Library / Tipiṭaka / तिपिटक • Tipiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi |
नप्पटिप्पस्सम्भेतब्बअट्ठारसकं
Nappaṭippassambhetabbaaṭṭhārasakaṃ
४३. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं नप्पटिप्पस्सम्भेतब्बं। उपसम्पादेति, निस्सयं देति, सामणेरं उपट्ठापेति, भिक्खुनोवादकसम्मुतिं सादियति, सम्मतोपि भिक्खुनियो ओवदति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं नप्पटिप्पस्सम्भेतब्बं।
43. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ.
1 ‘‘अपरेहिपि, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं नप्पटिप्पस्सम्भेतब्बं। याय आपत्तिया सङ्घेन पटिसारणीयकम्मं कतं होति तं आपत्तिं आपज्जति, अञ्ञं वा तादिसिकं, ततो वा पापिट्ठतरं; कम्मं गरहति, कम्मिके गरहति – इमेहि खो, भिक्खवे, पञ्चहङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं नप्पटिप्पस्सम्भेतब्बं।
2 ‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṅghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati – imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ.
‘‘अट्ठहि, भिक्खवे, अङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं नप्पटिप्पस्सम्भेतब्बं। पकतत्तस्स भिक्खुनो उपोसथं ठपेति, पवारणं ठपेति, सवचनीयं करोति, अनुवादं पट्ठपेति, ओकासं कारेति, चोदेति , सारेति, भिक्खूहि सम्पयोजेति – इमेहि खो, भिक्खवे, अट्ठहङ्गेहि समन्नागतस्स भिक्खुनो पटिसारणीयकम्मं नप्पटिप्पस्सम्भेतब्बं’’।
‘‘Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti , sāreti, bhikkhūhi sampayojeti – imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ’’.
पटिसारणीयकम्मे नप्पटिप्पस्सम्भेतब्बअट्ठारसकं निट्ठितं।
Paṭisāraṇīyakamme nappaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
Footnotes: