Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པུགྒལཔཉྙཏྟིཔཱལི༹ • Puggalapaññattipāḷi

    ༥. པཉྩཀཔུགྒལཔཉྙཏྟི

    5. Pañcakapuggalapaññatti

    ༡༩༡. ཏཏྲ ཡྭཱཡཾ པུགྒལོ ཨཱརབྷཏི ཙ ཝིཔྤཊིསཱརཱི ཙ ཧོཏི, ཏཉྩ ཙེཏོཝིམུཏྟིཾ པཉྙཱཝིམུཏྟིཾ ཡཐཱབྷཱུཏཾ ནཔྤཛཱནཱཏི, ཡཏྠསྶ ཏེ ཨུཔྤནྣཱ པཱཔཀཱ ཨཀུསལཱ དྷམྨཱ ཨཔརིསེསཱ ནིརུཛ྄ཛྷནྟི , སོ ཨེཝམསྶ ཝཙནཱིཡོ – ‘‘ཨཱཡསྨཏོ ཁོ ཨཱརམྦྷཛཱ 1 ཨཱསཝཱ སཾཝིཛྫནྟི, ཝིཔྤཊིསཱརཛཱ ཨཱསཝཱ པཝཌྜྷནྟི། སཱདྷུ ཝཏཱཡསྨཱ ཨཱརམྦྷཛེ ཨཱསཝེ པཧཱཡ ཝིཔྤཊིསཱརཛེ ཨཱསཝེ པཊིཝིནོདེཏྭཱ ཙིཏྟཾ པཉྙཉྩ བྷཱཝེཏུ། ཨེཝམཱཡསྨཱ ཨམུནཱ པཉྩམེན པུགྒལེན སམསམོ བྷཝིསྶཏཱི’’ཏི།

    191. Tatra yvāyaṃ puggalo ārabhati ca vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti , so evamassa vacanīyo – ‘‘āyasmato kho ārambhajā 2 āsavā saṃvijjanti, vippaṭisārajā āsavā pavaḍḍhanti. Sādhu vatāyasmā ārambhaje āsave pahāya vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañca bhāvetu. Evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’’ti.

    ཏཏྲ ཡྭཱཡཾ པུགྒལོ ཨཱརབྷཏི ན ཝིཔྤཊིསཱརཱི ཧོཏི, ཏཉྩ ཙེཏོཝིམུཏྟིཾ པཉྙཱཝིམུཏྟིཾ ཡཐཱབྷཱུཏཾ ནཔྤཛཱནཱཏི, ཡཏྠསྶ ཏེ ཨུཔྤནྣཱ པཱཔཀཱ ཨཀུསལཱ དྷམྨཱ ཨཔརིསེསཱ ནིརུཛ྄ཛྷནྟི, སོ ཨེཝམསྶ ཝཙནཱིཡོ – ‘‘ཨཱཡསྨཏོ ཁོ ཨཱརམྦྷཛཱ ཨཱསཝཱ སཾཝིཛྫནྟི, ཝིཔྤཊིསཱརཛཱ ཨཱསཝཱ ནཔྤཝཌྜྷནྟི། སཱདྷུ ཝཏཱཡསྨཱ ཨཱརམྦྷཛེ ཨཱསཝེ པཧཱཡ ཙིཏྟཾ པཉྙཉྩ བྷཱཝེཏུ། ཨེཝམཱཡསྨཱ ཨམུནཱ པཉྩམེན པུགྒལེན སམསམོ བྷཝིསྶཏཱི’’ཏི།

    Tatra yvāyaṃ puggalo ārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – ‘‘āyasmato kho ārambhajā āsavā saṃvijjanti, vippaṭisārajā āsavā nappavaḍḍhanti. Sādhu vatāyasmā ārambhaje āsave pahāya cittaṃ paññañca bhāvetu. Evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’’ti.

    ཏཏྲ ཡྭཱཡཾ པུགྒལོ ན ཨཱརབྷཏི ཝིཔྤཊིསཱརཱི ཧོཏི, ཏཉྩ ཙེཏོཝིམུཏྟིཾ པཉྙཱཝིམུཏྟིཾ ཡཐཱབྷཱུཏཾ ནཔྤཛཱནཱཏི, ཡཏྠསྶ ཏེ ཨུཔྤནྣཱ པཱཔཀཱ ཨཀུསལཱ དྷམྨཱ ཨཔརིསེསཱ ནིརུཛ྄ཛྷནྟི, སོ ཨེཝམསྶ ཝཙནཱིཡོ – ‘‘ཨཱཡསྨཏོ ཁོ ཨཱརམྦྷཛཱ ཨཱསཝཱ ན སཾཝིཛྫནྟི, ཝིཔྤཊིསཱརཛཱ ཨཱསཝཱ པཝཌྜྷནྟི། སཱདྷུ ཝཏཱཡསྨཱ ཝིཔྤཊིསཱརཛེ ཨཱསཝེ པཊིཝིནོདེཏྭཱ ཙིཏྟཾ པཉྙཉྩ བྷཱཝེཏུ། ཨེཝམཱཡསྨཱ ཨམུནཱ པཉྩམེན པུགྒལེན སམསམོ བྷཝིསྶཏཱི’’ཏི།

    Tatra yvāyaṃ puggalo na ārabhati vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – ‘‘āyasmato kho ārambhajā āsavā na saṃvijjanti, vippaṭisārajā āsavā pavaḍḍhanti. Sādhu vatāyasmā vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañca bhāvetu. Evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’’ti.

    ཏཏྲ ཡྭཱཡཾ པུགྒལོ ན ཨཱརབྷཏི ན ཝིཔྤཊིསཱརཱི ཧོཏི, ཏཉྩ ཙེཏོཝིམུཏྟིཾ པཉྙཱཝིམུཏྟིཾ ཡཐཱབྷཱུཏཾ ནཔྤཛཱནཱཏི, ཡཏྠསྶ ཏེ པཱཔཀཱ ཨཀུསལཱ དྷམྨཱ ཨཔརིསེསཱ ནིརུཛ྄ཛྷནྟི, སོ ཨེཝམསྶ ཝཙནཱིཡོ – ‘‘ཨཱཡསྨཏོ ཁོ ཨཱརམྦྷཛཱ ཨཱསཝཱ ན སཾཝིཛྫནྟི, ཝིཔྤཊིསཱརཛཱ ཨཱསཝཱ ནཔྤཝཌྜྷནྟི། སཱདྷུ ཝཏཱཡསྨཱ ཙིཏྟཾ པཉྙཉྩ བྷཱཝེཏུ། ཨེཝམཱཡསྨཱ ཨམུནཱ པཉྩམེན པུགྒལེན སམསམོ བྷཝིསྶཏཱི’’ཏི། ཨིམེ ཙཏྟཱརོ པུགྒལཱ ཨམུནཱ པཉྩམེན པུགྒལེན ཨེཝཾ ཨོཝདིཡམཱནཱ ཨེཝཾ ཨནུསཱསིཡམཱནཱ ཨནུཔུབྦེན ཨཱསཝཱནཾ ཁཡཾ པཱཔུཎནྟི།

    Tatra yvāyaṃ puggalo na ārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – ‘‘āyasmato kho ārambhajā āsavā na saṃvijjanti, vippaṭisārajā āsavā nappavaḍḍhanti. Sādhu vatāyasmā cittaṃ paññañca bhāvetu. Evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’’ti. Ime cattāro puggalā amunā pañcamena puggalena evaṃ ovadiyamānā evaṃ anusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇanti.

    ༡༩༢. ཀཐཉྩ པུགྒལོ དཏྭཱ ཨཝཛཱནཱཏི? ཨིདྷེཀཙྩོ པུགྒལོ ཡསྶ པུགྒལསྶ དེཏི ཙཱིཝརཔིཎྜཔཱཏསེནཱསནགིལཱནཔཙྩཡབྷེསཛྫཔརིཀྑཱརཾ, ཏསྶ ཨེཝཾ ཧོཏི – ‘‘ཨཧཾ དམྨི, ཨཡཾ 3 པཊིགྒཎྷཱཏཱི’’ཏི, ཏམེནཾ དཏྭཱ ཨཝཛཱནཱཏི། ཨེཝཾ པུགྒལོ དཏྭཱ ཨཝཛཱནཱཏི།

    192. Kathañca puggalo datvā avajānāti? Idhekacco puggalo yassa puggalassa deti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tassa evaṃ hoti – ‘‘ahaṃ dammi, ayaṃ 4 paṭiggaṇhātī’’ti, tamenaṃ datvā avajānāti. Evaṃ puggalo datvā avajānāti.

    ཀཐཉྩ པུགྒལོ སཾཝཱསེན ཨཝཛཱནཱཏི? ཨིདྷེཀཙྩོ པུགྒལོ ཡེན པུགྒལེན སདྡྷིཾ སཾཝསཏི དྭེ ཝཱ ཏཱིཎི ཝཱ ཝསྶཱནི, ཏམེནཾ སཾཝཱསེན ཨཝཛཱནཱཏི། ཨེཝཾ པུགྒལོ སཾཝཱསེན ཨཝཛཱནཱཏི།

    Kathañca puggalo saṃvāsena avajānāti? Idhekacco puggalo yena puggalena saddhiṃ saṃvasati dve vā tīṇi vā vassāni, tamenaṃ saṃvāsena avajānāti. Evaṃ puggalo saṃvāsena avajānāti.

    ཀཐཉྩ པུགྒལོ ཨཱདྷེཡྻམུཁོ ཧོཏི? ཨིདྷེཀཙྩོ པུགྒལོ པརསྶ ཝཎྞེ ཝཱ ཨཝཎྞེ ཝཱ བྷཱསིཡམཱནེ ཁིཔྤཉྙེཝ ཨདྷིམུཙྩིཏཱ ཧོཏི། ཨེཝཾ པུགྒལོ ཨཱདྷེཡྻམུཁོ ཧོཏི །

    Kathañca puggalo ādheyyamukho hoti? Idhekacco puggalo parassa vaṇṇe vā avaṇṇe vā bhāsiyamāne khippaññeva adhimuccitā hoti. Evaṃ puggalo ādheyyamukho hoti .

    ཀཐཉྩ པུགྒལོ ལོལོ ཧོཏི? ཨིདྷེཀཙྩོ པུགྒལོ ཨིཏྟརསདྡྷོ ཧོཏི ཨིཏྟརབྷཏྟཱི ཨིཏྟརཔེམོ ཨིཏྟརཔྤསཱདོ། ཨེཝཾ པུགྒལོ ལོལོ ཧོཏི།

    Kathañca puggalo lolo hoti? Idhekacco puggalo ittarasaddho hoti ittarabhattī ittarapemo ittarappasādo. Evaṃ puggalo lolo hoti.

    ཀཐཉྩ པུགྒལོ མནྡོ མོམཱུཧོ ཧོཏི? ཨིདྷེཀཙྩོ པུགྒལོ ཀུསལཱཀུསལེ དྷམྨེ ན ཛཱནཱཏི, སཱཝཛྫཱནཝཛྫེ དྷམྨེ ན ཛཱནཱཏི, ཧཱིནཔྤཎཱིཏེ དྷམྨེ ན ཛཱནཱཏི, ཀཎྷསུཀྐསཔྤཊིབྷཱགེ དྷམྨེ ན ཛཱནཱཏི། ཨེཝཾ པུགྒལོ མནྡོ མོམཱུཧོ ཧོཏི།

    Kathañca puggalo mando momūho hoti? Idhekacco puggalo kusalākusale dhamme na jānāti, sāvajjānavajje dhamme na jānāti, hīnappaṇīte dhamme na jānāti, kaṇhasukkasappaṭibhāge dhamme na jānāti. Evaṃ puggalo mando momūho hoti.

    ༡༩༣. ཏཏྠ ཀཏམེ པཉྩ ཡོདྷཱཛཱིཝཱུཔམཱ པུགྒལཱ? པཉྩ ཡོདྷཱཛཱིཝཱ – ཨིདྷེཀཙྩོ ཡོདྷཱཛཱིཝོ རཛགྒཉྙེཝ དིསྭཱ སཾསཱིདཏི ཝིསཱིདཏི ན སནྠམྦྷཏི 5 ན སཀྐོཏི སངྒཱམཾ ཨོཏརིཏུཾ། ཨེཝརཱུཔོཔི ཨིདྷེཀཙྩོ ཡོདྷཱཛཱིཝོ ཧོཏི། ཨཡཾ པཋམོ ཡོདྷཱཛཱིཝོ སནྟོ སཾཝིཛྫམཱནོ ལོཀསྨིཾ།

    193. Tattha katame pañca yodhājīvūpamā puggalā? Pañca yodhājīvā – idhekacco yodhājīvo rajaggaññeva disvā saṃsīdati visīdati na santhambhati 6 na sakkoti saṅgāmaṃ otarituṃ. Evarūpopi idhekacco yodhājīvo hoti. Ayaṃ paṭhamo yodhājīvo santo saṃvijjamāno lokasmiṃ.

    པུན ཙཔརཾ ཨིདྷེཀཙྩོ ཡོདྷཱཛཱིཝོ སཧཏི རཛགྒཾ, ཨཔི ཙ ཁོ དྷཛགྒཉྙེཝ དིསྭཱ སཾསཱིདཏི ཝིསཱིདཏི ན སནྠམྦྷཏི ན སཀྐོཏི སངྒཱམཾ ཨོཏརིཏུཾ། ཨེཝརཱུཔོཔི ཨིདྷེཀཙྩོ ཡོདྷཱཛཱིཝོ ཧོཏི། ཨཡཾ དུཏིཡོ ཡོདྷཱཛཱིཝོ སནྟོ སཾཝིཛྫམཱནོ ལོཀསྨིཾ།

    Puna caparaṃ idhekacco yodhājīvo sahati rajaggaṃ, api ca kho dhajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evarūpopi idhekacco yodhājīvo hoti. Ayaṃ dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

    པུན ཙཔརཾ ཨིདྷེཀཙྩོ ཡོདྷཱཛཱིཝོ སཧཏི རཛགྒཾ སཧཏི དྷཛགྒཾ, ཨཔི ཙ ཁོ ཨུསྶཱརཎཉྙེཝ 7 སུཏྭཱ སཾསཱིདཏི ཝིསཱིདཏི ན སནྠམྦྷཏི ན སཀྐོཏི སངྒཱམཾ ཨོཏརིཏུཾ། ཨེཝརཱུཔོཔི ཨིདྷེཀཙྩོ ཡོདྷཱཛཱིཝོ ཧོཏི། ཨཡཾ ཏཏིཡོ ཡོདྷཱཛཱིཝོ སནྟོ སཾཝིཛྫམཱནོ ལོཀསྨིཾ།

    Puna caparaṃ idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ, api ca kho ussāraṇaññeva 8 sutvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evarūpopi idhekacco yodhājīvo hoti. Ayaṃ tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

    པུན ཙཔརཾ ཨིདྷེཀཙྩོ ཡོདྷཱཛཱིཝོ སཧཏི རཛགྒཾ སཧཏི དྷཛགྒཾ སཧཏི ཨུསྶཱརཎཾ, ཨཔི ཙ ཁོ སམྤཧཱརེ ཧཉྙཏི བྱཱཔཛྫཏི། ཨེཝརཱུཔོཔི ཨིདྷེཀཙྩོ ཡོདྷཱཛཱིཝོ ཧོཏི། ཨཡཾ ཙཏུཏྠོ ཡོདྷཱཛཱིཝོ སནྟོ སཾཝིཛྫམཱནོ ལོཀསྨིཾ།

    Puna caparaṃ idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ, api ca kho sampahāre haññati byāpajjati. Evarūpopi idhekacco yodhājīvo hoti. Ayaṃ catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ.

    པུན ཙཔརཾ ཨིདྷེཀཙྩོ ཡོདྷཱཛཱིཝོ སཧཏི རཛགྒཾ སཧཏི དྷཛགྒཾ སཧཏི ཨུསྶཱརཎཾ སཧཏི སམྤཧཱརཾ། སོ ཏཾ སངྒཱམཾ ཨབྷིཝིཛིནིཏྭཱ ཝིཛིཏསངྒཱམོ ཏམེཝ སངྒཱམསཱིསཾ ཨཛ྄ཛྷཱཝསཏི། ཨེཝརཱུཔོཔི ཨིདྷེཀཙྩོ ཡོདྷཱཛཱིཝོ ཧོཏི། ཨཡཾ པཉྩམོ ཡོདྷཱཛཱིཝོ སནྟོ སཾཝིཛྫམཱནོ ལོཀསྨིཾ། ཨིམེ པཉྩ ཡོདྷཱཛཱིཝཱ སནྟོ སཾཝིཛྫམཱནཱ ལོཀསྨིཾ།

    Puna caparaṃ idhekacco yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ sahati sampahāraṃ. So taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Evarūpopi idhekacco yodhājīvo hoti. Ayaṃ pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ. Ime pañca yodhājīvā santo saṃvijjamānā lokasmiṃ.

    ༡༩༤. ཨེཝམེཝཾ པཉྩིམེ ཡོདྷཱཛཱིཝཱུཔམཱ པུགྒལཱ སནྟོ སཾཝིཛྫམཱནཱ བྷིཀྑཱུསུ། ཀཏམེ པཉྩ? ཨིདྷེཀཙྩོ བྷིཀྑུ རཛགྒཉྙེཝ དིསྭཱ སཾསཱིདཏི ཝིསཱིདཏི ན སནྠམྦྷཏི ན སཀྐོཏི བྲཧྨཙརིཡཾ སནྡྷཱརེཏུཾ 9, སིཀྑཱདུབྦལྱཾ ཨཱཝིཀཏྭཱ 10 སིཀྑཾ པཙྩཀྑཱཡ ཧཱིནཱཡཱཝཏྟཏི། ཀིམསྶ རཛགྒསྨིཾ? ཨིདྷ བྷིཀྑུ སུཎཱཏི – ‘‘ཨསུཀསྨིཾ ནཱམ གཱམེ ཝཱ ནིགམེ ཝཱ ཨིཏྠཱི ཝཱ ཀུམཱརཱི ཝཱ ཨབྷིརཱུཔཱ དསྶནཱིཡཱ པཱསཱདིཀཱ པརམཱཡ ཝཎྞཔོཀྑརཏཱཡ སམནྣཱགཏཱ’’ཏི། སོ ཏཾ སུཏྭཱ སཾསཱིདཏི ཝིསཱིདཏི ན སནྠམྦྷཏི ན སཀྐོཏི བྲཧྨཙརིཡཾ སནྡྷཱརེཏུཾ, སིཀྑཱདུབྦལྱཾ ཨཱཝིཀཏྭཱ སིཀྑཾ པཙྩཀྑཱཡ ཧཱིནཱཡཱཝཏྟཏི། ཨིདམསྶ རཛགྒསྨིཾ།

    194. Evamevaṃ pañcime yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu. Katame pañca? Idhekacco bhikkhu rajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ sandhāretuṃ 11, sikkhādubbalyaṃ āvikatvā 12 sikkhaṃ paccakkhāya hīnāyāvattati. Kimassa rajaggasmiṃ? Idha bhikkhu suṇāti – ‘‘asukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’’ti. So taṃ sutvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati. Idamassa rajaggasmiṃ.

    སེཡྻཐཱཔི སོ ཡོདྷཱཛཱིཝོ རཛགྒཉྙེཝ དིསྭཱ སཾསཱིདཏི ཝིསཱིདཏི ན སནྠམྦྷཏི ན སཀྐོཏི སངྒཱམཾ ཨོཏརིཏུཾ, ཏཐཱུཔམོ ཨཡཾ པུགྒལོ། ཨེཝརཱུཔོཔི ཨིདྷེཀཙྩོ པུགྒལོ ཧོཏི། ཨཡཾ པཋམོ ཡོདྷཱཛཱིཝཱུཔམོ པུགྒལོ སནྟོ སཾཝིཛྫམཱནོ བྷིཀྑཱུསུ།

    Seyyathāpi so yodhājīvo rajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ, tathūpamo ayaṃ puggalo. Evarūpopi idhekacco puggalo hoti. Ayaṃ paṭhamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

    ༡༩༥. པུན ཙཔརཾ ཨིདྷེཀཙྩོ བྷིཀྑུ སཧཏི རཛགྒཾ, ཨཔི ཙ ཁོ དྷཛགྒཉྙེཝ དིསྭཱ སཾསཱིདཏི ཝིསཱིདཏི ན སནྠམྦྷཏི ན སཀྐོཏི བྲཧྨཙརིཡཾ སནྡྷཱརེཏུཾ, སིཀྑཱདུབྦལྱཾ ཨཱཝིཀཏྭཱ སིཀྑཾ པཙྩཀྑཱཡ ཧཱིནཱཡཱཝཏྟཏི། ཀིམསྶ དྷཛགྒསྨིཾ? ཨིདྷ བྷིཀྑུ ན ཧེཝ ཁོ སུཎཱཏི – ‘‘ཨསུཀསྨིཾ ནཱམ གཱམེ ཝཱ ནིགམེ ཝཱ ཨིཏྠཱི ཝཱ ཀུམཱརཱི ཝཱ ཨབྷིརཱུཔཱ དསྶནཱིཡཱ པཱསཱདིཀཱ པརམཱཡ ཝཎྞཔོཀྑརཏཱཡ སམནྣཱགཏཱ’’ཏི, ཨཔི ཙ ཁོ སཱམཾ 13 པསྶཏི ཨིཏྠིཾ ཝཱ ཀུམཱརིཾ ཝཱ ཨབྷིརཱུཔཾ དསྶནཱིཡཾ པཱསཱདིཀཾ པརམཱཡ ཝཎྞཔོཀྑརཏཱཡ སམནྣཱགཏཾ། སོ ཏཾ དིསྭཱ སཾསཱིདཏི ཝིསཱིདཏི ན སནྠམྦྷཏི ན སཀྐོཏི བྲཧྨཙརིཡཾ སནྡྷཱརེཏུཾ, སིཀྑཱདུབྦལྱཾ ཨཱཝིཀཏྭཱ སིཀྑཾ པཙྩཀྑཱཡ ཧཱིནཱཡཱཝཏྟཏི། ཨིདམསྶ དྷཛགྒསྨིཾ།

    195. Puna caparaṃ idhekacco bhikkhu sahati rajaggaṃ, api ca kho dhajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati. Kimassa dhajaggasmiṃ? Idha bhikkhu na heva kho suṇāti – ‘‘asukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā’’ti, api ca kho sāmaṃ 14 passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ. So taṃ disvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati. Idamassa dhajaggasmiṃ.

    སེཡྻཐཱཔི སོ ཡོདྷཱཛཱིཝོ སཧཏི རཛགྒཾ, ཨཔི ཙ ཁོ དྷཛགྒཉྙེཝ དིསྭཱ སཾསཱིདཏི ཝིསཱིདཏི ན སནྠམྦྷཏི ན སཀྐོཏི སངྒཱམཾ ཨོཏརིཏུཾ, ཏཐཱུཔམོ ཨཡཾ པུགྒལོ། ཨེཝརཱུཔོཔི ཨིདྷེཀཙྩོ པུགྒལོ ཧོཏི། ཨཡཾ དུཏིཡོ ཡོདྷཱཛཱིཝཱུཔམོ པུགྒལོ སནྟོ སཾཝིཛྫམཱནོ བྷིཀྑཱུསུ།

    Seyyathāpi so yodhājīvo sahati rajaggaṃ, api ca kho dhajaggaññeva disvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ, tathūpamo ayaṃ puggalo. Evarūpopi idhekacco puggalo hoti. Ayaṃ dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

    ༡༩༦. པུན ཙཔརཾ ཨིདྷེཀཙྩོ བྷིཀྑུ སཧཏི རཛགྒཾ སཧཏི དྷཛགྒཾ, ཨཔི ཙ ཁོ ཨུསྶཱརཎཉྙེཝ སུཏྭཱ སཾསཱིདཏི ཝིསཱིདཏི ན སནྠམྦྷཏི ན སཀྐོཏི བྲཧྨཙརིཡཾ སནྡྷཱརེཏུཾ, སིཀྑཱདུབྦལྱཾ ཨཱཝིཀཏྭཱ སིཀྑཾ པཙྩཀྑཱཡ ཧཱིནཱཡཱཝཏྟཏི། ཀིམསྶ ཨུསྶཱརཎཱཡ? ཨིདྷ བྷིཀྑུཾ ཨརཉྙགཏཾ ཝཱ རུཀྑམཱུལགཏཾ ཝཱ སུཉྙཱགཱརགཏཾ ཝཱ མཱཏུགཱམོ ཨུཔསངྐམིཏྭཱ ཨཱུཧསཏི 15 ཨུལླཔཏི ཨུཛྫགྒྷཏི ཨུཔྤཎྜེཏི། སོ མཱཏུགཱམེན ཨཱུཧསིཡམཱནོ ཨུལླཔིཡམཱནོ ཨུཛྫགྒྷིཡམཱནོ ཨུཔྤཎྜིཡམཱནོ སཾསཱིདཏི ཝིསཱིདཏི ན སནྠམྦྷཏི ན སཀྐོཏི བྲཧྨཙརིཡཾ སནྡྷཱརེཏུཾ, སིཀྑཱདུབྦལྱཾ ཨཱཝིཀཏྭཱ སིཀྑཾ པཙྩཀྑཱཡ ཧཱིནཱཡཱཝཏྟཏི། ཨིདམསྶ ཨུསྶཱརཎཱཡ།

    196. Puna caparaṃ idhekacco bhikkhu sahati rajaggaṃ sahati dhajaggaṃ, api ca kho ussāraṇaññeva sutvā saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati. Kimassa ussāraṇāya? Idha bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā ūhasati 16 ullapati ujjagghati uppaṇḍeti. So mātugāmena ūhasiyamāno ullapiyamāno ujjagghiyamāno uppaṇḍiyamāno saṃsīdati visīdati na santhambhati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattati. Idamassa ussāraṇāya.

    སེཡྻཐཱཔི སོ ཡོདྷཱཛཱིཝོ སཧཏི རཛགྒཾ སཧཏི དྷཛགྒཾ, ཨཔི ཙ ཁོ ཨུསྶཱརཎཉྙེཝ སུཏྭཱ སཾསཱིདཏི ཝིསཱིདཏི ན སནྠམྦྷཏི ན སཀྐོཏི སངྒཱམཾ ཨོཏརིཏུཾ, ཏཐཱུཔམོ ཨཡཾ པུགྒལོ། ཨེཝརཱུཔོཔི ཨིདྷེཀཙྩོ པུགྒལོ ཧོཏི། ཨཡཾ ཏཏིཡོ ཡོདྷཱཛཱིཝཱུཔམོ པུགྒལོ སནྟོ སཾཝིཛྫམཱནོ བྷིཀྑཱུསུ།

    Seyyathāpi so yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ, api ca kho ussāraṇaññeva sutvā saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ, tathūpamo ayaṃ puggalo. Evarūpopi idhekacco puggalo hoti. Ayaṃ tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

    ༡༩༧. པུན ཙཔརཾ ཨིདྷེཀཙྩོ བྷིཀྑུ སཧཏི རཛགྒཾ སཧཏི དྷཛགྒཾ སཧཏི ཨུསྶཱརཎཾ, ཨཔི ཙ ཁོ སམྤཧཱརེ ཧཉྙཏི བྱཱཔཛྫཏི། ཀིམསྶ སམྤཧཱརསྨིཾ? ཨིདྷ བྷིཀྑུཾ ཨརཉྙགཏཾ ཝཱ རུཀྑམཱུལགཏཾ ཝཱ སུཉྙཱགཱརགཏཾ ཝཱ མཱཏུགཱམོ ཨུཔསངྐམིཏྭཱ ཨབྷིནིསཱིདཏི ཨབྷིནིཔཛྫཏི ཨཛ྄ཛྷོཏྠརཏི། སོ མཱཏུགཱམེན ཨབྷིནིསཱིདིཡམཱནོ ཨབྷིནིཔཛྫིཡམཱནོ ཨཛ྄ཛྷོཏྠརིཡམཱནོ སིཀྑཾ ཨཔྤཙྩཀྑཱཡ དུབྦལྱཾ ཨནཱཝིཀཏྭཱ མེཐུནཾ དྷམྨཾ པཊིསེཝཏི། ཨིདམསྶ སམྤཧཱརསྨིཾ།

    197. Puna caparaṃ idhekacco bhikkhu sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ, api ca kho sampahāre haññati byāpajjati. Kimassa sampahārasmiṃ? Idha bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā abhinisīdati abhinipajjati ajjhottharati. So mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati. Idamassa sampahārasmiṃ.

    སེཡྻཐཱཔི སོ ཡོདྷཱཛཱིཝོ སཧཏི རཛགྒཾ སཧཏི དྷཛགྒཾ སཧཏི ཨུསྶཱརཎཾ, ཨཔི ཙ ཁོ སམྤཧཱརེ ཧཉྙཏི བྱཱཔཛྫཏི, ཏཐཱུཔམོ ཨཡཾ པུགྒལོ། ཨེཝརཱུཔོཔི ཨིདྷེཀཙྩོ པུགྒལོ ཧོཏི། ཨཡཾ ཙཏུཏྠོ ཡོདྷཱཛཱིཝཱུཔམོ པུགྒལོ སནྟོ སཾཝིཛྫམཱནོ བྷིཀྑཱུསུ།

    Seyyathāpi so yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ, api ca kho sampahāre haññati byāpajjati, tathūpamo ayaṃ puggalo. Evarūpopi idhekacco puggalo hoti. Ayaṃ catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

    ༡༩༨. པུན ཙཔརཾ ཨིདྷེཀཙྩོ བྷིཀྑུ སཧཏི རཛགྒཾ སཧཏི དྷཛགྒཾ སཧཏི ཨུསྶཱརཎཾ སཧཏི སམྤཧཱརཾ། སོ ཏཾ སངྒཱམཾ ཨབྷིཝིཛིནིཏྭཱ ཝིཛིཏསངྒཱམོ ཏམེཝ སངྒཱམསཱིསཾ ཨཛ྄ཛྷཱཝསཏི། ཀིམསྶ སངྒཱམཝིཛཡསྨིཾ? ཨིདྷ བྷིཀྑུཾ ཨརཉྙགཏཾ ཝཱ རུཀྑམཱུལགཏཾ ཝཱ སུཉྙཱགཱརགཏཾ ཝཱ མཱཏུགཱམོ ཨུཔསངྐམིཏྭཱ ཨབྷིནིསཱིདཏི ཨབྷིནིཔཛྫཏི ཨཛ྄ཛྷོཏྠརཏི། སོ མཱཏུགཱམེན ཨབྷིནིསཱིདིཡམཱནོ ཨབྷིནིཔཛྫིཡམཱནོ ཨཛ྄ཛྷོཏྠརིཡམཱནོ ཝིནིཝེཋེཏྭཱ ཝིནིམོཙེཏྭཱ ཡེན ཀཱམཾ པཀྐམཏི།

    198. Puna caparaṃ idhekacco bhikkhu sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ sahati sampahāraṃ. So taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Kimassa saṅgāmavijayasmiṃ? Idha bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā abhinisīdati abhinipajjati ajjhottharati. So mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhotthariyamāno viniveṭhetvā vinimocetvā yena kāmaṃ pakkamati.

    སོ ཝིཝིཏྟཾ སེནཱསནཾ བྷཛཏི ཨརཉྙཾ རུཀྑམཱུལཾ པབྦཏཾ ཀནྡརཾ གིརིགུཧཾ སུསཱནཾ ཝནཔཏྠཾ ཨབྦྷོཀཱསཾ པལཱལཔུཉྫཾ། སོ ཨརཉྙགཏོ ཝཱ རུཀྑམཱུལགཏོ ཝཱ སུཉྙཱགཱརགཏོ ཝཱ ནིསཱིདཏི པལླངྐཾ ཨཱབྷུཛིཏྭཱ ཨུཛུཾ ཀཱཡཾ པཎིདྷཱཡ པརིམུཁཾ སཏིཾ ཨུཔཊྛཔེཏྭཱ། སོ ཨབྷིཛ྄ཛྷཾ ལོཀེ པཧཱཡ ཝིགཏཱབྷིཛ྄ཛྷེན ཙེཏསཱ ཝིཧརཏི, ཨབྷིཛ྄ཛྷཱཡ ཙིཏྟཾ པརིསོདྷེཏི; བྱཱཔཱདཔདོསཾ པཧཱཡ ཨབྱཱཔནྣཙིཏྟོ ཝིཧརཏི, སབྦཔཱཎབྷཱུཏཧིཏཱནུཀམྤཱི བྱཱཔཱདཔདོསཱ ཙིཏྟཾ པརིསོདྷེཏི; ཐིནམིདྡྷཾ པཧཱཡ ཝིགཏཐིནམིདྡྷོ ཝིཧརཏི ཨཱལོཀསཉྙཱི སཏོ སམྤཛཱནོ, ཐིནམིདྡྷཱ ཙིཏྟཾ པརིསོདྷེཏི; ཨུདྡྷཙྩཀུཀྐུཙྩཾ པཧཱཡ ཨནུདྡྷཏོ ཝིཧརཏི ཨཛ྄ཛྷཏྟཾ ཝཱུཔསནྟཙིཏྟོ, ཨུདྡྷཙྩཀུཀྐུཙྩཱ ཙིཏྟཾ པརིསོདྷེཏི; ཝིཙིཀིཙྪཾ པཧཱཡ ཏིཎྞཝིཙིཀིཙྪོ ཝིཧརཏི ཨཀཐཾཀཐཱི ཀུསལེསུ དྷམྨེསུ, ཝིཙིཀིཙྪཱཡ ཙིཏྟཾ པརིསོདྷེཏི།

    So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

    སོ ཨིམེ པཉྩ ནཱིཝརཎེ པཧཱཡ ཙེཏསོ ཨུཔཀྐིལེསེ པཉྙཱཡ དུབྦལཱིཀརཎེ ཝིཝིཙྩེཝ ཀཱམེཧི ཝིཝིཙྩ ཨཀུསལེཧི དྷམྨེཧི སཝིཏཀྐཾ སཝིཙཱརཾ ཝིཝེཀཛཾ པཱིཏིསུཁཾ པཋམཾ ཛྷཱནཾ ཨུཔསམྤཛྫ ཝིཧརཏི; ཝིཏཀྐཝིཙཱརཱནཾ ཝཱུཔསམཱ དུཏིཡཾ ཛྷཱནཾ…པེ॰… ཏཏིཡཾ ཛྷཱནཾ…པེ॰… ཙཏུཏྠཾ ཛྷཱནཾ ཨུཔསམྤཛྫ ཝིཧརཏི།

    So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati.

    སོ ཨེཝཾ སམཱཧིཏེ ཙིཏྟེ པརིསུདྡྷེ པརིཡོདཱཏེ ཨནངྒཎེ ཝིགཏཱུཔཀྐིལེསེ མུདུབྷཱུཏེ ཀམྨནིཡེ ཋིཏེ ཨཱནེཉྫཔྤཏྟེ ཨཱསཝཱནཾ ཁཡཉཱཎཱཡ ཙིཏྟཾ ཨབྷིནིནྣཱམེཏི། སོ ‘‘ཨིདཾ དུཀྑ’’ནྟི ཡཐཱབྷཱུཏཾ པཛཱནཱཏི, ‘‘ཨཡཾ དུཀྑསམུདཡོ’’ཏི ཡཐཱབྷཱུཏཾ པཛཱནཱཏི, ‘‘ཨཡཾ དུཀྑནིརོདྷོ’’ཏི ཡཐཱབྷཱུཏཾ པཛཱནཱཏི, ‘‘ཨཡཾ དུཀྑནིརོདྷགཱམིནཱི པཊིཔདཱ’’ཏི ཡཐཱབྷཱུཏཾ པཛཱནཱཏི, ‘‘ཨིམེ ཨཱསཝཱ’’ཏི ཡཐཱབྷཱུཏཾ པཛཱནཱཏི, ‘‘ཨཡཾ ཨཱསཝསམུདཡོ’’ཏི ཡཐཱབྷཱུཏཾ པཛཱནཱཏི , ‘‘ཨཡཾ ཨཱསཝནིརོདྷོ’’ཏི ཡཐཱབྷཱུཏཾ པཛཱནཱཏི, ‘‘ཨཡཾ ཨཱསཝནིརོདྷགཱམིནཱི པཊིཔདཱ’’ཏི ཡཐཱབྷཱུཏཾ པཛཱནཱཏི།

    So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti, ‘‘ime āsavā’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ āsavasamudayo’’ti yathābhūtaṃ pajānāti , ‘‘ayaṃ āsavanirodho’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ āsavanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti.

    ཏསྶ ཨེཝཾ ཛཱནཏོ ཨེཝཾ པསྶཏོ ཀཱམཱསཝཱཔི ཙིཏྟཾ ཝིམུཙྩཏི, བྷཝཱསཝཱཔི ཙིཏྟཾ ཝིམུཙྩཏི, ཨཝིཛྫཱསཝཱཔི ཙིཏྟཾ ཝིམུཙྩཏི། ཝིམུཏྟསྨིཾ ཝིམུཏྟམིཏི ཉཱཎཾ ཧོཏི། ‘‘ཁཱིཎཱ ཛཱཏི, ཝུསིཏཾ བྲཧྨཙརིཡཾ, ཀཏཾ ཀརཎཱིཡཾ, ནཱཔརཾ ཨིཏྠཏྟཱཡཱ’’ཏི པཛཱནཱཏི། ཨིདམསྶ སངྒཱམཝིཛཡསྨིཾ། སེཡྻཐཱཔི སོ ཡོདྷཱཛཱིཝོ སཧཏི རཛགྒཾ སཧཏི དྷཛགྒཾ སཧཏི ཨུསྶཱརཎཾ སཧཏི སམྤཧཱརཾ, སོ ཏཾ སངྒཱམཾ ཨབྷིཝིཛིནིཏྭཱ ཝིཛིཏསངྒཱམོ ཏམེཝ སངྒཱམསཱིསཾ ཨཛ྄ཛྷཱཝསཏི, ཏཐཱུཔམོ ཨཡཾ པུགྒལོ། ཨེཝརཱུཔོཔི ཨིདྷེཀཙྩོ པུགྒལོ ཧོཏི། ཨཡཾ པཉྩམོ ཡོདྷཱཛཱིཝཱུཔམོ པུགྒལོ སནྟོ སཾཝིཛྫམཱནོ བྷིཀྑཱུསུ། ཨིམེ པཉྩ ཡོདྷཱཛཱིཝཱུཔམཱ པུགྒལཱ སནྟོ སཾཝིཛྫམཱནཱ བྷིཀྑཱུསུ།

    Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’’ti pajānāti. Idamassa saṅgāmavijayasmiṃ. Seyyathāpi so yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussāraṇaṃ sahati sampahāraṃ, so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati, tathūpamo ayaṃ puggalo. Evarūpopi idhekacco puggalo hoti. Ayaṃ pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. Ime pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu.

    ༡༩༩. ཏཏྠ ཀཏམེ པཉྩ པིཎྜཔཱཏིཀཱ? མནྡཏྟཱ མོམཱུཧཏྟཱ པིཎྜཔཱཏིཀོ ཧོཏི, པཱཔིཙྪོ ཨིཙྪཱཔཀཏོ པིཎྜཔཱཏིཀོ ཧོཏི, ཨུམྨཱདཱ ཙིཏྟཝིཀྑེཔཱ པིཎྜཔཱཏིཀོ ཧོཏི, ‘‘ཝཎྞིཏཾ བུདྡྷེཧི བུདྡྷསཱཝཀེཧཱི’’ཏི པིཎྜཔཱཏིཀོ ཧོཏི, ཨཔི ཙ ཨཔྤིཙྪཏཾཡེཝ 17 ནིསྶཱཡ སནྟུཊྛིཾཡེཝ ནིསྶཱཡ སལླེཁཾཡེཝ ནིསྶཱཡ ཨིདམཏྠིཏཾཡེཝ 18 ནིསྶཱཡ པིཎྜཔཱཏིཀོ ཧོཏི། ཏཏྲ ཡྭཱཡཾ པིཎྜཔཱཏིཀོ ཨཔྤིཙྪཏཾཡེཝ ནིསྶཱཡ སནྟུཊྛིཾཡེཝ ནིསྶཱཡ སལླེཁཾཡེཝ ནིསྶཱཡ ཨིདམཏྠིཏཾཡེཝ ནིསྶཱཡ པིཎྜཔཱཏིཀོ, ཨཡཾ ཨིམེསཾ པཉྩནྣཾ པིཎྜཔཱཏིཀཱནཾ ཨགྒོ ཙ སེཊྛོ ཙ པཱམོཀྑོ 19 ཙ ཨུཏྟམོ ཙ པཝརོ ཙ།

    199. Tattha katame pañca piṇḍapātikā? Mandattā momūhattā piṇḍapātiko hoti, pāpiccho icchāpakato piṇḍapātiko hoti, ummādā cittavikkhepā piṇḍapātiko hoti, ‘‘vaṇṇitaṃ buddhehi buddhasāvakehī’’ti piṇḍapātiko hoti, api ca appicchataṃyeva 20 nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva 21 nissāya piṇḍapātiko hoti. Tatra yvāyaṃ piṇḍapātiko appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya piṇḍapātiko, ayaṃ imesaṃ pañcannaṃ piṇḍapātikānaṃ aggo ca seṭṭho ca pāmokkho 22 ca uttamo ca pavaro ca.

    སེཡྻཐཱཔི ནཱམ གཝཱ ཁཱིརཾ, ཁཱིརམྷཱ དདྷི, དདྷིམྷཱ ནཝནཱིཏཾ 23, ནཝནཱིཏམྷཱ སཔྤི, སཔྤིམྷཱ སཔྤིམཎྜོ, སཔྤིམཎྜཾ ཏཏྠ ཨགྒམཀྑཱཡཏི; ཨེཝམེཝཾ ཡྭཱཡཾ པིཎྜཔཱཏིཀོ ཨཔྤིཙྪཏཾཡེཝ ནིསྶཱཡ སནྟུཊྛིཾཡེཝ ནིསྶཱཡ སལླེཁཾཡེཝ ནིསྶཱཡ ཨིདམཏྠིཏཾཡེཝ ནིསྶཱཡ པིཎྜཔཱཏིཀོ ཧོཏི, ཨཡཾ ཨིམེསཾ པཉྩནྣཾ པིཎྜཔཱཏིཀཱནཾ ཨགྒོ ཙ སེཊྛོ ཙ པཱམོཀྑོ ཙ ཨུཏྟམོ ཙ པཝརོ ཙ། ཨིམེ པཉྩ པིཎྜཔཱཏིཀཱ།

    Seyyathāpi nāma gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ 24, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍaṃ tattha aggamakkhāyati; evamevaṃ yvāyaṃ piṇḍapātiko appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya piṇḍapātiko hoti, ayaṃ imesaṃ pañcannaṃ piṇḍapātikānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. Ime pañca piṇḍapātikā.

    ༢༠༠. ཏཏྠ ཀཏམེ པཉྩ ཁལུཔཙྪཱབྷཏྟིཀཱ…པེ॰… པཉྩ ཨེཀཱསནིཀཱ…པེ॰… པཉྩ པཾསུཀཱུལིཀཱ…པེ॰… པཉྩ ཏེཙཱིཝརིཀཱ…པེ॰… པཉྩ ཨཱརཉྙིཀཱ…པེ॰… པཉྩ རུཀྑམཱུལིཀཱ …པེ॰… པཉྩ ཨབྦྷོཀཱསིཀཱ…པེ॰… པཉྩ ནེསཛྫིཀཱ…པེ॰… པཉྩ ཡཐཱསནྠཏིཀཱ…པེ॰…།

    200. Tattha katame pañca khalupacchābhattikā…pe… pañca ekāsanikā…pe… pañca paṃsukūlikā…pe… pañca tecīvarikā…pe… pañca āraññikā…pe… pañca rukkhamūlikā …pe… pañca abbhokāsikā…pe… pañca nesajjikā…pe… pañca yathāsanthatikā…pe….

    ༢༠༡. ཏཏྠ ཀཏམེ པཉྩ སོསཱནིཀཱ? མནྡཏྟཱ མོམཱུཧཏྟཱ སོསཱནིཀོ ཧོཏི, པཱཔིཙྪོ ཨིཙྪཱཔཀཏོ སོསཱནིཀོ ཧོཏི, ཨུམྨཱདཱ ཙིཏྟཝིཀྑེཔཱ སོསཱནིཀོ ཧོཏི, ‘‘ཝཎྞིཏཾ བུདྡྷེཧི བུདྡྷསཱཝཀེཧཱི’’ཏི སོསཱནིཀོ ཧོཏི, ཨཔི ཙ ཨཔྤིཙྪཏཾཡེཝ ནིསྶཱཡ སནྟུཊྛིཾཡེཝ ནིསྶཱཡ སལླེཁཾཡེཝ ནིསྶཱཡ ཨིདམཏྠིཏཾཡེཝ ནིསྶཱཡ སོསཱནིཀོ ཧོཏི། ཏཏྲ ཡྭཱཡཾ སོསཱནིཀོ ཨཔྤིཙྪཏཾཡེཝ ནིསྶཱཡ སནྟུཊྛིཾཡེཝ ནིསྶཱཡ སལླེཁཾཡེཝ ནིསྶཱཡ ཨིདམཏྠིཏཾཡེཝ ནིསྶཱཡ སོསཱནིཀོ, ཨཡཾ ཨིམེསཾ པཉྩནྣཾ སོསཱནིཀཱནཾ ཨགྒོ ཙ སེཊྛོ ཙ པཱམོཀྑོ ཙ ཨུཏྟམོ ཙ པཝརོ ཙ།

    201. Tattha katame pañca sosānikā? Mandattā momūhattā sosāniko hoti, pāpiccho icchāpakato sosāniko hoti, ummādā cittavikkhepā sosāniko hoti, ‘‘vaṇṇitaṃ buddhehi buddhasāvakehī’’ti sosāniko hoti, api ca appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya sosāniko hoti. Tatra yvāyaṃ sosāniko appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya sosāniko, ayaṃ imesaṃ pañcannaṃ sosānikānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.

    སེཡྻཐཱཔི ནཱམ གཝཱ ཁཱིརཾ, ཁཱིརམྷཱ དདྷི, དདྷིམྷཱ ནཝནཱིཏཾ, ནཝནཱིཏམྷཱ སཔྤི, སཔྤིམྷཱ སཔྤིམཎྜོ, སཔྤིམཎྜཾ ཏཏྠ ཨགྒམཀྑཱཡཏི; ཨེཝམེཝཾ ཡྭཱཡཾ སོསཱནིཀོ ཨཔྤིཙྪཏཾཡེཝ ནིསྶཱཡ སནྟུཊྛིཾཡེཝ ནིསྶཱཡ སལླེཁཾཡེཝ ནིསྶཱཡ ཨིདམཏྠིཏཾཡེཝ ནིསྶཱཡ སོསཱནིཀོ ཧོཏི, ཨཡཾ ཨིམེསཾ པཉྩནྣཾ སོསཱནིཀཱནཾ ཨགྒོ ཙ སེཊྛོ ཙ པཱམོཀྑོ ཙ ཨུཏྟམོ ཙ པཝརོ ཙ། ཨིམེ པཉྩ སོསཱནིཀཱ།

    Seyyathāpi nāma gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍaṃ tattha aggamakkhāyati; evamevaṃ yvāyaṃ sosāniko appicchataṃyeva nissāya santuṭṭhiṃyeva nissāya sallekhaṃyeva nissāya idamatthitaṃyeva nissāya sosāniko hoti, ayaṃ imesaṃ pañcannaṃ sosānikānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. Ime pañca sosānikā.

    པཉྩཀནིདྡེསོ།

    Pañcakaniddeso.







    Footnotes:
    1. ཨཱརབྦྷཛཱ (ཀ॰) ཨ॰ ནི॰ ༥.༡༤༢
    2. ārabbhajā (ka.) a. ni. 5.142
    3. ཨཡཾ པན (སྱཱ॰ ཀ॰) ཨ॰ ནི॰ ༥.༡༤༡
    4. ayaṃ pana (syā. ka.) a. ni. 5.141
    5. སཏྠམྦྷཏི (སཱི॰) ཨ॰ ནི॰ ༥.༡༤༡
    6. satthambhati (sī.) a. ni. 5.141
    7. ཨུསྶཱདནཾཡེཝ (སཱི॰), ཨུསྶཱདནཉྙེཝ (སྱཱ॰ ཀ॰) ཨ॰ ནི॰ ༥.༡༤༡
    8. ussādanaṃyeva (sī.), ussādanaññeva (syā. ka.) a. ni. 5.141
    9. སནྟཱནེཏུཾ (སཱི॰ སྱཱ॰) ཨ॰ ནི॰ ༥.༧༥
    10. ཨཱཝཱིཀཏྭཱ (སཱི॰)
    11. santānetuṃ (sī. syā.) a. ni. 5.75
    12. āvīkatvā (sī.)
    13. སཱམཾཡེཝ (སཱི॰)
    14. sāmaṃyeva (sī.)
    15. ཨུཧསཏི (ཨཊྛཀཐཱ) ཨ॰ ནི॰ ༥.༧༥
    16. uhasati (aṭṭhakathā) a. ni. 5.75
    17. ཨཔྤིཙྪཾཡེཝ (སྱཱ॰) ཨ॰ ནི॰ ༥.༡༨༡
    18. ཨིདམཊྛིཏཾཡེཝ (སཱི॰)
    19. མོཀྑོ (སཱི॰)
    20. appicchaṃyeva (syā.) a. ni. 5.181
    21. idamaṭṭhitaṃyeva (sī.)
    22. mokkho (sī.)
    23. ནོནཱིཏཾ (སཱི॰)
    24. nonītaṃ (sī.)



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / ཨབྷིདྷམྨཔིཊཀ (ཨཊྛཀཐཱ) • Abhidhammapiṭaka (aṭṭhakathā) / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā / ༥. པཉྩཀནིདྡེསཝཎྞནཱ • 5. Pañcakaniddesavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-མཱུལཊཱིཀཱ • Pañcapakaraṇa-mūlaṭīkā / ༥. པཉྩཀནིདྡེསཝཎྞནཱ • 5. Pañcakaniddesavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-ཨནུཊཱིཀཱ • Pañcapakaraṇa-anuṭīkā / ༥. པཉྩཀནིདྡེསཝཎྞནཱ • 5. Pañcakaniddesavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact