Library / Tipiṭaka / तिपिटक • Tipiṭaka / विमानवत्थु-अट्ठकथा • Vimānavatthu-aṭṭhakathā |
निगमनकथा
Nigamanakathā
एत्तावता च –
Ettāvatā ca –
देवतानं विमानादि-सम्पत्तिं तस्स कारणं।
Devatānaṃ vimānādi-sampattiṃ tassa kāraṇaṃ;
पकासयन्ती सत्तानं, सब्बलोकहितावहा॥
Pakāsayantī sattānaṃ, sabbalokahitāvahā.
अप्पकानम्पि कारानं, या विभावेति देसना।
Appakānampi kārānaṃ, yā vibhāveti desanā;
उळारफलतं चित्त-खेत्तसम्पत्तियोगतो॥
Uḷāraphalataṃ citta-khettasampattiyogato.
यं कथावत्थुकुसला, सुपरिञ्ञातवत्थुका।
Yaṃ kathāvatthukusalā, supariññātavatthukā;
विमानवत्थुइच्चेव, सङ्गायिंसु महेसयो॥
Vimānavatthuicceva, saṅgāyiṃsu mahesayo.
तस्स अत्थं पकासेतुं, पोराणट्ठकथानयं।
Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;
सन्निस्साय समारद्धा, अत्थसंवण्णना मया॥
Sannissāya samāraddhā, atthasaṃvaṇṇanā mayā.
या तत्थ परमत्थानं, तत्थ तत्थ यथारहं।
Yā tattha paramatthānaṃ, tattha tattha yathārahaṃ;
पकासना परमत्थ-दीपनी नाम नामतो॥
Pakāsanā paramattha-dīpanī nāma nāmato.
सम्पत्ता परिनिट्ठानं, अनाकुलविनिच्छया।
Sampattā pariniṭṭhānaṃ, anākulavinicchayā;
सा सत्तरसमत्ताय, पाळिया भाणवारतो॥
Sā sattarasamattāya, pāḷiyā bhāṇavārato.
इति तं सङ्खरोन्तेन, यं तं अधिगतं मया।
Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;
पुञ्ञं तस्सानुभावेन, लोकनाथस्स सासनं॥
Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.
ओगाहेत्वा विसुद्धाय, सीलादिपटिपत्तिया।
Ogāhetvā visuddhāya, sīlādipaṭipattiyā;
सब्बेपि देहिनो होन्तु, विमुत्तिरसभागिनो॥
Sabbepi dehino hontu, vimuttirasabhāgino.
चिरं तिट्ठतु लोकस्मिं, सम्मासम्बुद्धसासनं।
Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;
तस्मिं सगारवा निच्चं, होन्तु सब्बेपि पाणिनो॥
Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.
सम्मा वस्सतु कालेन, देवोपि जगतीपति।
Sammā vassatu kālena, devopi jagatīpati;
सद्धम्मनिरतो लोकं, धम्मेनेव पसासतूति॥
Saddhammanirato lokaṃ, dhammeneva pasāsatūti.
इति बदरतित्थविहारवासिना आचरियधम्मपालेन
Iti badaratitthavihāravāsinā ācariyadhammapālena
कताय
Katāya
परमत्थदीपनिया खुद्दक-अट्ठकथाय
Paramatthadīpaniyā khuddaka-aṭṭhakathāya
विमानवत्थुअत्थवण्णना निट्ठिता।
Vimānavatthuatthavaṇṇanā niṭṭhitā.
विमानवत्थु-अट्ठकथा समत्ता।
Vimānavatthu-aṭṭhakathā samattā.