Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / བྷིཀྑུནཱིཝིབྷངྒ • Bhikkhunīvibhaṅga |
༥. པཉྩམསིཀྑཱཔདཾ
5. Pañcamasikkhāpadaṃ
༡༠༩༠. ཏེན སམཡེན བུདྡྷོ བྷགཝཱ སཱཝཏྠིཡཾ ཝིཧརཏི ཛེཏཝནེ ཨནཱཐཔིཎྜིཀསྶ ཨཱརཱམེ ། ཏེན ཁོ པན སམཡེན བྷིཀྑུནིཡོ ཨཱུནདྭཱདསཝསྶཾ གིཧིགཏཾ ཝུཊྛཱཔེནྟི། ཏཱ ཨཀྑམཱ ཧོནྟི སཱིཏསྶ ཨུཎྷསྶ ཛིགྷཙྪཱཡ པིཔཱསཱཡ ཌཾསམཀསཝཱཏཱཏཔསརཱིསཔསམྥསྶཱནཾ དུརུཏྟཱནཾ དུརཱགཏཱནཾ ཝཙནཔཐཱནཾ། ཨུཔྤནྣཱནཾ སཱརཱིརིཀཱནཾ ཝེདནཱནཾ དུཀྑཱནཾ ཏིབྦཱནཾ ཁརཱནཾ ཀཊུཀཱནཾ ཨསཱཏཱནཾ ཨམནཱཔཱནཾ པཱཎཧརཱནཾ ཨནདྷིཝཱསཀཛཱཏིཀཱ ཧོནྟི། ཡཱ ཏཱ བྷིཀྑུནིཡོ ཨཔྤིཙྪཱ…པེ॰… ཏཱ ཨུཛ྄ཛྷཱཡནྟི ཁིཡྻནྟི ཝིཔཱཙེནྟི – ‘‘ཀཐཉྷི ནཱམ བྷིཀྑུནིཡོ ཨཱུནདྭཱདསཝསྶཾ གིཧིགཏཾ ཝུཊྛཱཔེསྶནྟཱི’’ཏི…པེ॰… སཙྩཾ ཀིར, བྷིཀྑཝེ, བྷིཀྑུནིཡོ ཨཱུནདྭཱདསཝསྶཾ གིཧིགཏཾ ཝུཊྛཱཔེནྟཱིཏི? ‘‘སཙྩཾ, བྷགཝཱ’’ཏི། ཝིགརཧི བུདྡྷོ བྷགཝཱ…པེ॰… ཀཐཉྷི ནཱམ, བྷིཀྑཝེ, བྷིཀྑུནིཡོ ཨཱུནདྭཱདསཝསྶཾ གིཧིགཏཾ ཝུཊྛཱཔེསྶནྟི! ཨཱུནདྭཱདསཝསྶཱ 1, བྷིཀྑཝེ, གིཧིགཏཱ ཨཀྑམཱ ཧོཏི སཱིཏསྶ ཨུཎྷསྶ ཛིགྷཙྪཱཡ པིཔཱསཱཡ ཌཾསམཀསཝཱཏཱཏཔསརཱིསཔསམྥསྶཱནཾ དུརུཏྟཱནཾ དུརཱགཏཱནཾ ཝཙནཔཐཱནཾ། ཨུཔྤནྣཱནཾ སཱརཱིརིཀཱནཾ ཝེདནཱནཾ དུཀྑཱནཾ ཏིབྦཱནཾ ཁརཱནཾ ཀཊུཀཱནཾ ཨསཱཏཱནཾ ཨམནཱཔཱནཾ པཱཎཧརཱནཾ ཨནདྷིཝཱསཀཛཱཏིཀཱ ཧོཏི། དྭཱདསཝསྶཱཝ 2 ཁོ, བྷིཀྑཝེ, གིཧིགཏཱ ཁམཱ ཧོཏི སཱིཏསྶ ཨུཎྷསྶ ཛིགྷཙྪཱཡ པིཔཱསཱཡ ཌཾསམཀསཝཱཏཱཏཔསརཱིསཔསམྥསྶཱནཾ དུརུཏྟཱནཾ དུརཱགཏཱནཾ ཝཙནཔཐཱནཾ། ཨུཔྤནྣཱནཾ སཱརཱིརིཀཱནཾ ཝེདནཱནཾ དུཀྑཱནཾ ཏིབྦཱནཾ ཁརཱནཾ ཀཊུཀཱནཾ ཨསཱཏཱནཾ ཨམནཱཔཱནཾ པཱཎཧརཱནཾ ཨདྷིཝཱསཀཛཱཏིཀཱ ཧོཏི། ནེཏཾ, བྷིཀྑཝེ, ཨཔྤསནྣཱནཾ ཝཱ པསཱདཱཡ…པེ॰… ཨེཝཉྩ པན, བྷིཀྑཝེ, བྷིཀྑུནིཡོ ཨིམཾ སིཀྑཱཔདཾ ཨུདྡིསནྟུ –
1090. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . Tena kho pana samayena bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā honti. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpessantī’’ti…pe… saccaṃ kira, bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpessanti! Ūnadvādasavassā 3, bhikkhave, gihigatā akkhamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā hoti. Dvādasavassāva 4 kho, bhikkhave, gihigatā khamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātikā hoti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –
༡༠༩༡. ‘‘ཡཱ པན བྷིཀྑུནཱི ཨཱུནདྭཱདསཝསྶཾ གིཧིགཏཾ ཝུཊྛཱཔེཡྻ, པཱཙིཏྟིཡ’’ནྟི།
1091.‘‘Yā pana bhikkhunī ūnadvādasavassaṃ gihigataṃ vuṭṭhāpeyya, pācittiya’’nti.
༡༠༩༢. ཡཱ པནཱཏི ཡཱ ཡཱདིསཱ…པེ॰… བྷིཀྑུནཱིཏི…པེ॰… ཨཡཾ ཨིམསྨིཾ ཨཏྠེ ཨདྷིཔྤེཏཱ བྷིཀྑུནཱིཏི།
1092.Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
ཨཱུནདྭཱདསཝསྶཱ ནཱམ ཨཔྤཏྟདྭཱདསཝསྶཱ། གིཧིགཏཱ ནཱམ པུརིསནྟརགཏཱ ཝུཙྩཏི། ཝུཊྛཱཔེཡྻཱཏི ཨུཔསམྤཱདེཡྻ།
Ūnadvādasavassā nāma appattadvādasavassā. Gihigatā nāma purisantaragatā vuccati. Vuṭṭhāpeyyāti upasampādeyya.
‘‘ཝུཊྛཱཔེསྶཱམཱི’’ཏི གཎཾ ཝཱ ཨཱཙརིནིཾ ཝཱ པཏྟཾ ཝཱ ཙཱིཝརཾ ཝཱ པརིཡེསཏི, སཱིམཾ ཝཱ སམྨནྣཏི, ཨཱཔཏྟི དུཀྐཊསྶ། ཉཏྟིཡཱ དུཀྐཊཾ། དྭཱིཧི ཀམྨཝཱཙཱཧི དུཀྐཊཱ། ཀམྨཝཱཙཱཔརིཡོསཱནེ ཨུཔཛ྄ཛྷཱཡཱཡ ཨཱཔཏྟི པཱཙིཏྟིཡསྶ། གཎསྶ ཙ ཨཱཙརིནིཡཱ ཙ ཨཱཔཏྟི དུཀྐཊསྶ།
‘‘Vuṭṭhāpessāmī’’ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
༡༠༩༣. ཨཱུནདྭཱདསཝསྶཱཡ ཨཱུནདྭཱདསཝསྶསཉྙཱ ཝུཊྛཱཔེཏི, ཨཱཔཏྟི པཱཙིཏྟིཡསྶ། ཨཱུནདྭཱདསཝསྶཱཡ ཝེམཏིཀཱ ཝུཊྛཱཔེཏི, ཨཱཔཏྟི དུཀྐཊསྶ། ཨཱུནདྭཱདསཝསྶཱཡ པརིཔུཎྞསཉྙཱ ཝུཊྛཱཔེཏི, ཨནཱཔཏྟི།
1093. Ūnadvādasavassāya ūnadvādasavassasaññā vuṭṭhāpeti, āpatti pācittiyassa. Ūnadvādasavassāya vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Ūnadvādasavassāya paripuṇṇasaññā vuṭṭhāpeti, anāpatti.
པརིཔུཎྞདྭཱདསཝསྶཱཡ ཨཱུནདྭཱདསཝསྶསཉྙཱ, ཨཱཔཏྟི དུཀྐཊསྶ། པརིཔུཎྞདྭཱདསཝསྶཱཡ ཝེམཏིཀཱ, ཨཱཔཏྟི དུཀྐཊསྶ། པརིཔུཎྞདྭཱདསཝསྶཱཡ པརིཔུཎྞསཉྙཱ, ཨནཱཔཏྟི།
Paripuṇṇadvādasavassāya ūnadvādasavassasaññā, āpatti dukkaṭassa. Paripuṇṇadvādasavassāya vematikā, āpatti dukkaṭassa. Paripuṇṇadvādasavassāya paripuṇṇasaññā, anāpatti.
༡༠༩༤. ཨནཱཔཏྟི ཨཱུནདྭཱདསཝསྶཾ པརིཔུཎྞསཉྙཱ ཝུཊྛཱཔེཏི, པརིཔུཎྞདྭཱདསཝསྶཾ པརིཔུཎྞསཉྙཱ ཝུཊྛཱཔེཏི, ཨུམྨཏྟིཀཱཡ, ཨཱདིཀམྨིཀཱཡཱཏི།
1094. Anāpatti ūnadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, paripuṇṇadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.
པཉྩམསིཀྑཱཔདཾ ནིཊྛིཏཾ།
Pañcamasikkhāpadaṃ niṭṭhitaṃ.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / བྷིཀྑུནཱིཝིབྷངྒ-ཨཊྛཀཐཱ • Bhikkhunīvibhaṅga-aṭṭhakathā / ༥. པཉྩམསིཀྑཱཔདཝཎྞནཱ • 5. Pañcamasikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ༡. པཋམཱདིསིཀྑཱཔདཝཎྞནཱ • 1. Paṭhamādisikkhāpadavaṇṇanā