A World of Knowledge
    Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဝိမတိဝိနောဒနီ-ဋီကာ • Vimativinodanī-ṭīkā

    ဩဏိရက္ခကထာဝဏ္ဏနာ

    Oṇirakkhakathāvaṇṇanā

    ဩဏိရက္ခကထာယံ ဩဏိန္တိ ဩဏီတံ, အာနီတန္တိ အတ္ထော။ ဩဏိရက္ခသ္သ သန္တိကေ ဌပိတဘဏ္ဍံ ဥပနိဓိ (ပာရာ. ၁၁၂) ဝိယ ဂုတ္တဋ္ဌာနေ ဌပေတ္ဝာ သင္ဂောပနတ္ထာယ အနိက္ခိပိတ္ဝာ ယထာဌပိတဋ္ဌာနေ ဧဝ မုဟုတ္တမတ္တံ ဩလောကနတ္ထာယ ဌပိတတ္တာ တသ္သ ဘဏ္ဍသ္သ ဌာနာစာဝနမတ္တေန ဩဏိရက္ခကသ္သ ပာရာဇိကံ ဟောတိ။

    Oṇirakkhakathāyaṃ oṇinti oṇītaṃ, ānītanti attho. Oṇirakkhassa santike ṭhapitabhaṇḍaṃ upanidhi (pārā. 112) viya guttaṭṭhāne ṭhapetvā saṅgopanatthāya anikkhipitvā yathāṭhapitaṭṭhāne eva muhuttamattaṃ olokanatthāya ṭhapitattā tassa bhaṇḍassa ṭhānācāvanamattena oṇirakkhakassa pārājikaṃ hoti.





    © 1991-2025 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact