Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ८. नळकपानसुत्तवण्णना

    8. Naḷakapānasuttavaṇṇanā

    १६६. यत्थ बोधिसत्तपमुखो वानरो नळकेन पानीयं पिवि, सा पोक्खरणी, तस्सामन्तो भूमिप्पदेसो, तत्थ निविट्ठगामो च ‘‘नळकपान’’न्तेव पञ्‍ञायित्थ, इध पन गामो अधिप्पेतोति आह ‘‘नळकपानेति एवंनामके गामे’’ति। इदानि तमत्थं आगमनतो पट्ठाय दस्सेतुं ‘‘पुब्बे किरा’’ति आरद्धं। पञ्‍ञवाति इतिकत्तब्बताय पञ्‍ञाय पञ्‍ञवा।

    166. Yattha bodhisattapamukho vānaro naḷakena pānīyaṃ pivi, sā pokkharaṇī, tassāmanto bhūmippadeso, tattha niviṭṭhagāmo ca ‘‘naḷakapāna’’nteva paññāyittha, idha pana gāmo adhippetoti āha ‘‘naḷakapāneti evaṃnāmake gāme’’ti. Idāni tamatthaṃ āgamanato paṭṭhāya dassetuṃ ‘‘pubbe kirā’’ti āraddhaṃ. Paññavāti itikattabbatāya paññāya paññavā.

    थूलदीघबहुलभावेन महतीहि दाठिकाहि समन्‍नागतत्ता महादाठिको। ‘‘उदकरक्खसो अह’’न्ति वत्वा वानरानं कञ्‍चि अमुञ्‍चित्वा ‘‘सब्बे तुम्हे मम हत्थगता’’ति दस्सेन्तो ‘‘तुम्हे पन सब्बे खादिस्सामी’’ति आह। धमि…पे॰… पिविंसूति बोधिसत्तेन गहितनळो अनवसेसो अब्भन्तरे सब्बसन्धीनं निब्बाधेन एकच्छिद्दो अहोसि। नेव मं त्वं वधिस्ससीति उदकरक्खस त्वं वधितुकामोपि मम पुरिसथामेन न वधिस्ससि।

    Thūladīghabahulabhāvena mahatīhi dāṭhikāhi samannāgatattā mahādāṭhiko. ‘‘Udakarakkhaso aha’’nti vatvā vānarānaṃ kañci amuñcitvā ‘‘sabbe tumhe mama hatthagatā’’ti dassento ‘‘tumhe pana sabbe khādissāmī’’ti āha. Dhami…pe… piviṃsūti bodhisattena gahitanaḷo anavaseso abbhantare sabbasandhīnaṃ nibbādhena ekacchiddo ahosi. Neva maṃ tvaṃ vadhissasīti udakarakkhasa tvaṃ vadhitukāmopi mama purisathāmena na vadhissasi.

    एवं पन वत्वा महासत्तो ‘‘अयं पापो एत्थ पानीयं पिवन्ते अञ्‍ञेपि सत्ते मा बाधयित्था’’ति करुणायमानो ‘‘एत्थ जायन्ता नळा सब्बे अपब्बबन्धा एकच्छिद्दाव होन्तू’’ति अधिट्ठाय गतो। तेनाह ‘‘ततो पट्ठाया’’तिआदि।

    Evaṃ pana vatvā mahāsatto ‘‘ayaṃ pāpo ettha pānīyaṃ pivante aññepi satte mā bādhayitthā’’ti karuṇāyamāno ‘‘ettha jāyantā naḷā sabbe apabbabandhā ekacchiddāva hontū’’ti adhiṭṭhāya gato. Tenāha ‘‘tato paṭṭhāyā’’tiādi.

    १६७. अनुरुद्धप्पमुखा भिक्खू भगवता ‘‘कच्‍चि तुम्हे अनुरुद्धा’’ति पुच्छिताति थेरो ‘‘तग्घ मयं, भन्ते’’ति आह।

    167. Anuruddhappamukhā bhikkhū bhagavatā ‘‘kacci tumhe anuruddhā’’ti pucchitāti thero ‘‘taggha mayaṃ, bhante’’ti āha.

    सचे पब्बजति, जीवितं लभिस्सति, नो अञ्‍ञथाति रञ्‍ञा पब्बज्‍जाय अभिनीताति राजाभिनीता। चोराभिनीताति एत्थापि एसेव नयो। चोरानं मूलं छिन्दन्तो ‘‘कण्टकसोधनं करिस्सामी’’ति। आजीविकायाति आजीवेन जीवितवुत्तिया। इमेसु पन अनुरुद्धत्थेरादीसु।

    Sace pabbajati, jīvitaṃ labhissati, no aññathāti raññā pabbajjāya abhinītāti rājābhinītā. Corābhinītāti etthāpi eseva nayo. Corānaṃ mūlaṃ chindanto ‘‘kaṇṭakasodhanaṃ karissāmī’’ti. Ājīvikāyāti ājīvena jīvitavuttiyā. Imesu pana anuruddhattherādīsu.

    विवेकन्ति पुब्बकालिककिरियप्पधानं ‘‘अब्यापज्‍जं उपेत’’न्तिआदीसु वियाति आह – ‘‘विविच्‍चा’’ति, विविच्‍चित्वा विवित्तो हुत्वा विना हुत्वाति अत्थो। पब्बजितकिच्‍चन्ति पब्बजितस्स सारुप्पकिच्‍चं। समणकिच्‍चन्ति समणभावकरणकिच्‍चं। यदग्गेन हि पब्बजितकिच्‍चं कातुं न सक्‍कोति तदग्गेन समणभावकरम्पि किच्‍चं कातुं न सक्‍कोति। तेनाह ‘‘सो येवा’’तिआदि।

    Vivekanti pubbakālikakiriyappadhānaṃ ‘‘abyāpajjaṃ upeta’’ntiādīsu viyāti āha – ‘‘viviccā’’ti, viviccitvā vivitto hutvā vinā hutvāti attho. Pabbajitakiccanti pabbajitassa sāruppakiccaṃ. Samaṇakiccanti samaṇabhāvakaraṇakiccaṃ. Yadaggena hi pabbajitakiccaṃ kātuṃ na sakkoti tadaggena samaṇabhāvakarampi kiccaṃ kātuṃ na sakkoti. Tenāha ‘‘so yevā’’tiādi.

    १६८. अप्पटिसन्धिके ताव ब्याकरोन्तो पवत्तीसु ठानं अतीतोति कत्वा उपपत्तीसु ब्याकरोति नाम तत्थ पटिसन्धिया अभावकित्तनतो। महन्ततुट्ठिनोति विपुलपमोदा।

    168.Appaṭisandhike tāva byākaronto pavattīsu ṭhānaṃ atītoti katvā upapattīsu byākaroti nāma tattha paṭisandhiyā abhāvakittanato. Mahantatuṭṭhinoti vipulapamodā.

    १६९. इमस्साति ‘‘अस्सा’’ति पदस्स अत्थवचनं। इमस्स ठितस्स आयस्मतो सामं दिट्ठो वा होति अनुस्सवसुतो वाति योजना। समाधिपक्खिका धम्मा धम्माति अधिप्पेता, समाधि पन एवंविहारीति एत्थ विहारसद्देन गहितो। एवंविमुत्ताति एत्थ पन विमुत्तिसद्देन फलविमुत्ति गहिता। चरतोपीति समथविपस्सनाचारेन चरतोपि विहरन्तस्सपि। उपासकउपासिकाठानेसु लब्भमानम्पि अरहत्तं अप्पकभावतो पाळियं अनुद्धटन्ति दट्ठब्बं। सेसं सुविञ्‍ञेय्यमेव।

    169.Imassāti ‘‘assā’’ti padassa atthavacanaṃ. Imassa ṭhitassa āyasmato sāmaṃ diṭṭho vā hoti anussavasuto vāti yojanā. Samādhipakkhikā dhammā dhammāti adhippetā, samādhi pana evaṃvihārīti ettha vihārasaddena gahito. Evaṃvimuttāti ettha pana vimuttisaddena phalavimutti gahitā. Caratopīti samathavipassanācārena caratopi viharantassapi. Upāsakaupāsikāṭhānesu labbhamānampi arahattaṃ appakabhāvato pāḷiyaṃ anuddhaṭanti daṭṭhabbaṃ. Sesaṃ suviññeyyameva.

    नळकपानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Naḷakapānasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ८. नळकपानसुत्तं • 8. Naḷakapānasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ८. नळकपानसुत्तवण्णना • 8. Naḷakapānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact