Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ५. निवापसुत्तवण्णना

    5. Nivāpasuttavaṇṇanā

    २६१. निवप्पतीति निवापो, निवापं वत्तेति, निवापभोजनं वा एतस्साति नेवापिको, निवापेन मिगे पलोभेत्वा गण्हनकमागविको। तिणबीजानीति निवापतिणबीजानि। वप्पन्ति सस्सं विय वपितब्बट्ठेन वप्पं। ‘‘मयं विय अञ्‍ञे के ईदिसं लभिस्सन्ती’’ति मानमदं आपज्‍जिस्सन्ति। विस्सट्ठसतिभावन्ति अनुस्सङ्कितपरिसङ्कितभावं। तिरच्छाना हि विजातियबलवतिरच्छानवसनट्ठानेसु सासङ्का उब्बिग्गहदया अप्पमत्ता होन्ति विसेसतो मागविकादिमनुस्सूपचारे, रसतण्हाय पन बद्धा पमादं आपज्‍जस्सन्ति। निवपति एत्थाति निवापो, निवापभूमि निवापट्ठानं। तेनाह ‘‘निवापट्ठाने’’ति। ‘‘यथाकामकरणीया’’ति वुत्तमत्थं विवरितुं ‘‘एकं किरा’’तिआदि वुत्तं। तत्थ नीवारवनं वियाति नीवारस्स समूहो विय। नीवारो नाम अरञ्‍ञे सयंजातवीहिजाति। मेघमाला वियाति मेघघटा विय। एकग्घनन्ति एकज्झं विय अविरट्ठं। पक्‍कमन्तीति आसङ्कपरिसङ्का हुत्वा पक्‍कमन्ति। कण्णे चालयमानाति अनासङ्कन्तानं पहट्ठाकारदस्सनं। मण्डलगुम्बन्ति मण्डलकाकारेन ठितं गुम्बं।

    261. Nivappatīti nivāpo, nivāpaṃ vatteti, nivāpabhojanaṃ vā etassāti nevāpiko, nivāpena mige palobhetvā gaṇhanakamāgaviko. Tiṇabījānīti nivāpatiṇabījāni. Vappanti sassaṃ viya vapitabbaṭṭhena vappaṃ. ‘‘Mayaṃ viya aññe ke īdisaṃ labhissantī’’ti mānamadaṃ āpajjissanti. Vissaṭṭhasatibhāvanti anussaṅkitaparisaṅkitabhāvaṃ. Tiracchānā hi vijātiyabalavatiracchānavasanaṭṭhānesu sāsaṅkā ubbiggahadayā appamattā honti visesato māgavikādimanussūpacāre, rasataṇhāya pana baddhā pamādaṃ āpajjassanti. Nivapati etthāti nivāpo, nivāpabhūmi nivāpaṭṭhānaṃ. Tenāha ‘‘nivāpaṭṭhāne’’ti. ‘‘Yathākāmakaraṇīyā’’ti vuttamatthaṃ vivarituṃ ‘‘ekaṃ kirā’’tiādi vuttaṃ. Tattha nīvāravanaṃ viyāti nīvārassa samūho viya. Nīvāro nāma araññe sayaṃjātavīhijāti. Meghamālā viyāti meghaghaṭā viya. Ekagghananti ekajjhaṃ viya aviraṭṭhaṃ. Pakkamantīti āsaṅkaparisaṅkā hutvā pakkamanti. Kaṇṇe cālayamānāti anāsaṅkantānaṃ pahaṭṭhākāradassanaṃ. Maṇḍalagumbanti maṇḍalakākārena ṭhitaṃ gumbaṃ.

    २६२. कप्पेत्वाति उपमाभावेन परिकप्पेत्वा। मिगे अत्तनो वसे वत्तापनं वसीभावो। सो एव इज्झनट्ठेन इद्धि, पभावनट्ठेन आनुभावो

    262.Kappetvāti upamābhāvena parikappetvā. Mige attano vase vattāpanaṃ vasībhāvo. So eva ijjhanaṭṭhena iddhi, pabhāvanaṭṭhena ānubhāvo.

    २६३. भयेन भोगतोति भयेन सह सभयं निवापपरिभोगतो। बलवीरियन्ति कायबलञ्‍च उट्ठानवीरियञ्‍च। अट्ठकथायं पन बलमेव वीरियं। बलन्ति च सरीरबलं, तञ्‍च अत्थतो मनसिकारमग्गेहि अपरापरं सञ्‍चरणकवातोति वुत्तं ‘‘अपरापरं सञ्‍चरणवायोधातू’’ति।

    263.Bhayena bhogatoti bhayena saha sabhayaṃ nivāpaparibhogato. Balavīriyanti kāyabalañca uṭṭhānavīriyañca. Aṭṭhakathāyaṃ pana balameva vīriyaṃ. Balanti ca sarīrabalaṃ, tañca atthato manasikāramaggehi aparāparaṃ sañcaraṇakavātoti vuttaṃ ‘‘aparāparaṃ sañcaraṇavāyodhātū’’ti.

    २६४. सिक्खितकेराटिकाति परिचितसाठेय्या, वञ्‍चकाति अत्थो। इद्धिमन्तो विय आनुभाववन्तो विय। पचुरजनेहि परभूता जाताति परजना, महाभूता। तेनाह ‘‘यक्खा’’ति। समन्ता सप्पदेसन्ति समन्ततो पदेसवन्तं विपुलोकाससन्‍निवासट्ठानं। तस्स पन सप्पदेसता महाओकासतायाति वुत्तं ‘‘महन्तं ओकास’’न्ति।

    264.Sikkhitakerāṭikāti paricitasāṭheyyā, vañcakāti attho. Iddhimanto viya ānubhāvavanto viya. Pacurajanehi parabhūtā jātāti parajanā, mahābhūtā. Tenāha ‘‘yakkhā’’ti. Samantā sappadesanti samantato padesavantaṃ vipulokāsasannivāsaṭṭhānaṃ. Tassa pana sappadesatā mahāokāsatāyāti vuttaṃ ‘‘mahantaṃ okāsa’’nti.

    २६५. घट्टेस्सन्तीति ‘‘सभयसमुट्ठान’’न्ति सञ्‍ञादानवसेन चित्तं चेतेस्सन्ति, तासेस्सन्तीति अत्थो। परिच्‍चजिस्सन्तीति निब्बिसिस्सन्ति। महल्‍लकोति जातिया महल्‍लको जिण्णो। दुब्बलोति ब्याधिवसेन, पकतिया वा बलविरहितो।

    265.Ghaṭṭessantīti ‘‘sabhayasamuṭṭhāna’’nti saññādānavasena cittaṃ cetessanti, tāsessantīti attho. Pariccajissantīti nibbisissanti. Mahallakoti jātiyā mahallako jiṇṇo. Dubbaloti byādhivasena, pakatiyā vā balavirahito.

    २६७. निवापसदिसताय निवापोति वा। लोकपरियापन्‍नं हुत्वा किलेसेहि आमसितब्बताय लोकामिसानीति वा। वट्टे आमिसभूतत्ता वट्टामिसभूतानं। वसं वत्तेतीति कामगुणेहि कामगुणे गिद्धे सत्ते तस्सेव गेधस्स वसेन अत्तनो वसे वत्तेतीति। तेनाह –

    267. Nivāpasadisatāya nivāpoti vā. Lokapariyāpannaṃ hutvā kilesehi āmasitabbatāya lokāmisānīti vā. Vaṭṭe āmisabhūtattā vaṭṭāmisabhūtānaṃ. Vasaṃ vattetīti kāmaguṇehi kāmaguṇe giddhe satte tasseva gedhassa vasena attano vase vattetīti. Tenāha –

    ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो।

    ‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso;

    तेन तं बाधयिस्सामि, न मे समण मोक्खसी’’ति॥ (सं॰ नि॰ १.१५१; महाव॰ ३३)।

    Tena taṃ bādhayissāmi, na me samaṇa mokkhasī’’ti. (saṃ. ni. 1.151; mahāva. 33);

    अयन्ति पठममिगजातूपमा। वानपत्थस्स सतोव पपञ्‍चपरदत्तिकादिसपुत्तदारनिक्खमनं सन्धायाह ‘‘सपुत्तभरियपब्बज्‍जाया’’ति।

    Ayanti paṭhamamigajātūpamā. Vānapatthassa satova papañcaparadattikādisaputtadāranikkhamanaṃ sandhāyāha ‘‘saputtabhariyapabbajjāyā’’ti.

    २६८. कामतो चित्तस्स विमुत्ति इध चेतोविमुत्तीति अधिप्पेताति आह ‘‘चेतोविमुत्ति नाम…पे॰… उप्पन्‍नअज्झासयो’’ति। कामे विस्सज्‍जेत्वा पुन तत्थ निमुग्गताय दुतियसमणब्राह्मणा दुतियमिगजातूपमा वुत्ता।

    268. Kāmato cittassa vimutti idha cetovimuttīti adhippetāti āha ‘‘cetovimutti nāma…pe… uppannaajjhāsayo’’ti. Kāme vissajjetvā puna tattha nimuggatāya dutiyasamaṇabrāhmaṇā dutiyamigajātūpamā vuttā.

    २६९. ततियसमणब्राह्मणा यथापरिच्‍चत्ते कामे परिच्‍चजित्वा एवं ठिता, न दुतिया विय तत्थ निमुग्गाति अधिप्पायेन ‘‘किं पन ते अकंसू’’ति पुच्छति। इतरे कामं उजुकं कामगुणेसु न निमुग्गा, परियायेन पन निमुग्गा दिट्ठिजालेन च अज्झोत्थटाति दस्सेन्तो ‘‘गामनिगमजनपदराजधानियो’’तिआदिमाह। दिट्ठिजालम्पि तण्हाजालानुगतमेवाति आह ‘‘मारस्स पापिमतो दिट्ठिजालेन परिक्खिपित्वा’’ति।

    269. Tatiyasamaṇabrāhmaṇā yathāpariccatte kāme pariccajitvā evaṃ ṭhitā, na dutiyā viya tattha nimuggāti adhippāyena ‘‘kiṃ pana te akaṃsū’’ti pucchati. Itare kāmaṃ ujukaṃ kāmaguṇesu na nimuggā, pariyāyena pana nimuggā diṭṭhijālena ca ajjhotthaṭāti dassento ‘‘gāmanigamajanapadarājadhāniyo’’tiādimāha. Diṭṭhijālampi taṇhājālānugatamevāti āha ‘‘mārassa pāpimato diṭṭhijālena parikkhipitvā’’ti.

    २७१. खन्धकिलेसाभिसङ्खारमारा वा इध मारग्गहणेन गहिताति दट्ठब्बं। अक्खीनि भिन्दि दट्ठुं असमत्थभावापादनेन। तेनाह ‘‘विपस्सनापादकज्झान’’न्तिआदि। किञ्‍चापि मारो यं किञ्‍चि झानं समापन्‍नस्सपि भिक्खुनो चित्तं इमं नाम आरम्मणं निस्साय वत्ततीति न जानाति, इधाधिप्पेतस्स पन भिक्खुनो वसेन ‘‘विपस्सनापादकज्झान’’न्ति वुत्तं। तेनेव परियायेनाति ‘‘न मारस्स अक्खीनि भिन्दी’’ति एवमादिना यथावुत्तपरियायेन। अदस्सनं गतोति एत्थापि एसेव नयो। चक्खुस्स पदं पतिट्ठाति च इध आरम्मणं अधिप्पेतं तं परिग्गय्ह पवत्तनतोति आह ‘‘अप्पतिट्ठं निरारम्मण’’न्ति। सोति मारो। दिस्वाति दस्सनहेतु। यस्मा मग्गेन चतुसच्‍चदस्सनहेतु आसवा न परिक्खीणा। फलक्खणे हि ते खीणाति वुच्‍चन्तीति।

    271. Khandhakilesābhisaṅkhāramārā vā idha māraggahaṇena gahitāti daṭṭhabbaṃ. Akkhīni bhindi daṭṭhuṃ asamatthabhāvāpādanena. Tenāha ‘‘vipassanāpādakajjhāna’’ntiādi. Kiñcāpi māro yaṃ kiñci jhānaṃ samāpannassapi bhikkhuno cittaṃ imaṃ nāma ārammaṇaṃ nissāya vattatīti na jānāti, idhādhippetassa pana bhikkhuno vasena ‘‘vipassanāpādakajjhāna’’nti vuttaṃ. Teneva pariyāyenāti ‘‘na mārassa akkhīni bhindī’’ti evamādinā yathāvuttapariyāyena. Adassanaṃ gatoti etthāpi eseva nayo. Cakkhussa padaṃ patiṭṭhāti ca idha ārammaṇaṃ adhippetaṃ taṃ pariggayha pavattanatoti āha ‘‘appatiṭṭhaṃ nirārammaṇa’’nti. Soti māro. Disvāti dassanahetu. Yasmā maggena catusaccadassanahetu āsavā na parikkhīṇā. Phalakkhaṇe hi te khīṇāti vuccantīti.

    लोकेति सत्तलोके सङ्खारलोके च। सत्तविसत्तभावेनाति लग्गभावेन चेव सविसेसं आसत्तभावेन च। अथ वातिआदिना निद्देसनयवसेन (महानि॰ ३, चूळनि॰ मेत्तगूमाणवपुच्छानिद्देस २२, २३; चूळनि॰ खग्गविसाणसुत्तनिद्देस १२४) विसत्तिकापदं निद्दिसति। विसताति वित्थटा रूपादीसु तेभूमकधम्मेसु ब्यापनवसेन विसटाति पुरिमवचनमेव तकारस्स टकारं कत्वा वुत्तं। विसालाति विपुला। विसक्‍कतीति परिसक्‍कति सहति। रत्तो हि रागवत्थुना पादेन तालियमानोपि सहति। ओसक्‍कनं, विप्फन्दनं वा विसक्‍कनन्तिपि वदन्ति। विसंहरतीति यथा तथा कामेसु आनिसंसं दस्सेन्ती विविधेहि आकारेहि नेक्खम्माभिमुखप्पवत्तितो चित्तं संहरति सङ्खिपति, विसं वा दुक्खं, तं हरति उपनेतीति अत्थो। विसंवादिकाति अनिच्‍चादिं निच्‍चादितो गण्हापेन्ती विसंवादिका होति। दुक्खनिब्बत्तकस्स कम्मस्स हेतुभावतो विसमूला, विसं वा दुक्खदुक्खादिभूता वेदना मूलं एतिस्साति विसमूला। दुक्खसमुदयत्ता विसं फलं एतिस्साति विसफला। तण्हाय रूपादिकस्स दुक्खस्सेव परिभोगो होति, न अमतस्साति सा ‘‘विसपरिभोगा’’ति वुत्ता। सब्बत्थ निरुत्तिवसेन सद्दसिद्धि वेदितब्बा। यो पनेत्थ पधानो अत्थो, तं दस्सेतुं पुन ‘‘विसाला वा पना’’तिआदि वुत्तं। नित्तिण्णो उत्तिण्णोति उपसग्गवसेन पदं वड्ढितं। निरवसेसतो वा तिण्णो नित्तिण्णो। तेन तेन मग्गेन उद्धमुद्धं तिण्णो उत्तिण्णो। यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्‍ञेय्यमेव।

    Loketi sattaloke saṅkhāraloke ca. Sattavisattabhāvenāti laggabhāvena ceva savisesaṃ āsattabhāvena ca. Atha vātiādinā niddesanayavasena (mahāni. 3, cūḷani. mettagūmāṇavapucchāniddesa 22, 23; cūḷani. khaggavisāṇasuttaniddesa 124) visattikāpadaṃ niddisati. Visatāti vitthaṭā rūpādīsu tebhūmakadhammesu byāpanavasena visaṭāti purimavacanameva takārassa ṭakāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisakkati sahati. Ratto hi rāgavatthunā pādena tāliyamānopi sahati. Osakkanaṃ, vipphandanaṃ vā visakkanantipi vadanti. Visaṃharatīti yathā tathā kāmesu ānisaṃsaṃ dassentī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṅkhipati, visaṃ vā dukkhaṃ, taṃ harati upanetīti attho. Visaṃvādikāti aniccādiṃ niccādito gaṇhāpentī visaṃvādikā hoti. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhadukkhādibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti sā ‘‘visaparibhogā’’ti vuttā. Sabbattha niruttivasena saddasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna ‘‘visālā vā panā’’tiādi vuttaṃ. Nittiṇṇo uttiṇṇoti upasaggavasena padaṃ vaḍḍhitaṃ. Niravasesato vā tiṇṇo nittiṇṇo. Tena tena maggena uddhamuddhaṃ tiṇṇo uttiṇṇo. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

    निवापसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Nivāpasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ५. निवापसुत्तं • 5. Nivāpasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ५. निवापसुत्तवण्णना • 5. Nivāpasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact