Library / Tipiṭaka / तिपिटक • Tipiṭaka / जातकपाळि • Jātakapāḷi |
१०२. पण्णिकजातकं
102. Paṇṇikajātakaṃ
१०२.
102.
यो दुक्खफुट्ठाय भवेय्य ताणं, सो मे पिता दुब्भि 1 वने करोति।
Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ, so me pitā dubbhi 2 vane karoti;
सा कस्स कन्दामि वनस्स मज्झे, यो तायिता सो सहसं 3 करोतीति॥
Sā kassa kandāmi vanassa majjhe, yo tāyitā so sahasaṃ 4 karotīti.
पण्णिकजातकं दुतियं।
Paṇṇikajātakaṃ dutiyaṃ.
Footnotes:
Related texts:
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / जातक-अट्ठकथा • Jātaka-aṭṭhakathā / [१०२] २. पण्णिकजातकवण्णना • [102] 2. Paṇṇikajātakavaṇṇanā