Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथापाळि • Theragāthāpāḷi

    २. पारापरियत्थेरगाथा

    2. Pārāpariyattheragāthā

    ७२६.

    726.

    ‘‘समणस्स अहु चिन्ता, पारापरियस्स भिक्खुनो।

    ‘‘Samaṇassa ahu cintā, pārāpariyassa bhikkhuno;

    एककस्स निसिन्‍नस्स, पविवित्तस्स झायिनो॥

    Ekakassa nisinnassa, pavivittassa jhāyino.

    ७२७.

    727.

    ‘‘किमानुपुब्बं पुरिसो, किं वतं किं समाचारं।

    ‘‘Kimānupubbaṃ puriso, kiṃ vataṃ kiṃ samācāraṃ;

    अत्तनो किच्‍चकारीस्स, न च कञ्‍चि विहेठये॥

    Attano kiccakārīssa, na ca kañci viheṭhaye.

    ७२८.

    728.

    ‘‘इन्द्रियानि मनुस्सानं, हिताय अहिताय च।

    ‘‘Indriyāni manussānaṃ, hitāya ahitāya ca;

    अरक्खितानि अहिताय, रक्खितानि हिताय च॥

    Arakkhitāni ahitāya, rakkhitāni hitāya ca.

    ७२९.

    729.

    ‘‘इन्द्रियानेव सारक्खं, इन्द्रियानि च गोपयं।

    ‘‘Indriyāneva sārakkhaṃ, indriyāni ca gopayaṃ;

    अत्तनो किच्‍चकारीस्स, न च कञ्‍चि विहेठये॥

    Attano kiccakārīssa, na ca kañci viheṭhaye.

    ७३०.

    730.

    ‘‘चक्खुन्द्रियं चे रूपेसु, गच्छन्तं अनिवारयं।

    ‘‘Cakkhundriyaṃ ce rūpesu, gacchantaṃ anivārayaṃ;

    अनादीनवदस्सावी, सो दुक्खा न हि मुच्‍चति॥

    Anādīnavadassāvī, so dukkhā na hi muccati.

    ७३१.

    731.

    ‘‘सोतिन्द्रियं चे सद्देसु, गच्छन्तं अनिवारयं।

    ‘‘Sotindriyaṃ ce saddesu, gacchantaṃ anivārayaṃ;

    अनादीनवदस्सावी, सो दुक्खा न हि मुच्‍चति॥

    Anādīnavadassāvī, so dukkhā na hi muccati.

    ७३२.

    732.

    ‘‘अनिस्सरणदस्सावी , गन्धे चे पटिसेवति।

    ‘‘Anissaraṇadassāvī , gandhe ce paṭisevati;

    न सो मुच्‍चति दुक्खम्हा, गन्धेसु अधिमुच्छितो॥

    Na so muccati dukkhamhā, gandhesu adhimucchito.

    ७३३.

    733.

    ‘‘अम्बिलं मधुरग्गञ्‍च, तित्तकग्गमनुस्सरं।

    ‘‘Ambilaṃ madhuraggañca, tittakaggamanussaraṃ;

    रसतण्हाय गधितो, हदयं नावबुज्झति॥

    Rasataṇhāya gadhito, hadayaṃ nāvabujjhati.

    ७३४.

    734.

    ‘‘सुभान्यप्पटिकूलानि, फोट्ठब्बानि अनुस्सरं।

    ‘‘Subhānyappaṭikūlāni, phoṭṭhabbāni anussaraṃ;

    रत्तो रागाधिकरणं, विविधं विन्दते दुखं॥

    Ratto rāgādhikaraṇaṃ, vividhaṃ vindate dukhaṃ.

    ७३५.

    735.

    ‘‘मनं चेतेहि धम्मेहि, यो न सक्‍कोति रक्खितुं।

    ‘‘Manaṃ cetehi dhammehi, yo na sakkoti rakkhituṃ;

    ततो नं दुक्खमन्वेति, सब्बेहेतेहि पञ्‍चहि॥

    Tato naṃ dukkhamanveti, sabbehetehi pañcahi.

    ७३६.

    736.

    ‘‘पुब्बलोहितसम्पुण्णं, बहुस्स कुणपस्स च।

    ‘‘Pubbalohitasampuṇṇaṃ, bahussa kuṇapassa ca;

    नरवीरकतं वग्गुं, समुग्गमिव चित्तितं॥

    Naravīrakataṃ vagguṃ, samuggamiva cittitaṃ.

    ७३७.

    737.

    ‘‘कटुकं मधुरस्सादं, पियनिबन्धनं दुखं।

    ‘‘Kaṭukaṃ madhurassādaṃ, piyanibandhanaṃ dukhaṃ;

    खुरंव मधुना लित्तं, उल्‍लिहं नावबुज्झति॥

    Khuraṃva madhunā littaṃ, ullihaṃ nāvabujjhati.

    ७३८.

    738.

    ‘‘इत्थिरूपे इत्थिसरे, फोट्ठब्बेपि च इत्थिया।

    ‘‘Itthirūpe itthisare, phoṭṭhabbepi ca itthiyā;

    इत्थिगन्धेसु सारत्तो, विविधं विन्दते दुखं॥

    Itthigandhesu sāratto, vividhaṃ vindate dukhaṃ.

    ७३९.

    739.

    ‘‘इत्थिसोतानि सब्बानि, सन्दन्ति पञ्‍च पञ्‍चसु।

    ‘‘Itthisotāni sabbāni, sandanti pañca pañcasu;

    तेसमावरणं कातुं, यो सक्‍कोति वीरियवा॥

    Tesamāvaraṇaṃ kātuṃ, yo sakkoti vīriyavā.

    ७४०.

    740.

    ‘‘सो अत्थवा सो धम्मट्ठो, सो दक्खो सो विचक्खणो।

    ‘‘So atthavā so dhammaṭṭho, so dakkho so vicakkhaṇo;

    करेय्य रममानोपि, किच्‍चं धम्मत्थसंहितं॥

    Kareyya ramamānopi, kiccaṃ dhammatthasaṃhitaṃ.

    ७४१.

    741.

    ‘‘अथो सीदति सञ्‍ञुत्तं, वज्‍जे किच्‍चं निरत्थकं।

    ‘‘Atho sīdati saññuttaṃ, vajje kiccaṃ niratthakaṃ;

    ‘न तं किच्‍च’न्ति मञ्‍ञित्वा, अप्पमत्तो विचक्खणो॥

    ‘Na taṃ kicca’nti maññitvā, appamatto vicakkhaṇo.

    ७४२.

    742.

    ‘‘यञ्‍च अत्थेन सञ्‍ञुत्तं, या च धम्मगता रति।

    ‘‘Yañca atthena saññuttaṃ, yā ca dhammagatā rati;

    तं समादाय वत्तेथ, सा हि वे उत्तमा रति॥

    Taṃ samādāya vattetha, sā hi ve uttamā rati.

    ७४३.

    743.

    ‘‘उच्‍चावचेहुपायेहि, परेसमभिजिगीसति।

    ‘‘Uccāvacehupāyehi, paresamabhijigīsati;

    हन्त्वा वधित्वा अथ सोचयित्वा, आलोपति साहसा यो परेसं॥

    Hantvā vadhitvā atha socayitvā, ālopati sāhasā yo paresaṃ.

    ७४४.

    744.

    ‘‘तच्छन्तो आणिया आणिं, निहन्ति बलवा यथा।

    ‘‘Tacchanto āṇiyā āṇiṃ, nihanti balavā yathā;

    इन्द्रियानिन्द्रियेहेव , निहन्ति कुसलो तथा॥

    Indriyānindriyeheva , nihanti kusalo tathā.

    ७४५.

    745.

    ‘‘सद्धं वीरियं समाधिञ्‍च, सतिपञ्‍ञञ्‍च भावयं।

    ‘‘Saddhaṃ vīriyaṃ samādhiñca, satipaññañca bhāvayaṃ;

    पञ्‍च पञ्‍चहि हन्त्वान, अनीघो याति ब्राह्मणो॥

    Pañca pañcahi hantvāna, anīgho yāti brāhmaṇo.

    ७४६.

    746.

    ‘‘सो अत्थवा सो धम्मट्ठो, कत्वा वाक्यानुसासनिं।

    ‘‘So atthavā so dhammaṭṭho, katvā vākyānusāsaniṃ;

    सब्बेन सब्बं बुद्धस्स, सो नरो सुखमेधती’’ति॥

    Sabbena sabbaṃ buddhassa, so naro sukhamedhatī’’ti.

    …पारापरियो थेरो…।

    …Pārāpariyo thero….







    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā / २. पारापरियत्थेरगाथावण्णना • 2. Pārāpariyattheragāthāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact