिकस्सना। खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति।

    ‘‘Paṭikassito saṅghena udāyī bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā appaṭicchannāya mūlāyapaṭikassanā. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact