Library / Tipiṭaka / д̇ибидага • Tipiṭaka / винаяавинижчаяа-дийгаа • Vinayavinicchaya-ṭīkā |
жуул̣аваг̇г̇о
Cūḷavaggo
баариваасигагканд̇хагагат̇ааван̣н̣анаа
Pārivāsikakkhandhakakathāvaṇṇanā
2748. звам̣ махааваг̇г̇авинижчаяам̣ сан̇кзбзна д̣̇ассзд̇ваа жуул̣аваг̇г̇ааг̇ад̇авинижчаяам̣ д̣̇ассзд̇умааха ‘‘д̇аж̇ж̇анийяа’’нд̇иаад̣̇и. д̇аж̇ж̇анийяанд̇и галахагаарагаанам̣ бхигкуунам̣ д̇ад̇о вираманад̇т̇ааяа ниг̇г̇ахавасзна анун̃н̃аад̇ам̣ н̃ад̇д̇ижад̇уд̇т̇ам̣ д̇аж̇ж̇анийяагамман̃жа. нияассанд̇и б̣ааласса аб̣яад̇д̇асса аабад̇д̇иб̣ахуласса анабад̣̇аанасса анануломигзхи г̇ихисам̣саг̇г̇зхи сам̣садтасса вихарад̇о бхигкуно ниг̇г̇ахавасзна ниссааяа васанад̇т̇ааяа гаад̇ум̣ анун̃н̃аад̇ам̣ н̃ад̇д̇ижад̇уд̇т̇ам̣ нияассагамман̃жа.
2748. Evaṃ mahāvaggavinicchayaṃ saṅkhepena dassetvā cūḷavaggāgatavinicchayaṃ dassetumāha ‘‘tajjanīya’’ntiādi. Tajjanīyanti kalahakārakānaṃ bhikkhūnaṃ tato viramanatthāya niggahavasena anuññātaṃ ñatticatutthaṃ tajjanīyakammañca. Niyassanti bālassa abyattassa āpattibahulassa anapadānassa ananulomikehi gihisaṃsaggehi saṃsaṭṭhassa viharato bhikkhuno niggahavasena nissāya vasanatthāya kātuṃ anuññātaṃ ñatticatutthaṃ niyassakammañca.
баб̣б̣ааж̇анд̇и гулад̣̇уусагасса бхигкуно яад̇т̇а д̇зна гулад̣̇уусанам̣ гад̇ам̣, д̇ад̇т̇а на лабхид̇аб̣б̣аааваасад̇т̇ааяа ниг̇г̇ахавасзна анун̃н̃аад̇ам̣ н̃ад̇д̇ижад̇уд̇т̇ам̣ баб̣б̣ааж̇анийяагамман̃жа. бадисааран̣анд̇и сад̣̇д̇хасса убаасагасса д̣̇ааяагасса гаарагасса сан̇гхубадтаагасса ж̇аад̇иаад̣̇ийхи аггосавад̇т̇уухи аггосагасса бхигкуно д̇ам̣камаабанад̇т̇ааяа ниг̇г̇ахавасзна анун̃н̃аад̇ам̣ н̃ад̇д̇ижад̇уд̇т̇ам̣ бадисааран̣ийяагамман̃жа.
Pabbājanti kuladūsakassa bhikkhuno yattha tena kuladūsanaṃ kataṃ, tattha na labhitabbaāvāsatthāya niggahavasena anuññātaṃ ñatticatutthaṃ pabbājanīyakammañca. Paṭisāraṇanti saddhassa upāsakassa dāyakassa kārakassa saṅghupaṭṭhākassa jātiādīhi akkosavatthūhi akkosakassa bhikkhuno taṃkhamāpanatthāya niggahavasena anuññātaṃ ñatticatutthaṃ paṭisāraṇīyakammañca.
д̇ивид̇хугкзбананд̇и аабад̇д̇ияаа ад̣̇ассанз, аабад̇д̇ияаа аббадигаммз, баабигааяа д̣̇идтияаа аббадиниссаг̇г̇з жа д̇ад̇о орамид̇ум̣ ниг̇г̇ахавасзна анун̃н̃аад̇ам̣ н̃ад̇д̇ижад̇уд̇т̇ам̣ д̇ивид̇хам̣ угкзбанийяагамман̃жаад̇и. д̣̇ийбаязд̇и баал̣ияаа, адтагат̇ааяа жа вуд̇д̇анаязна багаасзяяаад̇и ад̇т̇о.
Tividhukkhepananti āpattiyā adassane, āpattiyā appaṭikamme, pāpikāya diṭṭhiyā appaṭinissagge ca tato oramituṃ niggahavasena anuññātaṃ ñatticatutthaṃ tividhaṃ ukkhepanīyakammañcāti. Dīpayeti pāḷiyā, aṭṭhakathāya ca vuttanayena pakāseyyāti attho.
д̇аж̇ж̇анийяаад̣̇игаммаанам̣ осааран̣аниссааран̣авасзна бажжзгам̣ д̣̇увид̇хад̇д̇зби д̇ам̣ бхзд̣̇ам̣ анаамасид̇ваа гзвалам̣ ж̇аад̇ивасзна ‘‘сад̇д̇а гаммааний’’д̇и вуд̇д̇анд̇и взд̣̇ид̇аб̣б̣ам̣. яат̇аа д̣̇ассид̇о банзд̇зсам̣ висзсо ад̇т̇уббад̇д̇ивасзнаад̇и д̣̇адтаб̣б̣о. вид̇т̇ааро банзсам̣ гаммагканд̇хагад̇о взд̣̇ид̇аб̣б̣о.
Tajjanīyādikammānaṃ osāraṇanissāraṇavasena paccekaṃ duvidhattepi taṃ bhedaṃ anāmasitvā kevalaṃ jātivasena ‘‘satta kammānī’’ti vuttanti veditabbaṃ. Yathā dassito panetesaṃ viseso atthuppattivasenāti daṭṭhabbo. Vitthāro panesaṃ kammakkhandhakato veditabbo.
2749. канд̇хагз гаммасан̇каад̇з канд̇хагз ааг̇ад̇аани д̇зжад̇д̇аалийса вад̇д̇аани. д̇ад̣̇ананд̇арзд̇и д̇асса гаммагканд̇хагасса ананд̇арз. канд̇хагзд̇и баариваасигагканд̇хагз. нава ад̇хигаани язсам̣ д̇з наваад̇хигаани д̇им̣сзва вад̇д̇аани, згуунажад̇д̇аалийса вад̇д̇аанийд̇и вуд̇д̇ам̣ ход̇и.
2749.Khandhake kammasaṅkhāte khandhake āgatāni tecattālīsa vattāni. Tadanantareti tassa kammakkhandhakassa anantare. Khandhaketi pārivāsikakkhandhake. Nava adhikāni yesaṃ te navādhikāni tiṃseva vattāni, ekūnacattālīsa vattānīti vuttaṃ hoti.
гаммагканд̇хагз д̇аава –
Kammakkhandhake tāva –
‘‘аабад̇д̇ияаа ад̣̇ассанз угкзбанийяагаммагад̇зна, бхигкавз, бхигкунаа саммаа вад̇д̇ид̇аб̣б̣ам̣. д̇ад̇рааяам̣ саммаавад̇д̇анаа – на убасамбаад̣̇зд̇аб̣б̣ам̣, на ниссаяо д̣̇аад̇аб̣б̣о, на сааман̣зро убадтаабзд̇аб̣б̣о, на бхигкуноваад̣̇агасаммуд̇и саад̣̇ид̇аб̣б̣аа, саммад̇знааби бхигкунияо на овад̣̇ид̇аб̣б̣аа, яааяа аабад̇д̇ияаа сан̇гхзна аабад̇д̇ияаа ад̣̇ассанз угкзбанийяагаммам̣ гад̇ам̣ ход̇и, саа аабад̇д̇и на аабаж̇ж̇ид̇аб̣б̣аа, ан̃н̃аа ваа д̇аад̣̇исигаа, д̇ад̇о ваа баабидтад̇араа, гаммам̣ на г̇арахид̇аб̣б̣ам̣, гаммигаа на г̇арахид̇аб̣б̣аа, на багад̇ад̇д̇асса бхигкуно абхиваад̣̇анам̣ бажжудтаанам̣ ан̃ж̇алигаммам̣ саамийжигаммам̣ аасанаабхихааро сзяяаабхихааро баад̣̇од̣̇агам̣ баад̣̇абийтам̣ баад̣̇агат̇алигам̣ бад̇д̇ажийварабадиг̇г̇ахан̣ам̣ нахаанз бидтибаригаммам̣ саад̣̇ид̇аб̣б̣ам̣, на багад̇ад̇д̇о бхигку сийлавибад̇д̇ияаа ануд̣̇д̇хам̣сзд̇аб̣б̣о, на аажааравибад̇д̇ияаа ануд̣̇д̇хам̣сзд̇аб̣б̣о, на д̣̇идтивибад̇д̇ияаа ануд̣̇д̇хам̣сзд̇аб̣б̣о, на ааж̇ийвавибад̇д̇ияаа ануд̣̇д̇хам̣сзд̇аб̣б̣о, на бхигку бхигкуухи бхзд̣̇зд̇аб̣б̣о, на г̇ихид̣̇д̇хаж̇о д̇хаарзд̇аб̣б̣о, на д̇ид̇т̇ияад̣̇д̇хаж̇о д̇хаарзд̇аб̣б̣о, на д̇ид̇т̇ияаа сзвид̇аб̣б̣аа, бхигкуу сзвид̇аб̣б̣аа, бхигкусигкааяа сигкид̇аб̣б̣ам̣, на багад̇ад̇д̇зна бхигкунаа сад̣̇д̇хим̣ згажчаннз ааваасз вад̇т̇аб̣б̣ам̣, на згажчаннз анааваасз вад̇т̇аб̣б̣ам̣, на згажчаннз ааваасз ваа анааваасз ваа вад̇т̇аб̣б̣ам̣, багад̇ад̇д̇ам̣ бхигкум̣ д̣̇исваа аасанаа вудтаад̇аб̣б̣ам̣, на багад̇ад̇д̇о бхигку аасаад̣̇зд̇аб̣б̣о анд̇о ваа б̣ахи ваа, на багад̇ад̇д̇асса бхигкуно убосат̇о табзд̇аб̣б̣о, на бавааран̣аа табзд̇аб̣б̣аа, на саважанийяам̣ гаад̇аб̣б̣ам̣, на ануваад̣̇о бадтабзд̇аб̣б̣о, на огаасо гаарзд̇аб̣б̣о, на жод̣̇зд̇аб̣б̣о, на саарзд̇аб̣б̣о, на бхигкуухи самбаяож̇зд̇аб̣б̣а’’нд̇и (жуул̣ава. 51) –
‘‘Āpattiyā adassane ukkhepanīyakammakatena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṃ kataṃ hoti, sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ āsanābhihāro seyyābhihāro pādodakaṃ pādapīṭhaṃ pādakathalikaṃ pattacīvarapaṭiggahaṇaṃ nahāne piṭṭhiparikammaṃ sāditabbaṃ, na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo, na ācāravipattiyā anuddhaṃsetabbo, na diṭṭhivipattiyā anuddhaṃsetabbo, na ājīvavipattiyā anuddhaṃsetabbo, na bhikkhu bhikkhūhi bhedetabbo, na gihiddhajo dhāretabbo, na titthiyaddhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṃ, na pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba’’nti (cūḷava. 51) –
звам̣ жзд̇аани д̇зжад̇д̇аалийса вад̇д̇аани санд̇хааяа вуд̇д̇ам̣ ‘‘д̇зжад̇д̇аалийса вад̇д̇аани, канд̇хагз гаммасан̃н̃ид̇з’’д̇и.
Evaṃ cetāni tecattālīsa vattāni sandhāya vuttaṃ ‘‘tecattālīsa vattāni, khandhake kammasaññite’’ti.
баариваасигагканд̇хагз (жуул̣ава. 76-82) –
Pārivāsikakkhandhake (cūḷava. 76-82) –
‘‘баариваасигзна, бхигкавз, бхигкунаа саммаа вад̇д̇ид̇аб̣б̣ам̣. д̇ад̇рааяам̣ саммаавад̇д̇анаа – на убасамбаад̣̇зд̇аб̣б̣ам̣, на ниссаяо д̣̇аад̇аб̣б̣о, на сааман̣зро убадтаабзд̇аб̣б̣о, на бхигкуноваад̣̇агасаммуд̇и саад̣̇ид̇аб̣б̣аа, саммад̇знаби бхигкунияо на овад̣̇ид̇аб̣б̣аа, яааяа аабад̇д̇ияаа сан̇гхзна бариваасо д̣̇инно ход̇и, саа аабад̇д̇и на аабаж̇ж̇ид̇аб̣б̣аа, ан̃н̃аа ваа д̇аад̣̇исигаа, д̇ад̇о ваа баабидтад̇араа, гаммам̣ на г̇арахид̇аб̣б̣ам̣, гаммигаа на г̇арахид̇аб̣б̣аа, на багад̇ад̇д̇асса бхигкуно убосат̇о табзд̇аб̣б̣о, на бавааран̣аа табзд̇аб̣б̣аа, на саважанийяам̣ гаад̇аб̣б̣ам̣, на ануваад̣̇о бадтабзд̇аб̣б̣о, на огаасо гаарзд̇аб̣б̣о, на жод̣̇зд̇аб̣б̣о, на саарзд̇аб̣б̣о, на бхигкуухи самбаяож̇зд̇аб̣б̣ам̣.
‘‘Pārivāsikena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena parivāso dinno hoti, sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ.
‘‘на , бхигкавз, баариваасигзна бхигкунаа багад̇ад̇д̇асса бхигкуно бурад̇о г̇анд̇аб̣б̣ам̣, на бурад̇о нисийд̣̇ид̇аб̣б̣ам̣, яо ход̇и сан̇гхасса аасанабарияанд̇о сзяяаабарияанд̇о вихаарабарияанд̇о, со д̇асса бад̣̇аад̇аб̣б̣о, д̇зна жа со саад̣̇ид̇аб̣б̣о.
‘‘Na , bhikkhave, pārivāsikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto, so tassa padātabbo, tena ca so sāditabbo.
‘‘на, бхигкавз, баариваасигзна бхигкунаа багад̇ад̇д̇асса бхигкуно бурзсаман̣зна ваа бажчаасаман̣зна ваа гулаани убасан̇гамид̇аб̣б̣аани, на ааран̃н̃иган̇г̇ам̣ самаад̣̇аад̇аб̣б̣ам̣, на бин̣д̣абаад̇иган̇г̇ам̣ самаад̣̇аад̇аб̣б̣ам̣, на жа д̇аббажжаяаа бин̣д̣абаад̇о нийхараабзд̇аб̣б̣о ‘маа мам̣ ж̇ааним̣суу’д̇и.
‘‘Na, bhikkhave, pārivāsikena bhikkhunā pakatattassa bhikkhuno puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni, na āraññikaṅgaṃ samādātabbaṃ, na piṇḍapātikaṅgaṃ samādātabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo ‘mā maṃ jāniṃsū’ti.
‘‘баариваасигзна, бхигкавз, бхигкунаа ааг̇анд̇угзна аарожзд̇аб̣б̣ам̣, ааг̇анд̇угасса аарожзд̇аб̣б̣ам̣, убосат̇з аарожзд̇аб̣б̣ам̣, бавааран̣ааяа аарожзд̇аб̣б̣ам̣, сажз г̇илаано ход̇и, д̣̇ууд̇знаби аарожзд̇аб̣б̣ам̣.
‘‘Pārivāsikena, bhikkhave, bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ, sace gilāno hoti, dūtenapi ārocetabbaṃ.
‘‘на , бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа абхигкуго ааваасо г̇анд̇аб̣б̣о ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа.
‘‘Na , bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā.
‘‘на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа абхигкуго анааваасо г̇анд̇аб̣б̣о ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа. на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа абхигкуго ааваасо ваа анааваасо ваа г̇анд̇аб̣б̣о ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа.
‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā.
‘‘на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа анааваасаа абхигкуго ааваасо г̇анд̇аб̣б̣о ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа. на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа анааваасаа абхигкуго анааваасо г̇анд̇аб̣б̣о ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа. на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа анааваасаа абхигкуго ааваасо ваа анааваасо ваа г̇анд̇аб̣б̣о ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа.
‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā.
‘‘на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа ваа анааваасаа ваа абхигкуго ааваасо г̇анд̇аб̣б̣о ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа. на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа ваа анааваасаа ваа абхигкуго анааваасо г̇анд̇аб̣б̣о ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа. на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа ваа анааваасаа ваа абхигкуго ааваасо ваа анааваасо ваа г̇анд̇аб̣б̣о ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа.
‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena aññatra antarāyā.
‘‘на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа сабхигкуго ааваасо г̇анд̇аб̣б̣о яад̇т̇ассу бхигкуу наанаасам̣ваасагаа ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа. на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа сабхигкуго анааваасо г̇анд̇аб̣б̣о яад̇т̇ассу бхигкуу наанаасам̣ваасагаа ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа. на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа сабхигкуго ааваасо ваа анааваасо ваа г̇анд̇аб̣б̣о яад̇т̇ассу бхигкуу наанаасам̣ваасагаа ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа.
‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā.
‘‘на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа анааваасаа сабхигкуго ааваасо г̇анд̇аб̣б̣о яад̇т̇ассу бхигкуу наанаасам̣ваасагаа ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа. на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа анааваасаа сабхигкуго анааваасо г̇анд̇аб̣б̣о яад̇т̇ассу бхигкуу наанаасам̣ваасагаа ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа. на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа анааваасаа сабхигкуго ааваасо ваа анааваасо ваа г̇анд̇аб̣б̣о яад̇т̇ассу бхигкуу наанаасам̣ваасагаа ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа.
‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā.
‘‘на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа ваа анааваасаа ваа сабхигкуго ааваасо г̇анд̇аб̣б̣о яад̇т̇ассу бхигкуу наанаасам̣ваасагаа ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа. на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа ваа анааваасаа ваа сабхигкуго анааваасо г̇анд̇аб̣б̣о яад̇т̇ассу бхигкуу наанаасам̣ваасагаа ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа. на, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа ваа анааваасаа ваа сабхигкуго ааваасо ваа анааваасо ваа г̇анд̇аб̣б̣о яад̇т̇ассу бхигкуу наанаасам̣ваасагаа ан̃н̃ад̇ра багад̇ад̇д̇зна ан̃н̃ад̇ра анд̇арааяаа.
‘‘Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra pakatattena aññatra antarāyā.
‘‘г̇анд̇аб̣б̣о, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа сабхигкуго ааваасо яад̇т̇ассу бхигкуу самаанасам̣ваасагаа яам̣ ж̇ан̃н̃аа ‘саггоми аж̇ж̇зва г̇анд̇у’нд̇и.
‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.
‘‘г̇анд̇аб̣б̣о, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа сабхигкуго анааваасо яад̇т̇ассу бхигкуу самаанасам̣ваасагаа яам̣ ж̇ан̃н̃аа ‘саггоми аж̇ж̇зва г̇анд̇у’нд̇и.
‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.
‘‘г̇анд̇аб̣б̣о, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа сабхигкуго ааваасо ваа анааваасо ваа яад̇т̇ассу бхигкуу самаанасам̣ваасагаа яам̣ ж̇ан̃н̃аа ‘саггоми аж̇ж̇зва г̇анд̇у’нд̇и.
‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.
‘‘г̇анд̇аб̣б̣о, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа анааваасаа сабхигкуго ааваасо яад̇т̇ассу бхигкуу самаанасам̣ваасагаа яам̣ ж̇ан̃н̃аа ‘саггоми аж̇ж̇зва г̇анд̇у’нд̇и.
‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.
‘‘г̇анд̇аб̣б̣о, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа анааваасаа сабхигкуго анааваасо яад̇т̇ассу бхигкуу самаанасам̣ваасагаа яам̣ ж̇ан̃н̃аа ‘саггоми аж̇ж̇зва г̇анд̇у’нд̇и.
‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.
‘‘г̇анд̇аб̣б̣о, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа анааваасаа сабхигкуго ааваасо ваа анааваасо ваа яад̇т̇ассу бхигкуу самаанасам̣ваасагаа яам̣ ж̇ан̃н̃аа ‘саггоми аж̇ж̇зва г̇анд̇у’нд̇и.
‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.
‘‘г̇анд̇аб̣б̣о, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа ваа анааваасаа ваа сабхигкуго ааваасо яад̇т̇ассу бхигкуу самаанасам̣ваасагаа яам̣ ж̇ан̃н̃аа ‘саггоми аж̇ж̇зва г̇анд̇у’нд̇и.
‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.
‘‘г̇анд̇аб̣б̣о, бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа ваа анааваасаа ваа сабхигкуго анааваасо яад̇т̇ассу бхигкуу самаанасам̣ваасагаа яам̣ ж̇ан̃н̃аа ‘саггоми аж̇ж̇зва г̇анд̇у’нд̇и.
‘‘Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.
‘‘г̇анд̇аб̣б̣о , бхигкавз, баариваасигзна бхигкунаа сабхигкугаа ааваасаа ваа анааваасаа ваа сабхигкуго ааваасо ваа анааваасо ваа яад̇т̇ассу бхигкуу самаанасам̣ваасагаа яам̣ ж̇ан̃н̃аа ‘саггоми аж̇ж̇зва г̇анд̇у’нд̇и.
‘‘Gantabbo , bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā ‘sakkomi ajjeva gantu’nti.
‘‘на, бхигкавз, баариваасигзна бхигкунаа багад̇ад̇д̇зна бхигкунаа сад̣̇д̇хим̣ згажчаннз ааваасз вад̇т̇аб̣б̣ам̣, на згажчаннз анааваасз вад̇т̇аб̣б̣ам̣, на згажчаннз ааваасз ваа анааваасз ваа вад̇т̇аб̣б̣ам̣, багад̇ад̇д̇ам̣ бхигкум̣ д̣̇исваа аасанаа вудтаад̇аб̣б̣ам̣, багад̇ад̇д̇о бхигку аасанзна ниманд̇зд̇аб̣б̣о, на багад̇ад̇д̇зна бхигкунаа сад̣̇д̇хим̣ згаасанз нисийд̣̇ид̇аб̣б̣ам̣, на нийжз аасанз нисиннз ужжз аасанз нисийд̣̇ид̇аб̣б̣ам̣, на чамааяам̣ нисиннз аасанз нисийд̣̇ид̇аб̣б̣ам̣, на згажан̇гамз жан̇гамид̇аб̣б̣ам̣, на нийжз жан̇гамз жан̇гаманд̇з ужжз жан̇гамз жан̇гамид̇аб̣б̣ам̣, на чамааяам̣ жан̇гаманд̇з жан̇гамз жан̇гамид̇аб̣б̣ам̣.
‘‘Na, bhikkhave, pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, pakatatto bhikkhu āsanena nimantetabbo, na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ, na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
‘‘на, бхигкавз, баариваасигзна бхигкунаа баариваасигзна вуд̣дхад̇арзна бхигкунаа сад̣̇д̇хим̣…бз… муулааяабадигассанаарахзна бхигкунаа сад̣̇д̇хим̣…бз… маанад̇д̇аарахзна бхигкунаа сад̣̇д̇хим̣…бз… маанад̇д̇ажааригзна бхигкунаа сад̣̇д̇хим̣…бз… аб̣бхаанаарахзна бхигкунаа сад̣̇д̇хим̣ згажчаннз ааваасз вад̇т̇аб̣б̣ам̣, на згажчаннз анааваасз вад̇т̇аб̣б̣ам̣, на згажчаннз ааваасз ваа анааваасз ваа вад̇т̇аб̣б̣ам̣, на згаасанз нисийд̣̇ид̇аб̣б̣ам̣, на нийжз аасанз нисиннз ужжз аасанз нисийд̣̇ид̇аб̣б̣ам̣, на чамааяам̣ нисиннз аасанз нисийд̣̇ид̇аб̣б̣ам̣, на згажан̇гамз жан̇гамид̇аб̣б̣ам̣, на нийжз жан̇гамз жан̇гаманд̇з ужжз жан̇гамз жан̇гамид̇аб̣б̣ам̣, на чамааяам̣ жан̇гаманд̇з жан̇гамз жан̇гамид̇аб̣б̣ам̣.
‘‘Na, bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ…pe… mūlāyapaṭikassanārahena bhikkhunā saddhiṃ…pe… mānattārahena bhikkhunā saddhiṃ…pe… mānattacārikena bhikkhunā saddhiṃ…pe… abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ, na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ, na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
‘‘баариваасигажад̇уд̇т̇о жз, бхигкавз, бариваасам̣ д̣̇ад̣̇зяяа, муулааяа бадигассзяяа, маанад̇д̇ам̣ д̣̇ад̣̇зяяа, д̇ам̣вийсо аб̣бхзяяа, агаммам̣ на жа гаран̣ийяа’’нд̇и (жуул̣ава. 76-82) –
‘‘Pārivāsikacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ na ca karaṇīya’’nti (cūḷava. 76-82) –
звам̣ баариваасигаанам̣ жад̇унавуд̇и вад̇д̇аани.
Evaṃ pārivāsikānaṃ catunavuti vattāni.
саа жа нзсам̣ жад̇унавуд̇исан̇каа звам̣ взд̣̇ид̇аб̣б̣аа – наубасамбаад̣̇анаад̣̇инагаммигаг̇арахабарияосаанаани нава вад̇д̇аани, д̇ад̇о багад̇ад̇д̇асса убосат̇адтабанаад̣̇ибхигкуухисамбаяож̇анабарияосаанаани адта, д̇ад̇о набурад̇ог̇аманаад̣̇ий бан̃жа, набурзг̇аманаад̣̇ий жад̇д̇аари, ааг̇анд̇угзна аарожанаад̣̇ий жад̇д̇аарийд̇и д̇им̣са, сабхигкугааваасаад̣̇ид̇о абхигкугааваасаад̣̇иг̇аманабаасам̣яуд̇д̇аани д̇ийн̣и навагаани жаад̇и сад̇д̇абан̃н̃ааса, д̇ад̇о набагад̇ад̇д̇зна сад̣̇д̇хим̣ згажчаннаваасаад̣̇ибадисам̣яуд̇д̇аани згаад̣̇аса, д̇ад̇о набаариваасигавуд̣дхад̇арамуулааяабадигассанаарахамаанад̇д̇аарахамаанад̇д̇ажааригааб̣бхаанаарахзхи сад̣̇д̇хим̣ згажчаннаваасаад̣̇ибадисам̣яуд̇д̇аани бажжзгам̣ згаад̣̇аса гад̇ваа бан̃жабан̃н̃аасааяа вад̇д̇зсу баариваасигавуд̣дхад̇арамуулааяабадигассанаарахамаанад̇д̇аарахаанам̣ д̇ин̣н̣ам̣ самаанад̇д̇аа д̇зсу згам̣ згаад̣̇асагам̣, маанад̇д̇ажааригааб̣бхаанаарахаанам̣ д̣̇виннам̣ самаанад̇д̇аа д̇зсу згам̣ згаад̣̇асаганд̇и д̣̇увз згаад̣̇асагаани, анд̇з баариваасигажад̇уд̇т̇асса сан̇гхасса бариваасаад̣̇ид̣̇аанажад̇уггз г̇ан̣абууран̣ад̇т̇ад̣̇осад̇о нивад̇д̇ивасзна жад̇д̇аари жад̇д̇аарийд̇и жад̇унавуд̇и вад̇д̇аани. д̇аани аг̇г̇ахид̇аг̇г̇ахан̣зна згуунажад̇д̇аалийсавад̇д̇аани наама. аад̣̇ид̇о нава, убосат̇адтабанаад̣̇ийни адта, багад̇ад̇д̇зна згажчаннаваасаад̣̇ий жад̇д̇аари жаад̇и згавийсад̇и вад̇д̇аани гаммагканд̇хагз г̇ахид̇ад̇д̇аа ид̇ха г̇ан̣анааяа аг̇г̇ахзд̇ваа д̇ад̇о сзсзсу д̇зсад̇д̇ад̇ияаа вад̇д̇зсу баариваасигавуд̣дхад̇араад̣̇ийхи згажчаннз ваасаад̣̇ибадисам̣яуд̇д̇аани д̣̇ваавийсад̇и вад̇д̇аани багад̇ад̇д̇зхи самаанад̇д̇аа д̇аани жа ‘‘г̇анд̇аб̣б̣о бхигкавз’’д̇иаад̣̇игам̣ навагам̣ д̇ат̇аа г̇ажчанд̇асса анаабад̇д̇ид̣̇ассанабарам̣, на ааваасад̇о г̇ажчанд̇асса аабад̇д̇ид̣̇ассанабаранд̇и д̇ан̃жа аг̇г̇ахзд̇ваа авасзсзсу д̣̇ваажад̇д̇аалийсавад̇д̇зсу баариваасигажад̇ауд̇т̇аад̣̇игаммажад̇уггам̣ г̇аругаабад̇д̇ивудтаанааяа г̇ан̣абууран̣ад̇т̇асааман̃н̃зна згам̣ гад̇ваа д̇аяо абанзд̇ваа г̇ан̣ид̇аани згуунажад̇д̇аалийсаани хонд̇ийд̇и вуд̇д̇ам̣ ‘‘наваад̇хигаани д̇им̣сзва, канд̇хагз д̇ад̣̇ананд̇арз’’д̇и.
Sā ca nesaṃ catunavutisaṅkhā evaṃ veditabbā – naupasampādanādinakammikagarahapariyosānāni nava vattāni, tato pakatattassa uposathaṭṭhapanādibhikkhūhisampayojanapariyosānāni aṭṭha, tato napuratogamanādī pañca, napuregamanādī cattāri, āgantukena ārocanādī cattārīti tiṃsa, sabhikkhukāvāsādito abhikkhukāvāsādigamanapaasaṃyuttāni tīṇi navakāni cāti sattapaññāsa, tato napakatattena saddhiṃ ekacchannavāsādipaṭisaṃyuttāni ekādasa, tato napārivāsikavuḍḍhataramūlāyapaṭikassanārahamānattārahamānattacārikaabbhānārahehi saddhiṃ ekacchannavāsādipaṭisaṃyuttāni paccekaṃ ekādasa katvā pañcapaññāsāya vattesu pārivāsikavuḍḍhataramūlāyapaṭikassanārahamānattārahānaṃ tiṇṇaṃ samānattā tesu ekaṃ ekādasakaṃ, mānattacārikaabbhānārahānaṃ dvinnaṃ samānattā tesu ekaṃ ekādasakanti duve ekādasakāni, ante pārivāsikacatutthassa saṅghassa parivāsādidānacatukke gaṇapūraṇatthadosato nivattivasena cattāri cattārīti catunavuti vattāni. Tāni aggahitaggahaṇena ekūnacattālīsavattāni nāma. Ādito nava, uposathaṭṭhapanādīni aṭṭha, pakatattena ekacchannavāsādī cattāri cāti ekavīsati vattāni kammakkhandhake gahitattā idha gaṇanāya aggahetvā tato sesesu tesattatiyā vattesu pārivāsikavuḍḍhatarādīhi ekacchanne vāsādipaṭisaṃyuttāni dvāvīsati vattāni pakatattehi samānattā tāni ca ‘‘gantabbo bhikkhave’’tiādikaṃ navakaṃ tathā gacchantassa anāpattidassanaparaṃ, na āvāsato gacchantassa āpattidassanaparanti tañca aggahetvā avasesesu dvācattālīsavattesu pārivāsikacatautthādikammacatukkaṃ garukāpattivuṭṭhānāya gaṇapūraṇatthasāmaññena ekaṃ katvā tayo apanetvā gaṇitāni ekūnacattālīsāni hontīti vuttaṃ ‘‘navādhikāni tiṃseva, khandhake tadanantare’’ti.
2750. имаани згуунажад̇д̇аалийса вад̇д̇аани буримзхи д̇зжад̇д̇аалийсавад̇д̇зхи сад̣̇д̇хим̣ д̣̇ваасийд̇и хонд̇ийд̇и ааха ‘‘звам̣ саб̣б̣аани…бз… г̇ахид̇ааг̇ахан̣зна д̇уу’’д̇и.
2750. Imāni ekūnacattālīsa vattāni purimehi tecattālīsavattehi saddhiṃ dvāsīti hontīti āha ‘‘evaṃ sabbāni…pe… gahitāgahaṇena tū’’ti.
звам̣ гаммагканд̇хагабаариваасигагканд̇хагзсу махзсинаа вуд̇д̇аани канд̇хагавад̇д̇аани г̇ахид̇ааг̇ахан̣зна д̣̇ваасийд̇и зва хонд̇ийд̇и яож̇анаа. звамзд̇т̇а д̣̇ваасийд̇игканд̇хагавад̇д̇аани д̣̇ассид̇аани.
Evaṃ kammakkhandhakapārivāsikakkhandhakesu mahesinā vuttāni khandhakavattāni gahitāgahaṇena dvāsīti eva hontīti yojanā. Evamettha dvāsītikkhandhakavattāni dassitāni.
ааг̇амадтагат̇ааван̣н̣анааяам̣ бана –
Āgamaṭṭhakathāvaṇṇanāyaṃ pana –
‘‘баариваасигаанам̣ бхигкуунам̣ вад̇д̇ам̣ бан̃н̃абзссаамийд̇и (жуул̣ава. 75) аарабхид̇ваа ‘на убасамбаад̣̇зд̇аб̣б̣ам̣…бз… на чамааяам̣ жан̇гаманд̇з жан̇гамз жан̇гамид̇аб̣б̣а’нд̇и (жуул̣ава. 76-81) вуд̇д̇аавасаанаани часадти, д̇ад̇о барам̣ ‘на, бхигкавз, баариваасигзна бхигкунаа баариваасигзна вуд̣дхад̇арзна бхигкунаа сад̣̇д̇хим̣, муулааяабадигассанаарахзна, маанад̇д̇аарахзна, маанад̇д̇ажааригзна, аб̣бхаанаарахзна бхигкунаа сад̣̇д̇хим̣ згажчаннз ааваасз вад̇т̇аб̣б̣а’нд̇иаад̣̇ийнам̣ (жуул̣ава. 82) багад̇ад̇д̇з жарид̇аб̣б̣зхи анан̃н̃ад̇д̇аа висум̣ д̇з аг̇ан̣зд̇ваа баариваасигавуд̣дхад̇араад̣̇ийсу буг̇г̇аланд̇арзсу жарид̇аб̣б̣ад̇д̇аа д̇зсам̣ васзна самбин̣д̣зд̇ваа згзгам̣ гад̇ваа г̇ан̣ид̇аани бан̃жаад̇и згасад̇д̇ад̇и вад̇д̇аани, угкзбанийяагаммагад̇авад̇д̇зсу вад̇д̇абан̃н̃аабанавасзна вуд̇д̇ам̣ ‘на багад̇ад̇д̇асса бхигкуно абхиваад̣̇анам̣ …бз… нахаанз бидтибаригаммам̣ саад̣̇ид̇аб̣б̣а’нд̇и (жуул̣ава. 51) ид̣̇ам̣ абхиваад̣̇анаад̣̇ийнам̣ асаад̣̇ияанам̣ згам̣, ‘на багад̇ад̇д̇о бхигку сийлавибад̇д̇ияаа ануд̣̇д̇хам̣сзд̇аб̣б̣о’д̇иаад̣̇ийни жа д̣̇асаад̇и звамзд̇аани д̣̇ваасийд̇и хонд̇и. зд̇зсвзва гаанижи д̇аж̇ж̇анийяагаммаад̣̇ивад̇д̇аани, гаанижи баариваасигаад̣̇ивад̇д̇аанийд̇и аг̇г̇ахид̇аг̇г̇ахан̣зна д̣̇ваасийд̇и зваа’’д̇и (ма. ни. дий. 2.25; саарад̇т̇а. дий. 2.39; ви. ви. дий. 1.39) –
‘‘Pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmīti (cūḷava. 75) ārabhitvā ‘na upasampādetabbaṃ…pe… na chamāyaṃ caṅkamante caṅkame caṅkamitabba’nti (cūḷava. 76-81) vuttāvasānāni chasaṭṭhi, tato paraṃ ‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba’ntiādīnaṃ (cūḷava. 82) pakatatte caritabbehi anaññattā visuṃ te agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattati vattāni, ukkhepanīyakammakatavattesu vattapaññāpanavasena vuttaṃ ‘na pakatattassa bhikkhuno abhivādanaṃ …pe… nahāne piṭṭhiparikammaṃ sāditabba’nti (cūḷava. 51) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, ‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo’tiādīni ca dasāti evametāni dvāsīti honti. Etesveva kānici tajjanīyakammādivattāni, kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsīti evā’’ti (ma. ni. ṭī. 2.25; sārattha. ṭī. 2.39; vi. vi. ṭī. 1.39) –
вуд̇д̇ам̣. зд̇аани бана вад̇д̇аани гад̣̇аажи д̇аж̇ж̇анийяагаммагад̇аад̣̇игаалз, баариваасигаад̣̇игаалз жа жарид̇аб̣б̣аани куд̣̇д̣̇агавад̇д̇аанийд̇и г̇ахзд̇аб̣б̣аани ааг̇анд̇угавад̇д̇аад̣̇ийнам̣ жуд̣̇д̣̇асамахаавад̇д̇аанам̣ вагкамаанад̇д̇аа.
Vuttaṃ. Etāni pana vattāni kadāci tajjanīyakammakatādikāle, pārivāsikādikāle ca caritabbāni khuddakavattānīti gahetabbāni āgantukavattādīnaṃ cuddasamahāvattānaṃ vakkhamānattā.
2751. ид̣̇аани баариваасигасса бхигкуно рад̇д̇ижчзд̣̇ам̣, вад̇д̇абхзд̣̇ан̃жа д̣̇ассзд̇умааха ‘‘бариваасан̃жа вад̇д̇ан̃жаа’’д̇иаад̣̇и. бариваасан̃жа вад̇д̇ан̃жа самаад̣̇иннассаад̇и ‘‘бариваасам̣ самаад̣̇ияаамий’’д̇и бариваасан̃жа ‘‘вад̇д̇ам̣ самаад̣̇ияаамий’’д̇и вад̇д̇ан̃жа багад̇ад̇д̇асса бхигкуно санд̇игз уггудигам̣ нисийд̣̇ид̇ваа ан̃ж̇алим̣ баг̇г̇ахзд̇ваа важийбхзд̣̇ам̣ гад̇ваа самаад̣̇иннасса. бхигкунод̇и баариваасигасса бхигкуно.
2751. Idāni pārivāsikassa bhikkhuno ratticchedaṃ, vattabhedañca dassetumāha ‘‘parivāsañca vattañcā’’tiādi. Parivāsañca vattañca samādinnassāti ‘‘parivāsaṃ samādiyāmī’’ti parivāsañca ‘‘vattaṃ samādiyāmī’’ti vattañca pakatattassa bhikkhuno santike ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā vacībhedaṃ katvā samādinnassa. Bhikkhunoti pārivāsikassa bhikkhuno.
2752. сахаваасаад̣̇аяо ‘‘згажчаннз’’д̇иаад̣̇инаа саяамзва вагкад̇и. сахаваасо, винааваасо, анаарожанамзва жаад̇и имзхи д̇ийхи баариваасигабхигкусса рад̇д̇ижчзд̣̇о жа д̣̇уггадан̃жа ход̇ийд̇и яож̇анаа.
2752.Sahavāsādayo ‘‘ekacchanne’’tiādinā sayameva vakkhati. Sahavāso, vināvāso, anārocanameva cāti imehi tīhi pārivāsikabhikkhussa ratticchedo ca dukkaṭañca hotīti yojanā.
2753. уд̣̇агабаад̇зна саманд̇аа ниб̣б̣агосасса уд̣̇агабаад̇адтаанзна. згажчаннзд̇и згажчаннз барижчаннз ваа абарижчаннз ваа ааваасз. багад̇ад̇д̇зна бхигкунаа саха угкид̇д̇асса ниваасо ниваарид̇од̇и яож̇анаа. ‘‘ниваарид̇о’’д̇и иминаа д̣̇уггадам̣ ход̇ийд̇и д̣̇ийбзд̇и.
2753.Udakapātena samantā nibbakosassa udakapātaṭṭhānena. Ekacchanneti ekacchanne paricchanne vā aparicchanne vā āvāse. Pakatattena bhikkhunā saha ukkhittassa nivāso nivāritoti yojanā. ‘‘Nivārito’’ti iminā dukkaṭaṃ hotīti dīpeti.
2754. анд̇оязваад̇и згажчаннасса ааваасабарижчзд̣̇асса анд̇оязва. ‘‘на лаб̣бхад̇ий’’д̇и иминаа рад̇д̇ижчзд̣̇о жа д̣̇уггадан̃жа ход̇ийд̇и д̣̇ийбзд̇и.
2754.Antoyevāti ekacchannassa āvāsaparicchedassa antoyeva. ‘‘Na labbhatī’’ti iminā ratticchedo ca dukkaṭañca hotīti dīpeti.
2755. махааадтагат̇аад̣̇исууд̇и аад̣̇и-сад̣̇д̣̇зна гурунд̣̇адтагат̇аад̣̇им̣ сан̇г̇ан̣хаад̇и. убхиннанд̇и угкид̇д̇агабаариваасигаанам̣. ид̇и ависзсзна нид̣̇д̣̇идтанд̇и яож̇анаа.
2755.Mahāaṭṭhakathādisūti ādi-saddena kurundaṭṭhakathādiṃ saṅgaṇhāti. Ubhinnanti ukkhittakapārivāsikānaṃ. Iti avisesena niddiṭṭhanti yojanā.
2756. иминаа сахаваасзна рад̇д̇ижчзд̣̇ан̃жа д̣̇уггадан̃жа д̣̇ассзд̇ваа винааваасзна д̣̇ассзд̇умааха ‘‘абхигкугз банааваасз’’д̇и. ааваасзд̇и васанад̇т̇ааяа гад̇асзнаасанз. анааваасзд̇и ваасад̇т̇ааяа агад̇з жзд̇ияагхарз ваа б̣од̇хигхарз ваа саммаж̇ж̇аниаддагз ваа д̣̇ааруаддагз ваа баанийяамаал̣з ваа важжагудияам̣ ваа д̣̇ваарагодтагз ваа ан̃н̃ад̇ра ваа яад̇т̇а гад̇т̇ажи зваруубз таанз. виббаваасам̣ васанд̇ассаад̇и багад̇ад̇д̇зна винаа ваасам̣ габбзнд̇асса. рад̇д̇ижчзд̣̇о жа д̣̇уггаданд̇и рад̇д̇ижчзд̣̇о жзва вад̇д̇абхзд̣̇ад̣̇уггадан̃жа ход̇и.
2756. Iminā sahavāsena ratticchedañca dukkaṭañca dassetvā vināvāsena dassetumāha ‘‘abhikkhuke panāvāse’’ti. Āvāseti vasanatthāya katasenāsane. Anāvāseti vāsatthāya akate cetiyaghare vā bodhighare vā sammajjaniaṭṭake vā dāruaṭṭake vā pānīyamāḷe vā vaccakuṭiyaṃ vā dvārakoṭṭhake vā aññatra vā yattha katthaci evarūpe ṭhāne. Vippavāsaṃ vasantassāti pakatattena vinā vāsaṃ kappentassa. Ratticchedo ca dukkaṭanti ratticchedo ceva vattabhedadukkaṭañca hoti.
2757. звам̣ виббаваасзна рад̇д̇ижчзд̣̇ад̣̇уггадаани д̣̇ассзд̇ваа анаарожанзна д̣̇ассзд̇умааха ‘‘баариваасигабхигкуссаа’’д̇иаад̣̇и. бхигкум̣ д̣̇исваанаад̇и аагаасзнааби г̇ажчанд̇ам̣ самаанасам̣ваасагам̣ ааг̇анд̇угам̣ бхигкум̣ д̣̇исваа. д̇ан̇кан̣зд̇и д̇асмим̣ д̣̇идтагкан̣зязва. ‘‘анаарожзнд̇асса зва зд̇ассаа’’д̇и бад̣̇ажчзд̣̇о. звагаарзна рад̇д̇ижчзд̣̇о жа д̣̇уггадан̃жаад̇и убхаяам̣ зд̇асса ход̇ийд̇и д̣̇ийбзнд̇зна ад̣̇идто жз, рад̇д̇ижчзд̣̇ова ход̇ийд̇и н̃аабзд̇и. яат̇ааха – ‘‘собисса рад̇д̇ижчзд̣̇ам̣ гарод̇и, ан̃н̃аад̇ад̇д̇аа бана вад̇д̇абхзд̣̇ад̣̇уггадам̣ над̇т̇ий’’д̇и (жуул̣ава. адта. 75). наанаасам̣ваасагзна саха винаяагаммам̣ гаад̇ум̣ на ваддад̇и, д̇асса анаарожанзби рад̇д̇ижчзд̣̇о на ход̇и.
2757. Evaṃ vippavāsena ratticchedadukkaṭāni dassetvā anārocanena dassetumāha ‘‘pārivāsikabhikkhussā’’tiādi. Bhikkhuṃ disvānāti ākāsenāpi gacchantaṃ samānasaṃvāsakaṃ āgantukaṃ bhikkhuṃ disvā. Taṅkhaṇeti tasmiṃ diṭṭhakkhaṇeyeva. ‘‘Anārocentassa eva etassā’’ti padacchedo. Evakārena ratticchedo ca dukkaṭañcāti ubhayaṃ etassa hotīti dīpentena adiṭṭho ce, ratticchedova hotīti ñāpeti. Yathāha – ‘‘sopissa ratticchedaṃ karoti, aññātattā pana vattabhedadukkaṭaṃ natthī’’ti (cūḷava. aṭṭha. 75). Nānāsaṃvāsakena saha vinayakammaṃ kātuṃ na vaṭṭati, tassa anārocanepi ratticchedo na hoti.
2758-9. баариваасиго бхигку яад̇т̇а сан̇гханавагадтаанз тид̇о, д̇ад̇т̇зва д̇асмим̣язва таанз тад̇ваа яат̇аавуд̣дхам̣ багад̇ад̇д̇зхиби сад̣̇д̇хим̣ вуд̣дхабадибаадияаа бан̃жа гижжаани гаад̇ум̣ ваддад̇ийд̇и яож̇анаа.
2758-9.Pārivāsiko bhikkhu yattha saṅghanavakaṭṭhāne ṭhito, tattheva tasmiṃyeva ṭhāne ṭhatvā yathāvuḍḍhaṃ pakatattehipi saddhiṃ vuḍḍhapaṭipāṭiyā pañca kiccāni kātuṃ vaṭṭatīti yojanā.
д̇аани саруубад̇о д̣̇ассзд̇умааха ‘‘убосат̇абавааран̣а’’нд̇иаад̣̇и. убосат̇абавааран̣ам̣ яат̇аавуд̣дхам̣ гаад̇ум̣ лабхад̇ийд̇и яож̇анаа. д̣̇знд̇ийд̇и зд̇т̇а ‘‘гхан̣дим̣ бахарид̇ваа’’д̇и сзсо. сан̇гхад̣̇ааяагаад̇и гаммад̇хаараяасамаасо. сан̇гхасса згад̇д̇зби г̇аруусу б̣ахуважананид̣̇д̣̇зсо. ‘‘д̣̇зд̇и жз сан̇гхад̣̇ааяаго’’д̇иби баато. д̇ад̇т̇а гхан̣дим̣ бахарид̇ваа бхааж̇зд̇ваа д̣̇знд̇о сан̇гхо вассигасаадигам̣ д̣̇зд̇и жз, баариваасиго яат̇аавуд̣дхам̣ ад̇д̇ано бад̇д̇адтаанз лабхад̇ийд̇и яож̇анаа.
Tāni sarūpato dassetumāha ‘‘uposathapavāraṇa’’ntiādi. Uposathapavāraṇaṃ yathāvuḍḍhaṃ kātuṃ labhatīti yojanā. Dentīti ettha ‘‘ghaṇṭiṃ paharitvā’’ti seso. Saṅghadāyakāti kammadhārayasamāso. Saṅghassa ekattepi garūsu bahuvacananiddeso. ‘‘Deti ce saṅghadāyako’’tipi pāṭho. Tattha ghaṇṭiṃ paharitvā bhājetvā dento saṅgho vassikasāṭikaṃ deti ce, pārivāsiko yathāvuḍḍhaṃ attano pattaṭṭhāne labhatīti yojanā.
он̣ож̇ананд̇и виссаж̇ж̇анам̣, сан̇гхад̇о ад̇д̇ано бад̇д̇аанам̣ д̣̇виннам̣, д̇ин̣н̣ам̣ ваа уд̣̇д̣̇зсабхад̇д̇аад̣̇ийнам̣ ад̇д̇ано буг̇г̇алигабхад̇д̇абажжаасааяа бадиг̇г̇ахзд̇ваа ‘‘маяхам̣ аж̇ж̇а бхад̇д̇абажжаасаа ад̇т̇и, свз г̇ан̣хиссаамий’’д̇и вад̇ваа сан̇гхависсаж̇ж̇анам̣ лабхад̇ийд̇и вуд̇д̇ам̣ ход̇и. бхад̇д̇анд̇и ааг̇ад̇ааг̇ад̇зхи вуд̣дхабадибаадияаа г̇ахзд̇ваа г̇анд̇аб̣б̣ам̣ вихаарз сан̇гхасса жад̇уссаалабхад̇д̇ам̣. д̇ат̇аа баариваасиго яат̇аавуд̣дхам̣ лабхад̇ийд̇и яож̇анаа. имз бан̃жаад̇и вуд̇д̇амзвад̇т̇ам̣ ниг̇амаяад̇и.
Oṇojananti vissajjanaṃ, saṅghato attano pattānaṃ dvinnaṃ, tiṇṇaṃ vā uddesabhattādīnaṃ attano puggalikabhattapaccāsāya paṭiggahetvā ‘‘mayhaṃ ajja bhattapaccāsā atthi, sve gaṇhissāmī’’ti vatvā saṅghavissajjanaṃ labhatīti vuttaṃ hoti. Bhattanti āgatāgatehi vuḍḍhapaṭipāṭiyā gahetvā gantabbaṃ vihāre saṅghassa catussālabhattaṃ. Tathā pārivāsiko yathāvuḍḍhaṃ labhatīti yojanā. Ime pañcāti vuttamevatthaṃ nigamayati.
д̇ад̇рааяам̣ винижчаяо (жуул̣ава. адта. 75) – убосат̇абавааран̣з д̇аава баад̇имогкз уд̣̇д̣̇иссамаанз хад̇т̇абаасз нисийд̣̇ид̇ум̣ ваддад̇и. махаабажжарияам̣ бана ‘‘баал̣ияаа анисийд̣̇ид̇ваа баал̣им̣ вихааяа хад̇т̇абаасам̣ амун̃жанд̇зна нисийд̣̇ид̇аб̣б̣а’’нд̇и вуд̇д̇ам̣. баарисуд̣̇д̇хиубосат̇з гарияамаанз сан̇гханавагадтаанз нисийд̣̇ид̇ваа д̇ад̇т̇зва нисиннзна ад̇д̇ано баал̣ияаа баарисуд̣̇д̇хиубосат̇о гаад̇аб̣б̣ова. бавааран̣ааяаби сан̇гханавагадтаанз нисийд̣̇ид̇ваа д̇ад̇т̇зва нисиннзна ад̇д̇ано баал̣ияаа баваарзд̇аб̣б̣ам̣. сан̇гхзна гхан̣дим̣ бахарид̇ваа бхааж̇ияамаанам̣ вассигасаадигамби ад̇д̇ано бад̇д̇адтаанз г̇ахзд̇ум̣ ваддад̇и.
Tatrāyaṃ vinicchayo (cūḷava. aṭṭha. 75) – uposathapavāraṇe tāva pātimokkhe uddissamāne hatthapāse nisīdituṃ vaṭṭati. Mahāpaccariyaṃ pana ‘‘pāḷiyā anisīditvā pāḷiṃ vihāya hatthapāsaṃ amuñcantena nisīditabba’’nti vuttaṃ. Pārisuddhiuposathe kariyamāne saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāḷiyā pārisuddhiuposatho kātabbova. Pavāraṇāyapi saṅghanavakaṭṭhāne nisīditvā tattheva nisinnena attano pāḷiyā pavāretabbaṃ. Saṅghena ghaṇṭiṃ paharitvā bhājiyamānaṃ vassikasāṭikampi attano pattaṭṭhāne gahetuṃ vaṭṭati.
он̣ож̇анз сажз баариваасигасса д̣̇вз д̇ийн̣и уд̣̇д̣̇зсабхад̇д̇аад̣̇ийни баабун̣анд̇и, ан̃н̃аа жасса буг̇г̇алигабхад̇д̇абажжаасаа ход̇и, д̇аани бадибаадияаа г̇ахзд̇ваа ‘‘бханд̇з, хздтаа г̇аахзт̇а, аж̇ж̇а маяхам̣ бхад̇д̇абажжаасаа ад̇т̇и, свзва г̇ан̣хиссаамий’’д̇и вад̇ваа виссаж̇ж̇зд̇аб̣б̣аани, звам̣ д̇аани бунад̣̇ивасзсу г̇ан̣хид̇ум̣ лабхад̇и. ‘‘бунад̣̇ивасз саб̣б̣абатамам̣ зд̇асса д̣̇аад̇аб̣б̣а’’нд̇и гурунд̣̇ияам̣ вуд̇д̇ам̣. яад̣̇и бана на г̇ан̣хаад̇и на виссаж̇ж̇зд̇и, бунад̣̇ивасз на лабхад̇и. ид̣̇ам̣ он̣ож̇анам̣ наама баариваасигассзва од̣̇исса анун̃н̃аад̇ам̣. гасмаа? д̇асса хи сан̇гханавагадтаанз нисиннасса бхад̇д̇аг̇г̇з яааг̇укаж̇ж̇агаад̣̇ийни баабун̣анд̇и ваа на ваа, д̇асмаа ‘‘со бхигкаахаарзна маа гиламид̇т̇аа’’д̇и ид̣̇амасса сан̇г̇ахагаран̣ад̇т̇ааяа од̣̇исса анун̃н̃аад̇ам̣.
Oṇojane sace pārivāsikassa dve tīṇi uddesabhattādīni pāpuṇanti, aññā cassa puggalikabhattapaccāsā hoti, tāni paṭipāṭiyā gahetvā ‘‘bhante, heṭṭhā gāhetha, ajja mayhaṃ bhattapaccāsā atthi, sveva gaṇhissāmī’’ti vatvā vissajjetabbāni, evaṃ tāni punadivasesu gaṇhituṃ labhati. ‘‘Punadivase sabbapaṭhamaṃ etassa dātabba’’nti kurundiyaṃ vuttaṃ. Yadi pana na gaṇhāti na vissajjeti, punadivase na labhati. Idaṃ oṇojanaṃ nāma pārivāsikasseva odissa anuññātaṃ. Kasmā? Tassa hi saṅghanavakaṭṭhāne nisinnassa bhattagge yāgukhajjakādīni pāpuṇanti vā na vā, tasmā ‘‘so bhikkhāhārena mā kilamitthā’’ti idamassa saṅgahakaraṇatthāya odissa anuññātaṃ.
бхад̇д̇з жад̇уссаалабхад̇д̇ам̣ яат̇аавуд̣дхам̣ лабхад̇и, баал̣ияаа бана г̇анд̇ум̣ ваа таад̇ум̣ ваа на лабхад̇и. д̇асмаа баал̣ид̇о осаггид̇ваа хад̇т̇абаасз тид̇зна хад̇т̇ам̣ басаарзд̇ваа яат̇аа сзно нибад̇ид̇ваа г̇ан̣хаад̇и, звам̣ г̇ан̣хид̇аб̣б̣ам̣. аараамигасаман̣уд̣̇д̣̇зсзхи аахараабзд̇ум̣ на лабхад̇и. сажз саяамзва аахаранд̇и, ваддад̇и. ран̃н̃о махаабзл̣абхад̇д̇зби зсзва наяо. жад̇уссаалабхад̇д̇з бана сажз он̣ож̇анам̣ гад̇д̇угаамо ход̇и, ад̇д̇ано ад̇т̇ааяа угкид̇д̇з бин̣д̣з ‘‘аж̇ж̇а мз бхад̇д̇ам̣ ад̇т̇и, свзва г̇ан̣хиссаамий’’д̇и вад̇д̇аб̣б̣ам̣. ‘‘бунад̣̇ивасз д̣̇вз бин̣д̣з лабхад̇ий’’д̇и (жуул̣ава. адта. 75) махаабажжарияам̣ вуд̇д̇ам̣. уд̣̇д̣̇зсабхад̇д̇аад̣̇ийниби баал̣ид̇о осаггид̇ваава г̇ахзд̇аб̣б̣аани. яад̇т̇а бана нисийд̣̇аабзд̇ваа баривисанд̇и , д̇ад̇т̇а сааман̣зраанам̣ ж̇здтагзна бхигкуунам̣ сан̇гханавагзна худ̇ваа нисийд̣̇ид̇аб̣б̣анд̇и.
Bhatte catussālabhattaṃ yathāvuḍḍhaṃ labhati, pāḷiyā pana gantuṃ vā ṭhātuṃ vā na labhati. Tasmā pāḷito osakkitvā hatthapāse ṭhitena hatthaṃ pasāretvā yathā seno nipatitvā gaṇhāti, evaṃ gaṇhitabbaṃ. Ārāmikasamaṇuddesehi āharāpetuṃ na labhati. Sace sayameva āharanti, vaṭṭati. Rañño mahāpeḷabhattepi eseva nayo. Catussālabhatte pana sace oṇojanaṃ kattukāmo hoti, attano atthāya ukkhitte piṇḍe ‘‘ajja me bhattaṃ atthi, sveva gaṇhissāmī’’ti vattabbaṃ. ‘‘Punadivase dve piṇḍe labhatī’’ti (cūḷava. aṭṭha. 75) mahāpaccariyaṃ vuttaṃ. Uddesabhattādīnipi pāḷito osakkitvāva gahetabbāni. Yattha pana nisīdāpetvā parivisanti , tattha sāmaṇerānaṃ jeṭṭhakena bhikkhūnaṃ saṅghanavakena hutvā nisīditabbanti.
баариваасигагканд̇хагагат̇ааван̣н̣анаа.
Pārivāsikakkhandhakakathāvaṇṇanā.