Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨཔདཱན-ཨཊྛཀཐཱ • Apadāna-aṭṭhakathā |
༧. པཉྩདཱིཔཀཏྠེརཨཔདཱནཝཎྞནཱ
7. Pañcadīpakattheraapadānavaṇṇanā
པདུམུཏྟརབུདྡྷསྶཱཏིཨཱདིཀཾ ཨཱཡསྨཏོ པཉྩདཱིཔཀཏྠེརསྶ ཨཔདཱནཾ། ཨཡམྤི པུརིམབུདྡྷེསུ ཀཏཱདྷིཀཱརོ ཨུཔྤནྣུཔྤནྣབྷཝེསུ ཝིཝཊྚཱུཔནིསྶཡཱནི པུཉྙཱནི ཨུཔཙིནནྟོ པདུམུཏྟརསྶ བྷགཝཏོ ཀཱལེ ཀུལགེཧེ ནིབྦཏྟོ ཝུདྡྷིམནྭཱཡ གྷརཱཝཱསེ ཝསནྟོ བྷགཝཏོ དྷམྨཾ སུཏྭཱ སམྨཱདིཊྛིཡཾ པཏིཊྛིཏོ སདྡྷོ པསནྣོ མཧཱཛནེཧི བོདྷིཔཱུཛཾ ཀཡིརམཱནཾ དིསྭཱ སཡམྤི བོདྷིཾ པརིཝཱརེཏྭཱ དཱིཔཾ ཛཱལེཏྭཱ པཱུཛེསི། སོ ཏེན པུཉྙཀམྨེན དེཝམནུསྶེསུ སཾསརནྟོ ཙཀྐཝཏྟིསམྤཏྟིཨཱདཡོ ཨནུབྷཝིཏྭཱ སབྦཏྠེཝ ཨུཔྤནྣབྷཝེ ཛལམཱནོ ཛོཏིསམྤནྣཝིམཱནཱདཱིསུ ཝསིཏྭཱ ཨིམསྨིཾ བུདྡྷུཔྤཱདེ ཨེཀསྨིཾ ཝིབྷཝསམྤནྣེ ཀུལགེཧེ ནིབྦཏྟོ ཝུདྡྷིཔྤཏྟོ སདྡྷཱཛཱཏོ པབྦཛིཏྭཱ ནཙིརསྶེཝ ཨརཧཱ ཨཧོསི, དཱིཔཔཱུཛཱནིསྶནྡེན དཱིཔཀཏྠེརོཏི པཱཀཊོ།
Padumuttarabuddhassātiādikaṃ āyasmato pañcadīpakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro uppannuppannabhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāse vasanto bhagavato dhammaṃ sutvā sammādiṭṭhiyaṃ patiṭṭhito saddho pasanno mahājanehi bodhipūjaṃ kayiramānaṃ disvā sayampi bodhiṃ parivāretvā dīpaṃ jāletvā pūjesi. So tena puññakammena devamanussesu saṃsaranto cakkavattisampattiādayo anubhavitvā sabbattheva uppannabhave jalamāno jotisampannavimānādīsu vasitvā imasmiṃ buddhuppāde ekasmiṃ vibhavasampanne kulagehe nibbatto vuddhippatto saddhājāto pabbajitvā nacirasseva arahā ahosi, dīpapūjānissandena dīpakattheroti pākaṭo.
༥༠. སོ ཨེཀདིཝསཾ ཨཏྟནོ པུབྦཀམྨཾ སརིཏྭཱ སོམནསྶཛཱཏོ པུབྦཙརིཏཱཔདཱནཾ པཀཱསེནྟོ པདུམུཏྟརབུདྡྷསྶཱཏིཨཱདིམཱཧ། ཏཾ ཝུཏྟཏྠམེཝ། ཨུཛུདིཊྛི ཨཧོསཧནྟི ཝངྐཾ མིཙྪཱདིཊྛིཾ ཚཌྜེཏྭཱ ཨུཛུ ཨཝངྐཾ ནིབྦཱནཱབྷིམུཁཾ པཱཔུཎནསམྨཱདིཊྛི ཨཧོསིནྟི ཨཏྠོ།
50. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva. Ujudiṭṭhi ahosahanti vaṅkaṃ micchādiṭṭhiṃ chaḍḍetvā uju avaṅkaṃ nibbānābhimukhaṃ pāpuṇanasammādiṭṭhi ahosinti attho.
༥༡. པདཱིཔདཱནཾ པཱདཱསིནྟི ཨེཏྠ པཀཱརེན དིབྦཏི ཛོཏཏཱིཏི པདཱིཔོ, ཏསྶ དཱནཾ པདཱིཔདཱནཾ, ཏཾ ཨདཱསིཾ པདཱིཔཔཱུཛཾ ཨཀཱསིནྟི ཨཏྠོ། སེསཾ སབྦཏྠ ཨུཏྟཱནཏྠམེཝཱཏི།
51.Padīpadānaṃ pādāsinti ettha pakārena dibbati jotatīti padīpo, tassa dānaṃ padīpadānaṃ, taṃ adāsiṃ padīpapūjaṃ akāsinti attho. Sesaṃ sabbattha uttānatthamevāti.
པཉྩདཱིཔཀཏྠེརཨཔདཱནཝཎྞནཱ སམཏྟཱ།
Pañcadīpakattheraapadānavaṇṇanā samattā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཨཔདཱནཔཱལི༹ • Apadānapāḷi / ༧. པཉྩདཱིཔཀཏྠེརཨཔདཱནཾ • 7. Pañcadīpakattheraapadānaṃ