Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨཔདཱན-ཨཊྛཀཐཱ • Apadāna-aṭṭhakathā

    ༤. པདཔཱུཛཀཏྠེརཨཔདཱནཝཎྞནཱ

    4. Padapūjakattheraapadānavaṇṇanā

    སིདྡྷཏྠསྶ བྷགཝཏོཏིཨཱདིཀཾ ཨཱཡསྨཏོ པདཔཱུཛཀཏྠེརསྶ ཨཔདཱནཾ། ཨཡམྤི པུརིམབུདྡྷེསུ ཀཏཱདྷིཀཱརོ སིདྡྷཏྠསྶ བྷགཝཏོ ཀཱལེ ཀུལགེཧེ ནིབྦཏྟོ ཝུདྡྷིམནྭཱཡ སཏྠརི པསནྣོ སུམནཔུཔྥེན པཱདམཱུལེ པཱུཛེསི། སོ ཏེན པུཉྙེན དེཝམནུསྶེསུ སཾསརནྟོ སཀྐསམྤཏྟིཾ ཨནུབྷཝིཏྭཱ ཨིམསྨིཾ བུདྡྷུཔྤཱདེ ཨེཀསྨིཾ ཀུལགེཧེ ནིབྦཏྟོ ཝུདྡྷིམནྭཱཡ སཏྠརི པསཱིདིཏྭཱ པབྦཛིཏོ ཝིཔསྶནཾ ཝཌྜྷེཏྭཱ ཨརཧཏྟཕལེ པཏིཊྛཱསི།

    Siddhatthassabhagavatotiādikaṃ āyasmato padapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro siddhatthassa bhagavato kāle kulagehe nibbatto vuddhimanvāya satthari pasanno sumanapupphena pādamūle pūjesi. So tena puññena devamanussesu saṃsaranto sakkasampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito vipassanaṃ vaḍḍhetvā arahattaphale patiṭṭhāsi.

    ༡༩. སོ ཨཔརབྷཱགེ ཨཏྟནོ པུབྦཀམྨཾ སརིཏྭཱ སོམནསྶཛཱཏོ པུབྦཙརིཏཱཔདཱནཾ པཀཱསེནྟོ སིདྡྷཏྠསྶ བྷགཝཏོཏིཨཱདིམཱཧ། ཛཱཏིཔུཔྥམདཱསཧནྟི ཛཱཏིསུམནཔུཔྥཾ ཨདཱསིཾ ཨཧནྟི ཝཏྟབྦེ གཱཐཱབནྡྷསུཁཏྠཾ སུམནསདྡསྶ ལོཔཾ ཀཏྭཱ ཝུཏྟཾ། ཏཏྠ ཛཱཏིཡཱ ནིབྦཏྟོ ཝིཀསམཱནོཡེཝ སུམནཾ ཛནཱནཾ སོམནསྶཾ ཀརོཏཱིཏི སུམནཾ, པུཔྥནཊྛེན ཝིཀསནཊྛེན པུཔྥཾ, སུམནཉྩ ཏཾ པུཔྥཉྩཱཏི སུམནཔུཔྥཾ, ཏཱནི སུམནཔུཔྥཱནི སིདྡྷཏྠསྶ བྷགཝཏོ ཨཧཾ པཱུཛེསིནྟི ཨཏྠོ། སེསཾ སབྦཏྠ ཨུཏྟཱནམེཝཱཏི།

    19. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Jātipupphamadāsahanti jātisumanapupphaṃ adāsiṃ ahanti vattabbe gāthābandhasukhatthaṃ sumanasaddassa lopaṃ katvā vuttaṃ. Tattha jātiyā nibbatto vikasamānoyeva sumanaṃ janānaṃ somanassaṃ karotīti sumanaṃ, pupphanaṭṭhena vikasanaṭṭhena pupphaṃ, sumanañca taṃ pupphañcāti sumanapupphaṃ, tāni sumanapupphāni siddhatthassa bhagavato ahaṃ pūjesinti attho. Sesaṃ sabbattha uttānamevāti.

    པདཔཱུཛཀཏྠེརཨཔདཱནཝཎྞནཱ སམཏྟཱ།

    Padapūjakattheraapadānavaṇṇanā samattā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཨཔདཱནཔཱལི༹ • Apadānapāḷi / ༤. པདཔཱུཛཀཏྠེརཨཔདཱནཾ • 4. Padapūjakattheraapadānaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact