Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨཔདཱན-ཨཊྛཀཐཱ • Apadāna-aṭṭhakathā |
༣. པཙྩཱགམནིཡཏྠེརཨཔདཱནཝཎྞནཱ
3. Paccāgamaniyattheraapadānavaṇṇanā
སིནྡྷུཡཱ ནདིཡཱ ཏཱིརེཏིཨཱདིཀཾ ཨཱཡསྨཏོ པཙྩཱགམནིཡཏྠེརསྶ ཨཔདཱནཾ། ཨཡམྤི པུརིམབུདྡྷེསུ ཀཏཱདྷིཀཱརོ ཏཏྠ ཏཏྠ བྷཝེ ཝིཝཊྚཱུཔནིསྶཡཱནི པུཉྙཱནི ཨུཔཙིནནྟོ ཝིཔསྶིསྶ བྷགཝཏོ ཀཱལེ སིནྡྷུཡཱ གངྒཱཡ སམཱིཔེ ཙཀྐཝཱཀཡོནིཡཾ ནིབྦཏྟོ པུབྦསམྦྷཱརཡུཏྟཏྟཱ པཱཎིནོ ཨཁཱདནྟོ སེཝཱལམེཝ བྷཀྑཡནྟོ ཙརཏི། ཏསྨིཾ སམཡེ ཝིཔསྶིབྷགཝཱ སཏྟཱནུགྒཧཾ ཀརོནྟོ ཏཏྠ ཨགམཱསི། ཏསྨིཾ ཁཎེ སོ ཙཀྐཝཱཀོ ཝིཛྫོཏམཱནཾ བྷགཝནྟཾ དིསྭཱ པསནྣམཱནསོ ཏུཎྜེན སཱལརུཀྑཏོ སཱལཔུཔྥཾ ཚིནྡིཏྭཱ ཨཱགམྨ པཱུཛེསི། སོ ཏེནེཝ ཙིཏྟཔྤསཱདེན ཏཏོ ཙུཏོ དེཝལོཀེ ཨུཔྤནྣོ ཨཔརཱཔརཾ ཚཀཱམཱཝཙརསམྤཏྟིཾ ཨནུབྷཝིཏྭཱ ཏཏོ ཙུཏོ མནུསྶལོཀེ ཨུཔྤཛྫིཏྭཱ ཙཀྐཝཏྟིསམྤཏྟིཨཱདཡོ ཨནུབྷཝིཏྭཱ ཨིམསྨིཾ བུདྡྷུཔྤཱདེ ཨེཀསྨིཾ ཀུལགེཧེ ནིབྦཏྟོ ཝིཉྙུཏཾ པཏྟོ པུབྦཙརིཏཝསེན སཏྠརི པསནྣོ པབྦཛིཏྭཱ ནཙིརསྶེཝ ཨརཧཱ ཨཧོསི, ཙཀྐཝཱཀོ ཧུཏྭཱ བྷགཝནྟཾ དིསྭཱ ཀཏྠཙི གནྟྭཱ པུཔྥམཱཧརིཏྭཱ པཱུཛིཏཏྟཱ པུབྦཔུཉྙནཱམེན པཙྩཱགམནིཡཏྠེརོཏི པཱཀཊོ།
Sindhuyā nadiyā tīretiādikaṃ āyasmato paccāgamaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle sindhuyā gaṅgāya samīpe cakkavākayoniyaṃ nibbatto pubbasambhārayuttattā pāṇino akhādanto sevālameva bhakkhayanto carati. Tasmiṃ samaye vipassibhagavā sattānuggahaṃ karonto tattha agamāsi. Tasmiṃ khaṇe so cakkavāko vijjotamānaṃ bhagavantaṃ disvā pasannamānaso tuṇḍena sālarukkhato sālapupphaṃ chinditvā āgamma pūjesi. So teneva cittappasādena tato cuto devaloke uppanno aparāparaṃ chakāmāvacarasampattiṃ anubhavitvā tato cuto manussaloke uppajjitvā cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto pubbacaritavasena satthari pasanno pabbajitvā nacirasseva arahā ahosi, cakkavāko hutvā bhagavantaṃ disvā katthaci gantvā pupphamāharitvā pūjitattā pubbapuññanāmena paccāgamaniyattheroti pākaṭo.
༡༣. ཨཏྟནོ པུབྦཀམྨཾ སརིཏྭཱ སོམནསྶཛཱཏོ པུབྦཙརིཏཱཔདཱནཾ པཀཱསེནྟོ སིནྡྷུཡཱ ནདིཡཱ ཏཱིརེཏིཨཱདིམཱཧ། སཱིཏི སདྡཾ ཀུརུམཱནཱ དྷུནཱཏི ཀམྤཏཱིཏི སིནྡྷུ, ནདཏི སདྡཾ ཀརོནྟོ གཙྪཏཱིཏི ནདི། ཙཀྐཝཱཀོ ཨཧཾ ཏདཱཏི ཙཀྐཾ སཱིགྷཾ གཙྪནྟཾ ཨིཝ ཨུདཀེ ཝཱ ཐལེ ཝཱ ཨཱཀཱསེ ཝཱ སཱིགྷཾ ཝཱཏི གཙྪཏཱིཏི ཙཀྐཝཱཀོ། ཏདཱ ཝིཔསྶིཾ བྷགཝནྟཾ དསྶནཀཱལེ ཨཧཾ ཙཀྐཝཱཀོ ཨཧོསིནྟི ཨཏྠོ། སུདྡྷསེཝཱལབྷཀྑོཧནྟི ཨཉྙགོཙརཨམིསྶཏྟཱ སུདྡྷསེཝཱལམེཝ ཁཱདནྟོ ཨཧཾ ཝསཱམི། པཱཔེསུ ཙ སུསཉྙཏོཏི པུབྦཝཱསནཱཝསེན པཱཔཀརཎེ སུཊྛུ སཉྙཏོ ཏཱིཧི དྭཱརེཧི སཉྙཏོ སུསིཀྑིཏོ།
13. Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sindhuyā nadiyā tīretiādimāha. Sīti saddaṃ kurumānā dhunāti kampatīti sindhu, nadati saddaṃ karonto gacchatīti nadi. Cakkavāko ahaṃ tadāti cakkaṃ sīghaṃ gacchantaṃ iva udake vā thale vā ākāse vā sīghaṃ vāti gacchatīti cakkavāko. Tadā vipassiṃ bhagavantaṃ dassanakāle ahaṃ cakkavāko ahosinti attho. Suddhasevālabhakkhohanti aññagocaraamissattā suddhasevālameva khādanto ahaṃ vasāmi. Pāpesu ca susaññatoti pubbavāsanāvasena pāpakaraṇe suṭṭhu saññato tīhi dvārehi saññato susikkhito.
༡༤. ཨདྡསཾ ཝིརཛཾ བུདྡྷནྟི རཱགདོསམོཧཝིརཧིཏཏྟཱ ཝིརཛཾ ནིཀྐིལེསཾ བུདྡྷཾ ཨདྡསཾ ཨདྡཀྑིཾ། གཙྪནྟཾ ཨནིལཉྫསེཏི ཨནིལཉྫསེ ཨཱཀཱསཔཐེ གཙྪནྟཾ བུདྡྷཾ། ཏུཎྜེན མཡ྄ཧཾ མུཁཏུཎྜེན ཏཱལཾ སཱལཔུཔྥཾ པགྒཡ྄ཧ པགྒཧེཏྭཱ ཝིཔསྶིསྶཱབྷིརོཔཡིཾ ཝིཔསྶིསྶ བྷགཝཏོ པཱུཛེསིནྟི ཨཏྠོ། སེསཾ སུཝིཉྙེཡྻམེཝཱཏི།
14.Addasaṃvirajaṃ buddhanti rāgadosamohavirahitattā virajaṃ nikkilesaṃ buddhaṃ addasaṃ addakkhiṃ. Gacchantaṃ anilañjaseti anilañjase ākāsapathe gacchantaṃ buddhaṃ. Tuṇḍena mayhaṃ mukhatuṇḍena tālaṃ sālapupphaṃ paggayha paggahetvā vipassissābhiropayiṃ vipassissa bhagavato pūjesinti attho. Sesaṃ suviññeyyamevāti.
པཙྩཱགམནིཡཏྠེརཨཔདཱནཝཎྞནཱ སམཏྟཱ།
Paccāgamaniyattheraapadānavaṇṇanā samattā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཨཔདཱནཔཱལི༹ • Apadānapāḷi / ༣. པཙྩཱགམནིཡཏྠེརཨཔདཱནཾ • 3. Paccāgamaniyattheraapadānaṃ