A World of Knowledge
    Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरीगाथा-अट्ठकथा • Therīgāthā-aṭṭhakathā

    ११. मुत्ताथेरीगाथावण्णना

    11. Muttātherīgāthāvaṇṇanā

    सुमुत्ता साधुमुत्ताम्हीतिआदिका मुत्ताथेरिया गाथा। अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे कोसलजनपदे ओघातकस्स नाम दलिद्दब्राह्मणस्स धीता हुत्वा निब्बत्ति, तं वयप्पत्तकाले मातापितरो एकस्स खुज्‍जब्राह्मणस्स अदंसु। सा तेन घरावासं अरोचन्ती तं अनुजानापेत्वा पब्बजित्वा विपस्सनाय कम्मं करोति। तस्सा बहिद्धारम्मणेसु चित्तं विधावति, सा तं निग्गण्हन्ती ‘‘सुमुत्ता साधुमुत्ताम्ही’’ति गाथं वदन्तीयेव विपस्सनं उस्सुक्‍कापेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि। तेन वुत्तं अपदाने

    Sumuttāsādhumuttāmhītiādikā muttātheriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde kosalajanapade oghātakassa nāma daliddabrāhmaṇassa dhītā hutvā nibbatti, taṃ vayappattakāle mātāpitaro ekassa khujjabrāhmaṇassa adaṃsu. Sā tena gharāvāsaṃ arocantī taṃ anujānāpetvā pabbajitvā vipassanāya kammaṃ karoti. Tassā bahiddhārammaṇesu cittaṃ vidhāvati, sā taṃ niggaṇhantī ‘‘sumuttā sādhumuttāmhī’’ti gāthaṃ vadantīyeva vipassanaṃ ussukkāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne

    ‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा।

    ‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

    पाणिने अनुगण्हन्तो, पिण्डाय पाविसी पुरं॥

    Pāṇine anugaṇhanto, piṇḍāya pāvisī puraṃ.

    ‘‘तस्स आगच्छतो सत्थु, सब्बे नगरवासिनो।

    ‘‘Tassa āgacchato satthu, sabbe nagaravāsino;

    हट्ठतुट्ठा समागन्त्वा, वालिका आकिरिंसु ते॥

    Haṭṭhatuṭṭhā samāgantvā, vālikā ākiriṃsu te.

    ‘‘वीथिसम्मज्‍जनं कत्वा, कदलिपुण्णकद्धजे।

    ‘‘Vīthisammajjanaṃ katvā, kadalipuṇṇakaddhaje;

    धूमं चुण्णञ्‍च मासञ्‍च, सक्‍कारं कच्‍च सत्थुनो॥

    Dhūmaṃ cuṇṇañca māsañca, sakkāraṃ kacca satthuno.

    ‘‘मण्डपं पटियादेत्वा, निमन्तेत्वा विनायकं।

    ‘‘Maṇḍapaṃ paṭiyādetvā, nimantetvā vināyakaṃ;

    महादानं ददित्वान, सम्बोधिं अभिपत्थयि॥

    Mahādānaṃ daditvāna, sambodhiṃ abhipatthayi.

    ‘‘पदुमुत्तरो महावीरो, हारको सब्बपाणिनं।

    ‘‘Padumuttaro mahāvīro, hārako sabbapāṇinaṃ;

    अनुमोदनियं कत्वा, ब्याकासि अग्गपुग्गलो॥

    Anumodaniyaṃ katvā, byākāsi aggapuggalo.

    ‘‘सतसहस्से अतिक्‍कन्ते, कप्पो हेस्सति भद्दको।

    ‘‘Satasahasse atikkante, kappo hessati bhaddako;

    भवाभवे सुखं लद्धा, पापुणिस्ससि बोधियं॥

    Bhavābhave sukhaṃ laddhā, pāpuṇissasi bodhiyaṃ.

    ‘‘हत्थकम्मञ्‍च ये केचि, कतावी नरनारियो।

    ‘‘Hatthakammañca ye keci, katāvī naranāriyo;

    अनागतम्हि अद्धाने, सब्बा हेस्सन्ति सम्मुखा॥

    Anāgatamhi addhāne, sabbā hessanti sammukhā.

    ‘‘तेन कम्मविपाकेन, चेतनापणिधीहि च।

    ‘‘Tena kammavipākena, cetanāpaṇidhīhi ca;

    उप्पन्‍नदेवभवने, तुय्हं ता परिचारिका॥

    Uppannadevabhavane, tuyhaṃ tā paricārikā.

    ‘‘दिब्बं सुखमसङ्ख्येय्यं, मानुसञ्‍च असङ्खियं।

    ‘‘Dibbaṃ sukhamasaṅkhyeyyaṃ, mānusañca asaṅkhiyaṃ;

    अनुभोन्ति चिरं कालं, संसरिम्ह भवाभवे॥

    Anubhonti ciraṃ kālaṃ, saṃsarimha bhavābhave.

    ‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा।

    ‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

    सुखुमाला मनुस्सेसु, अथो देवपुरेसु च॥

    Sukhumālā manussesu, atho devapuresu ca.

    ‘‘रूपं भोगं यसं आयुं, अथो कित्तिसुखं पियं।

    ‘‘Rūpaṃ bhogaṃ yasaṃ āyuṃ, atho kittisukhaṃ piyaṃ;

    लभामि सततं सब्बं, सुकतं कम्मसम्पदं॥

    Labhāmi satataṃ sabbaṃ, sukataṃ kammasampadaṃ.

    ‘‘पच्छिमे भवे सम्पत्ते, जाताहं ब्राह्मणे कुले।

    ‘‘Pacchime bhave sampatte, jātāhaṃ brāhmaṇe kule;

    सुखुमालहत्थपादा , रमणिये निवेसने॥

    Sukhumālahatthapādā , ramaṇiye nivesane.

    ‘‘सब्बकालम्पि पथवी, न पस्सामनलङ्कतं।

    ‘‘Sabbakālampi pathavī, na passāmanalaṅkataṃ;

    चिक्खल्‍लभूमिं असुचिं, न पस्सामि कुदाचनं॥

    Cikkhallabhūmiṃ asuciṃ, na passāmi kudācanaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा उदानेन्ती –

    Arahattaṃ pana patvā udānentī –

    ११.

    11.

    ‘‘सुमुत्ता साधुमुत्ताम्हि, तीहि खुज्‍जेहि मुत्तिया।

    ‘‘Sumuttā sādhumuttāmhi, tīhi khujjehi muttiyā;

    उदुक्खलेन मुसलेन, पतिना खुज्‍जकेन च।

    Udukkhalena musalena, patinā khujjakena ca;

    मुत्ताम्हि जातिमरणा, भवनेत्ति समूहता’’ति॥ – इमं गाथं अभासि।

    Muttāmhi jātimaraṇā, bhavanetti samūhatā’’ti. – imaṃ gāthaṃ abhāsi;

    तत्थ सुमुत्ताति सुट्ठु मुत्ता। साधुमुत्ताम्हीति साधु सम्मदेव मुत्ता अम्हि। कुतो पन सुमुत्ता साधुमुत्ताति आह ‘‘तीहि खुज्‍जेहि मुत्तिया’’ति, तीहि वङ्ककेहि परिमुत्तियाति अत्थो। इदानि तानि सरूपतो दस्सेन्ती ‘‘उदुक्खलेन मुसलेन, पतिना खुज्‍जकेन चा’’ति आह। उदुक्खले हि धञ्‍ञं पक्खिपन्तिया परिवत्तेन्तिया मुसलेन कोट्टेन्तिया च पिट्ठि ओनामेतब्बा होतीति खुज्‍जकरणहेतुताय तदुभयं ‘‘खुज्‍ज’’न्ति वुत्तं। सामिको पनस्सा खुज्‍जो एव। इदानि यस्सा मुत्तिया निदस्सनवसेन तीहि खुज्‍जेहि मुत्ति वुत्ता। तमेव दस्सेन्ती ‘‘मुत्ताम्हि जातिमरणा’’ति वत्वा तत्थ कारणमाह ‘‘भवनेत्ति समूहता’’ति। तस्सत्थो – न केवलमहं तीहि खुज्‍जेहि एव मुत्ता, अथ खो सब्बस्मा जातिमरणापि, यस्मा सब्बस्सापि भवस्स नेत्ति नायिका तण्हा अग्गमग्गेन मया समुग्घाटिताति।

    Tattha sumuttāti suṭṭhu muttā. Sādhumuttāmhīti sādhu sammadeva muttā amhi. Kuto pana sumuttā sādhumuttāti āha ‘‘tīhi khujjehi muttiyā’’ti, tīhi vaṅkakehi parimuttiyāti attho. Idāni tāni sarūpato dassentī ‘‘udukkhalena musalena, patinā khujjakena cā’’ti āha. Udukkhale hi dhaññaṃ pakkhipantiyā parivattentiyā musalena koṭṭentiyā ca piṭṭhi onāmetabbā hotīti khujjakaraṇahetutāya tadubhayaṃ ‘‘khujja’’nti vuttaṃ. Sāmiko panassā khujjo eva. Idāni yassā muttiyā nidassanavasena tīhi khujjehi mutti vuttā. Tameva dassentī ‘‘muttāmhi jātimaraṇā’’ti vatvā tattha kāraṇamāha ‘‘bhavanetti samūhatā’’ti. Tassattho – na kevalamahaṃ tīhi khujjehi eva muttā, atha kho sabbasmā jātimaraṇāpi, yasmā sabbassāpi bhavassa netti nāyikā taṇhā aggamaggena mayā samugghāṭitāti.

    मुत्ताथेरीगाथावण्णना निट्ठिता।

    Muttātherīgāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरीगाथापाळि • Therīgāthāpāḷi / ११. मुत्ताथेरीगाथा • 11. Muttātherīgāthā


    © 1991-2025 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact