A World of Knowledge
    Library / Tipiṭaka / तिपिटक • Tipiṭaka / विमानवत्थु-अट्ठकथा • Vimānavatthu-aṭṭhakathā

    ४. मञ्‍जिट्ठकवग्गो

    4. Mañjiṭṭhakavaggo

    १. मञ्‍जिट्ठकविमानवण्णना

    1. Mañjiṭṭhakavimānavaṇṇanā

    मञ्‍जिट्ठकवग्गे मञ्‍जिट्ठके विमानस्मिन्ति मञ्‍जिट्ठकविमानं। तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने। तत्थ अञ्‍ञतरो उपासको भगवन्तं निमन्तेत्वा अनन्तरविमाने वुत्तनयेनेव मण्डपं सज्‍जेत्वा तत्थ निसिन्‍नं सत्थारं पूजेत्वा दानं देति। तेन च समयेन अञ्‍ञतरा कुलदासी अन्धवने सुपुप्फितं सालरुक्खं दिस्वा तत्थ पुप्फानि गहेत्वा हीरेहि आवुणित्वा वटंसके कत्वा पुन बहूनि मुत्तपुप्फानि अग्गपुप्फानि च गहेत्वा नगरं पविट्ठा। तस्मिं मण्डपे युगन्धरपब्बतकुच्छिं ओभासयमानं बालसूरियं विय छब्बण्णबुद्धरंसियो विस्सज्‍जेत्वा निसिन्‍नं, भगवन्तं दिस्वा पसन्‍नचित्ता तेहि पुप्फेहि पूजेन्ती वटंसकानि आसनस्स समन्ततो ठपेत्वा इतरानि च पुप्फानि ओकिरित्वा सक्‍कच्‍चं वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा अगमासि। सा अपरभागे कालं कत्वा तावतिंसभवने निब्बत्ति, तत्थ तस्सा रत्तफलिकमयं विमानं, तस्स च पुरतो सुवण्णवालुकासन्थतभूमिभागं महन्तं सालवनं पातुरहोसि। सा यदा विमानतो निक्खमित्वा सालवनं पविसति, तदा सालसाखा ओनमित्वा तस्सा उपरि कुसुमानि ओकिरन्ति। तं आयस्मा महामोग्गल्‍लानो हेट्ठा वुत्तनयेन उपगन्त्वा इमाहि गाथाहि कतकम्मं पुच्छि –

    Mañjiṭṭhakavagge mañjiṭṭhake vimānasminti mañjiṭṭhakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tattha aññataro upāsako bhagavantaṃ nimantetvā anantaravimāne vuttanayeneva maṇḍapaṃ sajjetvā tattha nisinnaṃ satthāraṃ pūjetvā dānaṃ deti. Tena ca samayena aññatarā kuladāsī andhavane supupphitaṃ sālarukkhaṃ disvā tattha pupphāni gahetvā hīrehi āvuṇitvā vaṭaṃsake katvā puna bahūni muttapupphāni aggapupphāni ca gahetvā nagaraṃ paviṭṭhā. Tasmiṃ maṇḍape yugandharapabbatakucchiṃ obhāsayamānaṃ bālasūriyaṃ viya chabbaṇṇabuddharaṃsiyo vissajjetvā nisinnaṃ, bhagavantaṃ disvā pasannacittā tehi pupphehi pūjentī vaṭaṃsakāni āsanassa samantato ṭhapetvā itarāni ca pupphāni okiritvā sakkaccaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā agamāsi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti, tattha tassā rattaphalikamayaṃ vimānaṃ, tassa ca purato suvaṇṇavālukāsanthatabhūmibhāgaṃ mahantaṃ sālavanaṃ pāturahosi. Sā yadā vimānato nikkhamitvā sālavanaṃ pavisati, tadā sālasākhā onamitvā tassā upari kusumāni okiranti. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayena upagantvā imāhi gāthāhi katakammaṃ pucchi –

    ६८९.

    689.

    ‘‘मञ्‍जिट्ठके विमानस्मिं, सोण्णवालुकसन्थते।

    ‘‘Mañjiṭṭhake vimānasmiṃ, soṇṇavālukasanthate;

    पञ्‍चङ्गिकेन तूरियेन, रमसि सुप्पवादिते॥

    Pañcaṅgikena tūriyena, ramasi suppavādite.

    ६९०.

    690.

    ‘‘तम्हा विमाना ओरुय्ह, निम्मिता रतनामया।

    ‘‘Tamhā vimānā oruyha, nimmitā ratanāmayā;

    ओगाहसि सालवनं, पुप्फितं सब्बकालिकं॥

    Ogāhasi sālavanaṃ, pupphitaṃ sabbakālikaṃ.

    ६९१.

    691.

    ‘‘यस्स यस्सेव सालस्स, मूले तिट्ठसि देवते।

    ‘‘Yassa yasseva sālassa, mūle tiṭṭhasi devate;

    सो सो मुञ्‍चति पुप्फानि, ओनमित्वा दुमुत्तमो॥

    So so muñcati pupphāni, onamitvā dumuttamo.

    ६९२.

    692.

    ‘‘वातेरितं सालवनं, आधुतं दिजसेवितं।

    ‘‘Vāteritaṃ sālavanaṃ, ādhutaṃ dijasevitaṃ;

    वाति गन्धो दिसा सब्बा, रुक्खो मञ्‍जूसको यथा॥

    Vāti gandho disā sabbā, rukkho mañjūsako yathā.

    ६९३.

    693.

    ‘‘घायसे तं सुचिगन्धं, रूपं पस्ससि अमानुसं।

    ‘‘Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;

    देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति॥

    Devate pucchitācikkha, kissa kammassidaṃ phala’’nti.

    ६८९. तत्थ मञ्‍जिट्ठके विमानस्मिन्ति रत्तफलिकमये विमाने। सिन्दुवारकणवीरमकुलसदिसवण्णञ्हि ‘‘मञ्‍जिट्ठक’’न्ति वुच्‍चति। सोण्णवालुकसन्थतेति समन्ततो विप्पकिण्णाहि सुवण्णवालुकाहि सन्थतभूमिभागे। रमसि सुप्पवादितेति सुट्ठु पवादितेन पञ्‍चङ्गिकेन तूरियेन अभिरमसि।

    689. Tattha mañjiṭṭhake vimānasminti rattaphalikamaye vimāne. Sinduvārakaṇavīramakulasadisavaṇṇañhi ‘‘mañjiṭṭhaka’’nti vuccati. Soṇṇavālukasanthateti samantato vippakiṇṇāhi suvaṇṇavālukāhi santhatabhūmibhāge. Ramasi suppavāditeti suṭṭhu pavāditena pañcaṅgikena tūriyena abhiramasi.

    ६९०. निमित्ता रतनामयाति तव सुचरितसिप्पिना अभिनिम्मिता रतनमया विमाना। ओगाहसीति पविससि। सब्बकालिकन्ति सब्बकाले सुखं सब्बउतुसप्पायं, सब्बकाले पुप्फनकं वा।

    690.Nimittāratanāmayāti tava sucaritasippinā abhinimmitā ratanamayā vimānā. Ogāhasīti pavisasi. Sabbakālikanti sabbakāle sukhaṃ sabbautusappāyaṃ, sabbakāle pupphanakaṃ vā.

    ६९२. वातेरितन्ति यथा पुप्फानि ओकिरन्ति, एवं वातेन ईरितं चलितं। आधुतन्ति मन्देन मालुतेन सणिकसणिकं विधूपयमानं। दिजसेवितन्ति मयूरकोकिलादिसकुणसङ्घेहि उपसेवितं।

    692.Vāteritanti yathā pupphāni okiranti, evaṃ vātena īritaṃ calitaṃ. Ādhutanti mandena mālutena saṇikasaṇikaṃ vidhūpayamānaṃ. Dijasevitanti mayūrakokilādisakuṇasaṅghehi upasevitaṃ.

    एवं थेरेन पुट्ठा सा देवता इमाहि गाथाहि ब्याकासि –

    Evaṃ therena puṭṭhā sā devatā imāhi gāthāhi byākāsi –

    ६९४.

    694.

    ‘‘अहं मनुस्सेसु मनुस्सभूता, दासी अयिरकुले अहुं।

    ‘‘Ahaṃ manussesu manussabhūtā, dāsī ayirakule ahuṃ;

    बुद्धं निसिन्‍नं दिस्वान, सालपुप्फेहि ओकिरिं॥

    Buddhaṃ nisinnaṃ disvāna, sālapupphehi okiriṃ.

    ६९५.

    695.

    ‘‘वटंसकञ्‍च सुकतं, सालपुप्फमयं अहं।

    ‘‘Vaṭaṃsakañca sukataṃ, sālapupphamayaṃ ahaṃ;

    बुद्धस्स उपनामेसिं, पसन्‍ना सेहि पाणिभि॥

    Buddhassa upanāmesiṃ, pasannā sehi pāṇibhi.

    ६९६.

    696.

    ‘‘ताहं कम्मं करित्वान, कुसलं बुद्धवण्णितं।

    ‘‘Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;

    अपेतसोका सुखिता, सम्पमोदामनामया’’ति॥

    Apetasokā sukhitā, sampamodāmanāmayā’’ti.

    ६९४-५. तत्थ अयिरकुलेति अय्यकुले, सामिकगेहेति अत्थो। अहुन्ति अहोसिं। ओकिरिन्ति पुप्फेहि विप्पकिरिं। उपनामेसिन्ति पूजावसेन उपनामेसिं। सेसं वुत्तनयमेव।

    694-5. Tattha ayirakuleti ayyakule, sāmikageheti attho. Ahunti ahosiṃ. Okirinti pupphehi vippakiriṃ. Upanāmesinti pūjāvasena upanāmesiṃ. Sesaṃ vuttanayameva.

    अथायस्मा महामोग्गल्‍लानो सपरिवाराय तस्सा देवताय धम्मं देसेत्वा मनुस्सलोकं आगन्त्वा भगवतो तमत्थं निवेदेसि। भगवा तं अट्ठुप्पत्तिं कत्वा सम्पत्तमहाजनस्स धम्मं देसेसि। देसना सदेवकस्स लोकस्स सात्थिका अहोसीति।

    Athāyasmā mahāmoggallāno saparivārāya tassā devatāya dhammaṃ desetvā manussalokaṃ āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi. Desanā sadevakassa lokassa sātthikā ahosīti.

    मञ्‍जिट्ठकविमानवण्णना निट्ठिता।

    Mañjiṭṭhakavimānavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / विमानवत्थुपाळि • Vimānavatthupāḷi / १. मञ्‍जिट्ठकविमानवत्थु • 1. Mañjiṭṭhakavimānavatthu


    © 1991-2025 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact