Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཁུདྡསིཀྑཱ-མཱུལསིཀྑཱ • Khuddasikkhā-mūlasikkhā |
༣༢. ནིསྶཡནིདྡེསོ
32. Nissayaniddeso
ནིསྶཡོཏི –
Nissayoti –
༢༣༠.
230.
བྱཏྟསྶ པཉྩཝསྶསྶ, ནཏྠི ནིསྶཡ ཀཱརིཡཾ།
Byattassa pañcavassassa, natthi nissaya kāriyaṃ;
ཡཱཝཛཱིཝམྤི ཨབྱཏྟོ, ནིསྶིཏོཡེཝ ཛཱིཝཏི༎
Yāvajīvampi abyatto, nissitoyeva jīvati.
༢༣༡.
231.
ཨེཀཾསཾ ཙཱིཝརཾ ཀཏྭཱ, པགྒཎྷིཏྭཱན ཨཉྫལིཾ།
Ekaṃsaṃ cīvaraṃ katvā, paggaṇhitvāna añjaliṃ;
ཨུཀྐུཊིཀཾ ནིསཱིདིཏྭཱ, ཝདེ ཡཱཝཏཏཱིཡཀཾ།
Ukkuṭikaṃ nisīditvā, vade yāvatatīyakaṃ;
‘‘ཨཱཙརིཡོ མེ, བྷནྟེ, ཧོཧི,
‘‘Ācariyo me, bhante, hohi,
ཨཱཡསྨཏོ ནིསྶཱཡ ཝཙྪཱམཱི’’ཏི༎
Āyasmato nissāya vacchāmī’’ti.
༢༣༢.
232.
པཀྐནྟེ པཀྑསངྐནྟེ, ཝིབྦྷནྟེ ཝཱཔི ནིསྶཡོ།
Pakkante pakkhasaṅkante, vibbhante vāpi nissayo;
མརཎཱཎཏྟུཔཛ྄ཛྷཱཡ-སམོདྷཱནེཧི སམྨཏི༎
Maraṇāṇattupajjhāya-samodhānehi sammati.
༢༣༣.
233.
ནིསྶཱཡ ན ཝསེལཛྫིཾ, ཨཔུབྦཾ ཋཱནམཱགཏོ།
Nissāya na vaselajjiṃ, apubbaṃ ṭhānamāgato;
ཨཱགམེ ཙཏུཔཉྩཱཧཾ, ཉཱཏུཾ བྷིཀྑུསབྷཱགཏཾ༎
Āgame catupañcāhaṃ, ñātuṃ bhikkhusabhāgataṃ.
༢༣༤.
234.
ཨདྡྷིཀསྶ གིལཱནསྶ, གིལཱནུཔཊྛཀསྶ ཙ།
Addhikassa gilānassa, gilānupaṭṭhakassa ca;
ཡཱཙིཏསྶ ཨརཉྙེ ཝཱ, སལླཀྑནྟེན ཕཱསུཀཾ།
Yācitassa araññe vā, sallakkhantena phāsukaṃ;
སབྷཱགེ དཱཡཀེསནྟེ, ཝསིཏུཾ ཏཱཝ ལབྦྷཏཱིཏི༎
Sabhāge dāyakesante, vasituṃ tāva labbhatīti.